Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
5. Papāta Vagga

Sutta 47

Dutiya Chiggaḷa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[455]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, puriso mahā-samudde eka-c-chiggaḷaṁ yugaṁ pakkhipeyya.|| ||

Tatrā pi'assa kāṇo kacchapo||
yo vassa-satassa vassa-satassa accayena||
sakiṁ sakiṁ ummujjeyya.|| ||

Taṁ kim maññatha bhikkhave?|| ||

Api nu so kāṇo kacchapo vassa-satassa vassa-satassa accayena||
sakiṁ sakiṁ ummujjanto||
amusmiṁ eka-c-chiggaḷe yuge gīvaṁ paveseyyā" ti?|| ||

[456] "Yadi nūna bhante, kadāci karahaci dīghassa addhuno accayenā" ti.|| ||

"Khippataraṁ kho so bhikkhave,||
kāṇo kacchapo vassa-satassa||
vassa-satassa accayena||
sakiṁ sakiṁ ummujjanto||
amusmiṁ ekacchiggale yuge gīvaṁ paveseyya,||
na tv evāhaṁ bhikkhave,||
sakiṁ vinipātagatena bālena manussattaṁ vadāmi.|| ||

Taṁ kissa hetu?|| ||

Na h'ettha bhikkhave,||
atthi Dhamma-cariyā||
sama-cariyā||
kusala-kiriyā||
puñña-kiriyā.|| ||

Añña-mañña-khādikā ettha bhikkhave,||
vattati dubbala-khādikā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhu,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement