Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
6. Abhisamaya Vagga

Sutta 51

Nakha-Sikha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[459]

[1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

[460] "Evam eva kho, bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa||
abhisametāvino||
etad eva bahutaraṁ dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khatt'uparamatā.|| ||

Yo 'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānā' ti,||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti. || ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement