Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
4. Puññ-ā-bhisanda Vagga

Sutta 39

Kāḷigodhā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[396]

[1][pts]Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Kāligodhāya Sākiyāniyā nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

3. Atha kho Kāligodhā Sākiyāni yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Kāligodhaṁ Sākiyāniṁ Bhagavā etad avoca:|| ||

"Catūhi kho Godhe,||
dhammehi samannāgatā ariya-sāvikā Sot'āpannā hoti avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Katamehi catūhi?|| ||

4. Idha Godhe ariya-sāvikā Buddhe avecca-p-pasādena samannāgatā hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca-p-pasādena samannāgatā hoti:|| ||

'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṇaghe avecca-p-pasādena samannāgatā hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Vigata- [397] mala-maccherena cetasā agāraṁ ajjhā-vasati,||
mutta-cāgā payata-pāṇī vossagga-ratā yā cayogā dānasaṁvibhāgaratā.|| ||

Imehi kho Godhe,||
catūhi dhammehi samannāgatā ariya-sāvikā Sot'āpannā hoti avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

 

§

 

5. "Yān'imāni bhante, Bhagavatā cattāri sot'āpattiyaṅgāni, desitāni||
saṁvijjante te dhammā mayi||
ahañ ca tesu dhammesu sandissāmi.|| ||

Ahaṁ hi bhante, Buddhe avecca-p-pasādena samannāgato:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca-p-pasādena samannāgato:|| ||

'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṇaghe avecca-p-pasādena samannāgato:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Yaṁ kho pana kiñci kule deyya-dhammaṁ sabbaṁ taṁ appaṭivibhattaṁ sīlavantehi kalyāṇa-dhammehī" ti.|| ||

"Lābhā te Godhe,||
su-laddhaṁ te Godhe,||
sot'āpatti-phalaṁ tayā Godhe,||
vyākatan" ti.

 


Contact:
E-mail
Copyright Statement