Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
8. Appakā-Virataṁ
Suttas 71-80
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 71
Pāṇa Suttaṁ
[71.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye pāṇ-ā-tipātā paṭiviratā.|| ||
Atha kho ete bahutarā sattā ye pāṇ-ā-tipātā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 72
Adinna Suttaṁ
[72.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye adinn'ādānā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye adinn'ādānā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 73
Kāmesu Suttaṁ
[73.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye kāmesu micchā-cārā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye kāmesu micchā-cārā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 74
Musā-vāda Suttaṁ
[74.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye musā-vādā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye musā-vādā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 75
Pesuṇa Suttaṁ
[75.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye pisunāya vācāya1 paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye pisunāya vācāya appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 76
Pharusa Suttaṁ
[76.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye pharusāya vācāya paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye pharusāya vācāya appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 77
Sampha-p-palāpa Suttaṁ
[77.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye sampha-p-palāpā appaṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye sampha-p-palāpā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 78
Bija Suttaṁ
[78.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye bījagāmabhutagāmasamārambhā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye bījagāmabhutagāmasamārambhā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 79
Vikāle Suttaṁ
[79.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye vikāla-bhojanā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye vikāla-bhojanā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 80
Gandhavilepana Suttaṁ
[80.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye mālā-gandha-vilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye mālā-gandha-vilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||