Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
4. Siṁsapā Vagga
Sutta 35
Satti-Sata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, puriso||
vassa-satāyuko||
vassa-satajīvitam||
enaṁ evaṁ vadeyyuṁ:|| ||
"Eh'ambho purisa||
pubbaṇha-samayaṁ taṁ sattisatena hanissanti,||
majjhantikaṁ samayaṁ sattisatena hanissanti||
sāyanha samayaṁ sattisatehi hanissanti.|| ||
So kho tvaṁ ambho purisa,||
divase divase tīhi tīhi sattisatehi||
haññamāno vassa-satāyuko||
vassa-tajīvī||
vassa-satassa||
accayena anabhisametāni||
cattāri ariya-saccāni [441]abhisamessasī' ti.|| ||
Attha-vasikena bhikkhave,||
kula-puttena alaṁ upagantuṁ.|| ||
Taṁ kissa hetu?|| ||
3. Anamat'aggo'yaṁ bhikkhave, saṁsāro,||
pubbākoṭi na paññāyati||
satti-pahārānaṁ||
asi-pahārānaṁ||
parasu-pahārānam.|| ||
Evañ ce taṁ bhikkhave, assa.|| ||
Na kho panāhaṁ bhikkhave,||
saha dukkhena||
saha domanassena||
catunnaṁ ariya-saccānaṁ abhisamayaṁ vadāmi.|| ||
Api c'āhaṁ bhikkhave,||
saha sukhena||
saha somanassena||
catunnaṁ ariya-saccānaṁ abhisamayaṁ vadāmi.|| ||
Katamesaṁ catunnaṁ?|| ||
4. Ddukkhassa ariya-saccassa,||
dukkha-samudayo ariya-saccassa,||
dukkha-nirodho ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti,||
yogo karaṇīyo" ti.|| ||