Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 16

Dutiya Dhāraṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[427]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dhāretha no tumhe bhikkhave,||
mayā cattāri ariya-saccāni desitānī" ti?|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ahaṃ kho bhante, dhāremi||
Bhagavatā cattāri ariya-saccāni desitānī" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu dhāresi mayā cattāri ariya-saccāni desitānī" ti?|| ||

[428] "Dukkhaṃ khv'āhaṃ bhante, Bhagavatā||
paṭhamaṃ ariya-saccaṃ desitaṃ dhāremi.|| ||

Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

'N'etaṃ dukkhaṃ paṭhamaṃ ariya-saccaṃ samaṇena Gotamena desitaṃ,||
aham etaṃ dukkhaṃ paṭhamaṃ ariya-saccaṃ pacca-k-khāya||
aññaṃ dukkhaṃ paṭhamaṃ ariya-saccaṃ paññāpessāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Dukkha-samudayo khv'āhaṃ bhante, Bhagavatā||
dutiyaṃ ariya-saccaṃ desitaṃ dhāremi.|| ||

Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

'N'etaṃ dukkha-samudayo ariya-saccaṃ samaṇena Gotamena desitaṃ,||
aham etaṃ dukkha-samudayaṃ dutiyaṃ ariya-saccaṃ pacca-k-khāya||
aññaṃ dukkha-samudayaṃ dutiyaṃ ariya-saccaṃ paññā passāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Dukkha-nirodho khv'āhaṃ bhante, Bhagavatā||
tatiyaṃ ariya-saccaṃ desitaṃ dhāremi.|| ||

Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

'N'etaṃ dukkha-nirodho tatiyaṃ ariyaccaṃ samaṇena Gotamena desitaṃ,||
aham etaṃ dukkha-nirodhaṃ tatiyaṃ ariya-saccaṃ pacca-k-khāya||
aññaṃ dukkha-nirodhaṃ tatiyaṃ ariya-saccaṃ paññāpessāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Dukkha-nirodha-gāminī paṭipadā khv'āhaṃ bhante Bhagavatā||
catutthaṃ ariya-saccaṃ desitaṃ dhāremi.|| ||

Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

'N'etaṃ dukkha-nirodha-gāminī-paṭipadā catutthaṃ ariya-saccaṃ samaṇena Gotamena desitaṃ,||
aham etaṃ dukkha-nirodha-gāminiṃ paṭipadaṃ catutthaṃ ariya-saccaṃ pacca-k-khāya||
aññaṃ dukkha-nirodha-gāminiṃ paṭipadaṃ catutthaṃ ariya-saccaṃ paññāpessāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Evaṃ khv'āhaṃ bhante dhāremi Bhagavatā||
cattāri ariya-saccāni desitānī" ti.|| ||

 

§

 

"Sādhu sādhu bhikkhu,||
sādhu kho tvaṃ bhikkhu,||
dhāresi mayā cattāri ariya-saccāni desitāni.|| ||

Dukkhaṃ kho bhikkhu||
mayā paṭhamaṃ ariya-saccaṃ desitaṃ,||
tathā naṃ dhārehi.|| ||

Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

'N'etaṃ dukkhaṃ paṭhamaṃ ariya-saccaṃ samaṇena Gotamena desitaṃ,||
aham etaṃ dukkhaṃ paṭhamaṃ ariya-saccaṃ pacca-k-khāya||
aññaṃ dukkhaṃ paṭhamaṃ ariya-saccaṃ paññāpessāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Dukkha-samudayo kho bhikkhu||
mayā dutiyaṃ ariya-saccaṃ desitaṃ,||
tathā naṃ dhārehi.|| ||

Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

'N'etaṃ dukkha-samudayo ariya-saccaṃ samaṇena Gotamena desitaṃ,||
aham etaṃ dukkha-samudayaṃ dutiyaṃ ariya-saccaṃ pacca-k-khāya||
aññaṃ dukkha-samudayaṃ dutiyaṃ ariya-saccaṃ paññā passāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Dukkha-nirodho kho bhikkhu||
mayā tatiyaṃ ariya-saccaṃ desitaṃ||
tathā naṃ dhārehi.|| ||

Dukkha-nirodho khv'āhaṃ bhante, Bhagavatā||
tatiyaṃ ariya-saccaṃ desitaṃ dhāremi.|| ||

Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

'N'etaṃ dukkha-nirodho tatiyaṃ ariyaccaṃ samaṇena Gotamena desitaṃ,||
aham etaṃ dukkha-nirodhaṃ tatiyaṃ ariya-saccaṃ pacca-k-khāya||
aññaṃ dukkha-nirodhaṃ tatiyaṃ ariya-saccaṃ paññāpessāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Dukkha-nirodha-gāminī paṭipadā kho bhikkhu||
mayā catutthaṃ ariya-saccaṃ desitaṃ||
tathā naṃ dhārehi.|| ||

Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

[429] 'N'etaṃ dukkha-nirodha-gāminī-paṭipadā catutthaṃ ariya-saccaṃ samaṇena Gotamena desitaṃ,||
aham etaṃ dukkha-nirodha-gāminiṃ paṭipadaṃ catutthaṃ ariya-saccaṃ pacca-k-khāya||
aññaṃ dukkha-nirodha-gāminiṃ paṭipadaṃ catutthaṃ ariya-saccaṃ paññāpessāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Evaṃ kho bhikkhu, dhārehi mayā cattāri ariya-saccāni desitāni.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement