Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
4. Siṁsapā Vagga
Sutta 40
Vādina Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yo hi koci bhikkhave, bhikkhu||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||
Puratthimāya ce pi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko||
vādagavesī:|| ||
'Vādamassa||
āropessāmī' ti.|| ||
Taṁ vata saha dhammena saṅkampessati vā||
sampakampessati vā||
sampecālessati vāti —||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
Pacchimāya ce pi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko||
vādagavesī:|| ||
'Vādamassa||
āropessāmī' ti.|| ||
Taṁ vata saha dhammena saṅkampessati vā||
sampakampessati vā||
sampecālessati vāti —||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
Uttarāya ce pi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko||
vādagavesī:|| ||
'Vādamassa||
āropessāmī' ti.|| ||
Taṁ vata saha dhammena saṅkampessati vā||
sampakampessati vā||
sampecālessati vāti —||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
Dakkhiṇāya ce pi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko||
vādagavesī:|| ||
'Vādamassa||
āropessāmī' ti.|| ||
Taṁ vata saha dhammena saṅkampessati vā||
sampakampessati vā||
sampecālessati vāti —||
n'etaṁ ṭhānaṁ vijjati.|| ||
Seyyathā pi bhikkhave, silā yūpo soḷasa kukkuko tassa assu aṭṭha kukku heṭṭhānemaṅgamā aṭṭha kukku uparinemassa.|| ||
Puratthimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi n'eva taṁ saṅkampeyya na sampakampeyya na sampacāleyya.|| ||
■
Pacchimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi n'eva taṁ saṅkampeyya na sampakampeyya na sampacāleyya.|| ||
■
Uttarāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi n'eva taṁ saṅkampeyya na sampakampeyya na sampacāleyya.|| ||
■
Dakkhiṇāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi n'eva taṁ saṅkampeyya na sampakampeyya na sampacāleyya.|| ||
Taṁ kissa hetu?|| ||
Gambhīrattā bhikkhave, nemassa, sunikhātattā silāyūpassa.|| ||
Evam eva kho bhikkhave, yo hi koci bhikkhu||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||
[446] Puratthimāya ce pi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko||
vādagavesī:|| ||
'Vādamassa||
āropessāmī' ti.|| ||
Taṁ vata saha dhammena saṅkampessati vā||
sampakampessati vā||
sampecālessati vāti —||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
Pacchimāya ce pi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko||
vādagavesī:|| ||
'Vādamassa||
āropessāmī' ti.|| ||
Taṁ vata saha dhammena saṅkampessati vā||
sampakampessati vā||
sampecālessati vāti —||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
Uttarāya ce pi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko||
vādagavesī:|| ||
'Vādamassa||
āropessāmī' ti.|| ||
Taṁ vata saha dhammena saṅkampessati vā||
sampakampessati vā||
sampecālessati vāti —||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
Dakkhiṇāya ce pi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko||
vādagavesī:|| ||
'Vādamassa||
āropessāmī' ti.|| ||
Taṁ vata saha dhammena saṅkampessati vā||
sampakampessati vā||
sampecālessati vāti —||
n'etaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sudiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo,||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||