Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
1. Samādhi Vagga
Sutta 6
Dutiya Samaṇa-Brāhmaṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Ye hi keci, bhikkhave,||
atītam addhānaṁ samaṇā vā brāhmaṇā vā||
yathā-bhūtaṁ abhisambuddhaṁ pakāsesuṁ,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambuddhaṁ pakāsesuṁ.|| ||
Ye hi keci, bhikkhave,||
anāgatam addhānaṁ samaṇā vā brāhmaṇā vā||
yathā-bhūtaṁ abhisambuddhaṁ pakāsessanti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambuddhaṁ pakāsessanti.|| ||
Ye hi keci, bhikkhave,||
etarahi samaṇā vā brahmaṇā vā||
yathā-bhūtaṁ abhisambuddhaṁ pakāsenti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambuddhaṁ pakāsenti.|| ||
Katamāni cattāri?
Dukkhaṁ ariya-saccaṁ,||
dukkha-samudayaṁ ariya-saccaṁ,||
dukkha-nirodhaṁ ariya-saccaṁ,||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||
Ye hi keci, bhikkhave,||
atītam addhānaṁ samaṇā vā brāhmaṇā vā||
yathā-bhūtaṁ abhisambuddhaṁ pakāsesuṁ,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambuddhaṁ pakāsesuṁ.|| ||
Ye hi keci, bhikkhave,||
anāgatam addhānaṁ samaṇā vā brāhmaṇā vā||
yathā-bhūtaṁ abhisambuddhaṁ pakāsessanti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambuddhaṁ pakāsessanti.|| ||
Ye hi keci, bhikkhave,||
etarahi samaṇā vā brahmaṇā vā||
yathā-bhūtaṁ abhisambuddhaṁ pakāsenti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambuddhaṁ pakāsenti.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||