Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
5. Sagātha-Puññā-Bhisanda Vagga

Sutta 44

Paṭhama Mahā-d-Dhana or Aḍḍha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[402]

[1][pts]Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Catūhi bhikkhave dhammehi samannāgato ariya-sāvako||
'aḍḍho maha-d-dhano mahāhogo' ti vuccati. || ||

Katame cattāro?|| ||

Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato ariya-sāvako||
'aḍḍho maha-d-dhano mahā-bhogo' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement