Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
10. Bahutarā Sattā
Suttas 91-101
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 91
Khetta Suttaṁ
[91.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye khetta-vatthupaṭi-g-gahaṇā paṭiviratā.|| ||
Atha kho ete bahutarā sattā ye khetta-vatthupaṭi-g-gahaṇā appaṭiviratā|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 92
Kayavikkaya Suttaṁ
[92.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye kaya-vikkayā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye kaya-vikkayā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 93
Dūteyya Suttaṁ
[93.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye dūteyyapahiṇa1gaman-ā-nuyogā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye dūteyya-pahiṇa-gaman-ā-nuyogā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 94
Tulā-kūṭa Suttaṁ
[94.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye tulā-kūṭa-kaṁsa-kūṭa-mānakūṭā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye tulā-kūṭakaṁsa-kūṭa-mānakūṭā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 95
Ukkoṭana Suttaṁ
[95.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye ukkoṭana-vañcana-nikati-sāci-yogā paṭiviratā.|| ||
Atha kho ete va bahutarā sattā ye ukkoṭana-vañcana-nikatisāviyogā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 96
Chedana Suttaṁ
[96.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye chedana paṭiviratā.|| ||
[474] Atha kho ete va bahutarā sattāye chedana appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 97
Vadha Suttaṁ
[97.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye vadha paṭiviratā.|| ||
Atha kho ete va bahutarā sattāye vadha appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 98
Bandhana Suttaṁ
[98.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye bandhana paṭiviratā.|| ||
Atha kho ete va bahutarā sattāye bandhana appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 99
Viparāmosa Suttaṁ
[99.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye viparāmosa paṭiviratā.|| ||
Atha kho ete va bahutarā sattāye viparāmosa appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 100
Ālopa Suttaṁ
[100.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye ālopa paṭiviratā.|| ||
Atha kho ete va bahutarā sattāye ālopa appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 101
Sāhasākārā Suttaṁ
[101.1][pts] Evam me sutaṁ:|| ||
Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ.|| ||
Yad idaṁ mahā-paṭhavī.|| ||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye sahasākārā paṭiviratā.|| ||
Atha kho ete va bahutarā sattāye sahasākārā appaṭiviratā.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṇ catunnaṁ?|| ||
Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||