Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
2. Dhamma-Cakka-Pavattana Vagga
Sutta 14
Āyatana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattār'imāni bhikkhave, ariya-saccāni.|| ||
Katamāni cattāri?|| ||
Dukkhaṁ ariya-saccaṁ,||
dukkha-samudayo ariya-saccaṁ||
dukkha-nirodho ariya-saccaṁ||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||
§
Katamañ ca bhikkhave, dukkhaṁ ariya-saccaṁ?|| ||
'Cha ajjhattikāni āyatanānī' ti'ssa vacanīyaṁ.|| ||
Katamāni cha?|| ||
Cakkhāyatanaṁ||
sot'āyatanaṁ||
ghān'āyatanaṁ||
jivbhāyatanaṁ||
kāy'āyatanaṁ||
man'āyatanaṁ.|| ||
Idaṁ vuccati bhikkhave, dukkhaṁ ariya-saccaṁ.|| ||
■
Katamañ ca bhikkhave, dukkha-samudayo ariya-saccaṁ?|| ||
Yāyaṁ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī seyyath'īdaṁ:||
kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||
Idaṁ vuccati bhikkhave, dukkha-samudayo ariya-saccaṁ.|| ||
■
Katamañ ca bhikkhave, dukkha-nirodho ariya-saccaṁ?|| ||
Yo tassā yeva taṇhāya asesa||
virāga-nirodho||
cāgo||
paṭinissaggo||
mutti||
anālayo.|| ||
Idaṁ vuccati bhikkhave, dukkha-nirodho ariya-saccaṁ.|| ||
■
Katamañ ca bhikkhave, dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.
Idaṁ vuccati bhikkhave, dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||
■
Imāni kho bhikkhave, cattāri ariyaccāni.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||