Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññ-ā-bhisanda Vagga

Sutta 34

Paṭhama Devapada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[392]

[1][pts]] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattāṇaṃ visuddhiyā apariyodātānaṃ sattāṇaṃ pariyodapanāya.|| ||

Katame cattāro?|| ||

Idha bhikkhave, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Idha paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattāṇaṃ visuddhiyā apariyodātānaṃ sattāṇaṃ pariyodapanāya.|| ||

Puna ca'paraṃ bhikkhave, ariya-sāvako dhamme avecca-p-pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Idaṃ dutiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattāṇaṃ visuddhiyā apariyodātānaṃ sattāṇaṃ pariyodapanāya.|| ||

Puna ca'paraṃ bhikkhave, ariya-sāvako saṅghe avecca-p-pasādena samannāgato hoti|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Idaṃ tatiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattāṇaṃ visuddhiyā apariyodātānaṃ sattāṇaṃ pariyodapanāya.|| ||

Puna ca'paraṃ bhikkhave, ariya-sāvako ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭanikehi.|| ||

Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattāṇaṃ visuddhiyā apariyodātānaṃ sattāṇaṃ pariyodapanāya.|| ||

Imāni kho bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattāṇaṃ visuddhiyā apariyodātānaṃ sattāṇaṃ pariyodapanāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement