Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
2. Dhamma-Cakka-Pavattana Vagga
Sutta 18
Vijjā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Vijjā vijjā' ti bhante, vuccati.|| ||
Katamā nu kho bhante, vijjā,||
kittāvatā ca vijjā-gato hotī" ti?|| ||
[430] "Yaṁ kho bhikkhu, dukkhe ñāṇaṁ,||
dukkha-samudaye ñāṇaṁ,||
dukkha-nirodhe ñāṇaṁ,||
dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṁ||
ayaṁ vuccati bhikkhu, vijjā,||
ettāvatā ca vijjā-gato hoti.|| ||
Tasmātiha bhikkhu, 'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||