Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññ-ā-bhisanda Vagga

Sutta 36

Sabhāgata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[394]

[1][pts]] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Catūhi bhikkhave, dhammehi samannāgataṃ atta-manā devā sabhāgatā kathenti.|| ||

Katamehi catūhi?|| ||

Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Yā tā devatā Buddhe avecca pasādena samannāgato ito cutā tatrūpapannā.|| ||

Tāsaṅ evaṃ hoti:|| ||

'Yathā-rūpena kho mayaṃ Buddhe avecca pasādena samannāgatā tato cutā idh'ūpapannā.|| ||

Ariyasāvako pi tathā-rūpena Buddhe avecca pasādena samannāgato hoti ehiti[ed1] devānaṃ santike' ti.|| ||

Puna ca'paraṃ bhikkhave, ariya-sāvako dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Yā tā devatā dhamme avecca pasādena samannāgatā ito cutā tatrūpapannā.|| ||

Tāsaṅ evaṃ hoti:|| ||

'Yathā-rūpena kho mayaṃ dhamme avecca pasādena samannāgatā tato cutā idh'ūpapannā.|| ||

Ariyasāvako pi tathā-rūpena dhamme avecca pasādena samannāgato hoti etiti devānaṃ santike" ti.|| ||

Puna ca'paraṃ bhikkhave, ariya-sāvako saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Yā tā devatā saṅghe avecca pasādena samannāgatā ito cutā tatrūpapannā.|| ||

Tāsaṅ evaṃ hoti:|| ||

'Yathā-rūpena kho mayaṃ saṅghe avecca pasādena samannāgatā tato cutā idh'ūpapannā.|| ||

Ariyasāvako pi tathā-rūpena saṅghe avecca pasādena samannāgato etīti devānaṃ santike" ti.|| ||

Puna ca'paraṃ bhikkhave, ariya-sāvako ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭanikehi.|| ||

Yā tā devatā ariya-kantehi sīlehi samannāgatā ito cutā tatrūpapannā.|| ||

Tāsaṅ evaṃ hoti:|| ||

'Yathā-rūpena kho mayaṃ ariya-kantehi sīlehi samannāgato tato cutā idhupapannā.|| ||

Ariyasāvako pi tathā-rūpehi ariya-kantehi sīlehi samannāgato hoti etiti devānaṃ santike" ti.|| ||

imehi kho bhikkhave, catūhi dhammehi samannāgataṃ atta-manā devā sabhāgatā kathentī" ti.|| ||

 


[ed1] Bhk. Bodhi notes: Be and Ee have ehi ti, presumably understood as an imperative, while Se has etīti, which seems hard to explain. I suggest reading the singular future.

 


Contact:
E-mail
Copyright Statement