Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
3. Saraṇāni (or Sarakāni) Vagga
Sutta 30
Licchavi or Nandaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Atha kho Nandako Licchavī mahāmatto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Nandakaṁ Licchavī mahāmattaṁ Bhagavā etad avoca:|| ||
"Catūhi kho Nandaka, dhammehi samannāgato ariya-sāvako Sotāpanno [390] hoti avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||
Katamehi catūhi?|| ||
Idha Nandaka, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
■
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
■
Saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
■
Ariya-kantehi sīlehi samannāgato hoti:|| ||
Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
Imehi kho Nandaka, catūhi dhammehi samannāgato ariya-sāvako Sotāpanno hoti||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo.|| ||
Imehi ca pana Nandaka,||
catūhi dhammehi samannāgato ariya-sāvako āyunā saṁyutto hoti||
dibbena pi||
mānusene pi.|| ||
Vaṇṇena saṁyutto hoti||
dibbena pi||
mānusena pi.|| ||
Sukhena saṁyutto hoti||
dibbena pi||
mānuse pi.|| ||
Yasena saṁyutto hoti||
dibbena pi||
mānusena pi.|| ||
Ādhipateyyena saṁyutto hoti||
dibbena pi||
mānusena pi.|| ||
Taṁ kho panāhaṁ Nandaka,||
nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.|| ||
Api ca yad eva mayā sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadevāhaṁ vadāmī" ti.|| ||
Evaṁ vutte aññataro puriso Nandakaṁ Licchavī mahāmantaṁ etad avoca:|| ||
"Nahānakālo bhante," ti.|| ||
"Alaṁ dāni bhaṇe,||
etena bāhirena nahānena.|| ||
Alam idaṁ ajjhattaṁ nahānaṁ.|| ||
Bhavissati yad idaṁ Bhagavati-p-pasādo" ti.|| ||
Sarakāni Vagga Tatiya