Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
4. Puññ-ā-bhisanda Vagga

Sutta 40

Nandiya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[397]

[1][pts][than]Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||

Atha kho Nandiyo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho nandiyo Sakko Bhagavantaṁ etad avoca:|| ||

"Yass'eva nu kho bhante, ariya-sāvakassa cattāri sot'āpattiyaṅgāni||
sabbena||
sabbaṁ||
sabbathā||
sabbaṁ n'atthi,||
so eva nu kho bhante,||
ariya-sāvako pamāda-vihārī" ti?|| ||

"Yassa kho Nandiya, cattāri sot'āpattiyaṅgāni||
sabbena||
sabbaṁ||
sabbathā||
sabbaṁ n'atthi,||
tam ahaṁ bāhiro||
'puthu-j-jana-pakkhe ṭhito' ti vadāmi.|| ||

Api ca Nandiya, yathā ariya-sāvako pamāda-vihārī c'eva hoti||
appamāda-vihārī ca.|| ||

Taṁ suṇāhi||
sādhukam||
manasi karohi bhāsissāmī" ti.|| ||

"Evam bhante" ti kho Nandiyo Sakko Bhagavato paccussosi.|| ||

Bhagavā etad avoca:|| ||

[398] "Kathañ ca Nandiya, ariya-sāvako pamādavihārī hoti?|| ||

Idha Nandiya, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

So tena Buddhe avecca pasādena santuṭṭho||
na uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||

Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti.|| ||

Pāmujje asati||
pīti na hoti.|| ||

Pītiyā asati||
passaddhi na hoti|| ||

Passaddhiyā asati||
dukkhaṁ viharati.|| ||

Dukkhino cittaṁ na samādhiyati.|| ||

Asamāhite citte||
dhammā na pātu-bhavanti.|| ||

Dhammānaṁ apātu-bhāvā||
pamāda-vihārī t'eva saṅkhaṁ gacchati.|| ||

Puna ca'paraṁ Nandiya ariya-sāvako dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

So tena dhamme avecca pasādena santuṭṭho||
na uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||

Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti.|| ||

Pāmujje asati||
pīti na hoti.|| ||

Pītiyā asati||
passaddhi na hoti|| ||

Passaddhiyā asati||
dukkhaṁ viharati.|| ||

Dukkhino cittaṁ na samādhiyati.|| ||

Asamāhite citte||
dhammā na pātu-bhavanti.|| ||

Dhammānaṁ apātu-bhāvā||
pamāda-vihārī t'eva saṅkhaṁ gacchati.|| ||

Puna ca'paraṁ Nandiya ariya-sāvako saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

No tena saṅghe avecca pasādena santuṭṭho||
na uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||

Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti.|| ||

Pāmujje asati||
pīti na hoti.|| ||

Pītiyā asati||
passaddhi na hoti|| ||

Passaddhiyā asati||
dukkhaṁ viharati.|| ||

Dukkhino cittaṁ na samādhiyati.|| ||

Asamāhite citte||
dhammā na pātu-bhavanti.|| ||

Dhammānaṁ apātu-bhāvā||
pamāda-vihārī t'eva saṅkhaṁ gacchati.|| ||

Puna ca'paraṁ Nandiya ariya-sāvako ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||

So tehi ariya-kantehi sīlehi santuṭṭho||
na uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||

Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti.|| ||

Pāmujje asati||
pīti na hoti.|| ||

Pītiyā asati||
passaddhi na hoti|| ||

Passaddhiyā asati||
dukkhaṁ viharati.|| ||

Dukkhino cittaṁ na samādhiyati.|| ||

Asamāhite citte||
dhammā na pātu-bhavanti.|| ||

Dhammānaṁ apātu-bhāvā||
pamāda-vihārī t'eva saṅkhaṁ gacchati.

Evaṁ kho Nandiya, ariya-sāvako pamādavihārī hoti.|| ||

 

§

 

Kathañ ca Nandiya, ariya-sāvako appamādavihārī hoti?|| ||

Idha Nandiya, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

So tena Buddhe avecca pasādena a-santuṭṭho||
uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||

Tassa evaṁ appamattassa viharato pāmujjaṁ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṁ vediyati.|| ||

Sukhino cittaṁ samidhiyati.|| ||

Samāhite citte dhammā pātu-bhavanti.|| ||

Dhammānaṁ pātu-bhāvā appamādavihāri t'veva saṅkhaṁ [399] gacchati.|| ||

Puna ca'paraṁ Nandiya ariya-sāvako dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

So tena dhamme avecca pasādena a-santuṭṭho||
uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||

Tassa evaṁ appamattassa viharato pāmujjaṁ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṁ vediyati.|| ||

Sukhino cittaṁ samidhiyati.|| ||

Samāhite citte dhammā pātu-bhavanti.|| ||

Dhammānaṁ pātu-bhāvā appamādavihāri t'veva saṅkhaṁ gacchati.|| ||

Puna ca'paraṁ Nandiya ariya-sāvako saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

So tena saṅghe avecca pasādena a-santuṭṭho||
uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||

Tassa evaṁ appamattassa viharato pāmujjaṁ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṁ vediyati.|| ||

Sukhino cittaṁ samidhiyati.|| ||

Samāhite citte dhammā pātu-bhavanti.|| ||

Dhammānaṁ pātu-bhāvā appamādavihāri t'veva saṅkhaṁ gacchati.|| ||

Puna ca'paraṁ Nandiya, ariya-sāvako ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||

Tassa evaṁ appamattassa viharato pāmujjaṁ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṁ vediyati.|| ||

Sukhino cittaṁ samidhiyati.|| ||

Samāhite citte dhammā pātu-bhavanti.|| ||

Dhammānaṁ pātu-bhāvā appamādavihāri t'veva saṅkhaṁ gacchati.|| ||

Evaṁ kho Nandiya, ariya-sāvako appamāda-vihārī hotī" ti.|| ||

 

Puññ-ā-bhisanda Vagga Catuttha

 


Contact:
E-mail
Copyright Statement