Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
2. Dhamma-Cakka-Pavattana Vagga
Sutta 20
Tathā Suttaṁ
Adapted from the 2008 Pali Text Society Saṁyutta-Nikaya, edited by M. Leon Feer
[1][pts][than][olds][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||
2. "Cattār'īmāni bhikkhave||
tathāni||
avita-thāni||
anañña-thāni.|| ||
Katamāni cattāri?|| ||
3. 'Idaṁ dukkhan' ti bhikkhave||
tatham etam||
avitatham etam||
anaññatham etaṁ.|| ||
4. 'Ayaṁ dukkha-samudayo' ti||
tatham etaṁ||
avitatham etam||
anaññatham etaṁ.|| ||
5. 'Ayaṁ dukkha-nirodho' ti||
tatham etaṁ||
avitatham etam||
anaññatham etaṁ.|| ||
6. [431] 'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
tatham etam||
avitatham etam||
anaññatham etaṁ.|| ||
7. Imāni kho bhikkhave cattāri||
tatthāni||
avita-thāni||
anañña-thāni.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti,||
yogo karaṇīyo" ti.|| ||