Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
6. Sappañña Vagga

Sutta 59

Paṭhama Paññā-Paṭilābhāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[411]

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro me bhikkhave, dhammā bhāvitā||
bahulī-katā||
paññā-paṭilābhāya saṁvaṭṭanti.|| ||

Katame cattāro?|| ||

Sappurisa-saṇsevo||
Sad'Dhamma-savanaṁ||
yoniso-mana-sikāro||
Dhammānudhamma-paṭipatti.|| ||

Ime kho bhikkhave, cattāro dhammā bhāvitā||
bahulī-katā||
paññā-paṭilābhāya saṁvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement