Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
11. Gatiyo Pañcakā
Suttas 102-131
Gatiyo Pañcaka
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 102
Manussa-Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
4. "Evam eva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti.||
Atha kho ete va bahutarā sattā ye manussā cutā Niraye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 103
Dutiya Manussa-Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye manussā cutā tiracchāna-yoniyā paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 104
Tatiya Manussa-Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye manussā cutā petti-visaye paccājāyanti|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 105
Catuttha Manussa-Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye manussā cutā Niraye paccājāyanti|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 106
Pañcama Manussa-Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye manussā cutā tiracchāna-yoniyā paccājāyanti|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 107
Chaṭṭha Manussa-Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye manussā cutā petti-visaye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 108
Deva Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye devā cutā Niraye paccājāyanti|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 109
Dutiya Deva Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye devā cutā tiracchāna-yoniyā paccājāyanti|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 110
Tatiya Deva Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye devā cutā petti-visaye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 111
Catuttha Deva Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye devā cutā Niraye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 112
Pañcama Deva Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye devā cutā tiracchāna-yoniyā paccājāyanti.
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 113
Chaṭṭha Deva Cuti Suttaṁ
[1][pts][than][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye devā cutā petti-visaye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 114
Niraya Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye Nirayā cutā Niraye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 115
Dutiya Niraya Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattāye Nirayā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye Nirayā cutā tiracchāna-yoniyā paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 116
Tatiya Niraya Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye Nirayā cutā petti-visaye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 117
Catuttha Niraya Cuti Suttaṁ
[476] [1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā devesu paccājāyanti.
Atha kho ete va bahutarā sattā ye Nirayā cutā Niraye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 118
Pañcama Niraya Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye Nirayā cutā tiracchāna-yoniyā paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 119
Chaṭṭha Niraya Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye Nirayā cutā petti-visaye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 120
Tiracchāna Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā Niraye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 121
Dutiya Tiracchāna Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā tiracchāna-yoniyā paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 122
Tatiya Tiracchāna Cuti Suttaṁa
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā petti-visaye paccājāyanti|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 123
Catuttha Tiracchāna Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā Niraye paccājāyanti-pe-yogo karaṇīyoti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 124
Pañcama Tiracchāna Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā tiracchāna-yoniyā paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 125
Chaṭṭha Tiracchāna Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā petti-visaye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 126
Petti Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye petti-visayā cutā Niraye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 127
Dutiya Petti Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye petti-visayā cutā tiracchāna-yoniyā paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 128
Tatiya Petti Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā manussesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye petti-visayā cutā petti-visaye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 129
Catuttha Petti Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye petti-visayā cutā Niraye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 130
Pañcama Petti Cuti Suttaṁ
[477] [1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye petti-visayā cutā tiracchāna-yoniyā paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 131
Chaṭṭha Petti Cuti Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||
3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||
"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā devesu paccājāyanti.|| ||
Atha kho ete va bahutarā sattā ye petti-visayā cutā petti-visaye paccājāyanti.|| ||
Taṁ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||