Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
11. Gatiyo Pañcakā

Suttas 102-131

Gatiyo Pañcaka

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[474]

Sutta 102

Manussa-Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

4. "Evam eva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti.||
Atha kho ete va bahutarā sattā ye manussā cutā Niraye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 103

Dutiya Manussa-Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye manussā cutā tiracchāna-yoniyā paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


[475]

Sutta 104

Tatiya Manussa-Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye manussā cutā petti-visaye paccājāyanti|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 105

Catuttha Manussa-Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye manussā cutā Niraye paccājāyanti|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 106

Pañcama Manussa-Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye manussā cutā tiracchāna-yoniyā paccājāyanti|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 107

Chaṭṭha Manussa-Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye manussā cutā petti-visaye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 108

Deva Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye devā cutā Niraye paccājāyanti|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 109

Dutiya Deva Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye devā cutā tiracchāna-yoniyā paccājāyanti|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 110

Tatiya Deva Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye devā cutā petti-visaye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 111

Catuttha Deva Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye devā cutā Niraye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 112

Pañcama Deva Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye devā cutā tiracchāna-yoniyā paccājāyanti.

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 113

Chaṭṭha Deva Cuti Suttaṁ

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye devā cutā petti-visaye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 114

Niraya Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye Nirayā cutā Niraye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 115

Dutiya Niraya Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattāye Nirayā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye Nirayā cutā tiracchāna-yoniyā paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 116

Tatiya Niraya Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye Nirayā cutā petti-visaye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


[476]

Sutta 117

Catuttha Niraya Cuti Suttaṁ

[476] [1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā devesu paccājāyanti.

Atha kho ete va bahutarā sattā ye Nirayā cutā Niraye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 118

Pañcama Niraya Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye Nirayā cutā tiracchāna-yoniyā paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 119

Chaṭṭha Niraya Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye Nirayā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye Nirayā cutā petti-visaye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 120

Tiracchāna Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā Niraye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 121

Dutiya Tiracchāna Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā tiracchāna-yoniyā paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 122

Tatiya Tiracchāna Cuti Suttaṁa

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā petti-visaye paccājāyanti|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 123

Catuttha Tiracchāna Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā Niraye paccājāyanti-pe-yogo karaṇīyoti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 124

Pañcama Tiracchāna Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā tiracchāna-yoniyā paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 125

Chaṭṭha Tiracchāna Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye tiracchāna-yoniyā cutā petti-visaye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 126

Petti Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye petti-visayā cutā Niraye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 127

Dutiya Petti Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye petti-visayā cutā tiracchāna-yoniyā paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 128

Tatiya Petti Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā manussesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye petti-visayā cutā petti-visaye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 129

Catuttha Petti Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye petti-visayā cutā Niraye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


[477]

Sutta 130

Pañcama Petti Cuti Suttaṁ

[477] [1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye petti-visayā cutā tiracchāna-yoniyā paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


 

Sutta 131

Chaṭṭha Petti Cuti Suttaṁ

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

2. Atha kho Bhagavā parittaṁ nakha-sikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:|| ||

3. "Taṁ kiṁ maññatha bhikkhave,||
Katamaṁ nu kho bahutaraṁ,||
yo vāyaṁ mayā paritto nakha-sikhāyaṁ paṁsu āropito,||
ayaṁ vā mahā-paṭhavī" ti.|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavī.||
Appamattako yaṁ Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito.||
Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti,||
mahā-paṭhaviṁ upanidhāya Bhagavatā paritto nakha-sikhāyaṁ paṁsu āropito" ti.|| ||

"Evam eva kho bhikkhave, appakā te sattā ye petti-visayā cutā devesu paccājāyanti.|| ||

Atha kho ete va bahutarā sattā ye petti-visayā cutā petti-visaye paccājāyanti.|| ||

Taṁ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṁ ariya-saccānaṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī-paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave, 'idaṁ dukkhan' ti yogo karaṇīyo||
'ayaṁ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement