Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
1. Samādhi Vagga
Sutta 2
Paṭisallīṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Paṭisallāṇe bhikkhave, yogam āpajjatha.|| ||
Paṭisallīṇo bhikkhave, bhikkhu||
yathā-bhūtaṁ pajānāti.|| ||
Kiñ ca yathā-bhūtaṁ pajānāti?|| ||
'Idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||
[415] Paṭisallāṇe bhikkhave, yogam āpajjatha|| ||
Paṭisallīṇo bhikkhave,||
bhikkhu yathā-bhūtaṁ pajānāti.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti,||
yogo karaṇīyo" ti.|| ||