Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
8. Appakā-Virataṃ

Suttas 71-80

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[468]

Sutta 71

Pāṇa Suttaṃ

[71.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye pāṇ-ā-tipātā paṭiviratā.|| ||

Atha kho ete bahutarā sattā ye pāṇ-ā-tipātā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


[469]

Sutta 72

Adinna Suttaṃ

[72.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye adinn'ādānā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye adinn'ādānā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 73

Kāmesu Suttaṃ

[73.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye kāmesu micchā-cārā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye kāmesu micchā-cārā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 74

Musā-vāda Suttaṃ

[74.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye musā-vādā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye musā-vādā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 75

Pesuṇa Suttaṃ

[75.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye pisunāya vācāya1 paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye pisunāya vācāya appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 76

Pharusa Suttaṃ

[76.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye pharusāya vācāya paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye pharusāya vācāya appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 77

Sampha-p-palāpa Suttaṃ

[77.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye sampha-p-palāpā appaṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye sampha-p-palāpā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


[470]

Sutta 78

Bija Suttaṃ

[78.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye bījagāmabhutagāmasamārambhā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye bījagāmabhutagāmasamārambhā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 79

Vikāle Suttaṃ

[79.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye vikāla-bhojanā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye vikāla-bhojanā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 80

Gandhavilepana Suttaṃ

[80.1][pts] Evam me sutaṃ:|| ||

Atha kho Bhagavā parittaṃ nakha-sikhāya paṃsuṃ āropetvā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ayaṃ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṃ.|| ||

Yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye mālā-gandha-vilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye mālā-gandha-vilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā appaṭiviratā.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement