Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
6. Abhisamaya Vagga
Sutta 59
Paṭhama Pabbat'Upamā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, puriso Himavato pabba-tarājassa satta sāsapa-mattiyo pāsāṇaskkharā upanikkhipeyya.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ,||
yā vā satta sāsapa-mattiyo pāsāṇa-sakkharā upanikkhittā himavā vā pabba-tarājā" ti?|| ||
"Etad eva bhante, bahutaraṁ||
yad idaṁ himavā pabba-tarājā appamattikā satta sāsapa-mattiyo pāsāṇa-sakkharā upanikkhittā||
saṅkham pi na upenti||
upanidhim pi na upenti||
kalabhāgam pi na upenti||
himavantaṁ pabba-tarājānaṁ upanidhāya||
satta sāsapa-mattiyā pāsāṇa-sakkharā upanikkhittā" ti.|| ||
"Evam eva kho, bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khatt'uparamatā.|| ||
Yo 'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānā' ti,||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti. || ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||