Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
4. Puññ-ā-bhisanda Vagga
Sutta 35
Dutiya Devapada Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattār'imāni bhikkhave, devānaṁ devapadāni avisuddhānaṁ sattāṇaṁ visuddhiyā apariyodātānaṁ sattāṇaṁ pariyodapanāya.|| ||
Katame cattāro?|| ||
Idha bhikkhave, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Idha paṭhamaṁ devānaṁ devapadaṁ avisuddhānaṁ sattāṇaṁ visuddhiyā apariyodātānaṁ sattāṇaṁ pariyodapanāya.|| ||
Puna ca'paraṁ bhikkhave, ariya-sāvako dhamme avecca-p-pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Idaṁ dutiyaṁ devānaṁ devapadaṁ avisuddhānaṁ sattāṇaṁ visuddhiyā apariyodātānaṁ sattāṇaṁ pariyodapanāya.|| ||
Puna ca'paraṁ bhikkhave, ariya-sāvako saṅghe avecca-p-pasādena samannāgato hoti|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Idaṁ tatiyaṁ devānaṁ devapadaṁ avisuddhānaṁ sattāṇaṁ visuddhiyā apariyodātānaṁ sattāṇaṁ pariyodapanāya.|| ||
Puna ca'paraṁ bhikkhave, ariya-sāvako ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭanikehi.|| ||
So iti paṭisañcikkhati.|| ||
'Kim nu kho devānaṁ devapadan' ti?|| ||
So evam pajānāti:
'Avyāpajjha parame khv'āhaṁ etarahi deve,||
suṇāmi na kho panāhaṁ kañci byābādhemi tasaṇ vā||
thāvaraṁ vā.|| ||
Addhāhaṁ devapada-dhamma-samannāgato vihārāmī' ti.|| ||
Idaṁ [394] catutthaṁ devānaṁ devapadaṁ avisuddhānaṁ sattāṇaṁ visuddhiyā apariyodātānaṁ sattāṇaṁ pariyodapanāya.|| ||
Imāni kho bhikkhave, cattāri devānaṁ devapadāni avisuddhānaṁ sattāṇaṁ visuddhiyā apariyodātānaṁ sattāṇaṁ pariyodapanāyā" ti.|| ||