Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
4. Puññ-ā-bhisanda Vagga
Sutta 31
Abhisanda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
2. "Cattāro'me bhikkhave, puññ-ā-bhisandā kusalābhisandā sukhass'āhārā.|| ||
Katame cattāro?|| ||
3. Idha bhikkhave, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī sattā deva-manussānaṁ Buddho Bhagavā' ti.|| ||
Ayaṁ paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
4. Puna ca'paraṁ bhikkhave, ariya-sāvako dhamme avecca-p-pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||
Ayaṁ dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
5. Puna ca'paraṁ bhikkhave, ariya-sāvako saṅghe avecca-p-pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho.|| ||
Ujupaṭipanno Bhagavato sāvaka-saṅgho.|| ||
Ñāyapaṭipanno Bhagavato sāvaka-saṅgho.|| ||
Sāmīcipaṭipanno Bhagavato sāvaka-saṅgho.|| ||
Yad idaṁ cattāri purisa-yugāni aṭṭhapurisa-puggalā esa Bhagavato sāvakasaṅgho.|| ||
Āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Ayaṁ tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
6. Puna ca'paraṁ bhikkhave, ariya-sāvako ariya-kantehi sīlehi samannāgato hoti:|| ||
Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññ'uppasatthehi aparām-aṭṭhehi samādhi-saṁvaṭṭa-nikehi.|| ||
Ayaṁ catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
7. Ime kho bhikkhave, cattāro puññ-ā-bhisandā kusalābhisandā sukhass'āhārā" ti.|| ||