Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 20

Tathā Suttaṁ

Adapted from the 2008 Pali Text Society Saṁyutta-Nikaya, edited by M. Leon Feer

 


[430]

[1][pts][than][olds][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||

2. "Cattār'īmāni bhikkhave||
tathāni||
avita-thāni||
anañña-thāni.|| ||

Katamāni cattāri?|| ||

3. 'Idaṁ dukkhan' ti bhikkhave||
tatham etam||
avitatham etam||
anaññatham etaṁ.|| ||

4. 'Ayaṁ dukkha-samudayo' ti||
tatham etaṁ||
avitatham etam||
anaññatham etaṁ.|| ||

5. 'Ayaṁ dukkha-nirodho' ti||
tatham etaṁ||
avitatham etam||
anaññatham etaṁ.|| ||

6. [431] 'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
tatham etam||
avitatham etam||
anaññatham etaṁ.|| ||

7. Imāni kho bhikkhave cattāri||
tatthāni||
avita-thāni||
anañña-thāni.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti,||
yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement