Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 28

Duvera or Tatiya Anāthapiṇḍika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[387]

[1][pts][olds] Evam me sutaṃ:

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

"Yato kho gahapati ariya-sāvakassa pañca bhayāni verāni vūpasantāni ca honti,||
catūhi ca sotipattiyaṅgehi samannāgato hoti,||
ariyo c'assa ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho||
so ākaṅkha-māno attanā va attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniyo||
khīṇa-petti-visayo||
khīṇā-pāyaduggativinipāto,||
Sot'āpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo'.|| ||

 

§

 

Katamāni pañca bhayāni verāni vūpasantāni honti?|| ||

Yaṃ gahapati, pāṇ-ā-tipātī pāṇ-ā-tipāta-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi [388] bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvediyati,||
pāṇ-ā-tipātā paṭiviratassa evan taṃ bhayaṃ veraṃ vūpasannaṃ hoti.|| ||

Yaṃ gahapati, adinn'ādāyī||
adinn'ādāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvediyati,||
adinn'ādānā paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti.|| ||

Yaṃ gahapati, kāmesu micchā-cārī||
kāmesu micchā-cārapaccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvediyati,||
kāmesu micchā-cārā paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti.|| ||

Yaṃ gahapati, musā-vādī||
musā-vāda-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvediyati,||
musā-vādā paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti.|| ||

Yaṃ gahapati, surā-mera-yamajja-pamā-daṭṭhāyi||
surā-mera-yamajja-pamā-daṭṭhāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvediyati,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratassa evan taṃ bhayaṃ veraṃ vūpasannaṃ hoti.|| ||

Imāni pañca bhayāni verāni vūpasantāni honti.|| ||

 

§

 

Katamehi catūhi sot'āpattiyaṅgehi samannāgato hoti?|| ||

Idha gahapati, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti:|| ||

Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Imehi catūhi sot'āpattiyaṅgehi samannāgato hoti.|| ||

 

§

 

6. Katamo c'assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho?|| ||

Idha gahapati, ariya-sāvako paṭicca-samuppādaṃ yeva sādhukaṃ yoniso mana-sikaroti:|| ||

"Iti imasmiṃ sati idaṃ hoti,||
imassuppādā idaṃ uppajjati,|| ||

iti imasmiṃ asati idaṃ na hoti,||
imassa nirodhā idaṃ nirujjhati.|| ||

Yad idaṃ:|| ||

Avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
taṇhā paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka parideva||
dukkha-domanass'upāyāsā||
sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodhā,||
nimarūpa-nirodhā saḷāyatana-nirodhā,||
saḷāyatana-nirodhā phassa-nirodhā,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

[389] Ayam assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho.|| ||

Yato kho gahapati, ariya-sāvakassa imāni pañca bhayāni verāni vūpasantāni honti,||
imehi catūhi sotipattiyaṅgehi samannāgato hoti||
ayam cassa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho||
so ākaṅkha-māno attanā va attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayo mhi||
khīṇa-tiracchāna-yoniyo||
khīṇa-petti-visayo||
khīṇā-pāyaduggativinipāto,||
Sot'āpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement