Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
9. Āmaka-Dhañña Peyyālaṁ
Suttas 81-90
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 81
Nacca Suttaṁ
[81.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye nacca-gīta-vādita-visūka-dassanā paṭiviratā.|| ||
Atha kho ete va [471] bahutarā sattā ye nacca-gīta-vādita-visūka-dassanā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 82
Sayaṇa Suttaṁ
[82.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye uccāsayanāmahā-sayanā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye uccā-sayana-mahā-sayanā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 83
Rajata Suttaṁ
[83.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye jāta-rūpa-rajata-paṭi-g-gahaṇā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye jāta-rūpa-rajata-paṭi-g-gahaṇā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 84
Dhañña Suttaṁ
[84.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye āmaka-dhañña-paṭi-g-gahaṇā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye āmaka-dhañña-paṭi-g-gahaṇā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 85
Maṁsa Suttaṁ
[85.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye āmaka-maṁsa-paṭi-g-gahaṇā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye āmaka-maṁsa-paṭi-g-gahaṇā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 86
Kumāriya Suttaṁ
[86.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye itthi-kumārika-paṭi-g-gahaṇā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye itthi-kumārika-paṭi-g-gahaṇā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 87
Dāsī Suttaṁ
[87.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye dāsi-dāsa-paṭi-g-gahaṇā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye dāsi-dāsa-paṭi-g-gahaṇā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 88
Ajeḷaka Suttaṁ
[88.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye ajeḷaka-paṭi-g-gahaṇā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye ajeḷaka-paṭi-g-gahaṇā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 89
Kukkuṭasūkara Suttaṁ
[89.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye kukkuṭa-sūkara-paṭi-g-gahaṇā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye kukkuṭa-sūkara-paṭi-g-gahaṇā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 90
Hatthina Suttaṁ
[90.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye hatthi-gavāssavaḷavā-paṭi-g-gahaṇā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye hatthigavissavaḷavāpaṭi-g-gahaṇā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||