Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
6. Abhisamaya Vagga

Sutta 60

Dutiya Pabbat'Upamā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[464]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Himavā pabba-tarājā parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā satta sāsapa-mattiyo pāsāṇa-sakkharā.|| ||

Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nukho bahutaraṁ,||
yaṁ vā Himavato pabba-tarājassa parikkhīṇaṁ pariyādinnaṁ,||
yā vā sattasāsapa-mattiyo pāsāṇa-sakkharā avasiṭṭhā" ti?|| ||

"Etad eva bhante, bahutaraṁ Himavato pabba-tarājassa yad idaṁ parikkhīṇaṁ pariyādinnaṁ.|| ||

Appamattikā sattasāsapa-mattiyo pāsāṇa-sakkharā avasiṭṭhā||
saṅkham pi na upenti,||
upanidhim pi na upenti,||
kalabhāgam pi na upenti||
Himavato pabba-tarājassa parikkhīṇaṁ pariyādinnaṁ upanidhāya||
satta sāsapa-mattiyo pāsāṇa-sakkharā avasiṭṭhā" ti.|| ||

"Evam eva kho, bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ [465] dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khatt'uparamatā.|| ||

Yo 'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānā' ti,||
'ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti. || ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement