Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
5. Papāta Vagga

Sutta 43

Pariḷāha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[450]

[1][pts][bodh] Evam me sutaṁ:|| ||

Atthi bhikkhave, mahā-pariḷāho nāma Nirayo tattha yaṁ kiñci cakkhunā rūpaṁ passati,||
aniṭṭha-rūpaṁ yeva [451] passati,||
no iṭṭha-rūpaṁ.|| ||

Akanta-rūpaṁ yeva passati,||
no kanta-rūpaṁ.|| ||

Amanāparūpaṁ yeva passati,||
no manāparūpaṁ.|| ||

Yaṁ kiñci sotena saddaṁ suṇāti aniṭṭhasaddaṁ yeva suṇāti,||
no iṭṭhasaddaṁ.|| ||

Akantasaddaṁ yeva suṇāti,||
no kantasaddaṁ.|| ||

Amanāpasaddaṁ yeva suṇāti,||
no manāpasaddaṁ.|| ||

Yaṁ kiñci ghānena gandhaṁ ghāyati,||
aniṭṭhagandaṁ yeva ghāyati,||
no iṭṭhagandhaṁ.|| ||

Akantagandhaṁ yeva ghāyati,||
no kantagandhaṁ.|| ||

Amanāpagandhaṁ yeva ghāyati||
no manāpagandhaṁ.|| ||

Yaṁ kiñci jīvhāya rasaṇ sāyati,||
aniṭṭharasaṇyeva sāyati,||
no iṭṭharasaṁ.|| ||

Akantarasaṇyeva sāyati,||
no kantarasaṁ.|| ||

Amanāparasaṇ yeva sāyati,||
no manāparasaṁ.|| ||

Yaṁ kiñci kāyena phoṭṭhabbaṁ phusati,||
aniṭṭhaphoṭṭhabbaṁ yeva phusati,||
no iṭṭhaphoṭṭhabbaṁ.|| ||

Akantaphoṭṭhabbaṁ yeva phusati||
no kantaphoṭṭhabbaṁ.|| ||

Amanāpaphoṭṭhabbaṁ yeva phusati||
no manāpaphoṭṭhabbaṁ.|| ||

Yaṁ kiñci manasā dhammaṁ vijānāti||
aniṭṭha-rūpaṁ yeva vijānāti||
no iṭṭha-rūpaṁ.|| ||

Akanta-rūpaṁ yeva vijānāti,||
no kanta-rūpaṁ.|| ||

Amanāparūpaṁ yeva vijānāti||
no manāparūpan" ti.|| ||

 

§

 

Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:|| ||

"Mahā vata so bhante, pariḷāho||
sumahā vata so bhante, pariḷāho.|| ||

Atthi nu kho bhante, etamhā pariḷāhā||
añño pariḷāho mahantataro ca bhayānakatarocā" ti?|| ||

"Atthi kho bhikkhu etamhā pariḷāhā||
añño pariḷāho mahantataro ca bhayānakataro cā" ti.|| ||

"Katamo pana bhante, etamhā pariḷāhā||
añño pariḷāho mahantataro ca bhayānakataro cā" ti?|| ||

"Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ na pajānanti.|| ||

'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ na pajānanti.|| ||

'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ na pajānanti.|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ na pajānanti.|| ||

Te jāti-saṁvaṭṭa-nikesu saṅkhāresu abhiramanti.|| ||

Jarā-saṁvaṭṭa-nikesu saṅkhāresu abhiramanti.|| ||

Maraṇa-saṁvaṭṭa-nikesu saṅkhāresu abhiramanti.|| ||

Soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nikesu saṅkhāresu abhiramanti.|| ||

Te jāti-saṁvaṭṭa-nikesu saṅkhāresu abhiratā||
jarā-saṁvaṭṭa-nikesu saṅkhāresu abhiratā||
maraṇa-saṁvaṭṭa-nikesu saṅkhāresu abhiratā||
soka-parideva-dukkha-domanass'upayā-sasaṁvaṭṭa-nikesu saṅkhāresu abhiratā||
jāti-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāronti.|| ||

Jarā-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāroti.|| ||

Maraṇa-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāronti.|| ||

Soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāronti.|| ||

Te jāti-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāritvā jarā-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāritvā||
maraṇa-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāritvā||
soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāritvā||
jāti-pariḷāhena pi pariḍayhanti||
jarā-pariḷāhena pi pariḍayhanti||
maraṇa-pariḷāhena pi pariḍayhanti||
soka-parideva-dukkha-domanass'upāyāsa-pariḷāhena pi pariḍayhanti.|| ||

Te na parimuccanti||
jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccanti dukkhasmā ti vadāmi.|| ||

 

§

 

Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānanti||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānanti||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānanti||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānanti.|| ||

Te jāti-saṁvaṭṭa-nikesu saṅkhāresu nābhiramanti.|| ||

Jarā-saṁvaṭṭa-nikesu saṅkhāresu nābhiramanti.|| ||

Maraṇa-saṁvaṭṭa-nikesu saṅkhāresu nābhiramanti.|| ||

Soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nikesu saṅkhāresu nābhiramanti.|| ||

Te jāti-saṁvaṭṭa-nikesu saṅkhāresu anabhiratā||
jarā-saṁvaṭṭa-nikesu saṅkhāresu anabhiratā||
maraṇa-saṁvaṭṭa-nikesu saṅkhāresu anabhiratā||
soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nikesu saṅkhāresu anabhiratā||
jāti-saṁvaṭṭa-nike pi saṅkhāre nābhisaṅkhāronti.|| ||

Jarā-saṁvaṭṭa-nike pi saṅkhāre nābhisaṅkhāronti.|| ||

Maraṇa-saṁvaṭṭa-nike pi saṅkhāre nābhisaṅkhāronti.|| ||

Soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nike pi saṅkhāre nābhisaṅkhāronti.|| ||

Te jāti-saṁvaṭṭa-nike pi saṅkhāre anabhisaṅkhāritvā||
jarā-saṁvaṭṭa-nike pi saṅkhāre anabhisaṅkhāritvā||
maraṇa-saṁvaṭṭa-nike pi saṅkhāre anabhisaṅkhāritvā||
soka-parideva-dukkha-domanass'upāyāsa saṁvaṭṭa-nike pi saṅkhāre anabhisaṅkhāritvā||
jāti-pariḷāhena pi na pariḍayhanti,||
jarā-pariḷāhena pi na pariḍayhanti,||
maraṇa-pariḷāhena pi na pariḍayhanti,||
soka-parideva-dukkha-domanass'upāyāsapariḷāhena pi na pariḍayhanti.|| ||

Te parimuccanti jātiyā [452] jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccanti dukkhasmā ti vadāmi.|| ||

Tasmātiha bhikkhu,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement