Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
5. Papāta Vagga
Sutta 43
Pariḷāha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Atthi bhikkhave, mahā-pariḷāho nāma Nirayo tattha yaṁ kiñci cakkhunā rūpaṁ passati,||
aniṭṭha-rūpaṁ yeva [451] passati,||
no iṭṭha-rūpaṁ.|| ||
Akanta-rūpaṁ yeva passati,||
no kanta-rūpaṁ.|| ||
Amanāparūpaṁ yeva passati,||
no manāparūpaṁ.|| ||
Yaṁ kiñci sotena saddaṁ suṇāti aniṭṭhasaddaṁ yeva suṇāti,||
no iṭṭhasaddaṁ.|| ||
Akantasaddaṁ yeva suṇāti,||
no kantasaddaṁ.|| ||
Amanāpasaddaṁ yeva suṇāti,||
no manāpasaddaṁ.|| ||
■
Yaṁ kiñci ghānena gandhaṁ ghāyati,||
aniṭṭhagandaṁ yeva ghāyati,||
no iṭṭhagandhaṁ.|| ||
Akantagandhaṁ yeva ghāyati,||
no kantagandhaṁ.|| ||
Amanāpagandhaṁ yeva ghāyati||
no manāpagandhaṁ.|| ||
Yaṁ kiñci jīvhāya rasaṇ sāyati,||
aniṭṭharasaṇyeva sāyati,||
no iṭṭharasaṁ.|| ||
Akantarasaṇyeva sāyati,||
no kantarasaṁ.|| ||
Amanāparasaṇ yeva sāyati,||
no manāparasaṁ.|| ||
■
Yaṁ kiñci kāyena phoṭṭhabbaṁ phusati,||
aniṭṭhaphoṭṭhabbaṁ yeva phusati,||
no iṭṭhaphoṭṭhabbaṁ.|| ||
Akantaphoṭṭhabbaṁ yeva phusati||
no kantaphoṭṭhabbaṁ.|| ||
Amanāpaphoṭṭhabbaṁ yeva phusati||
no manāpaphoṭṭhabbaṁ.|| ||
■
Yaṁ kiñci manasā dhammaṁ vijānāti||
aniṭṭha-rūpaṁ yeva vijānāti||
no iṭṭha-rūpaṁ.|| ||
Akanta-rūpaṁ yeva vijānāti,||
no kanta-rūpaṁ.|| ||
Amanāparūpaṁ yeva vijānāti||
no manāparūpan" ti.|| ||
§
Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:|| ||
"Mahā vata so bhante, pariḷāho||
sumahā vata so bhante, pariḷāho.|| ||
Atthi nu kho bhante, etamhā pariḷāhā||
añño pariḷāho mahantataro ca bhayānakatarocā" ti?|| ||
"Atthi kho bhikkhu etamhā pariḷāhā||
añño pariḷāho mahantataro ca bhayānakataro cā" ti.|| ||
"Katamo pana bhante, etamhā pariḷāhā||
añño pariḷāho mahantataro ca bhayānakataro cā" ti?|| ||
"Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ na pajānanti.|| ||
'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ na pajānanti.|| ||
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ na pajānanti.|| ||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ na pajānanti.|| ||
Te jāti-saṁvaṭṭa-nikesu saṅkhāresu abhiramanti.|| ||
Jarā-saṁvaṭṭa-nikesu saṅkhāresu abhiramanti.|| ||
Maraṇa-saṁvaṭṭa-nikesu saṅkhāresu abhiramanti.|| ||
Soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nikesu saṅkhāresu abhiramanti.|| ||
Te jāti-saṁvaṭṭa-nikesu saṅkhāresu abhiratā||
jarā-saṁvaṭṭa-nikesu saṅkhāresu abhiratā||
maraṇa-saṁvaṭṭa-nikesu saṅkhāresu abhiratā||
soka-parideva-dukkha-domanass'upayā-sasaṁvaṭṭa-nikesu saṅkhāresu abhiratā||
jāti-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāronti.|| ||
Jarā-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāroti.|| ||
Maraṇa-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāronti.|| ||
Soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāronti.|| ||
Te jāti-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāritvā jarā-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāritvā||
maraṇa-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāritvā||
soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nike pi saṅkhāre abhisaṅkhāritvā||
jāti-pariḷāhena pi pariḍayhanti||
jarā-pariḷāhena pi pariḍayhanti||
maraṇa-pariḷāhena pi pariḍayhanti||
soka-parideva-dukkha-domanass'upāyāsa-pariḷāhena pi pariḍayhanti.|| ||
Te na parimuccanti||
jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccanti dukkhasmā ti vadāmi.|| ||
§
Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānanti||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānanti||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānanti||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānanti.|| ||
Te jāti-saṁvaṭṭa-nikesu saṅkhāresu nābhiramanti.|| ||
Jarā-saṁvaṭṭa-nikesu saṅkhāresu nābhiramanti.|| ||
Maraṇa-saṁvaṭṭa-nikesu saṅkhāresu nābhiramanti.|| ||
Soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nikesu saṅkhāresu nābhiramanti.|| ||
Te jāti-saṁvaṭṭa-nikesu saṅkhāresu anabhiratā||
jarā-saṁvaṭṭa-nikesu saṅkhāresu anabhiratā||
maraṇa-saṁvaṭṭa-nikesu saṅkhāresu anabhiratā||
soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nikesu saṅkhāresu anabhiratā||
jāti-saṁvaṭṭa-nike pi saṅkhāre nābhisaṅkhāronti.|| ||
Jarā-saṁvaṭṭa-nike pi saṅkhāre nābhisaṅkhāronti.|| ||
Maraṇa-saṁvaṭṭa-nike pi saṅkhāre nābhisaṅkhāronti.|| ||
Soka-parideva-dukkha-domanass'upāyāsa-saṁvaṭṭa-nike pi saṅkhāre nābhisaṅkhāronti.|| ||
Te jāti-saṁvaṭṭa-nike pi saṅkhāre anabhisaṅkhāritvā||
jarā-saṁvaṭṭa-nike pi saṅkhāre anabhisaṅkhāritvā||
maraṇa-saṁvaṭṭa-nike pi saṅkhāre anabhisaṅkhāritvā||
soka-parideva-dukkha-domanass'upāyāsa saṁvaṭṭa-nike pi saṅkhāre anabhisaṅkhāritvā||
jāti-pariḷāhena pi na pariḍayhanti,||
jarā-pariḷāhena pi na pariḍayhanti,||
maraṇa-pariḷāhena pi na pariḍayhanti,||
soka-parideva-dukkha-domanass'upāyāsapariḷāhena pi na pariḍayhanti.|| ||
Te parimuccanti jātiyā [452] jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccanti dukkhasmā ti vadāmi.|| ||
Tasmātiha bhikkhu,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||