Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
5. Papāta Vagga

Sutta 45

Paṭhama Chiggaḷa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[453]

[1][pts][bodh][than] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Vesāliṁ piṇḍāya pāvisi.|| ||

Addasā kho āyasmā Ānando sambahule Licchavi-kumārake santhāgāre upāsanaṁ karonte||
dūrato va sukhumena tālacchiggalena asanaṁ atipātente poṅkhānupoṅkhaṁ avirādhitaṁ.|| ||

Disvān'assa etad ahosi:|| ||

"Sikkhitā vat'ime Licchavi-kumārakā.|| ||

Susikkhitā vat'ime Licchavi-kumārakā.|| ||

Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaṁ atipātessanti poṅkhānupoṅkhaṁ avirādhitan" ti.|| ||

Atha kho āyasmā Ānando Vesāliyaṁ piṇḍaya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Idh'āhaṁ bhante, pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Vesāliṁ piṇḍāya pāvisiṁ.|| ||

Addasaṁ khv'āhaṁ bhante, sambahule Licchavi-kumārake santhāgāre upāsanaṁ karonte||
dūrato va sukhumena tālacchiggalena asanaṁ atipātente poṅkhānupoṅkhaṁ avirādhitaṁ.|| ||

Disvāna me etad ahosi:|| ||

"Sikkhitā vat'ime Licchavi-kumārakā.|| ||

Susikkhitā vatime Licchavi-kumārakā.|| ||

Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaṁ atipātessanti poṅkhānupoṅkhaṁ avirādhitan" ti.|| ||

[454] "Taṁ kiṁ maññasi Ānanda?|| ||

Katamaṁ nu kho dukkarataraṁ vā du-r-abhisambhavataraṁ vā,||
yo ca dūrato va sukhumena tālacchiggalena asanaṁ atipāteyya poṅkhānupoṅkhaṁ avirādhitaṁ||
yo vā satadhā bhinnassa vālassa koṭiyā koṭiṁ paṭivijjhayyā" ti?|| ||

"Etad eva bhante,||
dukkarataraṁ c'eva du-r-abhisambhavataraṁ ca||
yo vā satadhā bhinnassa vālassa koṭiyā koṭiṁ paṭivijjhayyā" ti.|| ||

"Atha kho te Ānanda du-p-paṭivijjhataraṁ paṭivijjhanti ye||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ paṭivijjhanti||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ paṭivijjhanti||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ paṭivijjhanti||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ paṭivijjhanti.|| ||

Tasmātiha Ānanda,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement