Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
10. Bahutarā Sattā

Suttas 91-101

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[473]

Sutta 91

Khetta Suttaṁ

[91.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye khetta-vatthupaṭi-g-gahaṇā paṭiviratā.|| ||

Atha kho ete bahutarā sattā ye khetta-vatthupaṭi-g-gahaṇā appaṭiviratā|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 92

Kayavikkaya Suttaṁ

[92.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye kaya-vikkayā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye kaya-vikkayā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 93

Dūteyya Suttaṁ

[93.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye dūteyyapahiṇa1gaman-ā-nuyogā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye dūteyya-pahiṇa-gaman-ā-nuyogā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 94

Tulā-kūṭa Suttaṁ

[94.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye tulā-kūṭa-kaṁsa-kūṭa-mānakūṭā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye tulā-kūṭakaṁsa-kūṭa-mānakūṭā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 95

Ukkoṭana Suttaṁ

[95.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye ukkoṭana-vañcana-nikati-sāci-yogā paṭiviratā.|| ||

Atha kho ete va bahutarā sattā ye ukkoṭana-vañcana-nikatisāviyogā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 96

Chedana Suttaṁ

[96.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye chedana paṭiviratā.|| ||

[474] Atha kho ete va bahutarā sattāye chedana appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 97

Vadha Suttaṁ

[97.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye vadha paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye vadha appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 98

Bandhana Suttaṁ

[98.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye bandhana paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye bandhana appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 99

Viparāmosa Suttaṁ

[99.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye viparāmosa paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye viparāmosa appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 100

Ālopa Suttaṁ

[100.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye ālopa paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye ālopa appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 101

Sāhasākārā Suttaṁ

[101.1][pts] Evam me sutaṁ:|| ||

Atha kho Bhagavā parittaṁ nakha-sikhāya paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ.|| ||

Yad idaṁ mahā-paṭhavī.|| ||

Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito,||
Saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

Evam eva kho bhikkhave, appakā te sattā ye sahasākārā paṭiviratā.|| ||

Atha kho ete va bahutarā sattāye sahasākārā appaṭiviratā.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṇ catunnaṁ?|| ||

Dukkhassa ariya-saccassa||
dukkha-samudayassa ariya-saccassa||
dukkha-nirodhassa ariya-saccassa||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement