Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
3. Koṭigāma Vagga

Sutta 24

Arahanta Suttaṁ

Adapted from the 2008 Pali Text Society Saṁyutta-Nikaya, edited by M. Leon Feer

 


[433]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci, bhikkhave,||
atītam addhānaṁ Arahanto Sammā Sambuddhā||
yathā-bhūtaṁ abhisambujjhiṁsu,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambujjhiṁsu.|| ||

[434] Ye hi keci bhikkhave,||
anāgatam addhānaṁ Arahanto Sammā Sambuddhā||
yathā-bhūtaṁ abhisambujjhissanti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambujjhissanti.|| ||

Ye hi keci, bhikkhave,||
etarahi Arahanto Sammā Sambuddhā||
yathā-bhūtaṁ abhisambujjhanti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambujjhanti.|| ||

Katamāni cattāri?|| ||

Dukkhaṁ ariya-saccaṁ,||
dukkha-samudayo ariya-saccaṁ||
dukkha-nirodho ariya-saccaṁ||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||

Imāni kho bhikkhave, cattāri ariya-saccāni.|| ||

"Ye hi keci, bhikkhave,||
atītam addhānaṁ Arahanto Sammā Sambuddhā||
yathā-bhūtaṁ abhisambujjhiṁsu,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambujjhiṁsu.|| ||

Ye hi keci bhikkhave,||
anāgatam addhānaṁ Arahanto Sammā Sambuddhā||
yathā-bhūtaṁ abhisambujjhissanti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambujjhissanti.|| ||

Ye hi keci, bhikkhave,||
etarahi Arahanto Sammā Sambuddhā||
yathā-bhūtaṁ abhisambujjhanti,||
sabbe te cattāri ariya-saccāni||
yathā-bhūtaṁ abhisambujjhanti.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement