Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
1. Samādhi Vagga
Sutta 8
Cintā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Mā bhikkhave, pāpakaṁ akusalaṁ cittaṁ cinteyyātha.|| ||
'Sassato loko' ti vā,||
'asassato loko' ti vā,||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṁ jīvaṁ taṁ sarīran' ti vā,||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā,||
'hoti Tathāgato param māraṇā' ti vā,||
'na hoti Tathāgato param māraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param māraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param māraṇā' ti vā.|| ||
Taṁ kissa hetu?|| ||
N'esā bhikkhave, cintā attha-saṇhitā,||
nādiBrahma-cariyakā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
§
Cintentā ca vo tumhe bhikkhave||
'idaṁ dukkhan' ti cinteyyātha,||
'ayaṁ dukkha-samudayo' ti cinteyyātha,||
'ayaṁ dukkha-nirodho' ti cinteyyātha,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti cinteyyātha.|| ||
Taṁ kissa hetu?|| ||
Esā bhikkhave, cintā attha-saṇhitā,||
esā ādiBrahma-cariyakā,||
esā nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
[419] sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||