Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
5. Papāta Vagga
Sutta 45
Paṭhama Chiggaḷa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Vesāliṁ piṇḍāya pāvisi.|| ||
Addasā kho āyasmā Ānando sambahule Licchavi-kumārake santhāgāre upāsanaṁ karonte||
dūrato va sukhumena tālacchiggalena asanaṁ atipātente poṅkhānupoṅkhaṁ avirādhitaṁ.|| ||
Disvān'assa etad ahosi:|| ||
"Sikkhitā vat'ime Licchavi-kumārakā.|| ||
Susikkhitā vat'ime Licchavi-kumārakā.|| ||
Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaṁ atipātessanti poṅkhānupoṅkhaṁ avirādhitan" ti.|| ||
Atha kho āyasmā Ānando Vesāliyaṁ piṇḍaya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Idh'āhaṁ bhante, pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Vesāliṁ piṇḍāya pāvisiṁ.|| ||
Addasaṁ khv'āhaṁ bhante, sambahule Licchavi-kumārake santhāgāre upāsanaṁ karonte||
dūrato va sukhumena tālacchiggalena asanaṁ atipātente poṅkhānupoṅkhaṁ avirādhitaṁ.|| ||
Disvāna me etad ahosi:|| ||
"Sikkhitā vat'ime Licchavi-kumārakā.|| ||
Susikkhitā vatime Licchavi-kumārakā.|| ||
Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaṁ atipātessanti poṅkhānupoṅkhaṁ avirādhitan" ti.|| ||
■
[454] "Taṁ kiṁ maññasi Ānanda?|| ||
Katamaṁ nu kho dukkarataraṁ vā du-r-abhisambhavataraṁ vā,||
yo ca dūrato va sukhumena tālacchiggalena asanaṁ atipāteyya poṅkhānupoṅkhaṁ avirādhitaṁ||
yo vā satadhā bhinnassa vālassa koṭiyā koṭiṁ paṭivijjhayyā" ti?|| ||
"Etad eva bhante,||
dukkarataraṁ c'eva du-r-abhisambhavataraṁ ca||
yo vā satadhā bhinnassa vālassa koṭiyā koṭiṁ paṭivijjhayyā" ti.|| ||
"Atha kho te Ānanda du-p-paṭivijjhataraṁ paṭivijjhanti ye||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ paṭivijjhanti||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ paṭivijjhanti||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ paṭivijjhanti||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ paṭivijjhanti.|| ||
Tasmātiha Ānanda,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||