Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
9. Āmaka-Dhañña Peyyālaṁ

Suttas 81-90

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[470]

Sutta 81

Nacca Suttaṁ

[81.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye nacca-gīta-vādita-visūka-dassanā paṭiviratā.|| ||

Atha kho ete va [471] bahutarā sattā ye nacca-gīta-vādita-visūka-dassanā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 82

Sayaṇa Suttaṁ

[82.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye uccāsayanāmahā-sayanā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye uccā-sayana-mahā-sayanā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 83

Rajata Suttaṁ

[83.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye jāta-rūpa-rajata-paṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye jāta-rūpa-rajata-paṭi-g-gahaṇā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 84

Dhañña Suttaṁ

[84.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye āmaka-dhañña-paṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye āmaka-dhañña-paṭi-g-gahaṇā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 85

Maṁsa Suttaṁ

[85.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye āmaka-maṁsa-paṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye āmaka-maṁsa-paṭi-g-gahaṇā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 86

Kumāriya Suttaṁ

[86.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye itthi-kumārika-paṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye itthi-kumārika-paṭi-g-gahaṇā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


[472]

Sutta 87

Dāsī Suttaṁ

[87.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye dāsi-dāsa-paṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye dāsi-dāsa-paṭi-g-gahaṇā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 88

Ajeḷaka Suttaṁ

[88.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye ajeḷaka-paṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye ajeḷaka-paṭi-g-gahaṇā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 89

Kukkuṭasūkara Suttaṁ

[89.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye kukkuṭa-sūkara-paṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye kukkuṭa-sūkara-paṭi-g-gahaṇā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 90

Hatthina Suttaṁ

[90.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye hatthi-gavāssavaḷavā-paṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye hatthigavissavaḷavāpaṭi-g-gahaṇā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement