Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
6. Sappañña Vagga
Sutta 53
Dhammadinna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bāraṇasiyaṁ viharati Isipatane Migadāye.|| ||
[407] Atha kho Dhammadinno upāsako pañcahi upāsaka-satehi saddhiṁ yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Dhammadinno upāsako Bhagavantaṁ etad avoca:|| ||
"Ovadatu no bhante, Bhagavā,||
anusāsatu no bhante,||
Bhagavā yaṁ amhākaṁ assa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||
"Tasmātiha vo Dhammadinna, evaṁ sikkhitabbaṁ:|| ||
'Ye te suttantā Tathāgata-bhāsitā||
gambhīrā||
gambhīratthā||
lokuttarā||
suññatā paṭisaṁyuttā.|| ||
Te kālena kālaṁ upasampajja viharissamā' ti.|| ||
Evaṁ hi vo Dhammadinna, sikkhibban" ti.|| ||
"Na kho n'etaṁ bhante,||
sukaraṁ amhehi||
putta-sambādha-sayanaṁ||
ajjhāvasantehi||
Kāsika-candanaṁ||
pacc'anubhontehi||
mālagandhavilepanaṁ||
dhārayantehi||
jāta-rūpa-rajataṁ||
sādiyantehi||
ye te suttantā Tathāgata-bhāsitā gambhīrā||
gambhīratthā||
lokuttarā||
suññatā paṭisaṁyuttā||
te kālena kālaṁ upasampajja viharituṁ.|| ||
Tesaṇ no bhante, Bhagavā amhākaṁ pañcasu sikkhā-padesu ṭhitānaṁ uttariṁ dhammaṁ desetū" ti.|| ||
"Tasmātiha vo Dhammadinna,||
evaṁ sikkhitabbaṁ:|| ||
Buddhe avecca pasādena samannāgatā bhavissāma:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Dhamme avecca pasādena samannāgatā bhavissāma:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Saṅghe avecca pasādena samannāgatā bhavissāma:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
Evaṁ hi vo Dhammadinna, sikkhitabban" ti.|| ||
Yān'imāni bhante, Bhagavatā cattāri sot'āpattiyaṅgāni desitāni,||
saṁvijjante te dhammā amhesu,||
mayañ ca bhante, tesu dhammesu sandissāma.|| ||
Mayaṁ hi bhante, Buddhe avecca pasādena samannāgatā:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
[408]Buddho||
Bhagavā' ti.|| ||
Dhamme avecca pasādena samannāgatā:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Saṅghe avecca pasādena samannāgatā:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgatā||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi" ti.|| ||
"Lābhā vo Dhammadinna,||
su-laddhaṁ vo Dhammadinna,||
sot'āpatti-phalaṁ Dhammadinna, vyākatan" ti.|| ||