Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
1. Samādhi Vagga

Sutta 2

Paṭisallīṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[414]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Paṭisallāṇe bhikkhave, yogam āpajjatha.|| ||

Paṭisallīṇo bhikkhave, bhikkhu||
yathā-bhūtaṁ pajānāti.|| ||

Kiñ ca yathā-bhūtaṁ pajānāti?|| ||

'Idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||

[415] Paṭisallāṇe bhikkhave, yogam āpajjatha|| ||

Paṭisallīṇo bhikkhave,||
bhikkhu yathā-bhūtaṁ pajānāti.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti,||
yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement