Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
6. Abhisamaya Vagga
Sutta 54
Dutiya Sambejja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, yatth'imā mahā-nadiyo saṁsandanti samenti||
seyyath'īdaṁ:||
Gaṅgā||
Yamunā||
Aciravatī||
Sarabhū||
Mahī||
taṁ udakaṁ parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ||
yaṁ vā sambhejjaṁ udakaṁ parikkhīṇaṁ pariyādinnaṁ||
yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti?|| ||
"Etad eva bhante, bahutaraṁ sambhejjaṁ udakaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni,||
saṅkham pi na upenti||
upanidhim pi na upenti||
kalabhāgam pi na upenti||
sambhejjaṁ udakaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti.|| ||
"Evam eva kho, bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khatt'uparamatā.|| ||
Yo 'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānā' ti,||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti. || ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||