Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
5. Sagātha-Puññā-Bhisanda Vagga
Sutta 41
Paṭhama Abhisanda or Sayhaka or Asaṅkheyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro me bhikkhave, puññ-ā-bhisandā||
kusalābhisandā||
sukhass'āhārā.|| ||
Katame cattāro?|| ||
Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.
Ayaṁ paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
■
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Ayaṁ dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
■
Saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Ayaṁ tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
■
Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
Ayaṁ catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
Ime kho [400] bhikkhave, cattāro puññ-ā-bhisandā||
kusalābhisandā||
sukhass'āhārā.|| ||
Imehi kho bhikkhave, catūhi puññ-ā-bhisandehi||
kusal-ā-bhisandehi||
samannāgatassa||
ariya-sāvakassa na sukaraṁ||
puññassa||
pamāṇaṁ gaṇetuṁ.|| ||
'Ettako puññ-ā-bhisando||
kusal-ā-bhisando||
sukhass'āhāro' ti.|| ||
Atha kho 'asaṅkheyyo||
appameyyo||
mahā-puñña-k-khandho'||
tv'eva saṅkhaṁ gacchati.|| ||
Seyyathā pi bhikkhave, mahā-samudde||
na sukaraṁ udakassa pamāṇaṁ gaṇetuṁ|| ||
'Ettakāni udak'āḷhakānī' ti vā||
'ettakāni udak'āḷhaka satānī' ti vā||
'ettakāni udak'āḷhaka-sahassānī' ti vā.|| ||
Atha kho 'asaṅkheyyo||
appameyyo||
mahā-udaka-k-khandho'||
tv'eva saṅkhaṁ gacchati.|| ||
Evam eva kho bhikkhave, imehi catūhi puññ-ā-bhisandehi||
kusal-ā-bhisandehi||
samannāgatassa||
ariya-sāvakassa na sukaraṁ puññassa pamāṇaṁ gaṇetuṁ,||
'ettako puññ-ā-bhisando||
kusal-ā-bhisando||
sukhass'āhāro' ti.|| ||
Atha kho asaṅkheyyo||
appameyyo||
mahā-puñña-k-khandho||
tv'eva saṅkhaṁ gacchatī'" ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato athāparaṁ||
etad avoca Satthā:|| ||
"Mahodadhiṁ aparimitaṁ mahāsaraṁ,||
Bahubheravaṁ ratanagaṇānam ālayaṁ||
Najjo yathā naragaṇaSaṅghasevitā,||
Puthū savantī upayanti sāgaraṁ.|| ||
Evaṁ naraṁ annadapānavatthadaṁ||
Seyyānisajjattharaṇassa dāyakaṁ,||
Puññassa dhārā upayanti paṇaḍitaṁ||
Najjo yathā vārivahāva sāgaran" ti.|| ||