Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
1. Samādhi Vagga

Sutta 5

Paṭhama Samaṇa-Brāhmaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[416]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci, bhikkhave,||
atītam addhānaṁ samaṇā vā brāhmaṇā va||
yathā-bhūtaṁ abhisambujjhiṁsu,||
sabbe te cattāri ariya-saccāni||
yathābhunaṁ abhisambujjhiṁsu.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṁ samaṇā vā brāhmaṇā vā||
yathā-bhūtaṁ abhisambujjhissati,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambujjhissanti.|| ||

Ye hi keci bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā||
yathā-bhūtaṁ abhisambujjhanti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambujjhanti.|| ||

Katamāni cattāri?

Dukkhaṁ ariya-saccaṁ,||
dukkha-samudayaṁ ariya-saccaṁ,||
dukkha-nirodhaṁ ariya-saccaṁ,||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||

Ye hi keci, bhikkhave,||
atītam addhānaṁ samaṇā vā brāhmaṇā va||
yathā-bhūtaṁ abhisambujjhiṁsu,||
sabbe te cattāri ariya-saccāni||
yathābhunaṁ abhisambujjhiṁsu.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṁ samaṇā vā brāhmaṇā vā||
yathā-bhūtaṁ abhisambujjhissati,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambujjhissanti.|| ||

Ye hi keci bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā||
yathā-bhūtaṁ abhisambujjhanti,||
sabbe te imāni cattāri [417] ariya-saccāni||
yathā-bhūtaṁ abhisambujjhanti.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement