Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
2. Dhamma-Cakka-Pavattana Vagga
Sutta 19
Saṅkāsanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"'Idaṁ dukkhaṁ ariya-saccan' ti bhikkhave,||
mayā paññattaṁ.|| ||
Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā,||
iti pi 'idaṁ dukkhaṁ ariya-saccan' ti.|| ||
■
'Idaṁ dukkha-samudayo ariya-saccan' ti bhikkhave,||
mayā paññattaṁ.|| ||
Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā,||
iti pi 'idaṁ dukkha-samudayo ariya-saccan' ti.|| ||
■
'Idaṁ dukkha-nirodho ariya-saccan' ti bhikkhave,||
mayā paññattaṁ.|| ||
Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā,||
iti pi 'idaṁ dukkha-nirodho ariya-saccan' ti.|| ||
'Idaṁ dukkha-nirodha-gāminī paṭipadā ariya-saccan' ti bhikkhave,||
mayā paññattaṁ.|| ||
Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā||
iti pi 'idaṁ dukkha-nirodha-gāminī paṭipadā ariya-saccan' ti.|| ||
Tasmātiha bhikkhu,||
'Idaṁ dukkhan' ti yogo karaṇīyo,||
'Ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'Ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||