Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 30

Licchavi or Nandaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[389]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Nandako Licchavī mahāmatto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Nandakaṃ Licchavī mahāmattaṃ Bhagavā etad avoca:|| ||

"Catūhi kho Nandaka, dhammehi samannāgato ariya-sāvako Sot'āpanno [390] hoti avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||

Katamehi catūhi?|| ||

Idha Nandaka, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti:|| ||

Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Imehi kho Nandaka, catūhi dhammehi samannāgato ariya-sāvako Sot'āpanno hoti||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo.|| ||

Imehi ca pana Nandaka,||
catūhi dhammehi samannāgato ariya-sāvako āyunā saṃyutto hoti||
dibbena pi||
mānusene pi.|| ||

Vaṇṇena saṃyutto hoti||
dibbena pi||
mānusena pi.|| ||

Sukhena saṃyutto hoti||
dibbena pi||
mānuse pi.|| ||

Yasena saṃyutto hoti||
dibbena pi||
mānusena pi.|| ||

Ādhipateyyena saṃyutto hoti||
dibbena pi||
mānusena pi.|| ||

Taṃ kho panāhaṃ Nandaka,||
nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.|| ||

Api ca yad eva mayā sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmī" ti.|| ||

Evaṃ vutte aññataro puriso Nandakaṃ Licchavī mahāmantaṃ etad avoca:|| ||

"Nahānakālo bhante," ti.|| ||

"Alaṃ dāni bhaṇe,||
etena bāhirena nahānena.|| ||

Alam idaṃ ajjhattaṃ nahānaṃ.|| ||

Bhavissati yad idaṃ Bhagavati-p-pasādo" ti.|| ||

 

Sarakāni Vagga Tatiya

 


Contact:
E-mail
Copyright Statement