Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
4. Puññ-ā-bhisanda Vagga
Sutta 39
Kāḷigodhā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
2. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Kāligodhāya Sākiyāniyā nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
3. Atha kho Kāligodhā Sākiyāni yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Kāligodhaṁ Sākiyāniṁ Bhagavā etad avoca:|| ||
"Catūhi kho Godhe,||
dhammehi samannāgatā ariya-sāvikā Sot'āpannā hoti avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||
Katamehi catūhi?|| ||
4. Idha Godhe ariya-sāvikā Buddhe avecca-p-pasādena samannāgatā hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Dhamme avecca-p-pasādena samannāgatā hoti:|| ||
'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Saṇaghe avecca-p-pasādena samannāgatā hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Vigata- [397] mala-maccherena cetasā agāraṁ ajjhā-vasati,||
mutta-cāgā payata-pāṇī vossagga-ratā yā cayogā dānasaṁvibhāgaratā.|| ||
Imehi kho Godhe,||
catūhi dhammehi samannāgatā ariya-sāvikā Sot'āpannā hoti avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||
§
5. "Yān'imāni bhante, Bhagavatā cattāri sot'āpattiyaṅgāni, desitāni||
saṁvijjante te dhammā mayi||
ahañ ca tesu dhammesu sandissāmi.|| ||
Ahaṁ hi bhante, Buddhe avecca-p-pasādena samannāgato:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Dhamme avecca-p-pasādena samannāgato:|| ||
'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Saṇaghe avecca-p-pasādena samannāgato:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Yaṁ kho pana kiñci kule deyya-dhammaṁ sabbaṁ taṁ appaṭivibhattaṁ sīlavantehi kalyāṇa-dhammehī" ti.|| ||
"Lābhā te Godhe,||
su-laddhaṁ te Godhe,||
sot'āpatti-phalaṁ tayā Godhe,||
vyākatan" ti.