Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
4. Siṁsapā Vagga

Sutta 35

Satti-Sata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[440]

[1][pts][bodh][than] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, puriso||
vassa-satāyuko||
vassa-satajīvitam||
enaṁ evaṁ vadeyyuṁ:|| ||

"Eh'ambho purisa||
pubbaṇha-samayaṁ taṁ sattisatena hanissanti,||
majjhantikaṁ samayaṁ sattisatena hanissanti||
sāyanha samayaṁ sattisatehi hanissanti.|| ||

So kho tvaṁ ambho purisa,||
divase divase tīhi tīhi sattisatehi||
haññamāno vassa-satāyuko||
vassa-tajīvī||
vassa-satassa||
accayena anabhisametāni||
cattāri ariya-saccāni [441]abhisamessasī' ti.|| ||

Attha-vasikena bhikkhave,||
kula-puttena alaṁ upagantuṁ.|| ||

Taṁ kissa hetu?|| ||

3. Anamat'aggo'yaṁ bhikkhave, saṁsāro,||
pubbākoṭi na paññāyati||
satti-pahārānaṁ||
asi-pahārānaṁ||
parasu-pahārānam.|| ||

Evañ ce taṁ bhikkhave, assa.|| ||

Na kho panāhaṁ bhikkhave,||
saha dukkhena||
saha domanassena||
catunnaṁ ariya-saccānaṁ abhisamayaṁ vadāmi.|| ||

Api c'āhaṁ bhikkhave,||
saha sukhena||
saha somanassena||
catunnaṁ ariya-saccānaṁ abhisamayaṁ vadāmi.|| ||

Katamesaṁ catunnaṁ?|| ||

4. Ddukkhassa ariya-saccassa,||
dukkha-samudayo ariya-saccassa,||
dukkha-nirodho ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti,||
yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement