Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
5. Papāta Vagga

Sutta 49

Paṭhama Sineru Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[457]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, puriso Sinerussa pabba-tarājassa||
satta mugga-mattiyo pāsāṇa-sakkharā upanikkhipeyya.|| ||

Taṃ kim maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ||
yā vā satta mugga-mattiyo pāsāṇa-sakkharā upanikkhittā||
yo ca Sineru-pabba-tarājā" ti?|| ||

"Etad eva bhante, bahutaraṃ||
yad idaṃ Sineru-pabba-tarājā.|| ||

Appamattikā satta mugga-mattiyo pāsāṇa-sakkharā upanikkhittā.|| ||

Saṅkham pi na upenti||
upanidhim pi na upenti||
kalabhāgam pi na upenti||
Sineruṃ-pabba-tarājaṃ upanidhāya satta mugga-mattiyo pāsāṇa-sakkharā upanikkhittāya" ti.|| ||

[458] "Evam eva kho bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino||
etad eva bahutaraṃ dukkhaṃ||
yad idaṃ parikkhīṇaṃ pariyādinnaṃ,||
appa-mattakaṃ avasiṭṭhaṃ||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṃ dukkha-k-khandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya||
yad idaṃ satta-k-khattum paramatā.|| ||

Yo 'idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānā' ti,||
'ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti. || ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement