Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
1. Samādhi Vagga
Sutta 9
Viggāhikā-Kathā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Mā bhikkhave, viggāhika-kathaṁ katheyyātha:|| ||
'Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi,||
ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi.|| ||
Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||
Micchā-paṭipanno tvam asi.|| ||
Aham asmi sammā-paṭipanno.|| ||
Pure vacanīyaṁ pacchā avaca,||
pacchā vacanīyaṁ pure avaca.|| ||
Sahitaṁ me,||
asahitaṁ te.|| ||
Āciṇṇaṁ te viparāvattaṁ.|| ||
Āropito te vādo.|| ||
Cara vāda-p-pamokkhāya,||
niggahito si,||
nibbaṭhehi sace pahosī' ti.|| ||
Taṁ kissa hetu?|| ||
N'esā bhikkhave, kathā attha-saṇhitā,||
nādiBrahma-cariyakā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
§
Kathentā ca kho tumhe bhikkhave:||
'idaṁ dukkhan' ti cinteyyātha,||
'ayaṁ dukkha-samudayo' ti cinteyyātha,||
'ayaṁ dukkha-nirodho' ti cinteyyātha,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti cinteyyātha.|| ||
Taṁ kissa hetu?|| ||
Esā bhikkhave, cintā attha-saṇhitā,||
esā ādiBrahma-cariyakā,||
esā nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||