Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
4. Puññ-ā-bhisanda Vagga
Sutta 40
Nandiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than]Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
Atha kho Nandiyo Sakko yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho nandiyo Sakko Bhagavantaṁ etad avoca:|| ||
"Yass'eva nu kho bhante, ariya-sāvakassa cattāri sot'āpattiyaṅgāni||
sabbena||
sabbaṁ||
sabbathā||
sabbaṁ n'atthi,||
so eva nu kho bhante,||
ariya-sāvako pamāda-vihārī" ti?|| ||
"Yassa kho Nandiya, cattāri sot'āpattiyaṅgāni||
sabbena||
sabbaṁ||
sabbathā||
sabbaṁ n'atthi,||
tam ahaṁ bāhiro||
'puthu-j-jana-pakkhe ṭhito' ti vadāmi.|| ||
Api ca Nandiya, yathā ariya-sāvako pamāda-vihārī c'eva hoti||
appamāda-vihārī ca.|| ||
Taṁ suṇāhi||
sādhukam||
manasi karohi bhāsissāmī" ti.|| ||
"Evam bhante" ti kho Nandiyo Sakko Bhagavato paccussosi.|| ||
Bhagavā etad avoca:|| ||
[398] "Kathañ ca Nandiya, ariya-sāvako pamādavihārī hoti?|| ||
Idha Nandiya, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
So tena Buddhe avecca pasādena santuṭṭho||
na uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||
Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti.|| ||
Pāmujje asati||
pīti na hoti.|| ||
Pītiyā asati||
passaddhi na hoti|| ||
Passaddhiyā asati||
dukkhaṁ viharati.|| ||
Dukkhino cittaṁ na samādhiyati.|| ||
Asamāhite citte||
dhammā na pātu-bhavanti.|| ||
Dhammānaṁ apātu-bhāvā||
pamāda-vihārī t'eva saṅkhaṁ gacchati.|| ||
■
Puna ca'paraṁ Nandiya ariya-sāvako dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
So tena dhamme avecca pasādena santuṭṭho||
na uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||
Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti.|| ||
Pāmujje asati||
pīti na hoti.|| ||
Pītiyā asati||
passaddhi na hoti|| ||
Passaddhiyā asati||
dukkhaṁ viharati.|| ||
Dukkhino cittaṁ na samādhiyati.|| ||
Asamāhite citte||
dhammā na pātu-bhavanti.|| ||
Dhammānaṁ apātu-bhāvā||
pamāda-vihārī t'eva saṅkhaṁ gacchati.|| ||
■
Puna ca'paraṁ Nandiya ariya-sāvako saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
No tena saṅghe avecca pasādena santuṭṭho||
na uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||
Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti.|| ||
Pāmujje asati||
pīti na hoti.|| ||
Pītiyā asati||
passaddhi na hoti|| ||
Passaddhiyā asati||
dukkhaṁ viharati.|| ||
Dukkhino cittaṁ na samādhiyati.|| ||
Asamāhite citte||
dhammā na pātu-bhavanti.|| ||
Dhammānaṁ apātu-bhāvā||
pamāda-vihārī t'eva saṅkhaṁ gacchati.|| ||
■
Puna ca'paraṁ Nandiya ariya-sāvako ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
So tehi ariya-kantehi sīlehi santuṭṭho||
na uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||
Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti.|| ||
Pāmujje asati||
pīti na hoti.|| ||
Pītiyā asati||
passaddhi na hoti|| ||
Passaddhiyā asati||
dukkhaṁ viharati.|| ||
Dukkhino cittaṁ na samādhiyati.|| ||
Asamāhite citte||
dhammā na pātu-bhavanti.|| ||
Dhammānaṁ apātu-bhāvā||
pamāda-vihārī t'eva saṅkhaṁ gacchati.
Evaṁ kho Nandiya, ariya-sāvako pamādavihārī hoti.|| ||
§
Kathañ ca Nandiya, ariya-sāvako appamādavihārī hoti?|| ||
Idha Nandiya, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
So tena Buddhe avecca pasādena a-santuṭṭho||
uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||
Tassa evaṁ appamattassa viharato pāmujjaṁ jāyati.|| ||
Pamuditassa pīti jāyati.|| ||
Pīti-manassa kāyo passambhati.|| ||
Pa-s-saddhakāyo sukhaṁ vediyati.|| ||
Sukhino cittaṁ samidhiyati.|| ||
Samāhite citte dhammā pātu-bhavanti.|| ||
Dhammānaṁ pātu-bhāvā appamādavihāri t'veva saṅkhaṁ [399] gacchati.|| ||
■
Puna ca'paraṁ Nandiya ariya-sāvako dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
So tena dhamme avecca pasādena a-santuṭṭho||
uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||
Tassa evaṁ appamattassa viharato pāmujjaṁ jāyati.|| ||
Pamuditassa pīti jāyati.|| ||
Pīti-manassa kāyo passambhati.|| ||
Pa-s-saddhakāyo sukhaṁ vediyati.|| ||
Sukhino cittaṁ samidhiyati.|| ||
Samāhite citte dhammā pātu-bhavanti.|| ||
Dhammānaṁ pātu-bhāvā appamādavihāri t'veva saṅkhaṁ gacchati.|| ||
■
Puna ca'paraṁ Nandiya ariya-sāvako saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
So tena saṅghe avecca pasādena a-santuṭṭho||
uttariṁ vāyamati divā pavivekāya||
rattiṁ paṭisallāṇāya.|| ||
Tassa evaṁ appamattassa viharato pāmujjaṁ jāyati.|| ||
Pamuditassa pīti jāyati.|| ||
Pīti-manassa kāyo passambhati.|| ||
Pa-s-saddhakāyo sukhaṁ vediyati.|| ||
Sukhino cittaṁ samidhiyati.|| ||
Samāhite citte dhammā pātu-bhavanti.|| ||
Dhammānaṁ pātu-bhāvā appamādavihāri t'veva saṅkhaṁ gacchati.|| ||
■
Puna ca'paraṁ Nandiya, ariya-sāvako ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
Tassa evaṁ appamattassa viharato pāmujjaṁ jāyati.|| ||
Pamuditassa pīti jāyati.|| ||
Pīti-manassa kāyo passambhati.|| ||
Pa-s-saddhakāyo sukhaṁ vediyati.|| ||
Sukhino cittaṁ samidhiyati.|| ||
Samāhite citte dhammā pātu-bhavanti.|| ||
Dhammānaṁ pātu-bhāvā appamādavihāri t'veva saṅkhaṁ gacchati.|| ||
Evaṁ kho Nandiya, ariya-sāvako appamāda-vihārī hotī" ti.|| ||
Puññ-ā-bhisanda Vagga Catuttha