Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
4. Puññ-ā-bhisanda Vagga

Sutta 31

Abhisanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[391]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

2. "Cattāro'me bhikkhave, puññ-ā-bhisandā kusalābhisandā sukhass'āhārā.|| ||

Katame cattāro?|| ||

3. Idha bhikkhave, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī sattā deva-manussānaṁ Buddho Bhagavā' ti.|| ||

Ayaṁ paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

4. Puna ca'paraṁ bhikkhave, ariya-sāvako dhamme avecca-p-pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||

Ayaṁ dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

5. Puna ca'paraṁ bhikkhave, ariya-sāvako saṅghe avecca-p-pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho.|| ||

Ujupaṭipanno Bhagavato sāvaka-saṅgho.|| ||

Ñāyapaṭipanno Bhagavato sāvaka-saṅgho.|| ||

Sāmīcipaṭipanno Bhagavato sāvaka-saṅgho.|| ||

Yad idaṁ cattāri purisa-yugāni aṭṭhapurisa-puggalā esa Bhagavato sāvakasaṅgho.|| ||

Āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Ayaṁ tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

6. Puna ca'paraṁ bhikkhave, ariya-sāvako ariya-kantehi sīlehi samannāgato hoti:|| ||

Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññ'uppasatthehi aparām-aṭṭhehi samādhi-saṁvaṭṭa-nikehi.|| ||

Ayaṁ catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

7. Ime kho bhikkhave, cattāro puññ-ā-bhisandā kusalābhisandā sukhass'āhārā" ti.|| ||

 


Contact:
E-mail
Copyright Statement