Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 18

Vijjā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[429]

[1][pts][bodh] Evam me sutaṁ:|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"'Vijjā vijjā' ti bhante, vuccati.|| ||

Katamā nu kho bhante, vijjā,||
kittāvatā ca vijjā-gato hotī" ti?|| ||

[430] "Yaṁ kho bhikkhu, dukkhe ñāṇaṁ,||
dukkha-samudaye ñāṇaṁ,||
dukkha-nirodhe ñāṇaṁ,||
dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṁ||
ayaṁ vuccati bhikkhu, vijjā,||
ettāvatā ca vijjā-gato hoti.|| ||

Tasmātiha bhikkhu, 'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement