Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
4. Puññ-ā-bhisanda Vagga

Sutta 32

Dutiya Abhisanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[391]

[1][pts][than] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Cattāro'me bhikkhave, puññ-ā-bhisandā kusalābhisandā sukhass'āhārā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā [392] deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Ayaṁ paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Puna ca'paraṁ bhikkhave, ariya-sāvako dhamme avecca-p-pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Ayaṁ dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Puna unaca'paraṁ bhikkhave, ariya-sāvako saṅghe avecca-p-pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Ayaṁ tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Puna ca'paraṁ bhikkhave, ariya-sāvako vigata-malamacjerena cetasā agāraṁ ajjhā-vasati mutta-cāgo payata-pāṇī vossagarato yā cayogo dāna-saṁvibhāga-rato.|| ||

Ayaṁ catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Ime kho bhikkhave, cattāro puññ-ā-bhisandā kusalābhisandā sukhass'āhārā" ti.|| ||

 


Contact:
E-mail
Copyright Statement