Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 19

Saṅkāsanā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[430]

[1][pts][bodh][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"'Idaṁ dukkhaṁ ariya-saccan' ti bhikkhave,||
mayā paññattaṁ.|| ||

Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā,||
iti pi 'idaṁ dukkhaṁ ariya-saccan' ti.|| ||

'Idaṁ dukkha-samudayo ariya-saccan' ti bhikkhave,||
mayā paññattaṁ.|| ||

Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā,||
iti pi 'idaṁ dukkha-samudayo ariya-saccan' ti.|| ||

'Idaṁ dukkha-nirodho ariya-saccan' ti bhikkhave,||
mayā paññattaṁ.|| ||

Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā,||
iti pi 'idaṁ dukkha-nirodho ariya-saccan' ti.|| ||

'Idaṁ dukkha-nirodha-gāminī paṭipadā ariya-saccan' ti bhikkhave,||
mayā paññattaṁ.|| ||

Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā||
iti pi 'idaṁ dukkha-nirodha-gāminī paṭipadā ariya-saccan' ti.|| ||

Tasmātiha bhikkhu,||
'Idaṁ dukkhan' ti yogo karaṇīyo,||
'Ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'Ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement