Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
5. Papāta Vagga

Sutta 41

Cintā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[446]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi.|| ||

"Bhūta-pubbaṁ bhikkhave,||
aññataro puriso Rājagahā ni-k-khamitvā loka- [447] cintaṁ 'cintessāmī' ti||
yena Sumāgavā pokkharaṇī ten'upasaṅkami.|| ||

Upasaṅkamitvā Sumāgavāya pokkharaṇiyā tīre nisīdi loka-cintaṁ cintento.|| ||

3. Addasā kho bhikkhave, so puriso Sumāgavāya pokkharaṇiyā tīre catur'aṅginiṁ senaṁ bhisamūḷālaṁ pavisantiṁ.|| ||

Disvān'assa etad ahosi:|| ||

'Ummatto'smi nāmāhaṁ.|| ||

Yaṁ loke n'atthi taṁ mayā diṭṭhan' ti.|| ||

4. Atha kho bhikkhave, so puriso nagaram Rājagahaṁ pavisitvā mahā-jana-kāyassa ārocesi.|| ||

'Ummatto'smi nāmāhaṁ bhante,||
viceto'smi nāmāhaṁ bhante.|| ||

Yaṁ loke n'atthi taṁ mayā diṭṭhan' ti.|| ||

'Yathā katham pana tvaṁ ambho purisa ummatto?|| ||

Kathaṁ viceto?|| ||

Kiñ ca loke n'atthi yaṁ tayā diṭṭhan' ti?|| ||

5. 'Idh'āhaṁ bhante, Rājagahā ni-k-khamitvā loka-cintaṁ cintessāmī ti yena Sumāgavā pokkharaṇī ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā sumāgavāya pokkhaṇiyā tīre nisīdiṁ loka-cintaṁ cintento.|| ||

Addasaṇ kho haṁ bhante Sumāgavāya pokkharaṇiyā catur'aṅginiṁ senaṁ bhisamūḷālaṁ pavisantiṁ.|| ||

Evaṁ khv'āhaṁ bhante ummatto.|| ||

Evaṁ viceto.|| ||

Idañ ca loke n'atthi yaṁ mayā diṭṭhan' ti.|| ||

'Taggha tvaṁ ambho purisa ummatto.|| ||

Taggha viceto.|| ||

Idañ ca loke n'atthi yaṁ tayā diṭṭhan' ti.|| ||

6. Taṁ kho pana bhikkhave so puriso bhūtaṁ yeva addasa,||
no abhūtaṁ.|| ||

Bhuta-pubbaṁ bhikkhave, dev-ā-sura-saṅgāmo samūp'abbuḷho ahosi,||
tasmiṁ kho pana bhikkhave,||
saṅgāme devā jiniṁsu.|| ||

Asurā parājiniṁsu.|| ||

Parājitā [448] ca kho bhikkhave,||
Asurā bhītā bhisamūḷālena Asurapuraṁ pavisiṁsu||
devānaṁ yeva kho bhayamānā.|| ||

Tasmātiha bhikkhave, mā loka-cintaṁ cintetha:|| ||

'Sassato loko' ti vā||
'asassato loko' ti vā.|| ||

'Antavā loko' ti vā||
'anantavā loko' ti vā.|| ||

'Taṁ jīvaṁ ,taṁ sarīran' ti vā||
'aññaṁ jīvaṁ, aññaṁ sarīran' ti vā.|| ||

'Hoti Tathāgato param māraṇā' ti vā.|| ||

'Na hoti Tathāgato param māraṇā' ti vā.|| ||

'Hoti ca na ca hoti Tathāgato param māraṇā' ti vā.|| ||

'N'eva hoti na na hoti Tathāgato param māraṇā' ti vā.|| ||

Taṁ kissa hetu?|| ||

8. N'esā bhikkhave, cintā attha-saṇhitā,||
n'ādibramhacariyikā,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya||
na Nibbānāya, saṁvaṭṭati.|| ||

9. Cintentā ca kho tumhe bhikkhave,|| ||

'Idaṁ dukkhan' ti cinteyyātha,|| ||

'Ayaṁ dukkha-samudayo' ti cinteyyātha,|| ||

'Ayaṁ dukkha-nirodho' ti cinteyyātha,|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti cinteyyātha.|| ||

Taṁ kissa hetu?|| ||

Esā bhikkhave, cintā attha-saṇhitā,||
esā ādibrahma-cariyikā,||
esā nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||

Tasmātiha bhikkhave,|| ||

'Idaṁ dukkhan' ti||
yogo karaṇīyo|| ||

'Ayaṁ dukkha-samudayo' ti||
yogo karaṇīyo|| ||

'Ayaṁ dukkha-nirodho' ti||
yogo karaṇīyo|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement