Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
4. Siṁsapā Vagga

Sutta 33

Daṇḍa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[439]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, daṇḍo upari vehesaṇ khitto||
sakim pi mulena nipatati,||
sakim pi majjhena nipatati,||
sakim pi aggena nipatati.|| ||

Evam eva kho bhikkhave,||
avijjā-nīvaraṇā sattā taṇhā-saṁyojanā sandhāvannā||
sakim pi asmā lokā paraṁ lokaṁ gacchanti,||
sakim pi parasmā lokā imaṁ lokaṁ āga-c-chanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave,||
catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

[440] Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement