Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
3. Saraṇāni (or Sarakāni) Vagga
Sutta 28
Duvera or Tatiya Anāthapiṇḍika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca:|| ||
"Yato kho gahapati ariya-sāvakassa pañca bhayāni verāni vūpasantāni ca honti,||
catūhi ca sotipattiyaṅgehi samannāgato hoti,||
ariyo c'assa ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho||
so ākaṅkha-māno attanā va attāṇaṁ vyākareyya:|| ||
'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniyo||
khīṇa-petti-visayo||
khīṇā-pāyaduggativinipāto,||
Sotāpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo'.|| ||
§
Katamāni pañca bhayāni verāni vūpasantāni honti?|| ||
Yaṁ gahapati, pāṇ-ā-tipātī pāṇ-ā-tipāta-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi [388] bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvediyati,||
pāṇ-ā-tipātā paṭiviratassa evan taṁ bhayaṁ veraṁ vūpasannaṁ hoti.|| ||
■
Yaṁ gahapati, adinn'ādāyī||
adinn'ādāna-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvediyati,||
adinn'ādānā paṭiviratassa etaṁ bhayaṁ veraṁ vūpasannaṁ hoti.|| ||
■
Yaṁ gahapati, kāmesu micchā-cārī||
kāmesu micchā-cārapaccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvediyati,||
kāmesu micchā-cārā paṭiviratassa etaṁ bhayaṁ veraṁ vūpasannaṁ hoti.|| ||
■
Yaṁ gahapati, musā-vādī||
musā-vāda-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvediyati,||
musā-vādā paṭiviratassa etaṁ bhayaṁ veraṁ vūpasannaṁ hoti.|| ||
■
Yaṁ gahapati, surā-mera-yamajja-pamā-daṭṭhāyi||
surā-mera-yamajja-pamā-daṭṭhāna-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvediyati,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratassa evan taṁ bhayaṁ veraṁ vūpasannaṁ hoti.|| ||
Imāni pañca bhayāni verāni vūpasantāni honti.|| ||
§
Katamehi catūhi sot'āpattiyaṅgehi samannāgato hoti?|| ||
Idha gahapati, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
■
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
■
Saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
■
Ariya-kantehi sīlehi samannāgato hoti:|| ||
Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
Imehi catūhi sot'āpattiyaṅgehi samannāgato hoti.|| ||
§
6. Katamo c'assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho?|| ||
Idha gahapati, ariya-sāvako paṭicca-samuppādaṁ yeva sādhukaṁ yoniso mana-sikaroti:|| ||
"Iti imasmiṁ sati idaṁ hoti,||
imassuppādā idaṁ uppajjati,|| ||
iti imasmiṁ asati idaṁ na hoti,||
imassa nirodhā idaṁ nirujjhati.|| ||
Yad idaṁ:|| ||
Avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
taṇhā paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka parideva||
dukkha-domanass'upāyāsā||
sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodhā,||
nimarūpa-nirodhā saḷāyatana-nirodhā,||
saḷāyatana-nirodhā phassa-nirodhā,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ soka-parideva dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||
[389] Ayam assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho.|| ||
Yato kho gahapati, ariya-sāvakassa imāni pañca bhayāni verāni vūpasantāni honti,||
imehi catūhi sotipattiyaṅgehi samannāgato hoti||
ayam cassa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho||
so ākaṅkha-māno attanā va attāṇaṁ vyākareyya:|| ||
'Khīṇa-Nirayo mhi||
khīṇa-tiracchāna-yoniyo||
khīṇa-petti-visayo||
khīṇā-pāyaduggativinipāto,||
Sotāpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo' ti" ti.|| ||