Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
4. Siṁsapā Vagga
Sutta 33
Daṇḍa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, daṇḍo upari vehesaṇ khitto||
sakim pi mulena nipatati,||
sakim pi majjhena nipatati,||
sakim pi aggena nipatati.|| ||
Evam eva kho bhikkhave,||
avijjā-nīvaraṇā sattā taṇhā-saṁyojanā sandhāvannā||
sakim pi asmā lokā paraṁ lokaṁ gacchanti,||
sakim pi parasmā lokā imaṁ lokaṁ āga-c-chanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave,||
catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
[440] Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||