Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
6. Sappañña Vagga

Sutta 53

Dhammadinna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[406]

[1][pts]Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bāraṇasiyaṁ viharati Isipatane Migadāye.|| ||

[407] Atha kho Dhammadinno upāsako pañcahi upāsaka-satehi saddhiṁ yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Dhammadinno upāsako Bhagavantaṁ etad avoca:|| ||

"Ovadatu no bhante, Bhagavā,||
anusāsatu no bhante,||
Bhagavā yaṁ amhākaṁ assa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

"Tasmātiha vo Dhammadinna, evaṁ sikkhitabbaṁ:|| ||

'Ye te suttantā Tathāgata-bhāsitā||
gambhīrā||
gambhīratthā||
lokuttarā||
suññatā paṭisaṁyuttā.|| ||

Te kālena kālaṁ upasampajja viharissamā' ti.|| ||

Evaṁ hi vo Dhammadinna, sikkhibban" ti.|| ||

"Na kho n'etaṁ bhante,||
sukaraṁ amhehi||
putta-sambādha-sayanaṁ||
ajjhāvasantehi||
Kāsika-candanaṁ||
pacc'anubhontehi||
mālagandhavilepanaṁ||
dhārayantehi||
jāta-rūpa-rajataṁ||
sādiyantehi||
ye te suttantā Tathāgata-bhāsitā gambhīrā||
gambhīratthā||
lokuttarā||
suññatā paṭisaṁyuttā||
te kālena kālaṁ upasampajja viharituṁ.|| ||

Tesaṇ no bhante, Bhagavā amhākaṁ pañcasu sikkhā-padesu ṭhitānaṁ uttariṁ dhammaṁ desetū" ti.|| ||

"Tasmātiha vo Dhammadinna,||
evaṁ sikkhitabbaṁ:|| ||

Buddhe avecca pasādena samannāgatā bhavissāma:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgatā bhavissāma:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgatā bhavissāma:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||

Evaṁ hi vo Dhammadinna, sikkhitabban" ti.|| ||

Yān'imāni bhante, Bhagavatā cattāri sot'āpattiyaṅgāni desitāni,||
saṁvijjante te dhammā amhesu,||
mayañ ca bhante, tesu dhammesu sandissāma.|| ||

Mayaṁ hi bhante, Buddhe avecca pasādena samannāgatā:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
[408]Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgatā:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgatā:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgatā||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi" ti.|| ||

"Lābhā vo Dhammadinna,||
su-laddhaṁ vo Dhammadinna,||
sot'āpatti-phalaṁ Dhammadinna, vyākatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement