Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 27

Dutiya Dussīlya or Anāthapiṇḍika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[385]

[1][pts][than] Evam me sutaṁ:

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho Anāthapiṇḍiko gahapati aññataraṁ purisaṇ āmantesi:|| ||

"Ehi tvaṁ ambho purisa, yen'āyasmā Ānando ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena āyasmato Ānandassa pāde sirasā vanda:|| ||

'Anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷha-gilāko,||
so āyasmato Ānando pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi:|| ||

'Sādhu kira bhante, āyasmā Ānando yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten'upasaṅkamatu anukampaṁ upādāyā'" ti.|| ||

"Evaṁ bhante" ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so puriso āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagipāno.|| ||

So āyasmato Ānandassa pāde sirasā vandati, evañ ca vadeti:|| ||

'Sādhukira bhante, āyasmā Ānando yena aṇāthapiṇḍikassa gahapatissa nivesanaṁ ten'upasaṅkamatu anukampaṁ upādāyā' ti" ti.|| ||

Adhivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||

Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā patta-cīvaram,||
pacjāsamaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho āyasmā Ānando Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||

"Kacci te gahapati, khamanīyaṁ||
kacci yāpanīyaṁ||
kacci dukkhā vedanā paṭi-k-kamanti||
no abhi-k-kamanti?|| ||

Paṭikkamosānaṁ paññāyati no abhi-k-kamo" ti?|| ||

"Na me bhante, khamanīyaṁ na yāpanīyaṁ||
bāḷhā me dukkhā vedanā abhi-k-kamanti||
no paṭi-k-kamanti||
abhi-k-kam'osānaṁ paññāyati||
no paṭikkamo" ti.|| ||

[386] Catūhi kho gahapati, dhammehi samannāgatassa a-s-sutavato puthu-j-janassa hoti||
uttāso1 hoti||
chambhitattaṁ hoti samaparāyikaṁ māraṇa-bhayaṁ.|| ||

Katamehi catūhi?|| ||

Idha gahapati, a-s-sutavā puthujjano||
Buddhe appasādena samannāgato hoti.|| ||

Tañ ca panassa Buddhe a-p-pasādaṁ attani samanupassato hoti uttāso||
hoti chambhitattaṁ||
hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

Puna ca'paraṁ gahapati, a-s-sutavā puthujjano dhamme appasādena samannāgato hoti.|| ||

Tañ ca panassa dhamme a-p-pasādaṁ attani samanupassato hoti uttāso||
hoti chambhitattaṁ||
hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

Puna ca'paraṁ gahapati, a-s-sutavā puthujjano saṅghe appasādena samannāgato hoti.|| ||

Tañ ca panassa saṅghe a-p-pasādaṁ attani samanupassato hoti uttāso||
hoti chambhitattaṁ||
hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

Puna ca'paraṁ gahapati, a-s-sutavā puthujjano du-s-sīlyena samannāgato hoti.|| ||

Tañ ca panassa du-s-sīlyaṁ attani samanupassato hoti uttāso,||
hoti chambhitattaṁ,||
hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

Imehi kho gahapati, catūhi dhammehi samannāgatassa a-s-sutavato puthu-j-janassa hoti uttāso,||
hoti chambhitattaṁ,||
hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

 

§

 

Catūhi kho gahapati, dhammehi samannāgatassa sutavato ariya-sāvakassa||
na hoti uttāso,||
na hoti chambhitattaṁ,||
na hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

Katamehi catūhi?|| ||

Idha gahapati, sutavā ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Tañ ca panassa Buddhe avecca-p-pasādaṁ attani samanupassato na hoti uttāso,||
na hoti chambhitattaṁ,||
na hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

Puna ca'paraṁ gahapati, sutavā ariya-sāvako dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Tañ ca panassa dhamme avecca-p-pasādaṁ attani samanupassato na hoti uttāso,||
na hoti chambhitattaṁ,||
na hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

Puna ca'paraṁ gahapati sutavā ariya-sāvako saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Tañ ca panassa saṅghe avecca-p-pasādaṁ attani samanupassato na hoti uttāso,||
na hoti chambhitattaṁ,||
na hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

Puna ca'paraṁ gahapati sutavā ariya-sāvako ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||

Tāni ca panassa ariya-kantāni sīlāni attani samanupassato [387] na hoti uttāso||
na hoti chambhitattaṁ,||
na hoti samparāyikaṁ||
māraṇa-bhayaṁ.|| ||

Imehi kho gahapati, catūhi dhammehi samannāgatassa sutavato ariya-sāvakassa na hoti uttāso,||
na hoti chambhitattaṁ,||
na hoti samparāyikaṁ||
māraṇa-bhayan" ti.|| ||

 

§

 

"Nāhaṁ bhante, Ānanda, bhāyāmi.|| ||

Kyāhaṁ bhāyissāmi.|| ||

Ahaṁ hi bhante Buddhe avecca pasādena samannāgato:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Yān imāni bhante, Bhagavatā gihīsāmīcikāni sikkhā-padāni paññattāni,||
n-ā-haṁ tesaṇ kiñci attani khaṇḍaṁ samanupassāmī" ti.|| ||

"Lābhā te gahapati,||
su-laddhaṁ te gahapati,||
sot'āpatti-phalaṁ gahapati,||
vyākatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement