Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 14

Āyatana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[426]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave, ariya-saccāni.|| ||

Katamāni cattāri?|| ||

Dukkhaṁ ariya-saccaṁ,||
dukkha-samudayo ariya-saccaṁ||
dukkha-nirodho ariya-saccaṁ||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||

 

§

 

Katamañ ca bhikkhave, dukkhaṁ ariya-saccaṁ?|| ||

'Cha ajjhattikāni āyatanānī' ti'ssa vacanīyaṁ.|| ||

Katamāni cha?|| ||

Cakkhāyatanaṁ||
sot'āyatanaṁ||
ghān'āyatanaṁ||
jivbhāyatanaṁ||
kāy'āyatanaṁ||
man'āyatanaṁ.|| ||

Idaṁ vuccati bhikkhave, dukkhaṁ ariya-saccaṁ.|| ||

Katamañ ca bhikkhave, dukkha-samudayo ariya-saccaṁ?|| ||

Yāyaṁ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī seyyath'īdaṁ:||
kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Idaṁ vuccati bhikkhave, dukkha-samudayo ariya-saccaṁ.|| ||

Katamañ ca bhikkhave, dukkha-nirodho ariya-saccaṁ?|| ||

Yo tassā yeva taṇhāya asesa||
virāga-nirodho||
cāgo||
paṭinissaggo||
mutti||
anālayo.|| ||

Idaṁ vuccati bhikkhave, dukkha-nirodho ariya-saccaṁ.|| ||

Katamañ ca bhikkhave, dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṁ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.

Idaṁ vuccati bhikkhave, dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||

Imāni kho bhikkhave, cattāri ariyaccāni.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement