Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
4. Siṁsapā Vagga

Sutta 34

Ceḷa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[440]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Āditte bhikkhave, cele vā||
sīye vā||
kim assa karaṇīyan" ti?|| ||

"Āditte bhante, cele vā||
sīse vā||
tass'eva celassa vā||
sīsassa vā||
nibbāpanāya adhimatto||
chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyan" ti.|| ||

"Ādittaṁ bhikkhave, celaṁ vā||
sīsaṇ vā||
ajjh'upekkhitvā||
a-mana-sikaritvā||
anabhisametānaṁ||
catunnaṁ ariya-saccānaṁ||
yathā-bhūtaṁ abhisamayāya||
adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement