Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
1. Samādhi Vagga
Sutta 4
Dutiya Kulaputta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Ye hi keci, bhikkhave,||
atītam addhānaṁ kula-puttā sammā agārasmā anagāriyaṁ pabba-jitā yathā-bhūtaṁ abhisamesuṁ,||
sabbe te cattāri ariya-saccāni yathā-bhūtaṁ abhisamesuṁ.|| ||
Ye hi keci, bhikkhave,||
anāgatam addhānaṁ kula-puttā sammā agārasmā anagāriyaṁ pabba-jitā yathā-bhūtaṁ [416] abhisamessanti,||
sabbe te cattāri ariya-saccāni yathā-bhūtaṁ abhisamessanti.|| ||
Ye hi keci, bhikkhave,||
etarahi kula-puttā sammā agārasmā anagāriyaṁ pabba-jitā yathā-bhūtaṁ abhisamenti,||
sabbe te cattāri ariya-saccāni yathā-bhūtaṁ abhisamenti.|| ||
Katamāni cattāri?
Dukkhaṁ ariya-saccaṁ,||
dukkha-samudayaṁ ariya-saccaṁ,||
dukkha-nirodhaṁ ariya-saccaṁ,||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||
Ye hi keci, bhikkhave,||
atītam addhānaṁ kula-puttā sammā agārasmā anagāriyaṁ pabba-jitā yathā-bhūtaṁ abhisamesuṁ,||
sabbe te cattāri ariya-saccāni yathā-bhūtaṁ abhisamesuṁ.|| ||
Ye hi keci, bhikkhave,||
anāgatam addhānaṁ kula-puttā sammā agārasmā anagāriyaṁ pabba-jitā yathā-bhūtaṁabhisamessanti,||
sabbe te cattāri ariya-saccāni yathā-bhūtaṁ abhisamessanti.|| ||
Ye hi keci, bhikkhave,||
etarahi kula-puttā sammā agārasmā anagāriyaṁ pabba-jitā yathā-bhūtaṁ abhisamenti,||
sabbe te cattāri ariya-saccāni yathā-bhūtaṁ abhisamenti.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||