Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
6. Abhisamaya Vagga
Sutta 60
Dutiya Pabbat'Upamā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, Himavā pabba-tarājā parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā satta sāsapa-mattiyo pāsāṇa-sakkharā.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nukho bahutaraṁ,||
yaṁ vā Himavato pabba-tarājassa parikkhīṇaṁ pariyādinnaṁ,||
yā vā sattasāsapa-mattiyo pāsāṇa-sakkharā avasiṭṭhā" ti?|| ||
"Etad eva bhante, bahutaraṁ Himavato pabba-tarājassa yad idaṁ parikkhīṇaṁ pariyādinnaṁ.|| ||
Appamattikā sattasāsapa-mattiyo pāsāṇa-sakkharā avasiṭṭhā||
saṅkham pi na upenti,||
upanidhim pi na upenti,||
kalabhāgam pi na upenti||
Himavato pabba-tarājassa parikkhīṇaṁ pariyādinnaṁ upanidhāya||
satta sāsapa-mattiyo pāsāṇa-sakkharā avasiṭṭhā" ti.|| ||
"Evam eva kho, bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ [465] dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khatt'uparamatā.|| ||
Yo 'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānā' ti,||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti. || ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||