Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
1. Samādhi Vagga
Sutta 10
Tiracchāna-Kathā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Mā bhikkhave, aneka-vihitaṁ tiracchāna-kathaṁ kathetha||
seyyath'īdaṁ:|| ||
Rāja-kathaṁ||
cora-kathaṁ||
mahāmatta-kathaṁ||
senā-kathaṁ||
bhaya-kathaṁ||
yuddha-kathaṁ||
anna-kathaṁ||
pāna-kathaṁ||
vattha-kathaṁ||
sayana-kathaṁ||
mālā-kathaṁ||
gandha-kathaṁ||
ñāti-kathaṁ||
yāna-kathaṁ||
gāma-kathaṁ||
nigama-kathaṁ||
nagara-kathaṁ||
jana-pada-kathaṁ||
itthi-kathaṁ||
purisa-kathaṁ||
sūra-kathaṁ||
[420] visikhā-kathaṁ||
kumbha-ṭ-ṭhāna-kathaṁ||
pubba-peta-kathaṁ||
nānatta-kathaṁ||
lok'akkhāyikaṁ samuddhakkhāyikaṁ iti-bhav-ā-bhava-kathaṁ iti vā.|| ||
Taṁ kissa hetu?|| ||
N'esā bhikkhave, kathā attha-saṇhitā,||
nādiBrahma-cariyakā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
§
Kathentā ca kho tumhe bhikkhave:||
'idaṁ dukkhan' ti cinteyyātha,||
'ayaṁ dukkha-samudayo' ti cinteyyātha,||
'ayaṁ dukkha-nirodho' ti cinteyyātha,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti cinteyyātha.|| ||
Taṁ kissa hetu?|| ||
Esā bhikkhave, cintā attha-saṇhitā,||
esā ādiBrahma-cariyakā,||
esā nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Samādhi Vagga Paṭhama