Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
4. Siṁsapā Vagga
Sutta 34
Ceḷa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Āditte bhikkhave, cele vā||
sīye vā||
kim assa karaṇīyan" ti?|| ||
"Āditte bhante, cele vā||
sīse vā||
tass'eva celassa vā||
sīsassa vā||
nibbāpanāya adhimatto||
chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyan" ti.|| ||
"Ādittaṁ bhikkhave, celaṁ vā||
sīsaṇ vā||
ajjh'upekkhitvā||
a-mana-sikaritvā||
anabhisametānaṁ||
catunnaṁ ariya-saccānaṁ||
yathā-bhūtaṁ abhisamayāya||
adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||