Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
6. Abhisamaya Vagga

Sutta 54

Dutiya Sambejja Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[461]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, yatth'imā mahā-nadiyo saṁsandanti samenti||
seyyath'īdaṁ:||
Gaṅgā||
Yamunā||
Aciravatī||
Sarabhū||
Mahī||
taṁ udakaṁ parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni.|| ||

Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ||
yaṁ vā sambhejjaṁ udakaṁ parikkhīṇaṁ pariyādinnaṁ||
yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti?|| ||

"Etad eva bhante, bahutaraṁ sambhejjaṁ udakaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni,||
saṅkham pi na upenti||
upanidhim pi na upenti||
kalabhāgam pi na upenti||
sambhejjaṁ udakaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti.|| ||

"Evam eva kho, bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khatt'uparamatā.|| ||

Yo 'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānā' ti,||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti. || ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement