Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
6. Sappañña Vagga

Sutta 52

Vassa-Vuttha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[405]

[1][pts]Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena aññataro bhikkhu||
Sāvatthiyaṁ vassaṇ vuttho||
Kapilavatthuṁ anuppatto hoti||
kenacid'eva karaṇīyena.|| ||

Assosuṁ kho Kāpilavatthavā Sakkā:|| ||

"Aññataro kira bhikkhu Sāvatthiyaṁ vassaṇ vuttho||
Kapilavatthuṁ anuppatto" ti.|| ||

Atha kho Kāpilavatthavā Sakkā yena so bhikkhu ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho Kāpilavatthavā Sakkā taṁ bhikkhuṁ etad avocuṁ:|| ||

"Kacci bhante, Bhagavā||
arogo c'eva balavā cā" ti?|| ||

"Arogā c'āvuso Bhagavā balava cā" ti.|| ||

[406] "Kacci pan bhante Sāriputta-Moggallānā arogā c'eva balavanto cā" ti.|| ||

"Sāriputta-Moggallānā pi kho avuso arogā c'eva balavanto cā" ti.|| ||

"Kacci pana bhante, bhikkhu-saṅgho||
arogo ca balavā cā" ti?|| ||

"Bhikkhu-saṅgho pi kho āvuso||
arogo ca balavā cā" ti.|| ||

"Atthi pana bhante,||
kiñci iminā antaravassena Bhagavato sammukhā sutaṁ sammukhā paṭiggahitan" ti?|| ||

"Sammukhā me taṁ āvuso, Bhagavato sutaṁ||
sammukhā paṭiggahitaṁ:|| ||

'Appakā te bhikkhave,||
bhikkhū ye āsavānaṁ khayā||
anāsavaṁ ceto vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||

Atha kho ete va bahutarā bhikkhū||
ye pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
opapātikā tattha parinibbāyino||
anāvatti-dhammā asmā lokā' ti.|| ||

Aparam pi kho me āvuso Bhagavato||
sammukhā sutaṁ||
sammukhā paṭiggahitaṁ:|| ||

'Appakā te bhikkhave, bhikkhū||
ye pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
opapātikā tattha paranibbāyino anāvatti-dhammā asmā lokā.|| ||

Atha kho ete bahutarā bhikkhū ye tiṇṇaṁ saṁyojanānaṁ parikkhayā||
rāga-dosa-mohānaṁ tanuttā||
Sakad-āgāmino sakid eva||
imaṁ lokaṁ āgantvā dukkhassantaṁ karissantī' ti.|| ||

Aparam pi kho me āvuso Bhagavato||
sammukhā sutaṁ||
sammukhā paṭiggahitaṁ:|| ||

'Appakā te bhikkhave, bhikkhū ye tiṇṇaṁ saṁyojanānaṁ parikkhayā||
rāga-dosa-mohānaṁ tanuttā||
Sakad-āgāmino sakid eva||
imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti,||
atha kho ete va bahutarā bhikkhū ye tiṇṇaṁ saṁyojanānaṁ parikkhayā||
Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyanā'" ti.|| ||

 


Contact:
E-mail
Copyright Statement