Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
3. Koṭigāma Vagga
Sutta 27
Tathā Suttaṁ
Adapted from the 2008 Pali Text Society Saṁyutta-Nikaya, edited by M. Leon Feer
[1][pts][bodh][olds][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattār'imāni bhikkhave, ariya-saccāni.|| ||
Katamāni cattāri?|| ||
Dukkhaṁ ariya-saccaṁ,||
dukkha-samudayo ariya-saccaṁ||
dukkha-nirodho ariya-saccaṁ||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||
"Imāni kho bhikkhave,||
cattāri ariya-saccāni tathāni||
avita-thāni||
anañña-thāni.|| ||
Tasmā 'ariya-saccānī' ti vuccanti.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||