Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
5. Sagātha-Puññā-Bhisanda Vagga
Sutta 48
Bhaddiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
Atha kho Bhaddiya Sakko yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisnnaṁ kho Bhaddiya Sakkaṁ Bhagavā etad avoca:|| ||
"Catūhi Bhaddiya, samannāgato ariya-sāvako Sotāpanno hoti||
avinipāta-dhammā||
niyato||
sambodhi-parāyano.|| ||
Katamehi catūhi?|| ||
Idha Bhaddiya, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.
■
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
■
Saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
■
Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
Imehi kho Bhaddiya catūhi dhammehi samannāgato ariya-sāvako Sotāpanno hoti||
avinipāta-dhammā||
niyato||
sambodhi-parāyano" ti.|| ||