Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
6. Abhisamaya Vagga
Sutta 56
Dutiya Paṭhavī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, mahā-paṭhavī parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā satta kolaṭṭhi-mattiyo guḷikā.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ,||
yaṁ vā mahā-paṭhaviyā parikkhīṇaṁ pariyādinnaṁ||
yā vā satta kolaṭṭhi-mattiyo guḷikā avasiṭṭhā" ti?|| ||
"Etad eva bhante, bahutaraṁ mahā-paṭhaviyā||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ appamattikā satta kolaṭṭhi-mattiyo guḷikā avasiṭṭhā,||
saṅkham pi na upenti||
upanidhim pi na upenti,||
kalabhāgam pi na upenti||
mahā-paṭhaviyā parikkhīṇaṁ pariyādinnaṁ upanidhāya||
satta kolamaṭṭhimattiyo guḷikā avasiṭṭhāti." ti.|| ||
"Evam eva kho, bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khatt'uparamatā.|| ||
Yo 'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānā' ti,||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti. || ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||