Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
6. Sappañña Vagga

Sutta 53

Dhammadinna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[406]

[1][pts]Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bāraṇasiyaṃ viharati Isipatane Migadāye.|| ||

[407] Atha kho Dhammadinno upāsako pañcahi upāsaka-satehi saddhiṃ yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Dhammadinno upāsako Bhagavantaṃ etad avoca:|| ||

"Ovadatu no bhante, Bhagavā,||
anusāsatu no bhante,||
Bhagavā yaṃ amhākaṃ assa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

"Tasmātiha vo Dhammadinna, evaṃ sikkhitabbaṃ:|| ||

'Ye te suttantā Tathāgata-bhāsitā||
gambhīrā||
gambhīratthā||
lokuttarā||
suññatā paṭisaṃyuttā.|| ||

Te kālena kālaṃ upasampajja viharissamā' ti.|| ||

Evaṃ hi vo Dhammadinna, sikkhibban" ti.|| ||

"Na kho n'etaṃ bhante,||
sukaraṃ amhehi||
putta-sambādha-sayanaṃ||
ajjhāvasantehi||
Kāsika-candanaṃ||
pacc'anubhontehi||
mālagandhavilepanaṃ||
dhārayantehi||
jāta-rūpa-rajataṃ||
sādiyantehi||
ye te suttantā Tathāgata-bhāsitā gambhīrā||
gambhīratthā||
lokuttarā||
suññatā paṭisaṃyuttā||
te kālena kālaṃ upasampajja viharituṃ.|| ||

Tesaṅ no bhante, Bhagavā amhākaṃ pañcasu sikkhā-padesu ṭhitānaṃ uttariṃ dhammaṃ desetū" ti.|| ||

"Tasmātiha vo Dhammadinna,||
evaṃ sikkhitabbaṃ:|| ||

Buddhe avecca pasādena samannāgatā bhavissāma:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgatā bhavissāma:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgatā bhavissāma:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Evaṃ hi vo Dhammadinna, sikkhitabban" ti.|| ||

Yān'imāni bhante, Bhagavatā cattāri sot'āpattiyaṅgāni desitāni,||
saṃvijjante te dhammā amhesu,||
mayañ ca bhante, tesu dhammesu sandissāma.|| ||

Mayaṃ hi bhante, Buddhe avecca pasādena samannāgatā:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
[408]Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgatā:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgatā:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgatā||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi" ti.|| ||

"Lābhā vo Dhammadinna,||
su-laddhaṃ vo Dhammadinna,||
sot'āpatti-phalaṃ Dhammadinna, vyākatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement