Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
6. Sappañña Vagga
Sutta 52
Vassa-Vuttha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena aññataro bhikkhu||
Sāvatthiyaṁ vassaṇ vuttho||
Kapilavatthuṁ anuppatto hoti||
kenacid'eva karaṇīyena.|| ||
Assosuṁ kho Kāpilavatthavā Sakkā:|| ||
"Aññataro kira bhikkhu Sāvatthiyaṁ vassaṇ vuttho||
Kapilavatthuṁ anuppatto" ti.|| ||
Atha kho Kāpilavatthavā Sakkā yena so bhikkhu ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho Kāpilavatthavā Sakkā taṁ bhikkhuṁ etad avocuṁ:|| ||
"Kacci bhante, Bhagavā||
arogo c'eva balavā cā" ti?|| ||
"Arogā c'āvuso Bhagavā balava cā" ti.|| ||
[406] "Kacci pan bhante Sāriputta-Moggallānā arogā c'eva balavanto cā" ti.|| ||
"Sāriputta-Moggallānā pi kho avuso arogā c'eva balavanto cā" ti.|| ||
"Kacci pana bhante, bhikkhu-saṅgho||
arogo ca balavā cā" ti?|| ||
"Bhikkhu-saṅgho pi kho āvuso||
arogo ca balavā cā" ti.|| ||
"Atthi pana bhante,||
kiñci iminā antaravassena Bhagavato sammukhā sutaṁ sammukhā paṭiggahitan" ti?|| ||
"Sammukhā me taṁ āvuso, Bhagavato sutaṁ||
sammukhā paṭiggahitaṁ:|| ||
'Appakā te bhikkhave,||
bhikkhū ye āsavānaṁ khayā||
anāsavaṁ ceto vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||
Atha kho ete va bahutarā bhikkhū||
ye pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
opapātikā tattha parinibbāyino||
anāvatti-dhammā asmā lokā' ti.|| ||
Aparam pi kho me āvuso Bhagavato||
sammukhā sutaṁ||
sammukhā paṭiggahitaṁ:|| ||
'Appakā te bhikkhave, bhikkhū||
ye pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
opapātikā tattha paranibbāyino anāvatti-dhammā asmā lokā.|| ||
Atha kho ete bahutarā bhikkhū ye tiṇṇaṁ saṁyojanānaṁ parikkhayā||
rāga-dosa-mohānaṁ tanuttā||
Sakad-āgāmino sakid eva||
imaṁ lokaṁ āgantvā dukkhassantaṁ karissantī' ti.|| ||
Aparam pi kho me āvuso Bhagavato||
sammukhā sutaṁ||
sammukhā paṭiggahitaṁ:|| ||
'Appakā te bhikkhave, bhikkhū ye tiṇṇaṁ saṁyojanānaṁ parikkhayā||
rāga-dosa-mohānaṁ tanuttā||
Sakad-āgāmino sakid eva||
imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti,||
atha kho ete va bahutarā bhikkhū ye tiṇṇaṁ saṁyojanānaṁ parikkhayā||
Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyanā'" ti.|| ||