Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
5. Papāta Vagga
Sutta 47
Dutiya Chiggaḷa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, puriso mahā-samudde eka-c-chiggaḷaṁ yugaṁ pakkhipeyya.|| ||
Tatrā pi'assa kāṇo kacchapo||
yo vassa-satassa vassa-satassa accayena||
sakiṁ sakiṁ ummujjeyya.|| ||
Taṁ kim maññatha bhikkhave?|| ||
Api nu so kāṇo kacchapo vassa-satassa vassa-satassa accayena||
sakiṁ sakiṁ ummujjanto||
amusmiṁ eka-c-chiggaḷe yuge gīvaṁ paveseyyā" ti?|| ||
[456] "Yadi nūna bhante, kadāci karahaci dīghassa addhuno accayenā" ti.|| ||
"Khippataraṁ kho so bhikkhave,||
kāṇo kacchapo vassa-satassa||
vassa-satassa accayena||
sakiṁ sakiṁ ummujjanto||
amusmiṁ ekacchiggale yuge gīvaṁ paveseyya,||
na tv evāhaṁ bhikkhave,||
sakiṁ vinipātagatena bālena manussattaṁ vadāmi.|| ||
Taṁ kissa hetu?|| ||
Na h'ettha bhikkhave,||
atthi Dhamma-cariyā||
sama-cariyā||
kusala-kiriyā||
puñña-kiriyā.|| ||
Añña-mañña-khādikā ettha bhikkhave,||
vattati dubbala-khādikā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhu,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||