Aṅguttara-Nikāya of the Sutta-Pitaka
Part I. Ekanipāta, Dukanipāta, Tika Nipāta
Based on the edition by R. Morris, London: Pali Text Society 1885
(second edition, revised by A.K. Warder, 1961).
This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015
This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.
Input by the Dhammakaya Foundation, Thailand, 1989-1996
NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.
ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ṁ] has been substituted throughout for the lowercase m-underdot [ṁ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text. Otherwise the internal text of the suttas remains untouched.
Aṅguttara-Nikāya
Namo tassa bhagavato arahato sammā sambuddhassa
Book I
Eka-Nipāta
I
1. Evaṁ me sutaṁ.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.
Bhadante ti te bhikkhū Bhagavato paccassosum.
Bhagavā etad avoca:
Nāhaṁ bhikkhave aññaṁ ekarūpam pi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave itthirūpaṁ.
Itthirūpaṁ bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatī ti.
2. Nāhaṁ bhikkhave aññaṁ ekasaddam pi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave itthisaddo.
Itthisaddo bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatī ti.
3. Nāhaṁ bhikkhave aññaṁ ekagandham pi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave itthigandho.
Itthigandho bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatī ti.
4. Nāhaṁ bhikkhave aññaṁ ekarasam pi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave itthiraso.
Itthiraso bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatī ti.
5. Nāhaṁ bhikkhave aññaṁ ekaphoṭṭhabbam pi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave itthiphoṭṭhabbaṁ.
Itthiphoṭṭhabbaṁ bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatī ti.
6. Nāhaṁ bhikkhave aññaṁ ekarūpam pi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave purisarūpaṁ.
Purisarūpaṁ bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatī ti.
7. Nāhaṁ bhikkhave aññaṁ ekasaddam pi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave purisasaddo.
Purisasaddo bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatī ti.
8. Nāhaṁ bhikkhave aññaṁ ekagandham pi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave purisagandho.
Purisagandho bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatī ti.
9. Nāhaṁ bhikkhave aññaṁ ekarasam pi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave purisaraso.
Purisaraso bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatī ti.
10. Nāhaṁ bhikkhave aññaṁ ekaphoṭṭhabbam pi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave purisaphoṭṭhabbaṁ.
Purisaphoṭṭhabbaṁ bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatī ti.
Rūpādi-vaggo paṭhamo
II
1. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyo bhāvāya vepullāya saṁvattati yathayidaṁ bhikkhave subha-nimittaṁ.
Subha-nimittaṁ bhikkhave ayoniso manasikaroto anuppanno c'eva kāmacchando uppajjati uppanno ca kāmacchando bhiyyo bhāvāya vepullāya saṁvattatī ti.
2. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppanno vā vyāpādo uppajjati uppanno vā vyāpādo bhiyyo bhāvāya veppullāya saṁvattati yathayidaṁ bhikkhave paṭigha-nimittaṁ.
Paṭighanimittaṁ bhikkhave ayoniso manasikaroto anuppanno c'eva vyāpādo uppajjati uppanno ca vyāpādo bhiyyo bhāvaya vepullāya saṁvattatī ti.
3. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannaṁ vā thīna-middhaṁ uppajjati uppannaṁ vā thīnamiddhaṁ bhiyyo bhāvāya vepullāya saṁvattati yathayidaṁ bhikkhave aratī-tandīvijambhikā bhatta-sammado cetaso ca līnattam.
Līnacittassa bhikkhave anuppannaṁ c'eva thīnamiddhaṁ uppajjati uppannañ ca thīnamiddhaṁ bhiyyo bhāvāya vepullāya saṁvattatī ti.
4. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannaṁ vā uddhacca-kukkuccaṁ uppajjati uppannaṁ vā uddhaccakukkuccaṁ bhiyyo bhāvāya vepullāya saṁvattati yathayidaṁ bhikkhave cetaso avūpasamo.
Avūpasanta-cittassa bhikkhave anuppannaṁ c'eva uddhaccakukkuccaṁ uppajjati uppannañ ca uddhaccakukkuccaṁ bhiyyo bhāvāya vepullāya saṁvattatī ti.
5. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyo bhāvāya vepullāya saṁvattati yathayidaṁ bhikkhave ayoniso manasikāro.
Ayoniso bhikkhave manasikaroto anuppannā c'eva vicikicchā uppajjati uppannā ca vicikicchā bhiyyo bhāvāya vepullāya saṁvattatī ti.
6. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppanno vā kāmacchando n' uppajjati uppanno vā kāmacchando pahīyati yathayidaṁ bhikkhave asubhanimittaṁ.
Asubhanimittaṁ bhikkhave yoniso manasikaroto anuppanno c'eva kāmacchando n' uppajjati uppanno ca kāmacchando pahīyatī ti.
7. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppanno vā vyāpādo n' uppajjati uppanno vā vyāpādo pahīyati yathayidaṁ bhikkhave mettā cetovimutti.
Mettaṁ bhikkhave ceto-vimuttiṁ yoniso manasikaroto anuppanno c'eva vyāpādo n' uppajjati uppanno ca vyāpādo pahīyatī ti.
8. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannaṁ vā thīna-middhaṁ n' uppajjati uppannaṁ vā thīna-middhaṁ pahīyati yathayidaṁ bhikkhave ārambha-dhātu nikkama-dhātu parakkama-dhātu.
Āraddha-viriyassa bhikkhave anuppannaṁ c'eva thīnamiddhaṁ n' uppajjati uppannañ ca thīnamiddhaṁ pahīyatī ti.
9. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannaṁ vā uddhacca-kukkuccaṁ n' uppajjati uppannaṁ vā uddhaccakukkuccaṁ pahīyati yathayidaṁ bhikkhave cetaso vūpasamo.
Vūpasanta-cittassa bhikkhave anuppannaṁ c'eva uddhaccakukkuccaṁ n' uppajjati uppannañ ca uddhaccakukkuccaṁ pahīyatī ti.
10. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā vicikicchā n' uppajjati uppannā vā vicikicchā pahīyati yathayidaṁ bhikkhave yoniso manasikāro.
Yoniso bhikkhave manasikaroto anuppannā c'eva vicikicchā n' uppajjati uppannā ca vicikicchā pahīyatī ti.
Nīvaraṇa-pahāna-vaggo dutiyo
III
1. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ abhāvitaṁ akammanīyaṁ hoti yathayidaṁ cittaṁ.
Cittaṁ bhikkhave abhāvitaṁ akammanīyaṁ hotī ti.
2. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ bhāvitaṁ kammanīyaṁ hoti yathayidaṁ cittaṁ.
Cittaṁ bhikkhave bhāvitaṁ kammanīyaṁ hotī ti.
3. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ abhāvitaṁ mahato anatthāya saṁvatatti yathayidaṁ cittaṁ.
Cittaṁ bhikkhave abhāvitaṁ mahato anatthāya saṁvattatī ti.
4. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ bhāvitaṁ mahato atthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave bhāvitaṁ mahato atthāya saṁvattatī ti.
5. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ abhāvitaṁ apātubhūtaṁ mahato anatthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave abhāvitaṁ mahato anatthāya saṁvattatī ti.
6. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ bhāvitaṁ pātubhūtaṁ mahato atthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave bhāvitaṁ mahato atthāya saṁvattatī ti.
7. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ abhāvitaṁ abahulīkataṁ mahato anatthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave abhāvitaṁ mahato anatthāya saṁvattatī ti.
8. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ bhāvitaṁ bahulīkataṁ mahato atthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave bhāvitaṁ mahato atthāya saṁvattatī ti.
9. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ abhāvitaṁ abahulīkataṁ dukkhādhivāhaṁ hoti yathayidaṁ cittaṁ.
Cittaṁ bhikkhave abhāvitaṁ abahulīkataṁ dukkhādhivāhaṁ hotī ti.
10. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ bhāvitaṁ bahulīkataṁ sukhādhivāhaṁ hoti yathayidaṁ cittaṁ.
Cittaṁ bhikkhave bhāvitaṁ bahulīkataṁ sukhādhivāhaṁ hotī ti.
Akammanīya-vaggo tatiyo.
IV
1. Nāhaṁ bhikkhave aññaṁ {ekadhammam pi} samanupassāmi yaṁ evaṁ adantaṁ mahato anatthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave adantaṁ mahato anatthāya saṁvattatī ti.
2. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ dantaṁ mahato atthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave dantaṁ mahato atthāya saṁvattatī ti.
3. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ aguttaṁ mahato anatthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave aguttaṁ mahato anatthāya saṁvattatī ti.
4. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ guttaṁ mahato atthāya {saṁvattati} yathayidaṁ cittaṁ.
Cittaṁ bhikkhave guttaṁ mahato atthāya saṁvattatī ti.
5. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ arakkhitaṁ mahato anatthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave arakkhitaṁ mahato anatthāya saṁvattatī ti.
6. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ rakkhitaṁ mahato atthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave rakkhitaṁ mahato atthāya saṁvattatī ti.
7. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ asaṁvutaṁ mahato anatthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave asaṁvutaṁ mahato anatthāya saṁvattatī ti.
8. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ saṁvutaṁ mahato atthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave saṁvutaṁ mahato atthāya saṁvattatī ti.
9. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ mahato anatthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ mahato anatthāya saṁvattatī ti.
10. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ mahato atthāya saṁvattati yathayidaṁ cittaṁ.
Cittaṁ bhikkhave dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ mahato atthāya saṁvattatī ti.
Adanta-vaggo catuttho
V
1. Seyyathāpi bhikkhave sālisūkaṁ vā yavasūkaṁ vā micchā paṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatī ti.
N' etaṁ ṭhānaṁ vijjati.
Taṁ kissa hetu?
Micchā-paṇihitattā bhikkhave sālisūkassa.
Evaṁ eva kho bhikkhave so vata bhikkhu micchā paṇihitena cittena avijjaṁ bhecchati vijjaṁ uppādessati nibbānaṁ sacchikarissatī ti.
N' etaṁ ṭhānaṁ vijjati.
Taṁ kissa hetu?
Micchā paṇihitattā bhikkhave cittassā ti.
2. Seyyathāpi bhikkhave sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatī ti.
ṭhānaṁ etaṁ vijjati.
Taṁ kissa hetu?
Sammā paṇihitattā bhikkhave sālisūkassa.
Evam eva kho bhikkhave so vata bhikkhu sammā paṇihitena cittena avijjaṁ bhecchati vijjaṁ uppādessati nibbānaṁ sacchikarissatī ti.
ṭhānaṁ etaṁ vijjati.
Taṁ kissa hetu?
Sammā paṇihitattā bhikkhave cittassā ti.
3. Idhāhaṁ bhikkhave ekaccaṁ puggalaṁ paduṭṭhacittaṁ evaṁ cetasā ceto paricca pajānāmi.
Imamhi ce ayaṁ samaye puggalo kālaṁ kareyya yathābhataṁ nikkhitto evaṁ niraye.
Taṁ kissa hetu?
Cittaṁ hi 'ssa bhikkhave paduṭṭhaṁ.
Ceto-padosa-hetucca pana bhikkhave evam idh' ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjantī ti.
4. Idhāhaṁ bhikkhave ekaccaṁ puggalaṁ pasannacittaṁ evaṁ cetasā ceto paricca pajānāmi.
Imamhi ce ayaṁ samaye puggalo kālaṁ kareyya yathābhataṁ nikkhitto evaṁ sagge.
Taṁ kissa hetu?
Cittaṁ hi 'ssa bhikkhave pasannaṁ.
Ceto-pasāda-hetucca pana bhikkhave evam idh' ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantī ti.
5. Seyyathāpi bhikkhave udakarahado āvilo luḷito kalalībhūto tattha cakkhumā puriso tīre ṭhito na passeyya sippisambukam pi sakkharakaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi.
Taṁ kissa hetu?
Āvilattā bhikkhave udakassa.
Evam eva kho bhikkhave so vata bhikkhu āvilena cittena attatthaṁ vā ñassati paratthaṁ vā ñassati ubhayatthaṁ vā ñassati uttariṁ vā manussadhammā alamariyañāṇa-dassanavisesaṁ sacchikarissatī ti.
N' etaṁ ṭhānaṁ vijjati.
Taṁ kissa hetu?
Āvilattā bhikkhave cittassā ti.
6. Seyyathāpi bhikkhave udakarahado accho vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam pi sakkhara-kaṭhalam pi macchagumbam pi carantam pi tiṭṭhantam pi.
Taṁ kissa hetu?
Anāvilattā bhikkhave udakassa.
Evam eva kho bhikkhave so vata bhikkhu anāvilena cittena attatthaṁ vā ñassati paratthaṁ vā ñassati ubhayatthaṁ vā ñassati uttarim vā manussadhammā alamariyañāṇadassanavisesaṁ sacchikarissatī ti.
ṭhānaṁ etaṁ vijjati.
Taṁ kissa hetu?
Anāvilattā bhikkhave cittassā ti.
7. Seyyathāpi bhikkhave yāni kānici rukkhajātāni candano tesaṁ aggam akkhāyati yadidaṁ mudutāya kammaññatāya, evaṁ eva kho ahaṁ bhikkhave na aññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ bhāvitaṁ bahulīkataṁ mudu ca hoti kammaññañ ca yathayidaṁ cittaṁ.
Cittaṁ bhikkhave bhāvitaṁ bahulīkataṁ mudu ca hoti kammaññañ cā ti.
8. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmiyaṁ evaṁ lahuparivattaṁ yathayidaṁ cittaṁ yāvañ c' idaṁ bhikkhave upamā pi na sukarā yāva lahuparivattaṁ cittan ti.
9. Pabhassaram idaṁ bhikkhave cittaṁ tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhan ti.
10. Pabhassaram idaṁ bhikkhave cittaṁ tañ ca kho āgantukehi upakkilesehi vippamuttan ti.
Paṇihita-acchanna-vaggo pañcamo
VI
1. Pabhassaram idaṁ bhikkhave cittaṁ tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhaṁ.
Taṁ assutavā puthujjano yathābhūtaṁ nappajānāti.
Tasmā assutavato puthujjanassa citta-bhāvanā n' atthī ti vadāmī ti.
2. Pabhassaram idaṁ bhikkhave cittaṁ tañ ca kho āgantukehi upakkilesehi vippamuttaṁ.
Taṁ sutavā ariyasāvako yathābhūtaṁ pajānāti.
Tasmā sutavato ariyasāvakassa cittabhāvanā atthī ti vadāmī ti.
3. Accharā-saṅghāta-mattam pi ce bhikkhave bhikkhu mettacittaṁ āsevati ayaṁ vuccati bhikkhave bhikkhu.
Arittajjhāno viharati satthu sāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.
Ko pana vādo ye naṁ bahulīkarontī ti?
4. Accharā-saṅghāta-mattaṁ pi ce bhikkhave bhikkhu mettacittam bhāveti ayaṁ vuccati bhikkhave bhikkhu.
Arittajjhāno viharati satthu sāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.
Ko pana vādo ye naṁ bahulīkarontī ti.
5. Accharā-saṅghāta-mattaṁ pi ce bhikkhave bhikkhu mettacittaṁ manasikaroti ayam vuccati bhikkhave bhikkhu.
Arittajjhāno viharati satthu sāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.
Ko pana vādo ye naṁ bahulīkarontī ti.
6. Ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbe te manopubbaṅgamā.
Mano tesaṁ dhammānaṁ paṭhamaṁ uppajjati anvad eva akusalā dhammā ti.
7. Ye keci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te manopubbaṅgamā.
Mano tesaṁ dhammānaṁ paṭhamaṁ uppajjati anvad eva kusalā dhammā ti.
8. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ bhikkhave pamādo.
Pamattassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.
9. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ bhikkhave appamādo.
Appamattassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.
10. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ bhikkhave kosajjaṁ.
Kusītassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.
Accharā-saṅghāta-vaggo chaṭṭho
VII
1. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ bhikkhave viriyārambho.
Āraddhaviriyassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.
2. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidam bhikkhave mahicchatā.
Mahicchassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.
3. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ bhikkhave appicchatā.
Appicchassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.
4. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ bhikkhave asantuṭṭhitā.
Asantuṭṭhassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.
5. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ bhikkhave santuṭṭhitā.
Santuṭṭhassa bhikkhave anuppanā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.
6. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ bhikkhave ayoniso manasikāro.
Ayoniso bhikkhave manasikaroto anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.
7. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ bhikkhave yoniso manasikāro.
Yoniso manasikaroto bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.
8. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ bhikkhave asampajaññaṁ.
Asampajānassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.
9. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ bhikkhave sampajaññaṁ.
Sampajānassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyanti ti.
10. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ bhikkhave pāpamittatā.
Pāpamittassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.
Viriyārambhādi-vaggo sattamo
VIII
1. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ bhikkhave kalyāṇamittatā.
Kalyāṇamittassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.
2. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ bhikkhave anuyogo akusalānaṁ dhammānaṁ ananuyogo kusalānaṁ dhammānaṁ.
Anuyogā bhikkhave akusalānaṁ dhammānaṁ ananuyogā kusalānaṁ dhammānaṁ anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.
3. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ bhikkhave anuyogo kusalānaṁ dhammānaṁ ananuyogo akusalānaṁ dhammānaṁ.
Anuyogā bhikkhave kusalā dhammā ananuyogā akusalānaṁ dhammānaṁ anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.
4. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā bojjhaṅgā n' uppajjanti uppannā vā bojjhaṅgā na bhāvanā pāripūriṁ gacchanti yathayidaṁ bhikkhave ayoniso manasikāro.
Ayoniso bhikkhave, manasikaroto anuppannā c'eva bojjhaṅgā n' uppajjanti uppannā ca bojjhaṅgā na bhāvanā pāripūriṁ gacchantī ti.
5. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā bojjhaṅgā bhāvanā pāripūriṁ gacchanti yathayidaṁ yoniso manasikāro.
Yoniso bhikkhave manasikaroto anuppannā c'eva bojjhaṅgā uppajjanti uppannā ca bojjhaṅgā bhāvanā pāripūriṁ gacchantī ti.
6. Appamattikā esā bhikkhave parihāni yadidaṁ ñātiparihāni.
Etaṁ patikiṭṭhaṁ bhikkhave parihānīnaṁ yadidaṁ paññā-parihānī ti.
7. Appamattikā esā bhikkhave vuddhi yadidaṁ ñativuddhi.
Etad aggaṁ vuddhīnaṁ yadidaṁ paññā-vuddhi.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ paññā-vuddhiyā vaḍḍhissāmā ti evaṁ hi vo bhikkhave sikkhitabban ti.
8. Appamattikā esā bhikkhave parihāni yadidaṁ bhogaparihāni.
Etaṁ patikiṭṭhaṁ bhikkhave parihānīnaṁ yadidaṁ paññā-parihānī ti.
9. Appamattikā esā bhikkhave vuddhi yadidaṁ bhogavuddhi.
Etad aggaṁ bhikkhave vuddhīnaṁ yadidaṁ paññāvuddhi.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ paññā-vuddhiyā vaḍḍhissāmā ti evaṁ hi vo bhikkhave sikkhitabban ti.
10. Appamattikā esā bhikkhave parihāni yadidaṁ yasoparihāni.
Etaṁ patikiṭṭhaṁ bhikkhave parihānīnaṁ yadidaṁ paññā-parihānī ti.
Kalyāṇamittādi-vaggo aṭṭhamo
IX
1. Appamattikā esā bhikkhave vuddhi yadidaṁ yasovuddhi.
Etad aggaṁ bhikkhave vuddhīnaṁ yadidaṁ paññā-vuddhi.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ paññā-vuddhiyā vaḍḍhissāmā ti evaṁ hi vo bhikkhave sikkhitabban ti.
2. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ bhikkhave pamādo.
Pamādo bhikkhave mahato anatthāya saṁvattatī ti.
3. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ bhikkhave appamādo.
Appamādo bhikkhave mahato atthāya saṁvattatī ti.
[Similar Suttas follow of]:
4, 5. Kosajjaṁ ... viriyārambho.
6, 7. Mahicchatā ... appicchatā.
8, 9. Asantuṭṭhitā ... santuṭṭhitā.
10, 11. Ayoniso manasikāro yoniso manasikāro.
12, 13. Asampajaññaṁ ... sampajaññaṁ.
14, 15. Pāpamittatā ... kalyāṇamittatā.
16, 17. Anuyogo akusalānaṁ dhammānaṁ ananuyogo kusalānaṁ dhammānaṁ ... anuyogo kusalānaṁ dhammānam ananuyogo akusalānaṁ dhammānaṁ.
Pamādādivaggo navamo
X
1. Ajjhattikaṁ bhikkhave aṅgan ti karitvā nāññaṁ ekaṁ aṅgam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvattati yathayidaṁ bhikkhave pamādo.
Pamādo bhikkhave mahato anatthāya saṁvattatī ti.
2. Ajjhattikaṁ bhikkhave aṅgan ti karitvā nāññaṁ ekaṁ aṅgam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvattati yathayidaṁ bhikkhave appamādo.
Appamādo bhikkhave mahato atthāya saṁvattatī ti.
3,4. Ajjhattikaṁ bhikkhave aṅgan ti karitvā nāññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvattati yathayidaṁ bhikkhave kosajjaṁ ... pe ... viriyārambho.
5,6. ... pe ... mahicchatā ... pe ... appicchatā.
7,8. ... pe ... asantuṭṭhitā ... pe ... santuṭṭhitā.
9,10. ... pe ... ayoniso manasikāro ... pe ... yoniso manasikāro.
11,12. ... pe ... asampajaññaṁ ... sampajaññaṁ.
13. ... pe ... bāhiraṁ bhikkhave aṅgan ti karitvā nāññaṁ,
ekadhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvattati yathayidaṁ bhikkhave pāpamittatā.
Pāpamittatā bhikkhave mahato anatthāya saṁvattatīti.
14. Bāhiraṁ bhikkhave aṅgan ti karitvā nāññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvattati yathayidaṁ bhikkhave kalyāṇamittatā.
Kalyāṇamittatā bhikkhave mahato atthāya saṁvattatīti.
15. Ajjhattikaṁ bhikkhave aṅgan ti karitvā nāññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvattati yathayidaṁ bhikkhave anuyogo akusalānaṁ dhammānaṁ ananuyogo kusalānaṁ dhammānaṁ.
Anuyogo bhikkhave akusalānaṁ dhammānaṁ ... mahato anatthāya saṁvattatīti.
16. Ajjhattikaṁ bhikkhave aṅgan ti karitvā nāññaṁ ekadhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvattati yathayidaṁ bhikkhave anuyogo kusalānaṁ dhammānaṁ ananuyogo akusalānaṁ dhammānaṁ.
Anuyogo bhikkhave kusalānaṁ dhammānaṁ ... mahato atthāya saṁvattatīti.
17. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yo evaṁ saddhammassa sammosāya antaradhānāya saṁvattati yathayidaṁ bhikkhave pamādo.
Pamādo bhikkhave saddhammassa sammosāya antaradhānāya saṁvattatī ti.
18. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yo evaṁ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati yathayidaṁ bhikkhave appamādo.
Appamādo bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattatīti.
19,20. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yo evaṁ saddhammassa sammosāya antaradhānāya saṁvattati yathayidaṁ bhikkhave kosajjaṁ ... pe ... viriyārambho.
21,22. ... pe ... mahicchatā ... pe ... appicchatā.
23,24. ... pe ... asantuṭṭhitā ... pe ... santuṭṭhitā.
25,26. ... pe ... ayoniso manasikāro ... pe ... yoniso manasikāro.
27,28. ... pe ... asampajaññaṁ ... pe ... sampajaññaṁ.
29,30. ... pe ... pāpamittatā ... pe ... kalyāṇamittatā.
31,32. ... pe ... anuyogo akusalānaṁ dhammānaṁ ananuyogo kusalānaṁ dhammānaṁ ... pe ... anuyogo kusalānaṁ dhammānaṁ ananuyogo akusalānaṁ dhammānaṁ ... pe ...
Catukoṭikaṁ niṭṭhitaṁ
33. Ye te bhikkhave bhikkhū adhammaṁ dhammo ti dīpenti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ bahuñ ca te bhikkhave bhikkhū apuññaṁ pasavanti te c' imaṁ saddhammaṁ antaradhāpentīti.
34. Ye te bhikkhave bhikkhū dhammaṁ adhammo ti dīpenti ... pe ...
35. Ye te bhikkhave bhikkhū avinayaṁ vinayo ti dīpenti ... pe ...
36. Ye te bhikkhave bhikkhū vinayaṁ avinayo ti dīpenti ... pe ...
37. Ye te bhikkhave bhikkhū abhāsitaṁ alapitaṁ Tathāgatena bhāsitaṁ lapitaṁ Tathāgatenā ti dīpenti ... pe ...
38. Ye te bhikkhave bhikkhū bhāsitaṁ lapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgena ti dīpenti ... pe ...
39. Ye te bhikkhave bhikkhū anāciṇṇaṁ Tathāgatena āciṇṇaṁ Tathāgatenā ti ... pe ...
40. Ye te bhikkhave bhikkhū āciṇṇaṁ Tathāgatena anāciṇṇaṁ Tathāgatenā ti dīpenti ... pe ...
41. Ye te bhikkhave bhikkhū appaññattaṁ Tathāgatena paññattaṁ Tathāgatenā ti dīpenti ... pe ...
42. Ye te bhikkhave bhikkhū paññattaṁ Tathāgatena appaññattaṁ Tathāgatenā ti dīpenti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāyā dukkhāya devamanussānaṁ bahuñ ca te bhikkhave bhikkhū apuññaṁ pasavanti te c' imaṁ saddhammaṁ antaradhāpentīti.
Adhammādi-vaggo dasamo
XI
1. Ye te bhikkhave bhikkhū adhammaṁ adhammo ti dīpenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ bahuñ ca te bhikkhave bhikkhū puññaṁ pasavanti te c' imaṁ saddhammaṁ ṭhapentī ti.
2. Ye te bhikkhave bhikkhū dhammaṁ dhammo ti dīpenti ... pe ...
3. Ye te bhikkhave bhikkhū avinayaṁ avinayo ti dīpenti ... pe ...
4. Ye te bhikkhave bhikkhū vinayaṁ vinayo ti dīpenti ... pe ...
5. Ye te bhikkhave bhikkhū abhāsitaṁ alapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgatenā ti dīpenti ... pe ...
6. Ye te bhikkhave bhikkhū bhāsitaṁ lapitaṁ Tathāgatena bhāsitaṁ lapitaṁ Tathāgatenā ti dīpenti ... pe ...
7. Ye te bhikkhave bhikkhū anāciṇṇaṁ Tathāgatena anāciṇṇaṁ Tathāgatenā ti dīpenti ... pe ...
8. Ye te bhikkhave bhikkhū āciṇṇaṁ Tathāgatena āciṇṇaṁ Tathāgatenā ti dīpenti ... pe ...
9. Ye te bhikkhave bhikkhū appaññattaṁ Tathāgatena appaññattaṁ Tathāgatenā ti dīpenti ... pe ...
10. Ye te bhikkhave bhikkhū paññattaṁ Tathāgatena paññattaṁ Tathāgatenā ti dīpenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ bahuñ ca te bhikkhave bhikkhū puññaṁ pasavanti te c' imaṁ saddhammaṁ ṭhapentīti.
Ekādasamo vaggo
XII
1. Ye te bhikkhave bhikkhū anāpattiṁ āpattī ti dīpenti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ bahuñ ca te bhikkhave bhikkhū apuññaṁ pasavanti te c' imaṁ saddhammaṁ antaradhāpentīti.
2. Ye te bhikkhave bhikkhū āpattiṁ anāpattī ti dīpentī ... pe ...
3. Ye te bhikkhave bhikkhū lahukaṁ āpattiṁ garukāpattī ti dīpenti ... pe ...
4. Ye te bhikkhave bhikkhū garukaṁ āpattiṁ lahukāpattī ti dīpenti ... pe ...
5. Ye te bhikkhave bhikkhū duṭṭhullaṁ āpattiṁ aduṭṭhullāpattī ti dīpenti ... pe ...
6. Ye te bhikkhave bhikkhū aduṭṭhullaṁ āpattiṁ duṭṭhullāpattī ti dīpenti ... pe ...
7. Ye te bhikkhave bhikkhū sāvasesaṁ āpattiṁ anavasesāpattī ti dīpenti ... pe ...
8. Ye te bhikkhave bhikkhū anavasesaṁ āpattiṁ sāvasesāpattī ti dīpenti ... pe ...
9. Ye te bhikkhave bhikkhū sappaṭikammaṁ āpattiṁ appaṭikammāpattī ti dīpenti ... pe ...
10. Ye te bhikkhave bhikkhū appaṭikammaṁ āpattiṁ sappaṭikammāpattī ti dīpenti te bhikkhave bhikkhū ... pe ... (ix.33) ... antaradhāpentīti.
11. Ye te bhikkhave bhikkhū anāpattiṁ anāpattī ti dīpenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānam bahuñ ca te bhikkhave bhikkhū paññaṁ pasavanti te c' imaṁ saddhammaṁ ṭhapentīti ... pe ...
12. Ye te bhikkhave bhikkhū āpattiṁ āpattī ti dīpenti ... pe ...
13. Ye te bhikkhave bhikkhū lahukaṁ āpattiṁ lahukāpattī ti dīpenti ... pe ...
14. Ye te bhikkhave bhikkhū garukaṁ āpattiṁ garukāpattī ti dīpenti ... pe ...
15. Ye te bhikkhave bhikkhū duṭṭhullaṁ āpattiṁ duṭṭhullāpattī ti dīpenti ... pe ...
16. Ye te bhikkhave bhikkhū aduṭṭhullaṁ āpattiṁ aduṭṭhullāpattī ti dīpenti ... pe ...
17. Ye te bhikkhave bhikkhū sāvasesaṁ āpattiṁ sāvasesāpattī ti dīpenti ... pe ...
18. Ye te bhikkhave bhikkhū anavasesaṁ āpattiṁ anavasesāpattī ti dīpenti ... pe ...
19. Ye te bhikkhave bhikkhū sappaṭikammaṁ āpattiṁ sappaṭikammāpattī ti dīpenti ... pe ...
20. Ye te bhikkhave bhikkhū appaṭikammaṁ āpattiṁ appaṭikammāpattī ti dīpenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ bahuñ ca te bhikkhave bhikkhū puññaṁ pasavanti te c' imaṁ saddhammaṁ ṭhapentī ti.
Anāpattādivaggo dvādasamo
XIII
1. Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.
Katamo ekapuggalo?
Tathāgato arahaṁ sammā sambuddho.
Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno ... pe ... devamanussānan ti.
2. Ekapuggalassa bhikkhave pātubhāvo dullabho lokasmiṁ.
Katamassa ekapuggalassa?
Tathāgatassa arahato sammā sambuddhassa.
Imassa kho bhikkhave ekapuggalassa pātubhāvo dullabho lokasmin ti.
3. Ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso.
Katamo ekapuggalo?
Tathāgato arahaṁ sammā sambuddho.
Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati acchariyamanusso ti.
4. Ekapuggalassa bhikkhave kālakiriyā bahuno janassa anutappā hoti.
Katamassa ekapuggalassa?
Tathāgatassa arahato sammā sambuddhassa.
Imassa kho bhikkhave ekapuggalassa kālakiriyā ... pe ... anutappā hotīti.
5. Ekapuggalo bhikkhave loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dipadānaṁ aggo.
Katamo ekapuggalo?
Tathāgato arahaṁ sammā sambuddho.
Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno ... pe ... dipadānaṁ aggo ti.
6. Ekapuggalassa bhikkhave pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṁ anuttariyānaṁ pātubhāvo hoti, catunnaṁ paṭisambhidānaṁ sacchikiriyā hoti, anekadhātu-paṭivedho hoti, nānādhātu-paṭivedho hoti, vijjā-vimuttiphala-sacchikiriyā hoti, sotāpatti-phala-sacchikiriyā hoti, sakadāgāmi-phala-sacchikiriyā hoti, anāgāmi-phala-sacchikiriyā hoti, arahatta-phala-sacchikiriyā hoti.
Katamassa ekapuggalassa?
Tathāgatassa arahato sammā sambuddhassa.
Imassa kho bhikkhave ekapuggalassa pātubhāvā mahato cakkhussa pātubhāvo ... pe ... arahattaphala-sacchikiriyā hotīti.
7. Nāhaṁ bhikkhave aññaṁ ekapuggalam pi samanupassāmi yo evaṁ Tathāgatena anuttaraṁ dhammacakkaṁ pavattitaṁ sammad eva anuppavatteti yathayidaṁ bhikkhave Sāriputto.
Sāriputto bhikkhave Tathāgatena anuttaraṁ dhammacakkaṁ pavattitaṁ sammad eva anuppavattetīti.
Ekapuggala-vaggo terasamo
XIV
1. Etad aggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ rattaññūnaṁ yadidaṁ Aññākoṇḍañño.
mahāpaññānaṁ yadidaṁ Sāriputto.
iddhimantānaṁ yadidaṁ MahāMoggallāno.
dhutavādānaṁ yadidaṁ Mahā Kassapo.
dibbacakkhukānaṁ yadidaṁ Anuruddho.
uccākulikānaṁ yadidaṁ Bhaddiyo Kāligodhā-yaputto.
mañjussarānaṁ yadidaṁ Lakuṇṭaka-bhaddiyo.
sīhanādikānaṁ yadidaṁ Piṇḍola-Bhāradvājo.
dhammakathikānaṁ yadidaṁ Puṇṇo Mantāni-putto.
saṅkhittena bhāsitas-,
savitthārena atthaṁ
vibhajantānaṁ yadidaṁ Mahā Kaccāno ti.
2. Etad aggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ manomayaṁ kāyaṁ abhinimminantānaṁ yadidaṁ Culla-panthako.
ceto-vivaṭṭa-kusalānam yadidaṁ Cullapanthako.
saññā-vivaṭṭa-kusalānaṁ yadidaṁ Mahāpanthako.
araṇavihārīnaṁ yadidaṁ Subhūti.
dakkhiṇeyyānaṁ yadidaṁ Subhūti.
āraññikānaṁ yadidaṁ Revato Khadiravaniyo.
jhāyīnaṁ yadidaṁ Kaṅkhā-revato.
Āraddha-viriyānaṁ yadidaṁ Soṇo Kolivīso.
kalyāṇavākkaraṇānaṁ yadidaṁ Soṇo Kuṭikaṇṇo.
lābhīnaṁ yadidaṁ Sīvali.
saddhādhimuttānaṁ yadidaṁ Vakkalī ti.
3. Etad aggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ sikkhākāmānaṁ yadidaṁ Rāhulo.
saddhāpabbajitānaṁ yadidaṁ Raṭṭhapālo.
paṭhamaṁ salākaṁ gaṇhantānaṁ yadidam Kuṇḍadhāno.
paṭibhānavantānaṁ yadidaṁ Vaṅgīso.
samantapāsādikānaṁ yadidaṁ Upaseno Vaṅgantaputto.
senāsanapaññāpakānaṁ yadidaṁ Dabbo Mallaputto.
devatānaṁ piyamanāpānaṁ yadidaṁ Pilinda-vaccho.
khippābhiññānaṁ yadidaṁ Bāhiyo Dārucīriyo.
cittakathikānaṁ yadidaṁ Kumāra-kassapo.
paṭisambhidappattānaṁ yadidaṁ Mahākoṭṭhito ti.
4. Etad aggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ bahussutānaṁ yadidaṁ Ānando.
satimantānaṁ yadidaṁ Ānando.
gatimantānaṁ yadidaṁ Ānando.
dhitimantānaṁ yadidaṁ Ānando.
upaṭṭhākānaṁ yadidaṁ Ānando.
mahāparisānaṁ yadidaṁ Uruvela-kassapo.
kulappasādakānaṁ yadidaṁ Kāḷudāyī.
appābādhānaṁ yadidaṁ Bakkulo.
pubbenivāsaṁ anussarantānaṁ yadidaṁ Sobhito.
vinayadharānaṁ yadidaṁ Upāli.
bhikkhun' ovādakānaṁ yadidaṁ Nandako.
indriyesu-gutta-dvārānaṁ yadidaṁ Nando.
bhikkhu-ovādakānaṁ yadidaṁ Mahā-kappino.
tejo-dhātukusalānaṁ yadidaṁ Sāgato.
paṭibhāneyyakānaṁ yadidaṁ Rādho.
lūkhacīvara-dharānaṁ yadidaṁ Mogharājā ti.
5. Etad aggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ rattaññūnaṁ yadidaṁ Mahāpajāpatī Gotamī.
mahāpaññānaṁ yadidaṁ Khemā.
iddhimantānaṁ yadidaṁ Uppalavaṇṇā.
vinayadharānaṁ yadidaṁ Paṭācārā.
dhammakathikānaṁ yadidaṁ Dhammadinnā.
jhāyīnaṁ yadidaṁ Nandā.
Āraddhaviriyānaṁ yadidaṁ Soṇā.
dibbacakkhukānaṁ yadidaṁ Sakulā.
khippābhiññānaṁ yadidaṁ Bhaddā Kuṇḍalakesā.
pubbenivāsaṁ anussarantīnaṁ yadidaṁ Bhaddā-kapilānī.
mahābhiññappattānaṁ yadidaṁ Bhaddā Kaccānā.
lūkhacīvaradharānaṁ yadidaṁ Kisāgotamī.
saddhādhimuttānaṁ yadidaṁ Sigālamātā ti.
6. Etad aggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ paṭhamaṁ saraṇaṁ gacchantānaṁ yadidaṁ Tapassu-Bhallikā vāṇijā.
dāyakānaṁ yadidaṁ Sudatto gahapati Anāthapiṇḍiko.
dhammakathikānaṁ yadidaṁ Citto gahapati Macchikasaṇḍiko.
catūhi saṅgaha-vatthūhi parisaṁ saṅgaṇhantānaṁ ... yadidaṁ Haṭṭhako āḷavako.
paṇītadāyakānaṁ yadidaṁ Mahānāmo Sakko.
manāpadāyakānaṁ yadidaṁ Uggo gahapati Vesāliko.
saṅghupaṭṭhākānaṁ yadidaṁ Uggato gahapati.
aveccappasannānaṁ yadidaṁ Sūro Ambaṭṭho.
puggalappasannānaṁ yadidaṁ Jīvako Komārabhacco.
vissāsakānaṁ yadidaṁ Nakulapitā gahapati ti.
7. Etad aggaṁ bh- mama sāvikānaṁ upāsikānaṁ paṭhamaṁ saraṇaṁ gacchantīnaṁ yadidaṁ Sujātā Senānidhītā.
dāyikānaṁ yadidaṁ Visākhā Migāramātā.
bahussutānaṁ yadidaṁ Khujjuttarā.
mettāvihārīnaṁ yadidaṁ Sāmāvatī.
jhāyīnaṁ yadidaṁ Uttarā Nandamātā.
paṇītadāyikānaṁ yadidaṁ Suppavāsā Koḷiyadhītā.
gilānūpaṭṭhākīnaṁ yadidaṁ Suppiyā upāsikā.
aveccappasannānaṁ yadidaṁ Kātiyānī.
vissāsikānaṁ yadidaṁ Nakulamātā gahapatānī.
anussavappasannānaṁ yadidaṁ Kāḷī upāsikā Kurara-gharikā ti.
Etad-aggo vaggo
XV
1. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ diṭṭhi-sampanno puggalo kañci saṅkhāraṁ niccato upagaccheyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puthujjano kañci saṅkhāraṁ niccato upagaccheyya ṭhānaṁ etaṁ vijjatīti.
2. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagaccheyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puthujjano kañci saṅkhāraṁ sukhato upagaccheyya ṭhānaṁ etaṁ vijjatīti.
3. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ diṭṭhisampanno puggalo kañci dhammaṁ attato upagaccheyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puthujjano kañci dhammaṁ attato upagaccheyya ṭhānaṁ etaṁ vijjatīti.
4. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ diṭṭhisampanno puggalo mātaraṁ jīvitā voropeyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puthujjano mātaraṁ jīvitā voropeyya ṭhānaṁ etaṁ vijjatīti.
5. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ diṭṭhisampanno puggalo pitaraṁ jīvitā voropeyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puthujjano pitaraṁ jīvitā voropeyya ṭhānaṁ etaṁ vijjatīti.
6. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ diṭṭhisampanno puggalo arahantaṁ jīvitā voropeyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puthujjano arahantaṁ jīvitā voropeyya ṭhānaṁ etaṁ vijjatīti.
7. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ diṭṭhisampanno puggalo Tathāgatassa duṭṭhena cittena lohitaṁ uppādeyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puthujjano Tathāgatassa duṭṭhena cittena lohitaṁ uppādeyya ṭhānaṁ etaṁ vijjatīti.
8. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ diṭṭhisampanno puggalo saṅghaṁ bhindeyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puthujjano saṅghaṁ bhindeyya ṭhānaṁ etaṁ vijjatīti.
9. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ diṭṭhisampanno puggalo aññaṁ satthāraṁ uddiseyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puthujjano aññaṁ satthāraṁ uddiseyya ṭhānaṁ etaṁ vijjatīti.
10. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ ekissā lokadhātuyā dve arahanto sammā sambuddhā apubbaṁ acarimaṁ uppajjeyyuṁ n' etaṁ ṭhānaṁ vijjati.
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ ekissā lokadhātuyā eko arahaṁ sammā sambuddho uppajjeyya ṭhānaṁ etaṁ vijjatīti.
11. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ ekissā lokadhātuyā dve rājāno cakkavattī apubbam acarimaṁ uppajjeyyuṁ n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya ṭhānaṁ etaṁ vijjatīti.
12. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ itthī arahaṁ assa sammā sambuddho n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puriso arahaṁ assa sammā sambuddho ṭhānaṁ etaṁ vijjatīti.
13. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ itthī rājā assa cakkavattī n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puriso rājā assa cakkavattī ṭhānaṁ etaṁ vijjatīti.
14-16. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ itthī Sakkattaṁ kāreyya ... pe ... Mārattaṁ kāreyya ... pe ... Brahmattaṁ kāreyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ puriso Sakkattaṁ kāreyya ... pe ... Mārattaṁ kāreyya ... pe ... Brahmattaṁ kāreyya ṭhānaṁ etaṁ vijjatīti.
17. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānaṁ etaṁ vijjatīti.
18. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ vacīduccaritassa ... pe ...
19. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānaṁ etaṁ vijjatīti.
20. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānaṁ etaṁ vijjatīti.
21. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ vacīsucaritassa ... pe ...
22. ... yam manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya n' etaṁ ṭhānaṁ vijjati,
ṭhānañ ca kho etaṁ bhikkhave vijjati yaṁ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānaṁ etaṁ vijjatīti.
23. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya n' etaṁ ṭhānaṁ vijjati.
ṭhānaṁ ca kho etaṁ bhikkhave vijjati yaṁ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya ṭhānaṁ etaṁ vijjatīti.
24. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ vacīduccaritasamaṅgī ... pe ...
25. ... yaṁ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya n' etaṁ ṭhānaṁ vijjati.
ṭhānaṁ ca kho etaṁ bhikkhave vijjati yaṁ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya ṭhānaṁ etaṁ vijjatīti.
26. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya n' etaṁ ṭhānam vijjati.
ṭhānaṁ ca kho etaṁ bhikkhave vijjati yaṁ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya ṭhānaṁ etaṁ vijjatīti.
27. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya n' etaṁ ṭhānaṁ vijjati.
ṭhānaṁ ca kho etaṁ bhikkhave vijjati yaṁ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya ṭhānaṁ etaṁ vijjatīti.
28. Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya n' etaṁ ṭhānaṁ vijjati.
ṭhānaṁ ca kho etaṁ bhikkhave vijjati yaṁ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya ṭhānaṁ etaṁ vijjatīti.
Aṭṭhānavaggo
XVI
1. Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.
Katamo ekadhammo?
Buddhānussati.
Ayaṁ bhikkhave ekadhammo bhāvito ... pe ... saṁvattati.
2-10. Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.
Katamo ekadhammo?
Dhammānussati ... pe ... Saṅghānussati ... pe ... Sīlānussati ... pe ... Cāgānussati ... pe ... Devatānussati ... pe ... ānāpānasati ... pe ... Maraṇasati ... pe ... Kāyagatāsati ... pe ... Upasamānussati.
Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattatīti.
XVII
1. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā akusalā dhammā bhiyyo bhāvāya vepullāya saṁvattanti yathayidaṁ bhikkhave micchādiṭṭhi.
Micchādiṭṭhikassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca akusalā dhammā bhiyyo bhāvāya vepullāya saṁvattantīti.
2. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā bhiyyo bhāvāya vepullāya saṁvattanti yathayidaṁ bhikkhave sammādiṭṭhi.
Sammādiṭṭhikassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca kusalā dhammā bhiyyo bhāvāya vepullāya saṁvattantīti.
3. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā n' uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidam bhikkhave micchādiṭṭhi.
Micchādiṭṭhikassa bhikkhave anuppannā c'eva kusalā dhammā n' uppajjanti uppannā ca kusalā dhammā parihāyantīti.
4. Nāhaṁ bhikkhave aññam ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā n' uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ bhikkhave sammādiṭṭhi.
Sammādiṭṭhikassa bhikkhave anuppannā c'eva akusalā dhammā n' uppajjanti uppannā ca akusalā dhammā parihāyantīti.
5. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā micchādiṭṭhi uppajjati uppannā vā micchādiṭṭhi pavaḍḍhati yathayidam bhikkhave ayoniso manasikāro.
Ayoniso bhikkhave manasikaroto anuppannā c'eva micchādiṭṭhi uppajjati uppannā ca micchādiṭṭhi pavaḍḍhatīti.
6. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yena anuppannā vā sammādiṭṭhi uppajjati uppannā vā sammādiṭṭhi pavaḍḍhati yathayidam bhikkhave yoniso manasikāro.
Yoniso bhikkhave manasikaroto anuppannā c'eva sammādiṭṭhi uppajati uppannā ca sammādiṭṭhi pavaḍḍhatīti.
7. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yen' evaṁ sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjanti yathayidaṁ bhikkhave micchādiṭṭhi.
Micchādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjantīti.
8. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi yen' evaṁ sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti yathayidaṁ bhikkhave sammādiṭṭhi.
Sammādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantīti.
9. Micchādiṭṭhikassa bhikkhave purisapuggalassa yañ c'eva kāya-kammaṁ yathādiṭṭhisamattaṁ samādinnaṁ yañ ca vacīkammaṁ ... pe ... yañ ca mano-kammaṁ yathādiṭṭhisamattaṁ samādinnaṁ yā ca cetanā [This space is according to the MSS. The two adjectives yath° and sam° are to besupplied to each noun.] yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.
Taṁ kissa hetu?
Diṭṭhi hi bhikkhave pāpikā ti.
Seyyathāpi bhikkhave nimba-bījaṁ vā kosātaki-bījaṁ vā tittaka-lābu-bījam vā allāya paṭhaviyā nikkhittaṁ yañ c'eva paṭhavi-rasaṁ upādiyati yañ ca āporasaṁ upādiyati sabban taṁ tittakattāya kaṭukattāya asātattāya saṁvattati.
Taṁ kissa hetu?
Bījaṁ bhikkhave pāpakaṁ.
Evam eva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañ c'eva ... pe ... Diṭṭhi hi bhikkhave pāpikā ti.
10. Sammādiṭṭhikassa bhikkhave purisapuggalassa yañ c'eva kāyakammaṁ yathādiṭṭhisamattaṁ samādinnaṁ yañ c'eva vacīkammaṁ ... pe ... yañ ca manokammaṁ yathādiṭṭhisamattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.
Taṁ kissa hetu?
Diṭṭhi hi bhikkhave bhaddikā ti.
Seyyathāpi bhikkhave ucchubījaṁ vā sālibījaṁ vā muddikābījaṁ vā allāya paṭhaviyā nikkhittaṁ yañ c'eva paṭhavirasaṁ upādiyati yañ ca āporasam upādiyati sabban taṁ madhurattāya sātattāya asecanakattāya saṁvattati.
Taṁ kissa hetu?
Bījaṁ bhikkhave bhaddakaṁ.
Evam eva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañ c'eva ... pe ... Diṭṭhi hi bhikkhave bhaddikā ti.
Bīja-vaggo
XVIII
1. Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ.
Katamo ekapuggalo?
Micchādiṭṭhiko hoti viparītadassano so bahujanaṁ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti.
Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno ... pe ... devamanussānanti.
2. Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ.
Katamo ekapuggalo?
Sammādiṭṭhiko hoti aviparītadassano so bahujanaṁ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti.
Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno ... pe ... devamanussānanti.
3. Nāhaṁ bhikkhave aññaṁ ekadhammam pi samanupassāmi evaṁ mahāsāvajjaṁ yathayidaṁ bhikkhave micchādiṭṭhi.
Micchādiṭṭhiparamāni bhikkhave mahāsāvajjānīti.
4. Nāhaṁ bhikkhave aññaṁ ekapuggalam pi samanupassāmi yo evaṁ bahujanāhitāya paṭipanno bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ yathayidaṁ bhikkhave Makkhali moghapuriso.
Seyyathāpi bhikkhave nadī-mukhe khipaṁ uḍḍeyya bahunnaṁ macchānaṁ ahitāya dukkhāya anayāya vyasanāya: evam eva kho bhikkhave Makkhali moghapuriso manussa-khipaṁ maññe loke uppanno bahunnaṁ sattānaṁ ahitāya dukkhāya anayāya vyasanāyā ti.
5. Durakkhāte bhikkhave dhammavinaye yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṁ apuññaṁ pasavanti.
Taṁ kissa hetu?
Durakkhātattā bhikkhave dhammassā ti.
6. Svākkhāte bhikkhave dhammavinaye yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṁ puññaṁ pasavanti.
Taṁ kissa hetu?
Svākkhātattā bhikkhave dhammassā ti.
7. Durakkhāte bhikkhave dhammavinaye dāyakena mattā jānitabbā no paṭiggāhakena.
Taṁ kissa hetu?
Durakkhātattā bhikkhave dhammassā ti.
8. Svākkhāte bhikkhave dhammavinaye paṭiggāhakena mattā jānitabbā no dāyakena.
Taṁ kissa hetu?
Svākkhātattā bhikkhave dhammassā ti.
9. Durakkhāte bhikkhave dhammavinaye yo āraddhaviriyo so dukkhaṁ viharati.
Taṁ kissa hetu?
Durakkhātattā bhikkhave dhammassā ti.
10. Svākkhāte bhikkhave dhammavinaye yo kusīto so dukkhaṁ viharati.
Taṁ kissa hetu?
Svākkhātattā bhikkhave dhammassā ti.
11. Durakkhāte bhikkhave dhammavinaye yo kusīto so sukhaṁ viharati.
Taṁ kissa hetu?
Durakkhātattā bhikkhave dhammassā ti.
12. Svākkhāte bhikkhave dhammavinaye yo āraddhaviriyo so sukhaṁ viharati.
Taṁ kissa hetu?
Svākkhātattā bhikkhave dhammassā ti.
13. Seyyathāpi bhikkhave appamattako pi gūtho duggandho hoti evam eva kho ahaṁ bhikkhave appamattakam pi bhavaṁ na vaṇṇemi antamaso accharāsaṅghātamattam pī ti.
14. Seyyathāpi bhikkhave appamattakam pi muttaṁ duggandhaṁ hoti ... pe ...
15. ... appamattako pi kheḷo duggandho hoti ... pe ...
16. ... appamattako pi pubbo duggandho hoti ... pe ...
17. ... appamattakam pi lohitaṁ duggandhaṁ hoti evam eva kho ahaṁ bhikkhave appamattakam pi bhavaṁ na vaṇṇemi antamaso accharā-saṅghāta-mattam pīti.
XIX
1. Seyyathāpi bhikkhave appamattakaṁ imasmiṁ Jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ, atha kho etad eva bahutaraṁ yadidaṁ ukkūla-vikūlaṁ nadī-viduggaṁ khāṇukaṇṭakādhānaṁ pabbata-visamaṁ:
evam eva kho bhikkhave appakā te sattā ye thalajā, atha kho ete va sattā bahutarā ye odakā:
evam eva kho bhikkhave appakā te sattā ye manussesu paccājāyanti, atha kho ete va sattā bahutarā ye aññatra manussehi paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye majjhimesu janapadesu paccājāyanti, atha kho ete va sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu:
evam eva kho bhikkhave appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsita-dubbhāsitassa attham aññātuṁ, atha kho ete va sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsita-dubbhāsitassa atthaṁ aññātuṁ:
evam eva kho bhikkhave appakā te sattā ye ariyena paññācakkhunā samannāgatā, atha kho ete va sattā bahutarā ye avijjāgatā sammūḷhā:
evam eva kho bhikkhave appakā te sattā ye labhanti Tathāgataṁ dassanāya, atha kho ete va sattā bahutarā ye na labhanti Tathāgataṁ dassanāya:
evam eva kho bhikkhave appakā te sattā ye labhanti Tathāgatappaveditaṁ dhammavinayaṁ savanāya, atha kho ete va sattā bahutarā ye na labhanti Tathāgatappaveditaṁ dhammavinayaṁ savanāya:
evam eva kho bhikkhave appakā te sattā ye sutvā dhammaṁ dhārenti, atha kho ete va sattā bahutarā ye sutvā dhammaṁ na dhārenti:
evam eva kho bhikkhave appakā te sattā ye dhatānaṁ dhammānaṁ atthaṁ upaparikkhanti, atha kho ete va sattā bahutarā ye dhatānaṁ dhammānaṁ atthaṁ na upaparikkhanti:
evam eva kho bhikkhave appakā te sattā ye atthaṁ aññāya dhammam aññāya dhammānudhammaṁ paṭipajjanti, atha kho ete va sattā bahutarā ye na atthaṁ aññāya na dhammaṁ aññāya dhammānudhammaṁ na paṭipajjanti:
evam eva kho bhikkhave appakā te sattā ye saṁvejanīyesu ṭhānesu saṁvijjanti, atha kho ete va sattā bahutarā ye saṁvejanīyesu ṭhānesu na saṁvijjanti:
evam eva kho bhikkhave appakā te sattā ye saṁviggā yoniso padahanti, atha kho ete va sattā bahutarā ye saṁviggā yoniso na padahanti:
evam eva kho bhikkhave appakā te sattā ye vavassaggārammaṇaṁ karitvā labhanti samādhiṁ labhanti cittass' ekaggataṁ, atha kho ete va sattā bahutarā ye vavassaggārammaṇam karitvā na labhanti samādhiṁ na labhanti cittass' ekaggataṁ:
evam eva kho bhikkhave appakā te sattā ye annaggarasaggānaṁ lābhino, atha kho ete va sattā bahutarā ye annagga-rasaggānaṁ na lābhino uñchena kapālābhatena yāpenti:
evam eva kho bhikkhave appakā te sattā ye attha-rasassa dhamma-rasassa vimutti-rasassa lābhino, atha kho ete va sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti.
Evam hi vo bhikkhave sikkhitabban ti.
2. Seyyathāpi bhikkhave appamattakaṁ imasmiṁ Jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ, atha kho etad eva bahutaraṁ yadidaṁ ukkūlavikūlam nadī-viduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ:
evam eva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye manussā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti atha kho ete va sattā bahutarā ye manussā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti, atha kho ete va sattā bahutarā ye devā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye devā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye nirayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti, atha kho ete va sattā bahutarā ye nirayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti atha kho ete va sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye pettivisayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
evam eva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti, atha kho ete va bahutarā ye pettivisayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti.
XX
1. Addham idaṁ bhikkhave lābhānaṁ yadidaṁ āraññakattaṁ piṇḍapātikattaṁ paṁsukūlikattaṁ tecīvarakattaṁ dhammakathikattaṁ vinayadharakattaṁ bāhusaccaṁ thāvareyyaṁ ākappa-sampadā parivāra-sampadā mahāparivāratā kolaputti vaṇṇa-pokkharatā kalyāṇavākkaraṇatā appicchatā appābādhatā ti.
2. Accharā-saṅghāta-mattam pi ce bhikkhave bhikkhu paṭhamaṁ jhānaṁ bhāveti ayam vuccati bhikkhave bhikkhu arittajjhāno viharati satthu sāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.
Ko pana vādo ye naṁ bahulīkarontīti?
Accharā-saṅghāta-mattam pi ce bhikkhave bhikkhu dutiyaṁ jhānaṁ bhāveti ... pe ...
tatiyaṁ jhānaṁ bhāveti ... pe ...
catutthaṁ jhānaṁ bhāveti ... pe ...
mettaṁ ceto-vimuttiṁ bhāveti ... pe ...
karuṇaṁ cetovimuttiṁ bhāveti ... pe ...
muditaṁ cetovimuttiṁ bhikkhave ... pe ...
upekkhaṁ cetovimuttiṁ bhikkhave ... pe ... [xx.2].
10. kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ: ... pe ...
vedanāsu vedanānupassī viharati ... pe ...
citte cittānupassī viharati ... pe ...
dhammesu dhammānupassī viharati ... pe ... abhijjhādomanassam ... pe ...
14. Anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārambhati cittaṁ paggaṇhāti padahati ... pe ...
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārambhati cittaṁ paggaṇhāti padahati ... pe ...
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārambhati cittaṁ paggaṇhāti padahati ... pe ...
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārambhati cittaṁ paggaṇhāti padahati ... pe ...
18. Chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhipādaṁ bhāveti ... pe ... viriya-samādhi-padhānasaṅkhāra-samannāgataṁ iddhipādaṁ bhāveti ... pe ... cittasamādhi-padhāna-saṅkhāra-samannāgataṁ iddhipādaṁ bhāveti ... pe ... vīmaṁsāsamādhi-padhāna-saṅkhārasamannāgataṁ iddhipādaṁ bhāveti ... pe ...
22. Saddhindriyaṁ bhāveti ... pe ... viriyindriyaṁ bhāveti ... pe ... satindriyaṁ bhāveti ... pe ... samādhindriyaṁ bhāveti ... pe ... paññindriyaṁ bhāveti ... pe ... saddhābalaṁ bhāveti ... pe ... viriyabalaṁ bhāveti ... pe ... satibalaṁ bhāveti ... pe ... samādhibalaṁ bhāveti ... pe ... paññābalaṁ bhāveti ... pe ...
32. Satisambojjhaṅgaṁ bhāveti ... pe ... dhammavicayasambojjhaṅgaṁ bhāveti ... pe ... viriyasambojjhaṅgaṁ bhāveti.
... pe ... pītisambojjhaṅgaṁ bhāveti ... pe ... passaddhisambojjhaṅgaṁ bhāveti ... pe ... samādhisambhojjhaṅgaṁ bhāveti ... pe ... upekkhāsambhojjhaṅgaṁ bhāveti ... pe ...
39. Sammā-diṭṭhiṁ bhāveti ... pe ... sammā-saṅkappaṁ bhāveti ... pe ... sammā-vācaṁ bhāveti ... pe ... sammā-kammantaṁ bhāveti ... pe ... sammā-ājīvaṁ bhāveti ... pe ... sammā-vāyāmaṁ bhāveti ... pe ... sammā-satiṁ bhāveti ... pe ... sammā-samādhiṁ bhāveti ... pe ...
47. Ajjhattaṁ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī ti evaṁsaññī hoti ... pe ...
Ajjhattaṁ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī ti evaṁsaññī hoti ... pe ...
Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī ti evaṁsaññī hoti ... pe ...
Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī ti evaṁsaññī hoti ... pe ...
Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni tāni abhibhuyya jānāmi passāmī ti evaṁsaññī hoti ... pe ...
Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pitanibhāsāni tāni abhibhuyya jānāmi passāmī ti evaṁsaññī hoti ... pe ...
Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni tāni abhibhuyya jānāmi passāmī ti evaṁsaññī hoti ... pe ...
Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni tāni abhibhuyya jānāmi passāmī ti evaṁsaññī hotīti.
55. Rūpī rūpāni passati ... pe ...
Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati ... pe ...
Subhan t' eva adhimutto hoti ... pe ...
Sabbaso rūpasaññānaṁ samatikkamma paṭigha-saññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati ... pe ...
Sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan ti viññāṇañcāyatanaṁ upasampajja viharati ... pe ...
Sabbaso viññāṇañcāyatanaṁ samatikkamma n' atthi kiñcī ti ākiñcaññāyatanaṁ upasampajja viharati ... pe ...
Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati ... pe ...
Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati ... pe ...
63. Paṭhavi-kasiṇaṁ bhāveti: ... pe ...
Āpo-kasiṇaṁ bhāveti: ... pe ...
tejo-kasiṇaṁ bhāveti: ... pe ...
vāyo-kasiṇaṁ bhāveti: ... pe ...
nīla-kasiṇaṁ bhāveti: ... pe ...
pīta-kasiṇaṁ bhāveti: ... pe ...
lohita-kasiṇaṁ bhāveti: ... pe ...
odāta-kasiṇaṁ bhāveti: ... pe ...
Ākāsa-kasiṇaṁ bhāveti: ... pe ...
viññāṇa-kasiṇaṁ bhāveti: ... pe ...
73. asubha-saññaṁ bhāveti: ... pe ...
maraṇasaññaṁ bhāveti: ... pe ...
Āhāre paṭikkūla-saññaṁ bhāveti: ... pe ...
sabbaloke anabhirata-saññaṁ bhāveti: ... pe ...
anicca-saññaṁ bhāveti: ... pe ...
anicce dukkha-saññaṁ bhāveti: ... pe ...
dukkhe anatta-saññaṁ bhāveti: ... pe ...
pahāna-saññaṁ bhāveti: ... pe ...
virāga-saññaṁ bhāveti: ... pe ...
nirodha-saññaṁ bhāveti: ... pe ...
aniccasaññaṁ bhāveti: ... pe ...
anattasaññaṁ bhāveti: ... pe ...
maraṇasaññaṁ bhāveti: ... pe ...
āhāre paṭikkūlasaññaṁ bhāveti: ... pe ...
sabbaloke anabhiratasaññaṁ bhāveti: ... pe ...
aṭṭhikasaññaṁ bhāveti: ... pe ...
puḷavakasaññaṁ bhāveti: ... pe ...
vinīlakasaññaṁ bhāveti: ... pe ...
vicchiddakasaññaṁ bhāveti: ... pe ...
uddhumātakasaññaṁ bhāveti: ... pe ...
93. Buddhānussatiṁ bhāveti: ... pe ...
dhammānussatiṁ bhāveti: ... pe ...
saṅghānussatiṁ bhāveti: ... pe ...
sīlānussatiṁ bhāveti: ... pe ...
cāgānussatiṁ bhāveti: ... pe ...
devatānussatiṁ bhāveti: ... pe ...
Ānāpānasatiṁ bhāveti: ... pe ...
maraṇasatiṁ bhāveti: ... pe ...
kāyagatāsatiṁ bhāveti: ... pe ...
upasamānussatiṁ bhāveti: ... pe ...
103. Paṭhamajjhāna-sahagataṁ saddhindriyam bhāveti: ... pe ...
Paṭhamajjhāna-viriyindriyaṁ bhāveti:. .. pe ...
Paṭhamajjhāna-satindriyaṁ bhāveti:. .. pe ...
Paṭhamajjhāna-samādhindriyaṁ bhāveti: ... pe ...
Paṭhamajjhāna-paññindriyaṁ bhāveti:. .. pe ...
Paṭhamajjhāna-saddhābalaṁ bhāveti:. .. pe ...
Paṭhamajjhāna-viriyabalaṁ bhāveti:. .. pe ...
Paṭhamajjhāna-satibalaṁ bhāveti:. .. pe ...
Paṭhamajjhāna-samādhibalaṁ bhāveti:. .. pe ...
Paṭhamajjhāna-paññābalaṁ bhāveti:. .. pe ...
113. dutiyajjhāna-sahagataṁ ... pe ...
123. tatiyajjhāna-sahagataṁ ... pe ...
133. catutthajjhāna-sahagataṁ ... pe ...
143. mettā-sahagataṁ ... pe ...
153. karuṇā-sahagataṁ ... pe ...
163. muditā-sahagataṁ ... pe ...
173. upekkhā-sahagataṁ ... pe ...
183. saddhindriyaṁ bhāveti: ... pe ...
viriyindriyaṁ bhāveti: ... pe ...
satindriyaṁ bhāveti: ... pe ...
samādhindriyaṁ bhāveti: ... pe ...
paññindriyaṁ bhāveti: ... pe ...
saddhābalaṁ bhāveti: ... pe ...
viriyabalaṁ bhāveti: ... pe ...
satibalaṁ bhāveti: ... pe ...
samādhibalaṁ bhāveti: ... pe ...
192. paññābalaṁ bhāveti: ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati satthu sāsanakaro ovādapaṭikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.
Ko pana vādo ye naṁ bahulīkarontīti?
XXI
1. Yassa kassaci bhikkhave mahāsamuddo cetasā phuṭo antogadhā tassa kunnadiyo yā kāci samuddaṅgamā, evam eva kho bhikkhave yassa kassaci kāyagatāsati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyāti.
Ekadhammo bhikkhave bhāvito bahulīkato mahato saṁvegāya saṁvattati mahato atthāya saṁvattati mahato yogakkhemāya saṁvattati satisampajaññāya saṁvattati ñāṇadassanapaṭilābhāya saṁvattati diṭṭhadhammasukhavihārāya saṁvattati vijjāvimuttiphalasacchikiriyāya saṁvattati Katamo ekadhammo?
Kāyagatā-sati.
Ayaṁ kho bhikkhave ekadhammo bhāvito ... pe ... vijjāvimuttiphalasacchikiriyāya saṁvattatīti.
9. Ekadhamme bhikkhave bhāvite bahulīkate kāyo pi passambhati cittam pi passambhati vitakka-vicārā pi vūpasammanti kevalā pi vijjābhāgiyā dhammā bhāvanā-pāripūriṁ gacchanti.
Katamasmiṁ ekadhamme?
Kāyagatā-satiyā.
Imasmiṁ kho bhikkhave ekadhamme bhāvite ... pe ... dhammā bhāvanāpāripūriṁ gacchantīti.
13. Ekadhamme bhikkhave bhāvite bahulīkate anuppannā c'eva akusalā dhammā n' uppajjanti uppannā vā akusalā dhammā pahīyanti.
Katamasmiṁ ekadhamme?
Kāyagatāsatiyā.
Imasmiṁ kho bhikkhave ekadhamme bhāvite ... pe ... dhammā pahīyantīti.
15. Ekadhamme bhikkhave bhāvite bahulīkate anuppannā c'eva kusalā dhammā uppajjanti uppannā kusalā dhammā bhiyyo bhāvāya vepullāya saṁvattanti.
Katamasmiṁ ekadhamme?
Kāyagatā-satiyā.
Imasmiṁ kho bhikkhave ekadhamme bhāvite ... pe ... saṁvattantīti.
17. Ekadhamme bhikkhave bhāvite bahulīkate avijjā pahīyati vijjā uppajjati asmimāno pahīyati anusayā samugghātaṁ gacchanti saṅyojanā pahīyanti.
Katamasmiṁ ekadhamme?
Kāyagatā-satiyā.
Imasmiṁ kho bhikkhave ekadhamme bhāvite ... pe ... saṅyojanā pahīyantīti.
22. Ekadhamme bhikkhave bhāvito bahulīkato paññāpabhedāya saṁvattati anupādā-parinibbānāya saṁvattati.
Katamo ekadhammo?
Kāyagatā-sati.
Ayaṁ kho bhikkhave ekadhammo bhāvito ... pe ... saṁvattatīti.
24. Ekadhamme bhikkhave bhāvite bahulīkate anekadhātu-paṭivedho hoti nānādhātu-paṭivedho hoti anekadhātupaṭisambhidā hoti.
Katamasmiṁ ekadhamme?
Kāyagatāsatiyā.
Imasmiṁ kho bhikkhave ekadhamme bhāvite ... pe ... hoti.
27. Ekadhammo bhikkhave bhāvito bahulīkato sotāpattikhala-sacchikiriyāya saṁvattati sakadāgāmi-phala-sacchipiriyāya saṁvattati anāgāmi-phala-sacchikiriyāya saṁvattati arahatta-phala-sacchikiriyāya saṁvattati.
Katamo ekadhammo?
Kāyagatā-sati.
Ayaṁ kho bhikkhave ekadhammo bhāvito ... pe ... saṁvattatīti.
31. Ekadhammo bhikkhave bhāvito bahulīkato,
(1.) paññā-paṭilābhāya saṁvattati,
(2.) paññā-vuddhiyā saṁvattati,
(3.) paññā-vepullāya saṁvattati,
(4.) mahāpaññatāya saṁvattati,
(5.) puthu-paññatāya saṁvattati,
(6.) vipula-paññatāya saṁvattati,
(7.) gambhīra-paññatāya saṁvattati,
(8.) asāmanta-paññatāya saṁvattati,
(9.) bhūri-paññatāya saṁvattati,
(10.) paññā-bāhullāya saṁvattati,
(11.) sīgha-paññatāya saṁvattati,
(12.) lahu-paññatāya saṁvattati,
(13.) hāsu-paññatāya saṁvattati,
(14.) javana-paññatāya saṁvattati,
(15.) tikkha-paññatāya saṁvattati,
(16.) nibbedhika-paññatāya saṁvattati.
Katamo ekadhammo?
Kāyagatāsati.
Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpaṭilābhāya ... pe ... nibbedhika-paññatāya saṁvattatīti.
47. Amatan te bhikkhave na paribhuñjanti ye kāyagatāsatiṁ na paribhuñjanti.
Amatan te bhikkhave paribhuñjanti ye kāyagatāsatiṁ paribhuñjantīti.
49. Amatan tesaṁ bhikkhave aparibhuttaṁ yesaṁ kāyagatāsati aparibhuttā.
Amatan tesaṁ bhikkhave paribhuttaṁ yesaṁ kāyagatāsati paribhuttā ti.
51. Amatan tesaṁ bhikkhave parihīnaṁ yesaṁ kāyagatāsati parihīnā.
Amatan tesaṁ bhikkhave aparihīnaṁ yesaṁ kāyagatāsati aparihīnā ti.
53. Amatan tesaṁ bhikkhave viruddhaṁ yesaṁ kāyagatāsati viruddhā.
Amatan tesaṁ āraddhaṁ yesaṁ kāyagatāsati āraddhā ti.
55. Amatan te bhikkhave pamādiṁsu ye kāyagatāsatiṁ pamādiṁsu.
Amatan te bhikkhave na pamādiṁsu ye kāyagatāsatiṁ na pamādiṁsūti.
57. Amatan tesaṁ bhikkhave pammuṭṭhaṁ yesaṁ kāyagatāsati pammuṭṭhā.
Amatan tesaṁ apammuṭṭhaṁ yesaṁ kāyagatāsati apammuṭṭhā ti.
59. Amatan tesaṁ bhikkhave anāsevitaṁ yesaṁ kāyagatāsati anāsevitā.
Amatan tesaṁ bhikkhave āsevitaṁ yesaṁ kāyagatāsati āsevitā ti.
61. Amatan tesaṁ bhikkhave abhāvitaṁ yesaṁ kāyagatāsati abhāvitā.
Amatan tesaṁ bhikkhave bhāvitaṁ yesaṁ kāyagatāsati bhāvitā ti.
63. Amatan tesaṁ bhikkhave abahulīkataṁ yesaṁ kāyagatāsati abahulīkatā.
Amatan tesaṁ bhikkhave bahulīkataṁ yesaṁ kāyagatāsati bahulīkatā ti.
65. Amatan tesaṁ bhikkhave anabhiññātaṁ yesaṁ kāyagatāsati anabhiññātā.
Amatan tesaṁ bhikkhave abhiññātaṁ yesaṁ kāyagatāsati abhiññātā ti.
67. Amatan tesaṁ bhikkhave apariññātaṁ ... pe ... Amatan tesaṁ bhikkhave pariññātaṁ ... pe ...
69. Amatan tesaṁ bhikkhave asacchikataṁ yesaṁ kāyagatāsati asacchikatā ti.
70. Amatan tesaṁ bhikkhave sacchikataṁ yesaṁ kāyagatāsati sacchikatā ti.
Ekanipātassa suttasahassaṁ samattaṁ.
Book II
Duka-Nipāta
I
Evaṁ me sutaṁ.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.
Bhaddante ti te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca:
Dve'māni bhikkhave vajjāni.
Katamāni dve?
Diṭṭhadhammikañ ca vajjaṁ samparāyikañ ca vajjaṁ.
Katamañ ca bhikkhave diṭṭhadhammikaṁ vajjaṁ?
Idha bhikkhave ekacco passati coraṁ āgucāriṁ rājāno gahetvā vividhā kammakaraṇā kārente,
kasāhi pi tāḷente,
vettehi pi tāḷente,
addhadaṇḍakehi pi tāḷente,
hattham pi chindante,
pādam pi chindante,
hatthapādam pi chindante,
kaṇṇam pi chindante,
nāsam pi chindante,
kaṇṇanāsam pi chindante,
bilaṅgathālikam pi karonte,
saṅkhamuṇḍikam pi karonte,
rāhumukham pi karonte,
jotimālikam pi karonte,
hatthapajjotikam pi karonte,
erakavattikam pi karonte,||
cīrakavāsikam pi karonte,
eṇeyyakam pi karonte,
balisamaṁsikam pi karonte,
kahāpaṇakam pi karonte,
khārāpatacchikam pi karonte,
palighaparivattikam pi karonte,
palālapīṭhakam pi karonte,
tattena pi telena osiñcante,
sunakhehi pi khādāpente,
jīvantam pi sūle uttāsente,
asinā pi sīsaṁ chindante.
Tassa evaṁ hoti: yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu coraṁ āgucāriṁ rājāno gahetvā vividhā kammakaraṇā kārenti kasāhi pi tāḷenti ... pe ... asinā pi sīsaṁ chindanti.
Ahañ ce va kho pana evarūpaṁ pāpaṁ kammaṁ kareyyaṁ mam pi rājāno gahetvā evarūpā vividhā kammakaraṇā kāreyyuṁ kasāhi pi tāḷeyyuṁ ... pe ... asinā pi sīsaṁ chindeyyun ti.
So diṭṭhadhammikassa vajjassa bhīto na paresaṁ pābhataṁ palumpanto carati.
Idaṁ vuccati bhikkhave diṭṭhadhammikaṁ vajjaṁ.
Katamañ ca bhikkhave samparāyikaṁ vajjaṁ?
Idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko abhisamparāyaṁ vacīduccaritassa kho pāpako vipāko abhisamparāyaṁ manoduccaritassa kho pāpako vipāko abhisamparāyaṁ ahañ ce va kho pana kāyena duccaritaṁ careyyaṁ vācāya duccaritaṁ careyyaṁ manasā duccaritaṁ careyyaṁ kiñ ca taṁ yenāhaṁ kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyyan ti.
So samparāyikassa vajjassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti manoduccaritaṁ pahāya manosucaritaṁ bhāveti suddham attānaṁ pariharati.
Idaṁ vuccati bhikkhave samparāyikaṁ vajjaṁ.
Imāni kho bhikkhave dve vajjāni.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ: diṭṭhadhammikassa vajjassa bhāyissāma samparāyikassa vajjassa bhāyissāma vajjabhīruno bhavissāma vajjabhayadassāvino ti.
Evaṁ hi vo bhikkhave sikkhitabbaṁ.
Vajjabhīruno bhikkhave vajja-bhayadassāvino etaṁ pāṭikaṅkhaṁ yaṁ parimuñcissati sabbavajjehī ti.
2. Dve'māni bhikkhave padhānāni durabhisaṁbhavāni lokasmiṁ.
Katamāni dve?
Yañ ca gihīnaṁ agāraṁ ajjhāvasaraṁ cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārānuppādānatthaṁ padhānaṁ yañ ca agārasmā anagāriyaṁ pabbajitānaṁ sabbūpadhi-paṭinissaggatthāya padhānaṁ.
Imāni kho bhikkhave dve padhānāni durabhisaṁbhavāni lokasmiṁ.
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ padhānānaṁ yadidaṁ sabbūpadhipaṭinissaggatthaṁ padhānaṁ.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ: sabbūpadhi-paṭinissaggatthaṁ padhānaṁ padahissāmā ti.
Evaṁ hi vo bhikkhave sikkhitabban ti.
3. Dve'me bhikkhave dhammā tapanīyā.
Katame dve?
Idha bhikkhave ekaccassa kāyaduccaritaṁ kataṁ hoti akataṁ hoti kāyasucaritaṁ: vacīduccaritam kataṁ hoti akataṁ hoti vacīsucaritaṁ: manoduccaritaṁ kataṁ hoti akataṁ hoti manosucaritaṁ.
So kāyaduccaritaṁ me katan ti tappati akataṁ me kāyasucaritan ti tappati: vacīduccaritaṁ me katan ti tappati akataṁ me vacīsucaritan ti tappati: manoduccaritam me katan ti tappati akataṁ me manosucaritan ti tappati.
Ime kho bhikkhave dve dhammā tapanīyā ti.
4. Dve'me bhikkhave dhammā atapanīyā.
Katame dve?
Idha bhikkhave ekaccassa kāyasucaritaṁ kataṁ hoti akataṁ hoti kāyaduccaritaṁ: ... pe ... manoduccaritam ... pe ...
So kāyasucaritaṁ me katan ti na tappati akataṁ me kāyaduccaritan ti na tappati ... pe ... manos ... pe ...
Ime kho bhikkhave dve dhammā atapanīyā ti.
5. Dvinnāhaṁ bhikkhave dhammānaṁ upaññāsiṁ yā ca asantuṭṭhitā kusalesu dhammesu yā ca appaṭivāṇitā padhānasmiṁ.
Appaṭivāṇaṁ sudāhaṁ bhikkhave padahāmi -- kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṁsalohitaṁ yan tam purisa-thāmena purisa-viriyena purisa-parakkamena pattabbaṁ na taṁ apāpuṇitvā viriyassa saṇṭhānaṁ bhavissatī ti.
Tassa mayhaṁ bhikkhave appamādādhigatā bodhi appamādādhigato anuttaro yogakkhemo.
Tumhe ce pi bhikkhave appaṭivāṇaṁ padaheyyātha -- kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṁsalohitaṁ yan taṁ purisa-thāmena purisaviriyena purisa-parakkamena pattabbaṁ na taṁ apāpuṇitvā viriyassa saṇṭhānaṁ bhavissatī ti -- tumhe pi bhikkhave na cirass' eva yass' atthāya kulaputtā sammad eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ brahmacariyapariyosānaṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatha.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ: appaṭivāṇaṁ padahissāma -- kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṁsalohitaṁ yan taṁ purisa-thāmena purisaviriyena purisa-parakkamena pattabbaṁ na taṁ apāpuṇitvā viriyassa saṇṭhānaṁ bhavissatī ti.
Evaṁ hi vo bhikkhave sikkhitabban ti.
6. Dve'me bhikkhave dhammā.
Katame dve?
Yā ca saṅyojaniyesu dhammesu assādānupassitā yā ca saṅyojaniyesu dhammesu nibbidānupassitā.
Saññojaniyesu bhikkhave dhammesu assādānupassī viharanto rāgaṁ nappajahati dosaṁ nappajahati mohaṁ nappajahati.
Rāgaṁ appahāya dosaṁ appahāya mohaṁ appahāya na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi napparimuccati dukkhasmā ti vadāmi.
Saññojaniyesu bhikkhave dhammesu nibbidānupassī viharanto rāgam pajahati dosam pajahati moham pajahati.
Rāgam pahāya dosam pahāya moham pahāya parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmā ti vadāmi.
Ime kho bhikkhave dve dhammā ti.
7. Dve'me bhikkhave dhammā kaṇhā.
Katame dve?
Ahirikañ ca anottappañ ca.
Ime kho bhikkhave dve dhammā kaṇhā ti.
8. Dve'me bhikkhave dhammā sukkā.
Katame dve?
Hiri ca ottappañ ca.
Ime kho bhikkhave dve dhammā sukkā ti.
9. Dve'me bhikkhave sukkā dhammā lokaṁ pālenti.
Katame dve?
Hiri ca ottappañ ca.
Ime kho bhikkhave dve sukkā dhammā lokaṁ na pāleyyuṁ nayidha paññāyetha mātā ti vā mātucchā ti vā mātulānī ti vā ācariya-bhariyā ti vā garūnaṁ dārā ti vā, saṁbhedaṁ loko āgamissati yathā ajelakā kukkuṭa-sūkarā soṇa-sigālā.
Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṁ pālenti tasmā paññāyati mātā ti vā mātucchā ti vā mātulānī ti vā ācariya-bhariyā ti vā garūnaṁ dārā ti vā ti.
10. Dve 'mā bhikkhave vassūpanāyikā.
Katamā dve?
Purimikā ca pacchimikā ca.
Ime kho bhikkhave dve vassūpanāyikā ti.
Kammakaraṇa-vaggo paṭhamo
Vajjappadhānā dve tapanīyā upaññāsena pañcamaṁ.
Saññojanañ ca kaṇhañ ca sukkañ ca bhariyā vassūpanāyikena vaggo.
II
1. Dve'māni bhikkhave balāni.
Katamāni dve?
Paṭisaṅkhānabalañ ca bhāvanā-balañ ca.
Katamañ ca bhikkhave paṭisaṅkhānabalaṁ?
Idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭh 'eva dhamme abhisamparāyañ ca: vacīduccaritassa ... pe ...:
mano-duccaritassa pāpako vipāko diṭṭh 'eva dhamme abhisamparāyañ cā ti.
So iti paṭisaṅkhāya kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti: ... pe ... manoduccaritaṁ pahāya manosucaritaṁ bhāveti suddhaṁ attānaṁ pariharati.
Idaṁ vuccati bhikkhave paṭisaṅkhānabalaṁ.
Katamañ ca bhikkhave bhāvanābalaṁ?
Tatra bhikkhave yam idaṁ bhāvanābalaṁ sekhānaṁ etaṁ balaṁ.
Sekhaṁ hi so bhikkhave balaṁ āgamma rāgaṁ pajahati dosaṁ pajahati mohaṁ pajahati, rāgaṁ pahāya dosaṁ pahāya mohaṁ pahāya yaṁ akusalaṁ taṁ na karoti yaṁ pāpaṁ taṁ na sevati.
Idaṁ vuccati bhikkhave bhāvanā-balaṁ.
Imāni kho bhikkhave dve balānī ti.
2. Dve'māni bhikkhave balāni.
Katamāni dve?
Paṭisaṅkhāna-balañ ca bhāvanā-balañ ca.
Katamañ ca bhikkhave paṭisaṅkhānabalaṁ?
Idha ... pe ... (§ 1) Idaṁ vuccati bhikkhave paṭisaṅkhānabalaṁ.
Katamañ ca bhikkhave bhāvanā-balaṁ?
Idha bhikkhave bhikkhu satisaṁbojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
dhammavicaya-sambojjhaṅgaṁ bhāveti ... pe ...
viriya-sambojjhaṅgaṁ bhāveti ... pe ...
pīti-sambojjhaṅgaṁ bhāveti ... pe ...
passaddhi-sambojjhaṅgaṁ bhāveti ... pe ...
samādhi-sambojjhaṅgaṁ bhāveti ... pe ...
upekhā-sambojjhaṅgaṁ bhāveti ... pe ...
Idaṁ vuccati bhikkhave bhāvanā-balaṁ.
Imāni kho bhikkhave dve balāni.
3. Dve'māni bhikkhave balāni.
Katamāni dve?
Paṭisaṅkhāna-balañ ca bhāvanā-balañ ca.
Katamañ ca bhikkhave paṭisaṅkhāna-balaṁ?
Idha ... pe ... (See § 1).
Katamañ ca bhikkhave bhāvanābalaṁ?
Idha bhikkhave bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati: vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati: pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti yan taṁ ariyā ācikkhanti upekhako satimā sukha-vihārī ti tatiyajjhānaṁ upasampajja viharati: sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassa-domanassānaṁ atthagamā adukkhamasukhaṁ upekhā-sati-pārisuddhiṁ catutthajjhānaṁ upasampajja viharati.
Idaṁ vuccati bhikkhave bhāvanābalaṁ.
Imāni kho bhikkhave dve balānī ti.
4. Dve'mā bhikkhave Tathāgatassa dhamma-desanā.
Katamā dve?
Saṅkhittena ca vitthārena ca.
Imā kho bhikkhave dve Tathāgatassa dhamma-desanā ti.
5. Yasmiṁ bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṁ attanā va attānaṁ paccavekkhanti tasm' etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ dīghattāya kharattāya vāḷattāya saṁvattissati bhikkhū ca na phāsuṁ viharissantī ti.
Yasmiñ ca kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṁ attanā va attānaṁ paccavekkhanti tasm' etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ na dīghattāya kharattāya vāḷattāya saṁvattissati bhikkhū ca phāsuṁ viharissantī ti.
Kathañ ca bhikkhave āpanno bhikkhu sādhukaṁ attanā va attānaṁ paccavekkhati?
Idha bhikkhave āpanno bhikkhu iti paṭisañcikkhati:
Ahaṁ kho akusalaṁ āpanno kañcid eva desaṁ kāyena tam maṁ so bhikkhu addasa akusalaṁ āpajjamānaṁ kañcid eva desaṁ kāyena.
No ce ahaṁ akusalaṁ āpajjeyyaṁ kañcid eva desaṁ kāyena na maṁ so bhikkhu passeyya akusalaṁ āpajjamānaṁ kañcid eva desaṁ kāyena.
Yasmā ca kho ahaṁ akusalaṁ āpanno kañcid eva desaṁ kāyena tasmā maṁ so bhikkhu addasa akusalaṁ āpajjamānaṁ kañcid eva desaṁ kāyena.
Disvā ca pana maṁ so bhikkhu akusalaṁ āpajjamānaṁ kañcid eva desaṁ kāyena anattamano ahosi: anattamano samāno anattamanavacanaṁ maṁ so bhikkhu avaca.
Anattamanavacanāhan tena bhikkhunā vutto samāno anattamano ahosiṁ: anattamano samāno paresaṁ ārocesiṁ: iti mam eva tattha accayo accagamā suṅkadāyikaṁ va bhaṇḍasmin ti.
Evaṁ kho bhikkhave āpanno bhikkhu sādhukaṁ attanā va attānaṁ paccavekkhati.
Kathañ ca bhikkhave codako bhikkhu sādhukaṁ attanā va attānaṁ paccavekkhati?
Idha bhikkhave codako bhikkhu iti paṭisañcikkhati:
Ayaṁ kho bhikkhu akusalaṁ āpanno kañcid eva desaṁ kāyena.
Tāhaṁ imaṁ bhikkhuṁ addasaṁ akusalaṁ āpajjamānaṁ kañcid eva desaṁ kāyena.
No ce ayaṁ bhikkhu akusalaṁ āpajjeyya kañcid eva desaṁ kāyena nāhaṁ imaṁ bhikkhuṁ passeyyaṁ akusalaṁ āpajjamānaṁ kañcid eva desaṁ kāyena.
Yasmā ca kho ayaṁ bhikkhu akusalaṁ āpanno kañcid eva desaṁ kāyena tasmā ahaṁ imaṁ bhikkhuṁ addasaṁ akusalaṁ āpajjamānaṁ kañcid eva desaṁ kāyena.
Disvā ca panāhaṁ imaṁ bhikkhuṁ akusalaṁ āpajjamānaṁ kañcid eva desaṁ kāyena anattamano ahosiṁ: anattamano samāno anattamanavacanāhaṁ imaṁ bhikkhum avacaṁ.
Anattamanavacanāyaṁ bhikkhu mayā vutto samāno anattamano ahosi: anattamano samāno paresaṁ ārocesi: iti mam eva tattha accayo accagamā suṅkadāyikam va bhaṇḍasmin ti.
Evaṁ kho bhikkhave codako bhikkhu sādhukaṁ attanā va attānaṁ paccavekkhati.
Yasmim bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukam attanā va attānaṁ paccavekkhanti tasm' etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ dīghattāya kharattāya vāḷattāya saṁvattissati bhikkhū ca na phāsuṁ viharissanti.
Yasmiñ ca kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṁ attanā va attānaṁ paccavekkhanti tasm' etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ na dīghattāya kharattāya vāḷattāya saṁvattissati bhikkhū ca phāsuṁ viharissantī ti.
6. Atha kho aññataro brāhmaṇo yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavatā saddhiṁ sammodi sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi.
Ekamantaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjantī ti?
Adhammacariyā visamacariyā hetu kho brāhmaṇa evam idh' ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjantī ti.
Ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantī ti?
Dhammacariyā samacariyā hetu kho brāhmaṇa evam idh' ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantī ti.
Abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama.
Seyyathāpi bho Gotama nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī ti evam eva kho bhotā Gotamena anekapariyāyena dhammo pakāsito.
Esāhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ ca bhikkhusaṅghañ ca.
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
7. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavatā saddhiṁ sammodi ... pe ...
Ekamantaṁ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantaṁ etad avoca:
Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatim vinipātaṁ nirayaṁ uppajjantī ti.
Katattā ca brāhmaṇa akatattā ca evam idh' ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjantī ti.
Ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantī ti?
Katattā ca brāhmaṇa akatattā ca evam idh' ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantī ti.
Na kho ahaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāmi.
Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu yathā ahaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ ājāneyyan ti.
Tena hi brāhmaṇa suṇāhi sādhukaṁ manasikarohi bhāsissāmī ti.
Evaṁ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi.
Bhagavā etad avoca:
Idha brāhmaṇa ekaccassa kāyaduccaritaṁ kataṁ hoti akataṁ hoti kāyasucaritaṁ: vacīduccaritaṁ kataṁ hoti akataṁ hoti vacīsucaritaṁ: manoduccaritaṁ kataṁ hoti akatam hoti manosucaritaṁ.
Evaṁ kho brāhmaṇa katattā ca akatattā ca evam idh' ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjantī ti.
Idha pana brāhmaṇa ekaccassa kāyasucaritaṁ kataṁ hoti akataṁ hoti kāyaduccaritaṁ: vacīsucaritaṁ kataṁ hoti akataṁ hoti vacīduccaritaṁ: manosucaritaṁ kataṁ hoti akataṁ hoti manoduccaritaṁ.
Evaṁ kho brāhmaṇa katattā ca akatattā ca evam idh' ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantī ti.
Abhikkantaṁ bho Gotama ... pe ...
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
8. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi: ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ Bhagavā etad avoca: Ekaṁsenāhaṁ ānanda akaraṇīyaṁ vadāmi kāyaduccaritaṁ vacīduccaritaṁ manoduccaritan ti.
Yam idaṁ bhante Bhagavatā ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ tasmiṁ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkho ti?
Yam idaṁ ānanda mayā ekaṁsena ... pe ... kayiramāne ayaṁ ādīnavo pāṭikaṅkho: attā pi attānaṁ upavadati anuvicca viññū garahanti pāpako kittisaddo abbhuggacchati sammūḷho kālaṁ karoti kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati.
Yam idaṁ ānanda mayā ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ tasmiṁ akaraṇīye kayiramāne ayaṁ ādīnavo pāṭikaṅkho.
Ekaṁsenāhaṁ ānanda karaṇīyaṁ vadāmi kāyasucaritaṁ vacīsucaritaṁ manosucaritan ti.
Yam idaṁ bhante Bhagavatā ekaṁsena karaṇīyaṁ akkhātaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ tasmiṁ karaṇīye kayiramāne ko ānisaṁso pāṭikaṅkho ti?
Yam idaṁ ānanda mayā ekaṁsena karaṇīyaṁ akkhātaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ tasmiṁ karaṇīye kayiramāne ayaṁ ānisaṁso pāṭikaṅkho: attā pi attānaṁ na upavadati anuvicca viññū pasaṁsanti kalyāṇo kittisaddo abbhuggacchati asammūḷho kālaṁ karoti kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.
Yam idaṁ ānanda mayā ekaṁsena karaṇīyaṁ akkhātaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ tasmiṁ karaṇīye kayiramāne ayaṁ ānisaṁso pāṭikaṅkho ti.
9. Akusalaṁ bhikkhave pajahatha.
Sakkā bhikkhave akusalaṁ pajahituṁ.
No ce taṁ bhikkhave sakkā abhavissa akusalaṁ pajahituṁ nāhaṁ evaṁ vadeyyaṁ "akusalaṁ bhikkhave pajahathā" ti.
Yasmā ca kho bhikkhave sakkā akusalaṁ pajahituṁ tasmāhaṁ evaṁ vadāmi "akusalaṁ bhikkhave pajahathā" ti.
Akusalañ ca h' idaṁ bhikkhave pahīnaṁ ahitāya dukkhāya saṁvatteyya nāhaṁ evaṁ vadeyyaṁ "akusalaṁ bhikkhave pajahathā" ti.
Yasmā ca kho bhikkhave akusalaṁ pahīnaṁ hitāya sukhāya saṁvattati tasmāhaṁ evaṁ vadāmi "akusalaṁ bhikkhave pajahathā" ti.
Kusalaṁ bhikkhave bhāvetha.
Sakkā bhikkhave kusalaṁ bhāvetuṁ.
No ce taṁ bhikkhave sakkā abhavissa kusalaṁ bhāvetuṁ nāhaṁ evaṁ vadeyyaṁ "kusalaṁ bhikkhave bhāvethā" ti.
Yasmā ca kho bhikkhave sakkā kusalaṁ bhāvetuṁ tasmāham evaṁ vadāmi "kusalaṁ bhikkhave bhāvethā" ti.
Kusalañ ca h' idam bhikkhave bhāvitaṁ ahitāya dukkhāya saṁvatteyya nāhaṁ vadeyyaṁ "kusalaṁ bhikkhave bhāvethā" ti.
Yasmā ca kho bhikkhave kusalaṁ bhāvitaṁ hitāya sukhāya saṁvattati tasmāhaṁ evaṁ vadāmi "kusalaṁ bhikkhave bhāvethā" ti.
10. Dve'me bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṁvattanti.
Katame dve?
Dunnikkhittañ ca padavyañjanaṁ attho ca dunnīto.
Dunnikkhitassa bhikkhave padavyañjanassa attho pi dunnayo hoti.
Ime kho bhikkhave dve dhammā saddhammassa sammosāya antaradhānāya saṁvattanti.
Dve me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattanti.
Katame dve?
Sunikkhittañ ca padavyañjanaṁ attho ca sunīto.
Sunikkhittassa bhikkhave padavyañjanassa attho pi sunayo hoti.
Ime kho bhikkhave dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattantī ti.
Adhikaraṇavaggo dutiyo.
III
1. Dve'me bhikkhave bālā.
Katame dve?
Yo ca accayaṁ accayato na passati: yo ca accayaṁ desentassa yathādhammaṁ na paṭigaṇhāti.
Ime kho bhikkhave dve bālā ti.
Dve'me bhikkhave paṇḍitā.
Katame dve?
Yo ca accayaṁ accayato passati: yo ca accayaṁ desentassa yathādhammaṁ paṭigaṇhāti.
Ime kho bhikkhave paṇḍitā ti.
2. Dve'me bhikkhave Tathāgataṁ abbhācikkhanti.
Katame dve?
Duṭṭho vā dosantaro saddho vā duggahītena. Ime kho bhikkhave dve Tathāgatam abbhācikkhanti.
3. Dve'me bhikkhave Tathāgataṁ abbhācikkhanti.
Katame dve?
Yo ca abhāsitaṁ alapitaṁ Tathāgatena bhāsitaṁ lapitaṁ Tathāgatenā ti dīpeti: yo ca bhāsitaṁ lapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgatenā ti dīpeti.
Ime kho bhikkhave dve Tathāgataṁ abbhācikkhanti.
4. Dve'me bhikkhave Tathāgataṁ nābbhācikkhanti.
Katame dve?
Yo ca abhāsitaṁ alapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgatenā ti dīpeti: yo ca bhāsitaṁ lapitaṁ Tathāgatena bhikkhave lapitaṁ Tathāgatenā ti dīpeti.
Ime kho bhikkhave dve Tathāgataṁ nābbhācikkhanti.
5. Dve'me bhikkhave Tathāgataṁ abbhācikkhanti.
Katame dve?
Yo ca neyyatthaṁ suttantaṁ nītattho suttanto ti dīpeti: yo ca nītatthaṁ suttantaṁ neyyattho suttanto ti dīpeti.
Ime kho bhikkhave Tathāgataṁ abbhācikkhanti.
6. Dve'me bhikkhave Tathāgataṁ nābbhācikkhanti.
Katame dve?
Yo ca neyyatthaṁ suttantaṁ neyyattho suttanto ti dīpito: yo ca nītatthaṁ suttantaṁ nītattho suttanto ti dīpeti.
Ime kho bhikkhave Tathāgataṁ nābbhācikkhanti.
7. Paṭicchannakammantassa bhikkhave dvinnam gatīnam aññatarā gati pāṭikaṅkhā nirayo vā tiracchānayoni vā ti.
Apaṭicchannakammantassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā devā vā manussā vā ti.
8. Micchādiṭṭhikassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati paṭikaṅkhā nirayo vā tiracchānayoni vā.
Sammādiṭṭhikassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā devā vā manussā vā ti.
Dussīlassa bhikkhave dve paṭiggahā nirayo vā tiracchānayoni vā.
Sīlavato bhikkhave dve paṭiggahā devā vā manussā vā tī.
9. Dvāhaṁ bhikkhave atthavase sampassamāno araññe vanapatthāni pantāni senāsanāni paṭisevāmi.
Katame dve?
Attano ca diṭṭhadhammasukhavihāraṁ sampassamāno pacchimañ ca janataṁ anukampamāno.
Ime kho ahaṁ bhikkhave dve atthavase sampassamāno araññe vanapatthāni pantāni senasānāni paṭisevāmī ti.
10. Dve'me bhikkhave dhammā vijjābhāgiyā.
Katame dve?
Samatho ca vipassanā ca.
Samatho ca bhikkhave bhāvito kam attham anubhoti?
Cittaṁ bhāvīyati.
Cittaṁ bhāvitaṁ kaṁ atthaṁ anubhoti?
Yo rāgo so pahīyati.
Vipassanā bhikkhave bhāvitā kam atthaṁ anubhoti?
Paññā bhāvīyati.
Paññā bhāvitā kam atthaṁ anubhoti?
Yā avijjā sā pahīyati: rāgupakkiliṭṭhaṁ vā bhikkhave cittaṁ na vimuccati avijjupakkiliṭṭhā vā paññā na bhāvīyati.
Imā kho bhikkhave rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttī ti.
Bālavaggo tatiyo.
IV
1. Asappurisabhūmiñ ca vo bhikkhave desissāmi sappurisabhūmiñ ca.
Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmī ti.
Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca:
Katamā ca bhikkhave asappurisabhūmi?
Asappuriso bhikkhave akataññū hoti akatavedī.
Asabbhi h' etaṁ bhikkhave upaññātaṁ yadidaṁ akataññutā akataveditā.
Kevalā esā bhikkhave asappurisabhūmi yadidaṁ akataññutā akataveditā.
Sappuriso ca kho bhikkhave kataññū hoti katavedī.
Sabbhi h' etaṁ bhikkhave upaññātaṁ yadidaṁ kataññutā kataveditā.
Kevalā esā bhikkhave sappurisabhūmi yadidaṁ kataññutā kataveditā ti.
2. Dvinnāhaṁ bhikkhave na suppatikāraṁ vadāmi.
Katamesaṁ dvinnaṁ?
Mātucca pitucca.
Ekena bhikkhave aṁsena mātaraṁ parihareyya ekena aṁsena pitaraṁ parihareyya vassasatāyuko vassasatajīvī.
So ca tesaṁ ucchādana-parimaddana-nahāpana-sambāhanena <patijaggeyya*> te pi tatth' eva muttakarīsaṁ cajeyyuṁ na tveva bhikkhave mātāpitunnaṁ kataṁ vā hoti patikataṁ vā.
Imissā ca bhikkhave mahāpaṭhaviyā pahūta-sattaratanāya mātāpitaro issarādhipacce rajje patiṭṭhāpeyya na tveva bhikkhave mātāpitunnaṁ kataṁ vā hoti patikataṁ vā.
Taṁ kissa hetu?
Bahukārā bhikkhave mātāpitaro puttānaṁ āpādakā posakā imassa lokassa dassetāro.
Yo ca kho bhikkhave mātāpitaro assaddhe saddhā-sampadāya samādapeti niveseti patiṭṭhāpeti dussīle sīla-sampadāya samādapeti niveseti patiṭṭhāpeti maccharī cāga-sampadāya samādapeti niveseti patiṭṭhāpeti duppaññe paññā-sampadāya samādapeti niveseti patiṭṭhāpeti ettāvatā kho bhikkhave mātāpitunnaṁ katañ ca hoti patikatañ ca atikatañ cā ti.
3. Atha kho aññataro brāhmaṇo yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavatā saddhiṁ sammodi ... pe ...
Ekamantaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca:
Kiṁvādī bhavaṁ Gotamo kimakkhāyī ti?
Kiriyavādī cāhaṁ brāhmaṇa akiriyavādī cā ti.
Yathā kathaṁ pana bhavaṁ Gotamo kiriyavādī ca akiriyavādī cā ti?
Akiriyaṁ kho ahaṁ brāhmaṇa vadāmi.
Kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ akiriyaṁ vadāmi.
Kiriyañ ca kho ahaṁ brāhmaṇa vadāmi.
Kāyasucaritassa vacīsucaritassa manosucaritassa anekavihitānaṁ kusalānaṁ dhammānaṁ kiriyaṁ vadāmi.
Evaṁ kho ahaṁ brāhmaṇa kiriyavādī ca akiriyavādī cā ti.
Abhikkantaṁ bho Gotama ... pe ...
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
4. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā .
... pe ... Ekamantaṁ nisinno kho Anāthapiṇḍiko gahapati Bhagavantaṁ etad avoca:
Kati nu kho bhante loke dakkhiṇeyyā kattha ca dānaṁ dātabban ti?
Dve kho gahapati loke dakkhiṇeyyā sekho ca asekho ca.
Ime kho gahapati dve loke dakkhiṇeyyā ettha ca dānaṁ dātabban ti.
Idaṁ avoca Bhagavā idaṁ vatvā Sugato athāparaṁ etad avoca satthā:
Sekho asekho ca imasmiṁ loke,
āhuṇeyyā yajamānānaṁ honti.
Te ujjubhūtā kāyena vācāya uda cetasā.
Khettan taṁ yajamānānaṁ ettha dinnaṁ mahapphalan ti.
5. Evam me sutaṁ.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā Sāriputto Sāvatthiyaṁ viharati Pubbārāme Migāramātu pāsāde.
Tatra kho āyasmā Sāriputto bhikkhū āmantesi:-- āvuso bhikkhavo ti.
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ.
Āyasmā Sāriputto etad avoca:
Ajjhattasaṅyojanañ ca āvuso puggalaṁ desissāmi bahiddhāsaṅyojanañ ca, taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmī ti.
Evaṁ āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ.
āyasmā Sāriputto etad avoca:
Katamo cāvuso ajjhattasaṅyojano puggalo?
Idhāvuso bhikkhu sīlavā hoti pātimokkha-saṁvarasaṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
So kāyassa bhedā param maraṇā aññataraṁ devanikāyaṁ uppajjati.
So tato cuto āgāmī hoti āgantā itthattaṁ.
Ayaṁ vuccati āvuso ajjhattasaṅyojano puggalo āgāmī āgantā itthattaṁ.
Katamo cāvuso bahiddhāsaṅyojano puggalo?
Idhāvuso bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
So aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati.
So kāyassa bhedā param maraṇā aññataraṁ devanikāyaṁ uppajjati. So tato cuto anāgāmī hoti anāgantā itthattaṁ.
Ayaṁ vuccati āvuso bahiddhāsaṅyojano puggalo anāgāmī anāgantā itthattaṁ.
Puna ca paraṁ āvuso bhikkhu sīlavā hoti ... pe ... samādāya sikkhati sikkhāpadesu.
So kāmānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So bhavānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So taṇhakkhayāya paṭipanno hoti. So lobhakkhayāya paṭipanno hoti. So kāyassa bhedā param maraṇā aññataraṁ devanikāyaṁ uppajjati. So tato cuto anāgāmī hoti anāgantā itthattaṁ.
Ayaṁ vuccati āvuso bahiddhā-saṅyojano puggalo anāgāmī anāgantā itthattaṁ.
Atha kho sambahulā samacittā devatā yena Bhagavā ten' upasaṅkamiṁsu upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatāyo Bhagavantaṁ etad avocuṁ:
Eso bhante āyasmā Sāriputto Pubbārāme Migāramātu pāsāde bhikkhūnaṁ ajjhattasaṅyojanañ ca puggalaṁ deseti bahiddhāsaṅyojanañ ca. Haṭṭhā bhante parisā. Sādhu bhante Bhagavā yen' āyasmā Sāriputto ten' upasaṅkamatu anukampaṁ upādāyā ti. Adhivāsesi Bhagavā tuṇhībhāvena.
Atha kho Bhagavā seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya evam eva Jetavane antarahito Pubbārāme Migāramātu pāsāde āyasmato Sāriputtassa pamukhe pāturahosi. Nisīdi Bhagavā paññatte āsane. āyasmā pi kho Sāriputto Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Ekamantaṁ nisinnaṁ kho āyasmantaṁ Sāriputtaṁ Bhagavā etad avoca:
Idha Sāriputta sambahulā samacittā devatā yen' āhaṁ ten' upasaṅkamiṁsu upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Ekamantaṁ ṭhitā kho Sāriputta tā devatā maṁ etad avocuṁ:
Eso bhante āyasmā Sāriputto Pubbārāme Migāramātu pāsāde bhikkhūnaṁ ajjhattaṁ saṅyojanañ ca puggalaṁ deseti bahiddhāsaṅyojanañ ca. Haṭṭhā bhante parisā. Sādhu bhante Bhagavā yenāyasmā Sāriputto ten' upasaṅkamatu anukampaṁ upādāyā ti. Tā kho pana Sāriputta devatā dasa pi hutvā vīsatim pi hutvā tiṁsatim pi hutvā cattārīsam pi hutvā paññāsam pi hutvā saṭṭhim pi hutvā āraggakoṭi-nittuddanamatte pi tiṭṭhanti na ca aññamaññaṁ vyābādhentī ti.
Siyā kho pana te Sāriputta evaṁ assa:-- tattha nūna tāsaṁ devatānaṁ tathā cittaṁ bhāvitaṁ yena tā devatā dasa pi hutvā vīsatiṁ pi hutvā tiṁsatim pi hutvā cattārīsam pi hutvā ... pe ... āraggakoṭinittuddanamatte pi tiṭṭhanti na ca aññamaññaṁ vyābādhentī ti. Na kho pan' etaṁ Sāriputta evaṁ daṭṭhabbaṁ:-- Idh' eva Sāriputta tāsaṁ devatānaṁ tathā cittaṁ ... pe ... vyābādhenti.
Tasmāt iha Sāriputta evaṁ sikkhitabbaṁ: santindriyā bhavissāma santamānasā ti. Evaṁ hi vo Sāriputta sikkhitabbaṁ. Santindriyānaṁ hi vo Sāriputta santamānasānaṁ santaṁ yeva kāyakammaṁ bhavissati santaṁ vacīkammaṁ santaṁ manokammaṁ santaṁ yeva upahāraṁ upaharissāma sabrahmacārisū ti. Evaṁ hi vo Sāriputta sikkhitabbaṁ.
Anassuṁ kho Sāriputta aññatitthiyā paribbājakā ye imaṁ dhammapariyāyaṁ na assosun ti.
6. Evaṁ me sutaṁ. Ekaṁ samayaṁ āyasmā Mahākaccāyano Varaṇāyaṁ viharati Kaddamadahatīre.
Atha kho ārāmadaṇḍo brāhmaṇo yen' āyasmā Mahākaccāyano ten' upasaṅkami. Upasaṅkamitvā āyasmatā Mahākaccānena saddhiṁ sammodi sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi.
Ekamantaṁ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaṁ Mahākaccānaṁ etad avoca:-- Ko nu kho bho Kaccāna hetu ko paccayo yena khattiyā pi khattiyehi vivadanti brāhmaṇā pi brāhmaṇehi vivadanti gahapatikā pi gahapatikehi vivadantī ti?
Kāmarāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosāna-hetu kho brāhmaṇa khattiyā pi khattiyehi vivadanti brāhmaṇā pi brāhmaṇehi vivadanti gahapatikā pi gahapatikehi vivadantī ti.
Ko pana bho Kaccāna hetu ko paccayo yena samaṇā pi samaṇehi vivadantī ti?
Diṭṭhirāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosāna-hetu kho brāhmaṇa samaṇā pi samaṇehi vivadantī ti.
Atthi pana bho Kaccāna koci lokasmiṁ yo imañ c'eva kāmarāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṁ samatikkanto. Idañ ca diṭṭhirāgavinivesa ...
samatikkanto ti.
Atthi brāhmaṇa lokasmiṁ yo imañ c'eva kāmarāgavinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṁ samatikkanto idañ ca diṭṭhirāga-vinivesa-vinibandha-paligedhapariyuṭṭhānajjhosānaṁ samatikkanto ti.
Ko pana so bho Kaccāna lokasmiṁ yo imañ c'eva kāmarāgavinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṁ samatikkanto idañ ca diṭṭhirāga-vinivesa-vinibandha-paligedhapariyuṭṭhānajjhosānaṁ samatikkanto ti?
Atthi brāhmaṇa puratthimesu janapadesu Sāvatthi nāma nagaraṁ. Tattha so Bhagavā etarahi viharati arahaṁ sammā sambuddho. So hi brāhmaṇa Bhagavā imañ ca kāmarāgavinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṁ samatikkanto idañ ca diṭṭhirāga-vinivesa-vinibhanda-paligedha-pariyuṭṭhānajjhosānaṁ samatikkanto ti.
Evaṁ vutte ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jānu-maṇḍalaṁ puthuviyaṁ nihantvā yena Bhagavā ten' añjaliṁ paṇāmetvā tikkhattuṁ udānaṁ udānesu:
Namo tassa Bhagavato arahato sammā sambuddhassa ! Namo tassa Bhagavato arahato sammā sambuddhassa ! Namo tassa Bhagavato arahato sammā sambuddhassa ! Yo hi so Bhagavā imañ c'eva kāmarāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṁ samatikkanto idañ ca diṭṭhirāga ... samatikkanto ti.
Abhikkantaṁ bho Kaccāna ... pe ... seyyathāpi bho Kaccāna nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī ti. Evam evaṁ bhotā Kaccānena anekapariyāyena dhammo pakāsito.
Esāhaṁ bho Kaccāna taṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaṁ maṁ bhavaṁ Kaccāno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
7. Ekaṁ samayaṁ āyasmā Mahākaccāno Madhurāyaṁ viharati Gundāvane. Atha kho Kaṇḍarāyano brāhmaṇo yen' āyasmā Mahākaccāno ten' upasaṅkami. Upasaṅkamitvā āyasmatā Mahākaccānena saddhiṁ ... pe ... Ekamantaṁ nisinno kho Kaṇḍarāyano brāhmaṇo āyasmantaṁ Mahākaccānaṁ etad avoca:-- Sutam me taṁ bho Kaccāna na samaṇo Kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī ti. Yadidaṁ bho Kaccāna tath' eva na hi bhavaṁ Kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī ti tayidaṁ bho Kaccāna na sampannam evā ti.
Atthi brāhmaṇa tena Bhagavatā jānatā passatā arahatā sammā sambuddhena vuddha-bhūmi ca akkhātā daharabhūmi ca.
Vuddho ce pi brāhmaṇa hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā so ca kāme paribhuñjati kāmamajjhe vasati kāmapariḷāhena pariḍayhati kāmavitakkehi khajjati kāmapariyesanāya ussukko atha kho so bālo thero tveva saṅkhaṁ gacchati.
Daharo ce pi brāhmaṇa hoti yuvā susukāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā so ca na kāme paribhuñjati na kāmamajjhe vasati na kāmapariḷāhena pariḍayhati na kāmavitakkehi khajjati na kāmapariyesanāya ussukko atha kho so paṇḍito thero tveva saṅkhaṁ gacchatī ti.
Evaṁ vutte Kaṇḍarāyano brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā daharānaṁ sudaṁ bhikkhūnaṁ pāde sirasā vandati: vuddhā bhavanto vuddhabhūmiyaṁ ṭhitā daharā mayaṁ daharabhūmiyaṁ ṭhitā ti.
Abhikkantaṁ bho Kaccāna ... pe ... Upāsakaṁ maṁ bhavaṁ Kaccāno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
8. Yasmiṁ bhikkhave samaye corā balavanto honti rājāno tasmiṁ samaye dubbalā honti: tasmiṁ bhikkhave samaye rañño na phāsu hoti atiyātuṁ vā niyyātuṁ vā paccantime vā janapade anusaññātuṁ brāhmaṇa-gahapatikānam pi tasmiṁ samaye na phāsu hoti atiyātuṁ vā niyyātum vā bāhirāni vā kammantāni paṭivekkhituṁ.
Evam eva kho bhikkhave yasmiṁ samaye pāpabhikkhū balavanto honti pesalā bhikkhū tasmiṁ samaye dubbalā honti: tasmiṁ bhikkhave samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtā vā saṅgha-majjhe saṅkasāyanti paccantime vā janapade bhajanti: tayidaṁ bhikkhave hoti bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ.
Yasmiṁ bhikkhave samaye rājāno balavanto honti corā tasmiṁ samaye dubbalā honti: tasmiṁ bhikkhave samaye rañño phāsu hoti atiyātuṁ vā niyyātuṁ vā paccantime vā janapade anusaññātuṁ brāhmaṇagahapatikānaṁ pi tasmiṁ samaye phāsu hoti atiyātuṁ vā niyyātuṁ vā bāhirāni vā kammantāni paṭivekkhituṁ.
Evam eva kho bhikkhave yasmiṁ samaye pesalā bhikkhū balavanto honti tasmiṁ samaye pāpabhikkhū dubbalā honti: tasmiṁ bhikkhave samaye pāpabhikkhū tuṇhībhūtā tuṇhībhūtā vā saṅgha-majjhe saṅkasāyanti yena vā pana tena papatanti: tayidaṁ bhikkhave hoti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānan ti.
9. Dvinnāhaṁ bhikkhave micchāpaṭipattiṁ na vaṇṇemi gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā micchāpaṭipanno micchā-paṭipattādhikaraṇa-hetu nārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
Dvinnāhaṁ bhikkhave sammāpaṭipattiṁ vaṇṇemi gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇa-hetu ārādhako hoti ñāyaṁ dhammaṁ kusalan ti.
10. Ye te bhikkhave bhikkhū duggahītehi suttantehi vyañjana-patirūpakehi atthañ ca dhammañ ca paṭibāhanti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ bahuñ ca te bhikkhave bhikkhū apuññaṁ pasavanti te c' imaṁ saddhammaṁ antaradhāpenti.
Ye te bhikkhave bhikkhū suggahītehi suttantehi vyañjanapatirūpakehi atthañ ca dhammañ ca anulomenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ bahuñ ca te bhikkhave bhikkhū puññaṁ pasavanti te c' imaṁ saddhammaṁ ṭhapentī ti.
Samacitta-vaggo catuttho.
V
1. Dve 'mā bhikkhave parisā.
Katamā dve?
Uttānā ca parisā gambhīrā ca parisā.
Katamā ca bhikkhave uttānā parisā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū uddhatā honti unnaḷā capalā mukharā vikiṇṇa-vācā muṭṭhassatī asampajānā asamāhitā vibbhanta-cittā pākatindriyā -- ayaṁ vuccati bhikkhave uttānā parisā.
Katamā ca bhikkhave gambhīrā parisā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū anuddhatā honti anunnaḷā acapalā amukharā avikiṇṇa-vācā upaṭṭhitasatī sampajānā samāhitā ekaggacittā saṁvutindriyā -- ayaṁ vuccati bhikkhave gambhīrā parisā. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ gambhīrā parisā ti.
2. Dve 'mā bhikkhave parisā.
Katamā dve?
Vaggā ca parisā samaggā ca parisā.
Katamā ca bhikkhave vaggā parisā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū bhaṇḍanajātā kalaha-jātā vivādāpannā aññamaññaṁ mukha-satthīhi vitudantā viharanti -- ayaṁ vuccati bhikkhave vaggā parisā.
Katamā ca bhikkhave samaggā parisā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti -- ayaṁ vuccati bhikkhave samaggā parisā. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ samaggā parisā ti.
3. Dve 'mā bhikkhave parisā.
Katamā dve?
Aggavatī ca parisā anaggavatī ca parisā.
Katamā ca bhikkhave anaggavatī parisā?
Idha bhikkhave yassaṁ parisāyaṁ therā bhikkhū bāhulikā honti sāthalikā vokkamane pubbaṅgamā paviveke nikkhitta-dhurā na viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati sā pi hoti bāhulikā sāthalikā vokkamane pubbaṅgamā paviveke nikkhitta-dhurā na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Ayaṁ vuccati bhikkhave anaggavatī parisā.
Katamā ca bhikkhave aggavatī parisā?
Idha bhikkhave yassaṁ parisāyaṁ therā bhikkhū na bāhulikā honti na sāthalikā vokkamane nikkhitta-dhurā paviveke pubbaṅgamā viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati sā pi hoti na bāhulikā na sāthalikā vokkamane nikkhitta-dhurā paviveke pubbaṅgamā viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ vuccati bhikkhave aggavatī parisā. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ aggavatī parisā ti.
4. Dve 'mā bhikkhave parisā.
Katamā dve?
Ariyā ca parisā anariyā ca parisā.
Katamā ca bhikkhave anariyā parisā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū idaṁ dukkhan ti yathābhūtaṁ nappajānanti ayaṁ dukkhasamudayo ti yathābhūtaṁ nappajānanti ayaṁ dukkhanirodho ti yathābhūtaṁ nappajānanti ayaṁ dukkhanirodha-gāminī paṭipadā ti yathābhūtaṁ nappajānanti -- ayaṁ vuccati bhikkhave anariyā parisā.
Katamā ca bhikkhave ariyā parisā?
Idha bhikkhave yassaṁ bhikkhū idaṁ dukkhan ti yathābhūtaṁ pajānanti ayaṁ dukkhasamudayo ti yathābhūtaṁ pajānanti ayaṁ dukkhanirodho ti yathābhūtaṁ pajānanti ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānanti -- ayaṁ vuccati bhikkhave ariyā parisā.
Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ ariyā parisā ti.
5. Dve 'mā bhikkhave parisā.
Katamā dve?
Parisa-kasaṭo ca parisa-maṇḍo ca.
Katamo ca bhikkhave parisa-kasaṭo?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū chandāgatiṁ gacchanti dosāgatiṁ gacchanti mohāgatiṁ gacchanti bhayāgatiṁ gacchanti -- ayaṁ vuccati bhikkhave parisakasaṭo.
Katamo ca bhikkhave parisa-maṇḍo?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū na chandāgatiṁ gacchanti na dosāgatiṁ gacchanti na mohāgatiṁ gacchanti na bhayāgatiṁ gacchanti -- ayaṁ vuccati bhikkhave parisamaṇḍo. Imā kho bhikkhave dve parisā. Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ parisamaṇḍo ti.
6. Dve 'mā bhikkhave parisā.
Katamā dve?
Ukkācita-vinītā parisā no paṭipucchā-vinītā paṭipucchāvinītā parisā no ukkācitavinītā.
Katamā ca bhikkhave ukkācita-vinītā parisā no paṭipucchā-vinītā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū ye te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaññuttā tesu bhaññamānesu na sussūsanti na sotaṁ odahanti {na} aññācittaṁ upaṭṭhāpenti na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti, ye pana te suttantā kavikatā kāveyyā cittakkharā cittavyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu sussūsanti sotaṁ odahanti aññācittaṁ upaṭṭhāpenti te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti, te taṁ dhammaṁ pariyāpuṇitvā na c'eva aññamaññaṁ paṭipucchanti na paṭivivaranti idaṁ kathaṁ imassa kvattho ti.
Te avivaṭañ c'eva na vivaranti anuttānī-katañ ca na uttānī-karonti anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ na paṭivinodenti. Ayaṁ vuccati bhikkhave ukkācita-vinītā parisā no paṭipucchā-vinītā.
Katamā ca bhikkhave paṭipucchā-vinītā parisā no ukkācita-vinītā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū ye te suttantā kavikatā kāveyyā cittakkharā citta-vyañjanā bāhirakā sāvaka-bhāsitā tesu bhaññamānesu na sussūsanti na sotaṁ odahanti na aññācittaṁ upaṭṭhāpenti na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti. Ye pana te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā-paṭisaññuttā tesu bhaññamānesu sussūsanti sotaṁ odahanti aññācittaṁ upaṭṭhāpenti te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti te taṁ dhammaṁ pariyāpuṇitvā aññamaññaṁ paṭipucchanti paṭivivaranti idaṁ katham imassa kvattho ti?
Te avivaṭañ c'eva vivaranti anuttānīkatañ ca uttānīkaronti anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti.
Ayaṁ vuccati bhikkhave paṭipucchāvinītā parisā no ukkācita-vinītā. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ paṭipucchāvinītā parisā no ukkācita-vinītā ti.
7. Dve 'mā bhikkhave parisā.
Katamā dve?
āmisagarū parisā no saddhammagarū saddhammagarū parisā no āmisagarū.
Katamā ca bhikkhave āmisagarū parisā no saddhammagarū?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū gihīnaṁ odātavasanānaṁ sammukhā aññamaññassa vaṇṇaṁ bhāsanti asuko bhikkhu ubhato-bhāga-vimutto asuko paññāvimutto asuko kāyasakkhī asuko diṭṭhippatto asuko saddhāvimutto asuko dhammānusārī asuko saddhānusārī asuko sīlavā kalyāṇadhammo asuko dussīlo pāpadhammo ti:
te tena lābhaṁ labhanti te tena taṁ lābhaṁ labhitvā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Ayaṁ vuccati bhikkhave āmisagarū parisā no saddhammagarū.
Katamā ca bhikkhave saddhammagarū parisā no āmisagarū?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū na gihīnaṁ odātavasanānaṁ sammukhā aññamaññassa vaṇṇaṁ bhāsanti asuko bhikkhu ubhato-bhāga-vimutto asuko paññāvimutto asuko kāyasakkhī asuko diṭṭhippatto asuko saddhāvimutto asuko dhammānusārī asuko saddhānusārī asuko sīlavā kalyāṇadhammo asuko dussīlo pāpadhammo 'ti: te tena lābhaṁ labhanti te taṁ lābham pi labhitvā agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Ayaṁ vuccati bhikkhave saddhammagarū parisā no āmisagarū. Imā kho bhikkhave dve parisā.
Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ saddhammagarū parisā no āmisagarū ti.
8. Dve 'mā bhikkhave parisā.
Katamā dve?
Visamā ca parisā samā ca parisā.
Katamā ca bhikkhave visamā parisā?
Idha bhikkhave yassaṁ parisāyaṁ adhammakammāni pavattanti dhammakammāni nappavattanti avinayakammāni pavattanti vinayakammāni nappavattanti adhammakammāni dippanti dhammakammāni na dippanti avinayakammāni dippanti vinayakammāni na dippanti ayaṁ vuccati bhikkhave visamā parisā. Visamattā bhikkhave parisāya adhammakammāni pavattanti dhammakammāni nappavattanti avinayakammāni pavattanti vinayakammāni nappavattanti adhammakammāni dippanti dhammakammāni na dippanti avinayakammāni dippanti vinayakammāni na dippanti.
Katamā ca bhikkhave samā parisā?
Idha bhikkhave yassaṁ parisāyaṁ dhammakammāni pavattanti adhammakammāni nappavattanti vinayakammāni pavattanti avinayakammāni nappavattanti dhammakammāni dippanti adhammakammāni na dippanti vinayakammāni dippanti avinayakammāni na dippanti -- ayaṁ vuccati bhikkhave samā parisā: samattā bhikkhave parisāya dhammakammāni pavattanti adhammakammāni nappavattanti vinayakammāni pavattanti avinayakammāni nappavattanti dhammakammāni dippanti adhammakammāni na dippanti vinayakammāni dippanti avinayakammāni na dippanti.
Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ samā parisā ti.
9. Dve 'mā bhikkhave parisā.
Katamā dve?
Adhammikā ca parisā dhammikā ca parisā ... pe (8) ... Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ dhammikā parisā ti.
10. Dve 'mā bhikkhave parisā.
Katamā dve?
Adhammavādinī ca parisā dhammavādinī ca parisā.
Katamā bhikkhave adhammavādinī parisā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū adhikaraṇaṁ ādiyanti dhammikaṁ vā adhammikam vā te taṁ adhikaraṇaṁ ādiyitvā na c'eva aññamaññaṁ saññāpenti na ca saññattiṁ upagacchanti na ca nijjhāpenti na ca nijjhattiṁ upagacchanti. Te asaññattibalā anijjhattibalā appaṭinissaggamantino tam eva adhikaraṇaṁ thāmasā parāmassa abhinivissa voharanti idam eva saccaṁ mogham aññan ti,
-- ayaṁ vuccati bhikkhave adhammavādinī parisā.
Katamā ca bhikkhave dhammavādinī parisā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū adhikaraṇaṁ ādiyanti dhammikaṁ vā adhammikaṁ vā te taṁ adhikaraṇaṁ ādiyitvā aññamaññaṁ saññāpenti c'eva saññattiñ ca upagacchanti nijjhāpenti c'eva nijjhattiñ ca upagacchanti te saññattibalā nijjhattibalā paṭinissaggamantino na tam eva adhikaraṇaṁ thāmasā parāmassa abhinivissa voharanti idam eva saccaṁ mogham aññan ti -- ayaṁ vuccati bhikkhave dhammavādinī parisā. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ dhammavādinī parisā ti.
Tatr' -uddānaṁ:-- uttānāvaggā aggavatī ariyā kasaṭo ca pañcamo ukkācita-āmisañ c'eva visamā adhammādhammiyena vā ti.
Parisā-vaggo pañcamo.
Paṭhamo paṇṇāsako samatto.
VI
1. Dve'me bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ.
Katame dve?
Tathāgato ca arahaṁ sammā sambuddho rājā ca cakkavattī. Ime kho bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānan ti.
2. Dve'me bhikkhave puggalā loke uppajjamānā uppajjanti acchariyamanussā.
Katame dve?
Tathāgato ca arahaṁ sammā sambuddho rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti acchariyamanussā ti.
3. Dvinnaṁ bhikkhave puggalānaṁ kālakiriyā bahuno janassa anutappā hoti.
Katamesaṁ dvinnaṁ?
Tathāgatassa ca arahato sammā sambuddhassa rañño ca cakkavattissa. Imesaṁ kho bhikkhave dvinnaṁ puggalānaṁ kālakiriyā bahuno janassa anutappā hotī ti.
4. Dve'me bhikkhave thūpārahā.
Katame dve?
Tathāgato ca arahaṁ sammā sambuddho rājā ca cakkavattī.
Ime kho bhikkhave dve thūpārahā ti.
5. Dve'me bhikkhave buddhā.
Katame dve?
Tathāgato ca arahaṁ sammā sambuddho paccekabuddho ca. Ime kho bhikkhave dve buddhā ti.
6. Dve'me bhikkhave asaniyā phalantiyā na santasanti.
Katame dve?
Bhikkhu ca khīṇāsavo hatthājānīyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantī ti.
7. Dve'me bhikkhave asaniyā phalantiyā na santasanti.
Katame dve: Bhikkhu ca khīṇāsavo assājāniyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantī ti.
8. Dve'me bhikkhave asaniyā phalantiyā na santasanti.
Katame dve?
Bhikkhu ca khīṇāsavo sīho ca migarājā.
Ime kho bhikkhave dve asaniyā phalantiyā na santasantī ti.
9. Dve'me bhikkhave atthavase sampassamānā kimpurisā mānusiṁ vācaṁ na bhāsanti.
Katame dve?
Mā ca musā bhaṇimhā mā ca paraṁ abhūtena abbhācikkhimhā ti. Ime kho bhikkhave dve atthavase saṁpassamānā kimpurisā mānusiṁ vācaṁ na bhāsantī tī.
10. Dvinnaṁ bhikkhave dhammānaṁ atitto appaṭivāno mātugāmo kālaṁ karoti.
Katamesaṁ dvinnaṁ?
Methunadhammasamāpattiyā ca vijāyanassa ca. Imesaṁ kho bhikkhave dvinnaṁ dhammānaṁ atitto appaṭivāno mātugāmo kālaṁ karotī ti.
11. Asantasannivāsañ ca vo bhikkhave desessāmi santasannivāsañ ca taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmī ti. Evaṁ bhante ti kho te bhikkhū Bhagavato paccasosuṁ. Bhagavā etad avoca:
Kathañ ca bhikkhave asanta-sannivāso hoti kathañ ca asanto sannivasanti?
Idha bhikkhave therassa bhikkhuno evaṁ hoti:
Thero pi maṁ na vadeyya majjhimo pi maṁ na vadeyya navo pi maṁ na vadeyya theram p' ahaṁ na vadeyyaṁ majjhimam p' ahaṁ na vadeyyaṁ navam p' ahaṁ na vadeyyaṁ.
Thero ce pi maṁ vadeyya ahitānukampī maṁ vadeyya no hitānukampī no ti naṁ vadeyyaṁ viheseyyam pi naṁ passam pi' ssa na paṭikareyyaṁ. Majjhimo ce pi maṁ vadeyya navo ce pi maṁ vadeyya ahitānukampī maṁ vadeyya no hitānukampī no ti naṁ vadeyyaṁ viheseyyam pi naṁ passam pi' ssa na paṭikareyyaṁ.
Majjhimassa pi bhikkhuno evaṁ hoti:-- pe ... Navassa pi bhikkhuno evaṁ hoti:
Thero pi maṁ na vadeyya majjhimo pi maṁ na vadeyya navo pi maṁ na vadeyya theram p' ahaṁ na vadeyyaṁ majjhimam p' ahaṁ na vadeyyaṁ navam p' ahaṁ na vadeyyaṁ.
Thero ce pi maṁ vadeyya ahitānukampī maṁ vadeyya no hitānukampī no ti naṁ vadeyyaṁ viheseyyam pi naṁ passam pi' ssa na paṭikareyyaṁ.
Majjhimo ce pi maṁ vadeyya ... navo ce pi maṁ vadeyya ahitānukampī maṁ vadeyya no hitānukampī no ti naṁ vadeyyaṁ viheseyyaṁ pi nam passam pi' ssa na paṭikareyyaṁ. Evam kho bhikkhave asantasannivāso hoti evañ ca asanto sannivasanti.
Kathañ ca bhikkhave santasannivāso hoti?
Kathañ ca santo sannivasanti?
Idha bhikkhave therassa bhikkhuno evaṁ hoti:.
Thero pi maṁ vadeyya majjhimo pi maṁ vadeyya navo pi maṁ vadeyya theraṁ p' ahaṁ vadeyyaṁ majjhimam p' ahaṁ vadeyyaṁ navam p' ahaṁ vadeyyaṁ.
Thero ce pi maṁ vadeyya hitānukampī maṁ vadeyya no ahitānukampī sadhū ti naṁ vadeyyaṁ na naṁ viheseyyaṁ passaṁ pi' ssa paṭikareyyaṁ. Majjhimo ce pi maṁ vadeyya navo ce pi maṁ vadeyya hitānukampī maṁ vadeyya no ahitānukampī sādhū ti naṁ vadeyyaṁ na naṁ viheseyyaṁ passam pi' ssa paṭikareyyaṁ.
Majjhimassa pi bhikkhuno evaṁ hoti:-- pe ... Navassa pi bhikkhuno evaṁ hoti:
Thero pi maṁ vadeyya majjhimo pi maṁ vadeyya navo pi maṁ vadeyya theram p' ahaṁ vadeyyaṁ majjhimam p' ahaṁ vadeyyaṁ navam p' ahaṁ vadeyyaṁ.
Thero ce pi maṁ vadeyya hitānukampī maṁ vadeyya no ahitānukampī sādhū ti naṁ vadeyyaṁ na naṁ viheseyyam passam pi' ssa paṭikareyyaṁ. Majjhimo ce pi maṁ vadeyya navo ce pi maṁ vadeyya hitānukampī maṁ vadeyya no ahitānukampī sādhū ti naṁ vadeyyaṁ na naṁ viheseyyam passam pi' ssa paṭikareyyaṁ. Evaṁ kho bhikkhave santasannivāso hoti evañ ca santo sannivasantī ti.
12. Yasmiṁ bhikkhave adhikaraṇe ubhato vacīsaṁsāro diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṁ avūpasantaṁ hoti tasm' etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ dīghattāya kharattāya vāḷattāya saṁvattissati bhikkhū ca na phāsuṁ viharissanti.
Yasmiñ ca kho bhikkhave adhikaraṇe ubhato vacīsaṁsāro diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṁ suvūpasanto hoti tasm' etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ na dīghattāya kharattāya vāḷattāya saṁvattissati bhikkhū ca phāsuṁ viharissantī ti.
Puggalavaggo chaṭṭho.
VII
1. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Gihī-sukhañ ca pabbajjā-sukhañ ca.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ pabbajjāsukhan ti.
2. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Kāmasukhañ ca nekkhammasukhañ ca.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nekkhammasukhan ti.
3. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Upadhisukhañ ca nirupadhisukhañ ca.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nirupadhisukhan ti.
4. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Sāsavañ ca sukhaṁ anāsavañ ca sukhaṁ.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ anāsavasukhan ti.
5. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Sāmisañ ca sukhaṁ nirāmisañ ca sukhaṁ.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nirāmisasukhan ti.
6. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Ariyasukhañ ca anariyasukhañ ca.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ ariyasukhan ti.
7. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Kāyikañ ca sukhaṁ cetasikañ ca sukhaṁ.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ cetasikaṁ sukhan ti.
8. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Sappītikañ ca sukhaṁ nippītikañ ca sukhaṁ.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nippītikaṁ sukhan ti.
9. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Sātasukhañ ca upekkhāsukhañ ca.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ upekkhāsukhan ti.
10. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Samādhisukhañ ca asamādhisukhañ ca.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ samādhisukhan ti.
11. Dve'māni bhikkhave sukhāni.
Katamāmi dve?
Sappītikārammaṇañ ca sukhaṁ nippītikārammaṇañ ca sukhaṁ.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nippītikārammaṇaṁ sukhan ti.
12. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Sātārammaṇañ ca sukhaṁ upekkhārammaṇañ ca sukhaṁ.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ upekkhārammaṇaṁ sukhan ti.
13. Dve'māni bhikkhave sukhāni.
Katamāni dve?
Rūpārammaṇañ ca sukhaṁ arūpārammaṇañ ca sukhaṁ.
Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ arūpārammaṇaṁ sukhan ti.
Sukha-vaggo sattamo.
VIII
1. Sanimittā bhikkhave uppajjanti pāpakā akusalā dhammā no animittā. Tass 'eva nimittassa pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
2. Sanidānā bhikkhave uppajjanti pāpakā akusalā dhammā no anidānā. Tass 'eva nidānassa pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
3. Sahetukā bhikkhave uppajjanti pāpakā akusalā dhammā no ahetukā. Tass 'eva hetussa pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
4. Sasaṅkhārā bhikkhave uppajjanti pāpakā akusalā dhammā no asaṅkhārā. Tesaṁ yeva saṅkhārānaṁ pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
5. Sappaccayā bhikkhave uppajjanti pāpakā akusalā dhammā no appaccayā. Tass 'eva paccayassa pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
6. Sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā no arūpā. Tass 'eva rūpassa pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
7. Savedanā bhikkhave uppajjanti pāpakā akusalā dhammā no avedanā. Tassā yeva vedanāya pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
8. Sasaññā bhikkhave uppajjanti pāpakā akusalā dhammā no asaññā. Tassā yeva saññāya pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
9. Saviññāṇā bhikkhave uppajjanti pāpakā akusalā dhammā no aviññāṇā. Tass 'eva viññāṇassa pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
10. Saṅkhatārammaṇā bhikkhave uppajjanti pāpakā akusalā dhammā no asaṅkhatārammaṇā. Tass 'eva saṅkhatassa pahānā evaṁ te pāpakā akusalā dhammā na hontī ti.
Nimitta-vaggo aṭṭhamo.
IX
1. Dve'me bhikkhave dhammā.
Katame dve?
Ceto-vimutti ca paññāvimutti ca.
Ime kho bhikkhave dve dhammā ti.
[Similar Suttas follow of],
2. Paggāho ca avikkhepo ca.
3. Nāmañ ca rūpañ ca.
4. Vijjā ca vimutti ca.
5. Bhava-diṭṭhi ca vibhavadiṭṭhi ca.
6. Ahirikañ ca anottappañ ca.
7. Hiri ca ottappañ ca.
8. Dovacassatā ca pāpamittatā ca.
9. Sovacassatā ca kalyāṇamittatā ca.
10. Dhātukusalatā ca manasikārakusalatā ca.
11. Dve'me bhikkhave dhammā.
Katame dve?
āpatti-kusalatā ca āpatti-vuṭṭhāna-kusalatā ca.
Ime kho bhikkhave dve dhammā ti.
Dhamma-vaggo navamo.
X
1. Dve'me bhikkhave bālā.
Katame dve?
Yo ca anāgataṁ bhāraṁ vahati yo ca āgataṁ bhāraṁ na vahati.
Ime kho bhikkhave dve bālā ti.
2. Dve'me bhikkhave paṇḍitā.
Katame dve?
Yo ca āgataṁ bhāraṁ vahati yo ca anāgataṁ bhāraṁ na vahati.
Ime kho bhikkhave dve paṇḍitā ti.
3. Dve'me bhikkhave bālā.
Katame dve?
Yo ca akappiye kappiyasaññī yo ca kappiye akappiyasaññī.
Ime kho bhikkhave dve bālā ti.
4. Dve'me bhikkhave paṇḍitā.
Katame dve?
Yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī.
Ime kho bhikkhave dve paṇḍitā ti.
5. Dve'me bhikkhave bālā.
Katame dve?
Yo ca anāpattiyā āpattisaññī yo ca āpattiyā anāpattisaññī.
Ime kho bhikkhave dve bālā ti.
6. Dve'me bhikkhave paṇḍitā.
Katame dve?
Yo ca anāpattiyā anāpattisaññī yo ca āpattiyā āpattisaññī.
Ime kho bhikkhave dve paṇḍitā ti.
7. Dve'me bhikkhave bālā.
Katame dve?
Yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī.
Ime kho bhikkhave dve bālā ti.
8. Dve'me bhikkhave paṇḍitā.
Katame dve?
Yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī.
Ime kho bhikkhave dve paṇḍitā ti.
9. Dve'me bhikkhave bālā.
Katame dve?
Yo ca avinaye vinayasaññī yo ca vinaye avinayasaññī.
Ime kho bhikkhave dve bālā ti.
10. Dve'me bhikkhave paṇḍitā.
Katame dve?
Yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī.
Ime kho bhikkhave dve paṇḍitā ti.
11. Dvinnaṁ bhikkhave āsavā vaḍḍhanti. Katamesaṁ dvinnaṁ?
Yo ca na kukkuccāyitabbaṁ kukkuccāyati yo ca kukkuccāyitabbaṁ na kukkuccāyati.
Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantī ti.
12. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti.
Katamesaṁ dvinnaṁ?
Yo ca na kukkuccāyitabbaṁ na kukkuccāyati yo ca kukkuccāyitabbaṁ kukkuccāyati.
Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantī ti.
13. Dvinnaṁ bhikkhave āsavā vaḍḍhanti.
Katamesaṁ dvinnaṁ?
Yo ca akappiye kappiyasaññī yo ca kappiye akappiyasaññī. Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantī ti.
14. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti.
Katamesaṁ dvinnaṁ?
Yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī.
Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantī ti.
15. Dvinnaṁ bhikkhave āsavā vaḍḍhanti.
Katamesaṁ dvinnaṁ?
Yo ca anāpattiyā āpattiyasaññī yo ca āpattiyā anāpattiyasaññī.
Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantī ti.
16. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti.
Katamesaṁ dvinnaṁ?
Yo ca anāpattiyā anāpattisaññī yo ca āpattiyā āpattiyasaññī.
Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantī ti.
17. Dvinnaṁ bhikkhave āsavā vaḍḍhanti.
Katamesaṁ dvinnaṁ?
Yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī.
Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantī ti.
18. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti.
Katamesaṁ dvinnaṁ?
Yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī.
Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantī ti.
19. Dvinnaṁ bhikkhave āsavā vaḍḍhanti.
Katamesaṁ dvinnaṁ?
Yo ca avinaye vinayasaññī yo ca vinaye avinayasaññī.
Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantī ti.
20. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti.
Katamesaṁ dvinnaṁ?
Yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī.
Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantī ti.
Bālavaggo dasamo.
Dutiyo paṇṇāsako samatto.
XI
1. Dve 'mā bhikkhave āsā duppajahā.
Katamā dve?
Lābhāsā ca jīvitāsā ca.
Imā kho bhikkhave dve āsā duppajahā ti.
2. Dve'me bhikkhave puggalā dullabhā lokasmiṁ.
Katame dve?
Yo ca pubbakārī yo ca kataññūkatavedī.
Ime kho bhikkhave dve puggalā dullabhā lokasmin ti.
3. Dve'me bhikkhave puggalā dullabhā lokasmiṁ.
Katame dve?
Titto va tappetā ca.
Ime kho bhikkhave dve puggalā dullabhā lokasmin ti.
4. Dve'me bhikkhave puggalā duttappayā.
Katame dve?
Yo ca laddhaṁ laddhaṁ nikkhipati yo ca laddhaṁ laddhaṁ vissajjeti.
Ime kho bhikkhave dve puggalā duttappayā ti.
5. Dve'me bhikkhave puggalā sutappayā.
Katame dve?
Yo ca laddhaṁ laddhaṁ na nikkhipati yo ca laddhaṁ laddhaṁ na vissajjeti.
Ime kho bhikkhave dve puggalā sutappayā ti.
6. Dve'me bhikkhave paccayā rāgassa uppādāya.
Katame dve?
Subhanimittañ ca ayoniso ca manasikāro.
Ime kho bhikkhave dve paccayā rāgassa uppādāyā ti.
7. Dve'me bhikkhave paccayā dosassa uppādāya.
Katame dve?
Paṭigha-nimittañ ca ayoniso ca manasikāro.
Ime kho bhikkhave dve paccayā dosassa uppādāyā ti.
8. Dve'me bhikkhave paccayā micchādiṭṭhiyā uppādāya.
Katame dve?
Parato ca ghoso ayoniso ca manasikāro.
Ime kho bhikkhave dve paccayā micchādiṭṭhiyā uppādāyā ti.
9. Dve'me bhikkhave paccayā sammādiṭṭhiyā uppādāya.
Katame dve?
Parato ca ghoso yoniso ca manasikāro.
Ime kho bhikkhave dve paccayā sammādiṭṭhiyā uppādāyā ti.
10. Dve 'mā bhikkhave āpattiyo.
{Katamā} dve?
Lahukā ca āpatti garukā ca āpatti.
Imā kho bhikkhave dve āpattiyo ti.
11. Dve 'mā bhikkhave āpattiyo.
Katamā dve?
Duṭṭhullā ca āpatti aduṭṭhullā ca āpatti.
Imā kho bhikkhave dve āpattiyo ti.
12. Dve 'mā bhikkhave āpattiyo.
Katamā dve?
Sāvasesā ca āpatti anavasesā ca āpatti.
Imā kho bhikkhave dve āpattiyo ti.
Āsāvaggo ekādasamo.
XII
1. Saddho bhikkhave bhikkhu evaṁ sammā āyācamāno āyāceyya tādiso homi yādisā Sāriputta-Moggallānā ti.
Esā bhikkhave tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ yadidaṁ Sāriputta-Moggallānā ti.
2. Saddhā bhikkhave bhikkhunī evaṁ sammā āyācamānā āyāceyya tādisā homi yādisā Khemā ca bhikkhunī Uppalavaṇṇā cā ti.
Esā bhikkhave tulā etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ yadidaṁ Khemā ca bhikkhunī Uppalavaṇṇā cā ti.
3. Saddho bhikkhave upāsako evaṁ sammā āyācamāno āyāceyya tādiso homi yādiso Citto gahapati ca Hatthako ca āḷavako ti.
Esā bhikkhave tulā etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ yadidaṁ Citto ca gahapati Hatthako ca āḷavako ti.
4. Saddhā bhikkhave upāsikā evaṁ sammā āyācamānā āyāceyya tādisā homi yādisā Khujjuttarā ca upāsikā Veḷukaṇṭakiyā ca Nandamātā ti.
Esā bhikkhave tulā etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ yadidaṁ Khujjuttarā ca upāsikā Veḷukaṇṭakiyā ca Nandamātā ti.
5. Dvīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavati.
Katamehi dvīhi?
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati.
Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavatī ti.
Dvīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavati.
Katamehi dvīhi?
1 Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati.
Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavatī ti.
6. Dvīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavati.
Katamehi dvīhi?
Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti.
Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo avyatto asappuriso khatam upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavatī ti.
Dvīhi bhikkhave samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahatam attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavati.
Katamehi dvīhi?
Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti.
Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahatam attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavatī ti.
7. Dvīsu bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavati.
Katamesu dvīsu?
Mātari ca pitari ca.
Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavatī ti.
Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavati.
Katamesu dvīsu?
Mātari ca pitari ca.
Imesu bhikkhave dvīsu sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavatī ti.
8. Dvīsu bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavati.
Katamesu dvīsu?
Tathāgate ca Tathāgatasāvake ca.
Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavatī ti.
Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavati.
Katamesu dvīsu?
Tathāgate ca Tathāgatasāvake ca.
Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavatī ti.
9. Dve'me bhikkhave dhammā.
Katame dve?
Sacittavodānañ ca na ca kiñci loke upādiyati.
Ime kho bhikkhave dve dhammā ti.
210. Dve'me bhikkhave dhammā.
Katame dve?
Kodho ca upanāho ca.
Ime kho bhikkhave dve dhammā ti.
11. Dve'me bhikkhave dhammā.
Katame dve?
Kodha-vinayo ca upanāha-vinayo ca.
Ime kho bhikkhave dve dhammā ti.
Āyācana-vaggo dvādasamo.
XIII
1. Dve'māni bhikkhave dānāni.
Katamāni dve?
āmisa-dānañ ca dhamma-dānañ ca. Imāni kho bhikkhave dānāni. Etad aggaṁ bhikkhave imesaṁ dvinnaṁ dānānaṁ yadidaṁ dhamma-dānan ti.
2. Dve'me bhikkhave yāgā.
Katame dve?
āmisa-yāgo ca dhamma-yāgo ca. Ime kho ... pe ... dhamma-yāgo ti.
3. Dve'me bhikkhave cāgā.
Katame dve?
āmisa-cāgo ca dhamma-cāgo ca.
Ime kho ... pe ... dhamma-cāgo ti.
4. Dve'me bhikkhave pariccāgā.
Katame dve?
āmisa-pariccāgo ca dhamma-pariccāgo ca. Ime kho ... pe ... dhamma-pariccāgo.
5. Dve'me bhikkhave bhogā.
Katame dve?
āmisa-bhogo ca dhamma-bhogo ca. Ime kho ... pe ... dhamma-bhogo ti.
6. Dve'me bhikkhave sambhogā.
Katame dve?
āmisa-sambhogo ca dhamma-sambhogo ca. Ime kho ... pe ... dhamma-sambhogo ti.
7. Dve'me bhikkhave saṁvibhāgā.
Katame dve?
āmisa-saṁvibhāgo ca dhamma-saṁvibhāgo ca. Ime kho ... pe ... dhamma-saṁvibhāgo ti.
8. Dve'me bhikkhave saṅgahā.
Katame dve?
āmisa-saṅgaho ca dhamma-saṅgaho ca. Ime kho ... pe ... dhamma-saṅgaho ti.
9. Dve'me bhikkhave anuggahā.
Katame dve?
āmisānuggaho ca dhammānuggaho ca. Ime kho ... pe ... dhammānuggaho ti.
10. Dve'me bhikkhave anukampā.
Katamā dve?
āmisānukampā ca dhammānukampā ca. Imā kho ... pe ... dhammānukampā ti.
Dānavaggo terasamo.
XIV.
1. Dve'me bhikkhave santhārā.
Katame dve?
āmisa-santhāro ca dhamma-santhāro ca. Ime kho ... pe ... dhamma-santhāro ti.
2. Dve'me bhikkhave paṭisanthārā.
Katame dve?
āmisa-paṭisanthāro ca dhamma-paṭisanthāro ca. Ime kho ... pe ... dhamma-paṭisanthāro ti.
3. Dve 'mā bhikkhave esanā.
Katamā dve?
āmisesanā ca dhammesanā ca. Imā kho ... pe ... dhammesanā ti.
4. Dve 'mā bhikkhave pariyesanā.
Katame dve?
āmisa-pariyesanā ca dhamma-pariyesanā ca. Imā kho ... pe ... dhamma-pariyesanā ti.
5. Dve 'mā bhikkhave pariyeṭṭhiyo.
Katamā dve?
āmisa-pariyeṭṭhi ca dhamma-pariyeṭṭhi ca. Imā kho ... pe ... dhamma-pariyeṭṭhī ti.
6. Dve 'mā bhikkhave pūjā.
Katamā dve?
āmisa-pūjā ca dhamma-pūjā ca. Imā kho ... pe ... dhamma-pūjā ti.
7. Dve'māni bhikkhave ātitheyyāni.
Katamāni dve?
āmisātitheyyañ ca dhammātitheyyañ ca. Imāni kho ... pe ... dhammātitheyyan ti.
8. Dve 'mā bhikkhave iddhiyo.
Katamā dve?
āmisa-iddhi ca dhamma-iddhi ca. Imā kho ... pe ... dhamma-iddhī ti.
9. Dve 'mā bhikkhave vuḍḍhiyo.
Katamā dve?
āmisa-vuḍḍhi ca dhamma-vuḍḍhi ca. Imā kho ... pe ... dhammavuḍḍhī ti.
10. Dve'māni bhikkhave ratanāni.
Katamāni dve?
āmisa-ratanañ ca dhamma-ratanañ ca. Imāni kho ... pe ... dhamma-ratanan ti.
11. Dve'me bhikkhave sannicayā.
Katame dve?
āmisa-sannicayo ca dhamma-sannicayo ca. Ime kho ... pe ... dhamma-sannicayo ti.
12. Dve'māni bhikkhave vepullāni.
Katamāni dve?
āmisa-vepullañ ca dhamma-vepullañ ca. Imāni kho ... pe ... dhamma-vepullan ti.
Santhāravaggo cuddasamo.
XV
1. Dve'me bhikkhave dhammā.
Katame dve?
Samāpatti-kusalatā ca samāpatti-vuṭṭhānakusalatā ca. Ime kho bhikkhave dve dhammā ti.
[Similar suttas follow (2-17) of --],
2. Ajjavañ ca maddavañ ca.
3. Khantī ca soraccañ ca.
4. Sākhalyañ ca paṭisanthāro va.
5. Avihiṁsā ca soceyyañ ca.
6. Indriyesu aguttadvāratā ca bhojane amattaññutā ca.
7. Indriyesu guttadvāratā ca bhojane mattaññutā ca.
8. Paṭisaṅkhāna-balañ ca bhāvanā-balañ ca.
9. Sati-balañ ca samādhi-balañ ca.
10. Samatho ca vipassanā ca.
11. Sīla-vipatti ca diṭṭhi-vipatti ca.
12. Sīla-sampadā ca diṭṭhi-sampadā ca.
13. Sīla-visuddhi ca diṭṭhi-visuddhi ca.
14. Diṭṭhi-visuddhi ca yathādiṭṭhissa ca padhānaṁ.
15. Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṁ.
16. Muṭṭha-saccañ ca asampajaññañ ca.
17. Sati ca sampajaññañ ca.
Samāpatti vaggo paṇṇarasamo.
Tatiyo paṇṇāsako samatto.
XVI
1. Dve'me bhikkhave dhammā.
Katame dve?
Kodho ca upanāho ca. Ime kho bhikkhave dve dhammā.
[Similar suttas follow (2-10) of --],
2. Makkho ca paḷāso ca.
3. Issā ca macchariyañ ca.
4. Māyā ca sāṭheyyañ ca.
5. Ahirikañ ca anottappañ ca.
6. Akkodho ca anupanāho ca.
7. Amakkho ca apaḷāso ca.
8. Anissā ca amacchariyañ ca.
9. Amāyā ca asāṭheyyañ ca.
10. Hirī ca ottappañ ca.
11. Dvīhi bhikkhave dhammehi samannāgato dukkhaṁ viharati.
Katamehi dvīhi?
Kodhena ca upanāhena ca ... pe ...
12. Makkhena ca paḷāsena ca ... pe ...
13. Issāya ca macchariyena ca ... pe ...
14. Māyāya ca sāṭheyyena ca ... pe ...
15. Ahirikena ca anottappena ca.
Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṁ viharatī ti.
16. Dvīhi bhikkhave dhammehi samannāgato sukhaṁ viharati.
Katamehi dvīhi?
Akkodhena ca anupanāhena ca ... pe ...
17. Amakkhena ca apaḷāsena ca ... pe ...
18. Anissāya ca amacchariyena ca ... pe ...
19. Amāyāya ca asāṭheyyena ca ... pe ...
20. Hiriyā ca ottappena ca.
Ime hi kho bhikkhave dvīhi dhammehi samannāgato sukhaṁ viharatī ti.
21. Dve'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṁvattanti.
Katame dve?
Kodho ca upanāho ca ... pe ...
22. Makkho ca paḷāso ca ... pe ...
23. Issā ca macchariyañ ca ... pe ...
24. Māyā ca sāṭheyyañ ca ... pe ...
25. Ahirikañ ca anottappañ ca.
Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṁvattantī ti.
26. Dve'me bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṁvattanti.
Katame dve?
Akkodho ca anupanāho ca ... pe ...
27. Amakkho ca apaḷāso ca ... pe ...
28. Anissā ca amacchariyañ ca ... pe ...
29. Amāyā ca asāṭheyyañ ca ... pe ...
30. Hirī ca ottappañ ca.
Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṁvattantī ti.
31-35. Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi dvīhi?
Kodhena ca upanāhena ca ... pe ... [II. XVI. 11-15.].
Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
36-40. Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi dvīhi?
Akkodhena ca anupanāhena ca ... pe ... [II. XVI. 16-20.].
Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
41-45. Dvīhi bhikkhave dhammehi samannāgato idh' ekacco kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati.
Katamehi dvīhi?
Kodhena ca upanāhena ca ... pe ... [II. XVI. 11-15.].
Imehi kho bhikkhave dvīhi dhammehi ... pe ... uppajjatīti.
46-52. Dvīhi bhikkhave dhammehi samannāgato idh' ekacco kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.
Katamehi dvīhi?
Akkodhena ca anupanāhena ca ... pe ... [II. XVI. 16-20.].
Ime hi kho bhikkhave dvīhi dhammehi ... pe ... uppajjatīti.
51-55. Dve'me bhikkhave dhammā akusalā ... pe ...
[II. XVI. 1-5.],
56-60. ... kusalā ... pe ...
[II. XVI. 6-10.],
60-64. ... sāvajjā ... pe ...
[II. XVI. 1-5.],
65-70. ... anavajjā ... pe ...
[II. XVI. 6-10.],
70-75. ... dukkhudrayā ... pe ...
[II. XVI. 1-5.],
75-80. ... sukhudrayā ... pe ...
[II. XVI. 6-10.],
81-85. ... dukkhavipākā ... pe ...
[II. XVI. 1-5.],
86-90. ... sukhavipākā ... pe ...
[II. XVI. 6-10.],
91-95. ... savyāpajjhā ... pe ...
[II. XVI. 1-5.],
96-100. ... avyāpajjhā ... pe ...
[II. XVI. 6-10.],
Ime kho bhikkhave dve dhammā avyāpajjhā ti.
Kodhavaggo soḷasamo.
XVII
1. Dve'me bhikkhave atthavase paṭicca Tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ.
Katame dve?
Saṅgha-suṭṭhutāya saṅgha-phāsutāya: ... pe ...
Dummaṅkūnaṁ puggalānaṁ niggahāya pesalānaṁ bhikkhūnaṁ phāsuvihārāya: ... pe ...
Diṭṭhadhammikānaṁ āsavānaṁ verānaṁ vajjānaṁ bhayānaṁ akusalānaṁ dhammānaṁ saṁvarāya samparāyikānaṁ āsavānaṁ verānaṁ vajjānaṁ bhayānaṁ akusalānaṁ dhammānaṁ paṭighātāya: ... pe ...
Gihīnaṁ anukampāya pāpicchānaṁ pakkhupacchedāya:.
... pe ...
Appasannānaṁ pasādāya pasannānaṁ bhiyyo bhāvāya: ... pe ...
Saddhammaṭṭhitiyā vinayānuggahāya.
Ime kho bhikkhave dve atthavase paṭicca Tathāgatena sāvakānaṁ sikkhāpadaṁ paññattan ti.
2. Dve'me bhikkhave atthavase paṭicca Tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ ... pe ... [II. xvii. 1.].
pātimokkhuddesā paññattā",
pātimokkha-ṭhapanaṁ paññattaṁ ... pe ...
pavāraṇā paññattā ... pe ...
pavāraṇa-ṭhapanaṁ paññattaṁ ... pe ...
tajjaniyakammaṁ paññattaṁ ... pe ...
niyassakammaṁ paññattaṁ ... pe ...
pabbājaniyakammaṁ paññattaṁ ... pe ...
paṭisāraṇīyakammaṁ paññattaṁ ... pe ...
ukkhepanīyakammaṁ paññattaṁ ... pe ...
parivāsadānaṁ paññattaṁ ... pe ...
mūlāya paṭikassanaṁ paññattaṁ ... pe ...
mānattadānaṁ paññattaṁ ... pe ...
abbhānaṁ paññattaṁ ... pe ...
vosāraṇiyaṁ paññattaṁ ... pe ...
nissāraṇiyaṁ paññattaṁ ... pe ...
upasampadā paññattā ... pe ...
ñattikammaṁ paññattaṁ ... pe ...
ñattidutiyakammaṁ paññattaṁ ... pe ...
ñatticatutthakammaṁ paññattaṁ ... pe ...
appaññatte paññattaṁ ... pe ...
paññatte anuppaññattaṁ ... pe ...
sammukhā-vinayo paññatto ... pe ...
sativinayo paññatto ... pe ...
amūḷhavinayo paññatto ... pe ...
paṭiññātakaraṇaṁ paññattaṁ ... pe ...
yebhuyyasikā paññattā ... pe ...
tassapāpiyyasikā paññattā ... pe ...
tiṇavatthārako paññatto ... pe ...
Katame dve?
Saṅgha-suṭṭhutāya saṅghaphāsutāya: ... dummaṅkūnaṁ puggalānaṁ niggahāya pesalānaṁ bhikkhūnaṁ phāsuvihārāya: ... pe ... diṭṭhadhammikānaṁ {āsavānaṁ} saṁvarāya samparāyikānaṁ āsavānaṁ paṭighātāya: ... pe ... diṭṭhadhammikānaṁ āsavānaṁ verānaṁ vajjānaṁ bhayānaṁ akusalānaṁ dhammānaṁ saṁvarāya samparāyikānaṁ verānaṁ vajjānaṁ bhayānaṁ akusalānaṁ dhammānam paṭighātāya:
... pe ... gihīnaṁ anukampāya pāpicchānaṁ pakkhupacchedāya: ... appasannānaṁ pasādāya pasannānaṁ bhiyyo bhāvāya: ... saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca Tathāgatena sāvakānaṁ tiṇavatthārako paññatto ti.
3. Rāgassa bhikkhave abhiññāya dve dhammā bhāvetabbā.
Katame dve?
Samatho ca vipassanā ca. Rāgassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā ti.
4. Rāgassa bhikkhave pariññāya ... pe ... pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime dve dhammā bhāvetabbā ... pe ...
[II. xvii.5].
5. Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya dve dhammā bhāvetabbā.
Katame dve?
Samatho ca vipassanā ca ... pe ... Ime dve dhammā bhāvetabbā ti.
Vaggo sattarasamo.
Dukanipāto samatto.
Book III
Tika-Nipāta
1
Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhaddante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:-Yāni kānici bhikkhave bhayāni uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti sabbe te bālato uppajjanti no paṇḍitato. Ye keci upaddavā uppajjanti sabbe te bālato uppajjanti no paṇḍitato.
Seyyathāpi bhikkhave naḷāgārā vā tiṇāgārā vā aggi mukko kūṭāgārāni pi dahati ullittāvalittāni nivātāni phussitaggaḷāni pihitavātāpānāni, evam eva kho bhikkhave yāni kānici bhayāni uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato, ye keci upasaggā uppajjanti sabbe te bālato uppajjanti no paṇḍitato, ye keci upaddavā uppajjanti sabbe te bālato uppajjanti no paṇḍitato.
Iti kho bhikkhave sappaṭibhayo bālo appaṭibhayo paṇḍito sa-upasaggo bālo anupasaggo paṇḍito sa-upaddavo bālo anupaddavo paṇḍito. N' atthi bhikkhave paṇḍitato bhayaṁ, n' atthi paṇḍitato upasaggo, n' atthi paṇḍitato upaddavo.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ: yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā ti. Evaṁ hi vo bhikkhave sikkhitabban ti.
2
Kammalakkhaṇo bhikkhave bālo kammalakkhaṇo paṇḍito apadāne sobhati paññā ti.
Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.
Katamehi tīhi?
Kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.
Katamehi tīhi?
Kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ: yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā ti. Evaṁ hi vo bhikkhave sikkhitabban ti.
3
Tīṇ' imāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni bālapadānāni. Katamāni tīṇi?
Idha bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkaṭakammakārī. No cedaṁ bhikkhave bālo duccintitacintī ca abhavissa dubbhāsitabhāsī dukkaṭakammakārī kena naṁ paṇḍitā jāneyyuṁ bālo ayaṁ bhavaṁ asappuriso ti. Yasmā ca kho bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkaṭakammakārī tasmā naṁ paṇḍitā jānanti bālo ayaṁ bhavaṁ asappuriso ti. Imāni kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bālapadānāni.
Tīṇ' imāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitapadānāni. Katamāni tīṇi?
Idha bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī. No cedaṁ bhikkhave paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī sukatakammakārī kena naṁ paṇḍitā jāneyyuṁ paṇḍito ayaṁ bhavaṁ sappuriso ti.
Yasmā ca kho bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī tasmā naṁ paṇḍitā jānanti paṇḍito ayaṁ bhavaṁ sappuriso ti. Imāni kho bhikkhave tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitapadānāni.
4
Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.
Katamehi tīhi?
Accayaṁ accayato na passati, accayaṁ accayato disvā yathādhammaṁ nappaṭikaroti, parassa kho pana accayaṁ desentassa yathādhammaṁ nappaṭigaṇhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.
Katamehi tīhi?
Accayaṁ accayato passati, accayaṁ accayato disvā yathādhammaṁ paṭikaroti, parassa kho pana accayaṁ desentassa yathādhammaṁ paṭigaṇhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.
5
Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.
Katamehi tīhi?
Ayoniso pañhaṁ kattā hoti, ayoniso pañhaṁ vissajjetā hoti, parassa kho pana yoniso pañhaṁ vissajjitaṁ parimaṇḍalehi padavyañjanehi siliṭṭhehi upagatehi nābbhanumoditā hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.
Katamehi tīhi?
Yoniso pañhaṁ kattā hoti, yoniso pañhaṁ vissajjetā hoti, parassa kho pana yoniso pañhaṁ vissajjitaṁ parimaṇḍalehi padavyañjanehi siliṭṭhehi upagatehi abbhanumoditā hoti. Imehi kho bhikkhave dhammehi samannāgato paṇḍito veditabbo.
6
Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.
Katāmehi tīhi?
Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi?
Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.
7
Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.
Katamehi tīhi?
Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena ... pe ...
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.
Katamehi tīhi?
Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena ... pe ...
8
Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.
Katamehi tīhi?
Savyāpajjhena kāyakammena ... pe ... savyāpajjhena manokammena ... pe ...
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.
Katamehi tīhi?
Avyāpajjhena kāyakammena ... pe ... avyāpajjhena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ. Yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā ti. Evaṁ hi vo sikkhitabban ti.
9
Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavati.
Katamehi tīhi?
Kāyaduccaritena vacīduccaritena manoduccaritena.
Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavati.
Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavati.
Katamehi tīhi?
Kāyasucaritena ... pe ... manosucaritena.
Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavati.
10
Tīhi bhikkhave dhammehi samannāgato tayo male appahāya yathābhataṁ nikkhitto evaṁ niraye. Katamehi tīhi?
Dussīlo ca hoti, dussīlyamalañ c' assa appahīnaṁ hoti, issukī ca hoti issāmalañ c' assa appahīnaṁ hoti, maccharī ca hoti maccheramalañ c' assa appahīnaṁ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male appahāya yathābhataṁ nikkhitto evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato tayo male pahāya yathābhataṁ nikkhitto evaṁ sagge. Katamehi tīhi?
Sīlavā ca hoti dussīlyamalañ c' assa pahīnaṁ hoti, anissukī ca hoti issāmalañ c' assa pahīnaṁ hoti, amaccharī ca hoti maccheramalañ c' assa pahīnaṁ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male pahāya yathābhataṁ nikkhitto evaṁ sagge.
Bālavaggo paṭhamo.
11
Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Katamehi tīhi?
Ananulomike kāyakamme samādapeti, ananulomike vacīkamme samādapeti, ananulomikesu dhammesu samādapeti.
Ime kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ.
Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Katamehi tīhi?
Anulomike kāyakamme samādapeti, anulomike vacīkamme samādapeti, anulomikesu dhammesu samādapeti. Imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānan ti.
12
Tīṇ' imāni bhikkhave rañño khattiyassa muddhāvasittassa yāvajīvaṁ saraṇīyāni bhavanti. Katamāni tīṇi?
Yasmiṁ bhikkhave padese rājā khattiyo muddhāvasitto jāto hoti idaṁ bhikkhave paṭhamaṁ rañño khattiyassa muddhāvasittassa yāvajīvam saraṇīyaṁ hoti.
Puna ca paraṁ bhikkhave yasmiṁ padese rājā khattiyo muddhāvasitto hoti idaṁ bhikkhave dutiyaṁ rañño khattiyassa muddhāvasittassa yāvajīvaṁ saraṇīyaṁ hoti. Puna ca paraṁ bhikkhave yasmiṁ padese rājā khattiyo muddhāvasitto saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tam eva saṅgāmasīsaṁ ajjhāvasati idaṁ bhikkhave tatiyaṁ rañño khattiyassa muddhāvasittassa yāvajīvaṁ saraṇīyaṁ hoti. Imāni kho bhikkhave tīṇi rañño khattiyassa muddhāvasittassa yāvajīvaṁ saraṇīyāni bhavanti.
Evam eva kho bhikkhave tīṇ' imāni bhikkhussa yāvajīvaṁ saraṇīyāni bhavanti. Katamāni tīṇi?
Yasmiṁ bhikkhave padese bhikkhu kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito hoti idaṁ bhikkhave paṭhamaṁ bhikkhussa yāvajīvaṁ saraṇīyaṁ hoti. Puna ca paraṁ bhikkhave yasmiṁ padese bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayo ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodho ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti, idaṁ bhikkhave dutiyaṁ bhikkhussa yāvajīvaṁ saraṇīyaṁ hoti. Puna ca paraṁ bhikkhave yasmiṁ padese bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayam abhiññā sacchikatvā upasampajja viharati, idaṁ bhikkhave tatiyaṁ bhikkhussa yāvajīvaṁ saraṇīyaṁ hoti. Imāni kho bhikkhave tīṇi bhikkhussa yāvajīvaṁ saraṇīyāni bhavantī ti.
13
Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Nirāso, āsaṁso, vigatāso.
Katamo ca bhikkhave puggalo nirāso?
Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
So suṇāti itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto ti. Tassa na evaṁ hoti -- kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī ti. Ayaṁ vuccati bhikkhave puggalo nirāso.
Katamo ca bhikkhave puggalo āsaṁso?
Idha bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto hoti abhiseko anabhisitto-m-acalapatto. So suṇāti itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto ti. Tassa evaṁ hoti -- kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī ti. Ayaṁ vuccati bhikkhave puggalo āsaṁso.
Katamo ca bhikkhave puggalo vigatāso?
Idha bhikkhave rājā hoti khattiyo muddhāvasitto. So suṇāti itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto ti. Tassa na evaṁ hoti -- kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī ti. Taṁ kissa hetu?
Yā hi 'ssa bhikkhave pubbe anabhisittassa abhisekāsā sā 'ssa paṭippassaddhā. Ayaṁ vuccati bhikkhave puggalo vigatāso.
Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmiṁ. Evam eva kho bhikkhave tayo puggalā santo saṁvijjamānā bhikkhūsu. Katame tayo?
Nirāso, āsaṁso, vigatāso.
3 Katamo ca bhikkhave puggalo nirāso?
4 Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūtī avassuto kasambujāto. So suṇāti: itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī ti. Tassa na evaṁ hoti: kudassu nāmāham pi āsavānaṁ khayā anāsavaṁ cetovimuttim paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāmī ti. Ayaṁ vuccati bhikkhave puggalo nirāso.
Katamo ca bhikkhave puggalo āsaṁso?
Idha bhikkhave bhikkhu sīlavā hoti kalyāṇadhammo. So suṇāti:
itthannāma kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī ti. Tassa evaṁ hoti -- kudassu nāmāham pi āsavānaṁ khayā ... pe ... sacchikatvā upasampajja viharissāmī ti. Ayaṁ vuccati puggalo āsaṁso.
Katamo ca bhikkhave puggalo vigatāso?
Idha bhikkhave arahaṁ hoti khīṇāsavo. So suṇāti -itthannāmo kira bhikkhu āsavānaṁ khayā ... pe ... sacchikatvā upasampajja viharatī ti. Tassa na evaṁ hoti --,
kudassu nāmāham pi āsavānaṁ khayā ... pe ... sacchikatvā upasampajja viharissāmī ti. Taṁ kissa hetu?
Yā hi 'ssa bhikkhave pubbe avimuttassa vimuttāsā sā 'ssa paṭippassaddhā. Ayaṁ vuccati bhikkhave puggalo vigatāso.
Ime kho bhikkhave tayo puggalā santo saṁvijjamānā bhikkhūsū ti.
14
Yo pi so bhikkhave rājā cakkavattī dhammiko dhammarājā so pi na arājakaṁ cakkaṁ vattetī ti.
Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca: Ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājā ti?
Dhammo bhikkhū ti. Bhagavā avoca:
Idha bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati anto janasmiṁ.
Puna ca paraṁ bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammam apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati khattiyesu anuyuttesu balakāyasmiṁ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu.
Sa kho so bhikkhu rājā cakkavattī dhammiko ... pe ... dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā anto janasmiṁ, ... pe ... dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā khattiyesu ... pe ... migapakkhīsu, dhammen' eva cakkaṁ pavatteti. Taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.
Evaṁ eva kho bhikkhu Tathāgato arahaṁ sammāsambuddho dhammiko dhammarājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati kāyakammasmiṁ: evarūpaṁ kāyakammaṁ sevitabbaṁ evarūpaṁ kāyakammaṁ na sevitabban ti.
Puna ca paraṁ bhikkhu Tathāgato arahaṁ sammāsambuddho dhammiko ... pe ... dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati vacīkammasmiṁ: evarūpaṁ vacīkammaṁ sevitabbaṁ evarūpaṁ vacīkammaṁ na sevitabban ti ... pe ... manokammasmiṁ: evarūpaṁ manokammaṁ sevitabbaṁ evarūpaṁ manokammaṁ na sevitabban ti.
Sa kho so bhikkhu Tathāgato arahaṁ sammāsambuddho dhammiko dhammarājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā kāyakammasmiṁ, ... pe ... vacīkammasmiṁ ... pe ... manokammasmiṁ, dhammen' eva anuttaraṁ dhammacakkaṁ pavatteti. Taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmanā vā kenaci vā lokasmin ti.
15
1. Ekaṁ samayaṁ Bhagavā Bāraṇāsiyaṁ viharati Isipatane Migadāye. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.
Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:
Bhūtapubbaṁ bhikkhave rājā ahosi Pacetano nāma.
Atha kho bhikkhave rājā Pacetano rathakāraṁ āmantesi:
Ito me samma rathakāra channaṁ māsānaṁ accayena saṅgāmo bhavissati, sakkhasi me samma rathakāra navaṁ cakkayugaṁ kātun ti?
Sakkomi devā ti kho bhikkhave rathakāro rañño Pacetanassa paccassosi.
Atha kho bhikkhave rathakāro chahi māsehi chārattūnehi ekaṁ cakkaṁ niṭṭhāpesi. Atha kho bhikkhave rājā Pacetano rathakāraṁ āmantesi:
Ito me samma rathakāra channaṁ divasānaṁ accayena saṅgāmo bhavissati, niṭṭhitaṁ navaṁ cakkayugan ti?
Imehi kho deva chahi māsehi chārattūnehi ekaṁ cakkaṁ niṭṭhitan ti.
Sakkhasi pana me samma rathakāra imehi chahi divasehi dutiyaṁ cakkaṁ niṭṭhāpetun ti?
Sakkomi devā ti kho bhikkhave rathakāro rañño Pacetanassa paccassosi.
2. Atha kho bhikkhave rathakāro chahi divasehi dutiyaṁ cakkaṁ niṭṭhāpetvā navaṁ cakkayugaṁ ādāya yena rājā Pacetano ten' upasaṅkami. Upasaṅkamitvā rājānaṁ Pacetanaṁ etad avoca:-Idan te deva navaṁ cakkayugaṁ niṭṭhitan ti.
Yañ ca te idaṁ samma rathakāra cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi yañ ca te idaṁ cakkaṁ chahi divasehi niṭṭhitaṁ imesaṁ kiṁ nānākaraṇaṁ nesaṁ nāhaṁ kiñci nānākaraṇaṁ passāmī ti.
Atthi nesaṁ deva nānākaraṇaṁ passatu deva nānākaraṇan ti.
Atha kho bhikkhave rathakāro yaṁ taṁ cakkaṁ chahi divasehi niṭṭhitaṁ taṁ pavattesi. Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati. Yaṁ pana taṁ cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi taṁ pavattesi.
Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsi.
3. Ko nu kho samma rathakāra hetu ko paccayo yam idaṁ cakkaṁ chahi divasehi niṭṭhitaṁ taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati?
Ko pana samma rathakāra hetu ko paccayo yam idaṁ cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsī ti.
Yam idaṁ deva cakkaṁ chahi divasehi niṭṭhitaṁ tassa nemī pi savaṅkā sadosā sakasāvā, arā pi savaṅkā sadosā sakasāvā, nābhī pi savaṅkā sadosā sakasāvā. Taṁ nemiyā pi savaṅkattā sadosattā sakasāvattā, arānam pi savaṅkattā sadosattā sakasāvattā, nābhiyā pi savaṅkattā sadosattā sakasāvattā, pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati. Yaṁ pana taṁ deva cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi tassa nemī pi avaṅkā adosā akasāvā, arā pi avaṅkā adosā akasāvā, nābhī pi avaṅkā adosā akasāvā. Taṁ nemiyā pi avaṅkattā adosattā akasāvattā, arānam pi avaṅkatta adosattā akasāvattā, nābhiyā pi avaṅkattā adosattā akasāvattā, pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsī ti.
4. Siyā kho pana bhikkhave tumhākaṁ evam assa añño nūna tena samayena so rathakāro ahosī ti. Na kho pan' etaṁ bhikkhave evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena so rathakāro ahosi. Tadā panāhaṁ bhikkhave kusalo dāruvaṅkānaṁ dārudosānaṁ dārukasāvānaṁ. Etarahi kho panāhaṁ bhikkhave arahaṁ sammāsambuddho kusalo kāyavaṅkānaṁ kāyadosānaṁ kāyakasāvānaṁ, kusalo vacīvaṅkānaṁ vacīdosānaṁ vacīkasāvānaṁ, kusalo manovaṅkānaṁ manodosānaṁ manokasāvānaṁ.
5. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko appahīno kāyadoso kāyakasāvo, vacīvaṅko appahīno vacīdoso vacīkasāvo, manovaṅko appahīno manodoso manokasāvo, evaṁ papatitā te bhikkhave imasmā dhammavinayā seyyathāpi taṁ cakkaṁ chahi divasehi niṭṭhitaṁ.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko pahīno ... pe ... manovaṅko pahīno manodoso manokasāvo, evaṁ patiṭṭhitā te bhikkhave imasmiṁ dhammavinaye seyyathāpi taṁ cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi.
Tasmāt iha bhikkhave evaṁ sikkhitabbam: kāyavaṅkaṁ pajahissāma kāyadosaṁ kāyakasāvam, vacīvaṅkaṁ pajahissāma vacīdosaṁ vacīkasāvaṁ, manovaṅkaṁ pajahissāma manodosaṁ manokasāvan ti. Evaṁ hi vo bhikkhave sikkhitabban ti.
16
Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaṁ khayāya. Katamehi tīhi?
Idha bhikkhave bhikkhu indriyesu guttadvāro hoti bhojane mattaññū hoti jāgariyam anuyutto hoti.
Kathañ ca bhikkhave bhikkhu indriyesu guttadvāro hoti?
Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāsaveyyuṁ, tassa saṁvarāya paṭipajjati rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati -- sotena saddaṁ sutvā ... pe ... ghānena gandhaṁ ghāyitvā ... pe ... jivhāya rasaṁ sāyitvā ... pe ... kāyena phoṭṭhabbaṁ phusitvā ... pe ... manasā dhammaṁ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāsaveyyuṁ, tassa saṁvarāya paṭipajjati rakkhati manindriyaṁ manindriye saṁvaraṁ āpajjati. Evaṁ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.
Kathañ ca bhikkhave bhikkhu bhojane mattaññū hoti?
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya: iti purāṇañ ca vedanaṁ paṭihaṅkhāmi navañ ca vedanaṁ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā ti. Evaṁ kho bhikkhave bhikkhu bhojane mattaññū hoti.
Kathañ ca bhikkhave bhikkhu jāgariyam anuyutto hoti?
Idha bhikkhave bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā, rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti. Evaṁ kho bhikkhave bhikkhu jāgariyaṁ anuyutto hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaṁ khayāyā ti.
17
Tayo 'me bhikkhave dhammā attavyābādhāya pi saṁvattanti paravyābādhāya pi saṁvattanti ubhayavyābādhāya pi saṁvattanti. Katame tayo?
Kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Ime kho bhikkhave tayo dhammā attavyābādhāya pi saṁvattanti paravyābādhāya pi saṁvattanti ubhayavyābādhāya pi saṁvattanti.
Tayo 'me bhikkhave dhammā n' eva attavyābādhāya pi saṁvattanti na paravyābādhāya pi saṁvattanti na ubhayavyābādhāya pi saṁvattanti. Katame tayo?
Kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ. Ime kho bhikkhave tayo dhammā n' eva attavyābādhāya pi saṁvattanti na paravyābādhāya pi saṁvattanti na ubhayavyābādhāya pi saṁvattantī ti.
18
Sace vo bhikkhave aññatitthiyā paribbājakā evaṁ puccheyyuṁ:-- devalokūpapattiyā āvuso samaṇo Gotamo brahmacariyaṁ vussatī ti. Na nu tumhe bhikkhave evaṁ puṭṭhā aṭṭiyeyyātha harāyeyyātha jiguccheyyāthā ti?
Evaṁ bhante.
Iti kira tumhe bhikkhave dibbena āyunā aṭṭiyatha harāyatha jigucchatha dibbena vaṇṇena dibbena sukhena dibbena yasena dibbenādhipateyyena aṭṭiyatha harāyatha jigucchatha pag eva kho pana bhikkhave tumhehi kāyaduccaritena aṭṭiyitabbaṁ harāyitabbaṁ jigucchitabbaṁ vacīduccaritena ... manoduccaritena aṭṭiyitabbaṁ harāyitabbaṁ jigucchitabban ti.
19
Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṁ vā bhogaṁ adhigantuṁ adhigataṁ vā bhogaṁ phātikātuṁ. Katamehi tīhi?
Idha bhikkhave pāpaṇiko pubbaṇhasamayaṁ na sakkaccaṁ kammantaṁ adhiṭṭhāti, majjhantikasamayaṁ na sakkaccaṁ kammantaṁ adhiṭṭhāti, sāyaṇhasamayaṁ na sakkaccaṁ kammantaṁ adhiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṁ vā bhogaṁ adhigantuṁ adhigataṁ vā bhogaṁ phātikātuṁ.
Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṁ vā kusalaṁ dhammaṁ adhigantuṁ adhigataṁ vā kusalaṁ dhammaṁ phātikātuṁ.
Katamehi tīhi?
Idha bhikkhave bhikkhu pubbaṇhasamayaṁ na sakkaccaṁ samādhinimittaṁ adhiṭṭhāti, majjhantikasamayaṁ na sakkaccaṁ samādhinimittaṁ adhiṭṭhāti, sāyaṇhasamayaṁ na sakkaccaṁ samādhinimittaṁ adhiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṁ vā kusalaṁ dhammaṁ adhigantuṁ adhigataṁ vā kusalaṁ dhammaṁ phātikātun ti.
Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṁ vā bhogaṁ adhigantuṁ adhigataṁ vā bhogaṁ phātikātuṁ. Katamehi tīhi?
Idha bhikkhave pāpaṇiko pubbaṇhasamayaṁ sakkaccaṁ kammantaṁ adhiṭṭhāti, majjhantikasamayaṁ sakkaccaṁ kammantaṁ adhiṭṭhāti, sāyaṇhasamayaṁ sakkaccaṁ kammantaṁ adhiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṁ vā bhogaṁ adhigantuṁ adhigataṁ vā bhogaṁ phātikātuṁ.
Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṁ vā kusalaṁ dhammaṁ adhigantuṁ adhigataṁ vā kusalaṁ dhammaṁ phātikātuṁ. Katamehi tīhi?
Idha bhikkhave bhikkhu pubbaṇhasamayaṁ sakkaccaṁ samādhinimittaṁ adhiṭṭhāti, majjhantikasamayaṁ ... pe ... sāyaṇhasamayaṁ sakkaccaṁ samādhinimittaṁ adhiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṁ vā kusalaṁ dhammaṁ adhigantuṁ vā kusalaṁ dhammaṁ phātikātun ti.
20
Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko na cirass' eva mahantattaṁ vā vepullattaṁ vā pāpuṇāti bhogesu.
Katamehi tīhi?
Idha bhikkhave pāpaṇiko cakkhumā ca hoti vidhūro ca nissayasampanno ca.
Kathañ ca bhikkhave pāpaṇiko cakkhumā hoti?
Idha bhikkhave pāpaṇiko paṇiyaṁ jānāti, idaṁ paṇiyaṁ evaṁ kītaṁ evaṁ vikkayamānaṁ ettakaṁ mūlaṁ bhavissati ettako udayo ti. Evaṁ kho bhikkhave pāpaṇiko cakkhumā hoti.
Kathañ ca bhikkhave pāpaṇiko vidhūro hoti?
Idha bhikkhave pāpaṇiko kusalo hoti paṇiyaṁ ketuñ ca vikketuñ ca. Evaṁ kho bhikkhave pāpaṇiko vidhūro hoti.
Kathañ ca bhikkhave pāpaṇiko nissayasampanno hoti?
Idha bhikkhave pāpaṇiko ye te gahapatī vā gahapatiputtā vā aḍḍhā mahaddhanā mahābhogā te naṁ evaṁ jānanti -- ayaṁ kho bhavaṁ pāpaṇiko cakkhumā ca vidhūro ca paṭibalo puttadārañ ca posetuṁ amhākañ ca kālena kālaṁ anuppadātun ti. Te naṁ bhogehi nipatanti -- ito samma pāpaṇika bhoge karitvā puttadārañ ca posehi amhākañ ca kālena kālaṁ anuppadehī ti. Evaṁ kho bhikkhave pāpaṇiko nissayasampanno hoti.
Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko na cirass' eva mahantattaṁ vā vepullattaṁ vā pāpuṇāti bhogesu.
Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass' eva mahantattaṁ vā vepullattaṁ vā pāpuṇāti kusalesu dhammesu. Katamehi tīhi?
Idha bhikkhave bhikkhu cakkhumā ca hoti vidhūro ca nissayasampanno ca.
Kathañ ca bhikkhave bhikkhu cakkhumā hoti?
Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu cakkhumā hoti.
Kathañ ca bhikkhave bhikkhu vidhūro hoti?
Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upādāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evam eva kho bhikkhave bhikkhu vidhūro hoti.
Kathañ ca bhikkhave bhikkhu nissayasampanno hoti?
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikadharā te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati. Idaṁ bhante kathaṁ imassa ko attho ti?
Tassa te āyasmanto avivaṭañ c'eva vivaranti anuttānikatañ ca uttāniṁ karonti anekavihitesu kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti.
Evaṁ kho bhikkhave bhikkhu nissayasampanno hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass' eva mahantattaṁ vā vepullattaṁ vā pāpuṇāti <kusalesu> dhammesū ti.
Rathakāravaggo dutiyo.
[Paṭhamabhāṇavāraṁ niṭṭhitaṁ],
21
Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā ca Saviṭṭho āyasmā ca Mahākoṭṭhito yen' āyasmā Sāriputto ten' upasaṅkamiṁsu. Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodiṁsu ... pe ... Ekamantaṁ nisinnaṁ kho āyasmantaṁ Saviṭṭhaṁ āyasmā Sāriputto etad avoca:
Tayo 'me āvuso Saviṭṭha puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Kāyasakkhī diṭṭhippatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. Imesaṁ āvuso tiṇṇaṁ puggalānaṁ katamo te puggalo khamati abhikkantataro ca paṇītataro cā ti?
Tayo 'me āvuso Sāriputta puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Kāyasakkhī diṭṭhippatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. Imesaṁ āvuso tiṇṇaṁ puggalānaṁ yvāyaṁ puggalo saddhāvimutto ayaṁ me puggalo khamati imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Taṁ kissa hetu?
Imassa āvuso puggalassa saddhindriyaṁ adhimattan ti.
Atha kho āyasmā Sāriputto āyasmantaṁ Mahākoṭṭhitaṁ etad avoca:-- Tayo 'me āvuso Koṭṭhita puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Kāyasakkhī ... pe ...
Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ.
Imesaṁ āvuso tiṇṇaṁ puggalānaṁ katamo te puggalo khamati abhikkantataro ca paṇītataro cā ti?
Tayo 'me āvuso Sāriputta puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Kāyasakkhī ... pe ... Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ.
Imesaṁ āvuso tiṇṇaṁ puggalānaṁ yvāyaṁ puggalo kāyasakkhī ayaṁ me puggalo khamati imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Tam kissa hetu?
Imassa āvuso puggalassa samādhindriyaṁ adhimattan ti.
Atha kho āyasmā Mahākoṭṭhito āyasmantaṁ Sāriputtaṁ etad avoca:-- Tayo 'me āvuso Sāriputta puggalā ... pe ...
Katame tayo?
Kāyasakkhī ... pe ... Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. Imesaṁ āvuso tiṇṇaṁ puggalānaṁ katamo te puggalo khamati abhikkantataro ca paṇītataro cā ti?
Tayo 'me āvuso Koṭṭhita puggalā ... pe ... Katame tayo?
Kāyasakkhī ... pe ... Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. Imesaṁ āvuso tiṇṇaṁ puggalānaṁ yvāyaṁ puggalo diṭṭhippatto ayaṁ me puggalo khamati imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Taṁ kissa hetu?
Imassa āvuso puggalassa paññindriyaṁ adhimattan ti.
Atha kho āyasmā Sāriputto āyasmantaṁ Saviṭṭhaṁ āyasmantañ ca Mahākoṭṭhitaṁ etad avoca:
Vyākataṁ kho āvuso amhehi sabbeh' eva yathā sakaṁ paṭibhānaṁ, āyām' āvuso yena Bhagavā ten' upasaṅkamissāma. Upasaṅkamitvā Bhagavato etam atthaṁ ārocessāma. Yathā no Bhagavā vyākarissati tathā naṁ dhārissāmā ti.
Evaṁ āvuso ti kho āyasmā ca Saviṭṭho āyasmā ca Mahākoṭṭhito āyasmato Sāriputtassa paccassosuṁ. Atha kho āyasmā ca Sāriputto āyasmā ca Saviṭṭho āyasmā ca Mahākoṭṭhito yena Bhagavā ten' upasaṅkamiṁsu. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā Sāriputto yāvatako ahosi āyasmatā ca Saviṭṭhena āyasmatā ca Mahākoṭṭhitena saddhiṁ kathāsallāpo taṁ sabbaṁ Bhagavato ārocesi.
Na khv ettha Sāriputta sukaraṁ ekaṁsena vyākātuṁ ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro cā ti. ṭhānaṁ h' etaṁ Sāriputta vijjati yvāyaṁ puggalo saddhāvimutto svāyaṁ arahattāya paṭipanno yvāyaṁ puggalo kāyasakkhī svāyaṁ sakadāgāmī vā anāgāmī vā yo cāyaṁ puggalo diṭṭhippatto so p' assa sakadāgāmī vā anāgāmī vā.
Na khv ettha Sāriputta sukaraṁ ekaṁsena vyākātuṁ ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro cā ti. ṭhānaṁ h' etaṁ Sāriputta vijjati yvāyaṁ puggalo kāyasakkhī svāyaṁ arahattāya paṭipanno yvāyaṁ puggalo saddhāvimutto svāyaṁ sakadāgāmī vā anāgāmī vā yo cāyaṁ puggalo diṭṭhippatto so p' assa sakadāgāmī vā anāgāmī vā.
Na khv ettha Sāriputta sukaraṁ ekaṁsena vyākātuṁ ayam imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro cā ti. ṭhānaṁ h' etaṁ Sāriputta vijjati yvāyaṁ puggalo diṭṭhippatto svāyaṁ arahattāya paṭipanno yvāyaṁ puggalo saddhāvimutto svāyaṁ sakadāgāmī vā anāgāmī vā yo cāyaṁ puggalo kāyasakkhī so p' assa sakadāgāmī vā anāgāmī vā.
Na khv ettha Sāriputta sukaraṁ ekaṁsena vyākātuṁ ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro cā ti.
22
Tayo 'me bhikkhave gilānā santo saṁvijjamānā lokasmiṁ.
Katame tayo?
Idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā paṭirūpaṁ upaṭṭhākaṁ alabhanto vā paṭirūpaṁ upaṭṭhākaṁ, n' eva vuṭṭhāti tamhā ābādhā.
Idha pana bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā paṭirūpaṁ upaṭṭhākaṁ alabhanto vā paṭirūpaṁ upaṭṭhākaṁ, vuṭṭhāti tamhā ābādhā.
Idha pana bhikkhave ekacco gilāno labhanto sappāyāni bhojanāni no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto, labhanto paṭirūpaṁ upaṭṭhākaṁ no alabhanto, vuṭṭhāti tamhā ābādhā.
Tatra bhikkhave yvāyaṁ gilāno labhanto sappāyāni bhojanāni no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto, labhanto paṭirūpaṁ upaṭṭhākaṁ no alabhanto, vuṭṭhāti tamhā ābādhā, imaṁ kho bhikkhave gilānaṁ paṭicca gilānabhattaṁ anuññātaṁ gilānabhesajjaṁ anuññātaṁ gilānūpaṭṭhāko anuññāto, imañ ca pana bhikkhave gilānaṁ paṭicca aññe pi gilānā upaṭṭhātabbā. Ime kho bhikkhave tayo gilānā santo saṁvijjamānā lokasmiṁ.
Evam eva kho bhikkhave tayo 'me gilānupamā puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Idha bhikkhave ekacco puggalo labhanto vā Tathāgataṁ dassanāya alabhanto vā Tathāgataṁ dassanāya, labhanto vā Tathāgatappaveditaṁ dhammavinayaṁ savanāya alabhanto vā Tathāgatappaveditaṁ dhammavinayaṁ savanāya, n' eva okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.
Idha pana bhikkhave ekacco puggalo labhanto vā Tathāgataṁ dassanāya alabhanto vā Tathāgataṁ dassanāya labhanto vā Tathāgatappaveditaṁ dhammavinayaṁ savanāya alabhanto vā Tathāgatappaveditaṁ dhammavinayaṁ savanāya, okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.
Idha pana bhikkhave ekacco puggalo labhanto Tathāgataṁ dassanāya no alabhanto, labhanto Tathāgatappaveditaṁ dhammavinayaṁ savanāya no alabhanto, okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.
Tatra bhikkhave yvāyaṁ puggalo labhanto Tathāgataṁ dassanāya no alabhanto, labhanto Tathāgatappaveditaṁ dhammavinayaṁ savanāya no alabhanto, okkamati niyāmaṁ kusalesu dhammesu sammattaṁ, imaṁ kho bhikkhave puggalaṁ paṭicca dhammadesanā anuññātā, imañ ca pana bhikkhave puggalaṁ paṭicca aññesam pi dhammo desetabbo.
Ime kho bhikkhave tayo gilānupamā puggalā saṁvijjamānā lokasmiṁ.
23
Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ.
Katame tayo?
Idha bhikkhave ekacco puggalo savyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti savyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti savyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
So savyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā savyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā savyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā savyāpajjhaṁ lokaṁ uppajjati. Tam enaṁ savyāpajjhaṁ lokaṁ uppannaṁ samānaṁ savyāpajjhā phassā phusanti. So savyāpajjhehi phassehi phuṭṭho samāno savyāpajjhaṁ vedanaṁ vediyati ekantadukkhaṁ, seyyathāpi sattā nerayikā.
Idha pana bhikkhave ekacco puggalo avyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti ... pe ... avyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So avyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā ... pe ... manosaṅkhāraṁ abhisaṅkharitvā avyāpajjhaṁ lokaṁ uppajjati. Taṁ enam avyāpajjhaṁ lokaṁ uppannaṁ samānaṁ avyāpajjhā phassā phusanti. So {avyāpajjhehi} phassehi phuṭṭho samāno avyāpajjhaṁ vedanaṁ vediyati ekantasukhaṁ, seyyathāpi devā subhakiṇṇā.
Idha pana bhikkhave ekacco puggalo savyāpajjham pi avyāpajjham pi kāyasaṅkhāraṁ abhisaṅkharoti ... pe ...
savyāpajjham pi avyāpajjham pi manosaṅkhāraṁ abhisaṅkharoti. So savyāpajjham pi avyāpajjham pi kāyasaṅkhāraṁ abhisaṅkharitvā ... pe ... savyāpajjham pi avyāpajjham pi manosaṅkhāraṁ abhisaṅkharitvā savyāpajjham pi avyāpajjham pi lokaṁ uppajjati.
Tam enaṁ savyāpajjham pi avyāpajjham pi lokaṁ uppannaṁ samānaṁ savyāpajjhā pi avyāpajjhā pi phassā phusanti. So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho samāno savyāpajjham pi avyāpajjham pi vedanaṁ vediyati vokiṇṇaṁ [saṅkiṇṇaṁ] sukhadukkhaṁ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.
Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
24
Tayo 'me bhikkhave puggalā puggalassa bahukārā.
Katame tayo?
Yaṁ bhikkhave puggalaṁ āgamma puggalo buddhaṁ saraṇaṁ gato hoti dhammaṁ saraṇaṁ gato hoti saṅghaṁ saraṇaṁ gato hoti, ayaṁ puggalo imassa puggalassa bahukāro.
Puna ca paraṁ bhikkhave yaṁ puggalaṁ āgamma puggalo idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti, ayaṁ bhikkhave puggalo imassa puggalassa bahukāro.
Puna ca paraṁ bhikkhave yaṁ puggalaṁ āgamma puggalo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, ayaṁ puggalo imassa puggalassa bahukāro.
Ime kho bhikkhave tayo puggalā puggalassa bahukārā.
Imehi ca pana bhikkhave tīhi puggalehi imassa puggalassa n' atthi añño puggalo bahukārataro ti vadāmi. Imesañ ca bhikkhave tiṇṇaṁ puggalānaṁ iminā puggalena na suppaṭikāraṁ vadāmī ti, yadidaṁ abhivādana-paccuṭṭhāna-añjalikamma-sāmīcikamma-cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānenā ti.
25
Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ.
Katame tayo?
Arukūpamacitto puggalo vijjūpamacitto vajirūpamacitto.
Katamo ca bhikkhave arukūpamacitto puggalo?
Idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo, appam pi vutto samāno abhisajjati kuppati vyāpajjati patiṭṭhīyati kopañ ca dosañ ca appaccayañ ca pātukaroti.
Seyyathāpi nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyosomattāya āsavaṁ deti, evam eva kho bhikkhave idh' ekacco puggalo kodhano hoti ... pe ... pātukaroti. Ayaṁ vuccati bhikkhave arukūpamacitto puggalo.
Katamo ca bhikkhave vijjūpamacitto puggalo?
Idha bhikkhave ekacco puggalo idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Seyyathāpi bhikkhave cakkhumā puriso rattandhakāratimisāya vijjantarikāya rūpāni passeyya, evam eva kho bhikkhave idh' ekacco puggalo idaṁ dukkhan ti ... pe ... dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhave vijjūpamacitto puggalo.
Katamo ca bhikkhave vajirūpamacitto puggalo?
Idha bhikkhave ekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Seyyathāpi bhikkhave vajirassa n' atthi kiñci abhejjaṁ maṇi vā pāsāṇo vā, evaṁ eva kho bhikkhave idh' ekacco puggalo āsavānaṁ khayā ... pe ... sacchikatvā upasampajja viharati.
Ayaṁ vuccati bhikkhave vajirūpamacitto puggalo. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
26
Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ.
Katame tayo?
Atthi bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo, atthi bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo.
Katamo ca bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo?
Idha bhikkhave ekacco puggalo hīno hoti sīlena samādhinā paññāya, evarūpo bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayā aññatra anukampā.
Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo?
Idha bhikkhave ekacco puggalo sadiso hoti sīlena samādhinā paññāya, evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Taṁ kissa hetu?
Sīlasāmaññagatānaṁ sataṁ sīlakathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissatī ti; samādhisāmaññagatānaṁ sataṁ samādhikathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissatī ti; paññāsāmaññagatānaṁ sataṁ ... pe ... phāsu bhavissatī ti. Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.
Katamo ca bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo?
Idha bhikkhave ekacco puggalo adhiko hoti sīlena samādhinā paññāya evarūpo bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Taṁ kissa hetu?
Iti aparipūraṁ vā sīlakkhandhaṁ paripūressāmi paripūraṁ vā sīlakkhandhaṁ tattha tattha paññāya anuggahessāmi, aparipūraṁ vā samādhikkhandhaṁ paripūressāmi paripūraṁ vā samādhikkhandhaṁ tattha tattha paññāya anuggahessāmi, aparipūraṁ vā paññakkhandhaṁ paripūressāmi paripūraṁ vā paññakkhandhaṁ tattha tattha paññāya anuggahessāmī ti. Tasmā evarūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
Nihīyati puriso nihīnasevī,
na ca hāyetha kadāci tulyasevī,
seṭṭham upanamam udeti khippaṁ,
tasmā attano uttariṁ bhajethā ti.
27
Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Atthi bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo.
Katamo ca bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo?
Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭichannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto. Evarūpo bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṁ kissa hetu?
Kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatim āpajjati atha kho naṁ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅko ti. Seyyathāpi bhikkhave ahi gūthagato kiñcāpi na ḍassati atha kho naṁ makkheti, evam eva kho bhikkhave kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṁ āpajjati atha kho naṁ pāpako kittisaddo ... pe ... pāpasampavaṅko ti. Tasmā evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.
Katamo ca bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo?
Idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo appaṁ pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañ ca dosañ ca appaccayañ ca pātukaroti.
Seyyathāpi bhikkhave duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyosomattāya āsavaṁ deti, evam eva kho bhikkhave ... pe ... [III.25]. Seyyathāpi bhikkhave tiṇḍukālātaṁ kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṁ bhīyosomattāya cicciṭāyati ciṭiciṭāyati, evam eva kho bhikkhave ... pe ... Seyyathāpi bhikkhave gūthakūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyosomattāya duggandho hoti, evam eva kho bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo ... pe ... pātukaroti. Evarūpo bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṁ kissa hetu?
Akkoseyya pi maṁ paribhāseyya pi maṁ anattham pi maṁ kareyyā ti. Tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.
Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo?
Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Taṁ kissa hetu?
Kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṁ āpajjati atha kho naṁ kalyāṇo kittisaddo abbhuggacchati kalyāṇamitto purisapuggalo kalyāṇasahāyo kalyāṇasampavaṅko ti.
Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
Nihīyati puriso nihīnasevī,
na ca hāyetha kadāci tulyasevī,
seṭṭham upanamaṁ udeti khippaṁ,
tasmā attano uttariṁ bhajethā ti.
28
Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ.
Katame tayo?
Gūthabhāṇī pupphabhāṇī madhubhāṇī.
Katamo ca bhikkhave puggalo gūthabhāṇī?
Idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato {vā} rājakulamajjhagato vā abhinīto sakkhi-puṭṭho evam bho purisa yaṁ jānāsi taṁ vadehī ti. So ajānaṁ vā āha jānāmī ti jānaṁ vā āha na jānāmī ti apassaṁ vā āha passāmī ti passaṁ vā āha na passāmī ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusābhāsitā hoti. Ayaṁ vuccati bhikkhave puggalo gūthabhāṇī.
Katamo ca bhikkhave puggalo pupphabhāṇī?
Idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhi-puṭṭho -- evam bho purisa yaṁ jānāsi taṁ vadehī ti. So ajānaṁ vā āha na jānāmī ti jānaṁ vā āha jānāmī ti apassaṁ vā āha na passāmī ti passaṁ vā āha passāmī ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusābhāsitā hoti. Ayaṁ vuccati bhikkhave puggalo pupphabhāṇī.
Katamo ca bhikkhave puggalo madhubhāṇī?
Idha bhikkhave ekacco puggalo pharusāvācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujana-kantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti. Ayaṁ vuccati bhikkhave puggalo madhubhāṇī.
Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
29
Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Andho, ekacakkhu, dvicakkhu.
Katamo ca bhikkhave puggalo andho?
Idha bhikkhave ekaccassa puggalassa tathārūpaṁ cakkhu na hoti yathārūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya adhigataṁ vā bhogaṁ phātiṁ kareyya,
tathārūpam pi 'ssa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukka-sappaṭibhāge dhamme jāneyya. Ayaṁ vuccati bhikkhave puggalo andho.
Katamo ca bhikkhave puggalo ekacakkhu?
Idha bhikkhave ekaccassa puggalassa tathārūpaṁ cakkhu hoti yathārūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya adhigataṁ vā bhogaṁ phātiṁ kareyya, tathārūpam pi 'ssa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme kaṇhasukka-sappaṭibhāge dhamme jāneyya. Ayaṁ vuccati bhikkhave puggalo ekacakkhu.
Katamo ca bhikkhave puggalo dvicakkhu?
Idha bhikkhave ekaccassa puggalassa tathārūpaṁ cakkhu hoti yathārūpena cakkhunā anadhigataṁ vā bhogaṁ adhigataṁ vā bhogaṁ phātiṁ kareyya, tathārūpam pi 'ssa cakkhu hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukka-sappaṭibhāge dhamme jāneyya. Ayaṁ vuccati bhikkhave puggalo dvicakkhu.
Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
N[a c]' eva bhogā tathārūpā na ca puññāni kubbati,
Ubhayattha kaliggaho andhassa hatacakkhuno,
Athāparāyaṁ akkhāto ekacakkhu ca puggalo,
Dhammādhammena saṁsaṭṭho bhogāni pariyesati,
Theyyena kūṭakammena musāvādena c' ūbhayaṁ,
Kusalo hoti saṅghātuṁ kāmabhogī ca mānavo.
Ito so nirayaṁ gantvā ekacakkhu vihaññati.
Dvicakkhu pana akkhāto seṭṭho purisapuggalo,
Dhammaladdhehi bhogehi uṭṭhānādhigataṁ dhammaṁ,
Dadāti seṭṭhasaṅkappo avyaggamanaso naro,
Upeti bhaddakaṁ ṭhānaṁ yattha gantvā na socati.
Andhañ ca ekacakkhuñ ca ārakā parivajjaye,
Dvicakkhuṁ pana sevetha seṭṭhaṁ purisapuggalan ti.
30
Tayo 'me bhikkhave puggalā santo saṁvijjamāno lokasmiṁ. Katame tayo?
Avakujjapañño puggalo, ucchaṅgapañño puggalo, puthupañño puggalo.
Katamo ca bhikkhave avakujjapañño puggalo?
Idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammasavanāya. Tassa bhikkhū dhammaṁ desenti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti. So tasmiṁ āsane nisinno tassā kathāya n' eva ādiṁ manasikaroti na majjhaṁ manasikaroti, na pariyosānaṁ manasikaroti, vuṭṭhito pi tamhā āsanā tassā kathāya n' eva ādiṁ manasikaroti ... pe ... na pariyosānaṁ manasikaroti. Seyyathāpi bhikkhave kumbho nikkujjo tatra udakaṁ āsittaṁ vivaṭṭati no saṇṭhāti, evam eva kho bhikkhave idh' ekacco puggalo ārāmaṁ gantā hoti ... pe ... na pariyosānaṁ manasikaroti, vuṭṭhito pi tamhā āsanā tassā kathāya n' eva ādiṁ manasikaroti ... pe ... na pariyosānaṁ manasikaroti. Ayaṁ vuccati bhikkhave avakujjapañño puggalo.
Katamo ca bhikkhave ucchaṅgapañño puggalo?
Idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti ... pe ... pakāsenti. So tasmiṁ āsane nisinno tassā kathāya ādim pi manasikaroti ... pe ... pariyosānam pi manasikaroti, vuṭṭhito ca kho tamhā āsanā tassā kathāya n' eva adim manasikaroti ... pe ... na pariyosānaṁ manasikaroti.
Seyyathāpi bhikkhave purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā, so tamhā āsanā vuṭṭhahanto satisammosā pakireyya,
evam eva kho bhikkhave idh' ekacco puggalo ārāmaṁ gantā hoti ... pe ... na pariyosānaṁ manasikaroti, vuṭṭhito ca kho tamhā āsanā tassā kathāya n' eva ādiṁ manasikaroti ... pe ... na pariyosānaṁ manasikaroti. Ayaṁ vuccati bhikkhave ucchaṅgapañño puggalo.
Katamo ca bhikkhave puthupañño puggalo?
Idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti ... pe ... pakāsenti. So tasmiṁ āsane nisinno tassā kathāya adim pi manasikaroti ... pe ... pariyosānaṁ manasikaroti, vuṭṭhito pi tamhā āsanā tassā kathāya ādim pi manasikaroti ... pe ... pariyosānaṁ manasikaroti. Seyyathāpi bhikkhave kumbho ukkujjo tatra udakaṁ āsittaṁ saṇṭhāti no vivaṭṭati, evam eva kho bhikkhave idh' ekacco puggalo ārāmaṁ gantā hoti ... pe ... pariyosānaṁ manasikaroti, vuṭṭhito pi tamhā āsanā tassā kathāya ādim pi manasikaroti ... pe ... pariyosānam pi manasikaroti. Ayaṁ vuccati bhikkhave puthupañño puggalo.
Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
Avakujjapañño puriso dummedho avicakkhaṇo,
Abhikkhaṇam pi ce hoti gantā bhikkhūnaṁ santike,
ādiṁ kathāya majjhañ ca pariyosānañ ca tādiso,
Uggahetuṁ na sakkoti paññā hi 'ssa na vijjati.
Ucchaṅgapañño puriso seyyo etena vuccati.
Abhikkhaṇam pi ce hoti gantā bhikkhūnaṁ santike,
ādiṁ kathāya majjhañ ca pariyosānañ ca tādiso,
Nisinno āsane tasmiṁ uggahetvāna vyañjanaṁ,
Vuṭṭhito na ppajānāti gahitam pi 'ssa mussati.
Puthupañño ca puriso seyyo etehi vuccati,
Abhikkhaṇam pi ce hoti gantā bhikkhūnaṁ santike,
ādiṁ kathāya majjhañ ca pariyosānañ ca tādiso,
Nisinno āsane tasmiṁ uggahetvāna vyañjanaṁ,
Dhāreti seṭṭhasaṅkappo avyaggamanaso naro,
Dhammānudhammapaṭipanno dukkhass' antakaro siyā ti.
Puggalavaggo tatiyo.
31
Sabrahmakāni bhikkhave tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti, sapubbācariyakāni bhikkhave tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti, sāhuṇeyyakāni bhikkhave tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.
Brahmā ti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ, pubbācariyā ti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ, āhuṇeyyā ti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ.
Taṁ kissa hetu?
Bahukārā bhikkhave mātāpitaro puttānaṁ āpādakā posakā imassa lokassa dassetāro ti.
Brahmā ti mātāpitaro pubbācariyā ti vuccare,
āhuṇeyyā ca puttānaṁ pajāya cānukampakā,
Tasmā hi te namasseyya sakkareyyātha paṇḍito,
Annena atha pānena vatthena sayanena ca,
Ucchādanena nhāpanena pādānaṁ dhovanena ca,
Nāya naṁ paricariyāya mātāpitusu paṇḍitā,
Idh' eva naṁ pasaṁsanti pecca sagge pamodatī ti.
32
1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:
Siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñ ca saviññāṇake kāye ahaṅkāra-mamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāra-mānānusayā nāssu, yañ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāra-mamaṅkāra-mānānusayā na honti tañ ca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā ti?
Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho ... pe ... upasampajja vihareyyā ti.
Yathākathaṁ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho ... pe ... upasampajja vihareyyā ti.
Idh' ānanda bhikkhuno evaṁ hoti:-- etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhi-paṭinissaggo taṇhakkhayo virāgo nirodho nibbānan ti. Evaṁ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho ... pe ... upasampajja vihareyyā ti.
Idañ ca pana me taṁ ānanda sandhāya bhāsitaṁ Pārāyane Puṇṇakapañhe:
Saṅkhāya lokasmiṁ parovarāni,
Yass' iñjitaṁ n' atthi kuhiñci loke,
Santo vidhūmo anigho nirāso,
Atāri so jātijaran ti brūmī ti.
2. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Sāriputtaṁ Bhagavā etad avoca:
Saṅkhittena pi kho ahaṁ Sāriputta dhammaṁ deseyyaṁ vitthārena pi kho ahaṁ Sāriputta dhammaṁ deseyyaṁ saṅkhittavitthārena pi kho ahaṁ Sāriputta dhammaṁ deseyyaṁ, aññātāro ca dullabhā ti.
Etassa Bhagavā kālo etassa Sugata kālo yaṁ Bhagavā saṅkhittena pi dhammaṁ deseyya vitthārena pi dhammaṁ deseyya saṅkhittavitthārena pi dhammaṁ deseyya, bhavissanti dhammassa aññātāro ti.
Tasmāt iha Sāriputta evaṁ sikkhitabbaṁ:-- Imasmiñ ca saviññāṇake kāye ahaṅkāra-mamaṅkāra-mānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahaṅkāra-mamaṅkāramānānusayā na bhavissanti, yañ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāra-mamaṅkāra-mānānusayā na honti tañ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharissāmā ti. Evaṁ hi vo Sāriputta sikkhitabbaṁ. Yato kho Sāriputta bhikkhuno imasmiṁ saviññāṇake kāye ahaṅkāra-mamaṅkāra-mānānusayā na honti bahiddhā ca sabbanimittesu ahaṅkāra-mamaṅkāra-mānānusayā na honti,
yañ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāra-mamaṅkāra-mānānusayā na honti tañ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharati. Ayaṁ vuccati Sāriputta bhikkhu acchecchi taṇhaṁ vāvattayi saṅyojanaṁ sammā mānābhisamayā antam akāsi dukkhassa.
Idañ ca pana me taṁ Sāriputta sandhāya bhāsitaṁ Pārāyane Udayapañhe.
Pahānaṁ kāmacchandānaṁ domanassāna c' ūbhayaṁ,
Thīnassa ca panūdanaṁ kukkuccānaṁ nivāraṇaṁ,
Upekkhāsatisaṁsuddhaṁ dhammatakkapurejavaṁ,
Aññāvimokkhaṁ pabrūmi avijjāya ppabhedanan ti.
33
1. Tīṇ' imāni bhikkhave nidānāni kammānaṁ samudayāya.
Katamāni tīṇi?
Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya.
Yaṁ bhikkhave lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ yatth' assa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati, yattha taṁ kammaṁ vipaccati tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh' eva dhamme uppajje vā apare vā pariyāye.
Yaṁ bhikkhave dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ yatth' assa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati, yattha taṁ kammaṁ vipaccati tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh' eva dhamme uppajje vā apare vā pariyāye.
Yaṁ bhikkhave mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ yatth' assa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati, yattha taṁ kammaṁ vipaccati tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh' eva dhamme uppajje vā apare vā pariyāye.
Seyyathāpi bhikkhave bījāni akkhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni sukhette suparikammatāya bhūmiyā nikkhittāni devo ca sammā dhāraṁ anuppaveccheyya ev' assu tāni bhikkhave bījāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyyuṁ. Evam eva kho bhikkhave yaṁ lobhapakataṁ kammaṁ ... pe ... uppajje vā apare vā pariyāye yaṁ dosapakataṁ kammaṁ ... pe ... uppajje vā apare vā pariyāye; yaṁ mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ yatth' assa attabhāvo nibbattati tattha tam kammaṁ vipaccati, yattha taṁ kammaṁ vipaccati tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh' eva dhamme uppajje vā apare vā pariyāye.
Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāya.
2. Tīṇ' imāni bhikkhave nidānāni kammānaṁ samudayāya.
Katamāni tīṇi?
Alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.
Yaṁ bhikkhave alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ lobhe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ.
Yaṁ bhikkhave adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ dose vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ.
Yaṁ bhikkhave amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ mohe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ.
Seyyathāpi bhikkhave bījāni akkhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni tāni puriso agginā daheyya agginā ḍahitvā masiṁ kareyya masiṁ karitvā mahāvāte vā opuneyya nadiyā vā sīghasotāya pavāheyya ev' assu tāni bhikkhave bījāni ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni,
evam eva kho bhikkhave yaṁ alobhapakataṁ kammaṁ ... pe ... anuppādadhammaṁ: yaṁ adosapakataṁ kammaṁ ... pe ... anuppādadhammaṁ: yaṁ amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ mohe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ.
Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāya ti.
Lobhajaṁ dosajañ c'eva mohajañ cāpi 'viddasu,
Yaṁ tena pakataṁ kammaṁ appaṁ vā yadi vā bahuṁ,
Idh' eva taṁ vedanīyaṁ vatthuṁ aññaṁ na vijjati,
Tasmā lobhañ ca dosañ ca mohañ cāpi 'viddasu,
Vijjaṁ uppādayaṁ bhikkhu sabbā duggatiyo jahe ti.
34
Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā āḷaviyaṁ viharati Gomagge Siṁsapāvane paṇṇasanthāre.
Atha kho Hatthako āḷavako jaṅghāvihāraṁ anucaṅkamāno anuvicaramāno addasa Bhagavantaṁ Gomagge Siṁsapāvane paṇṇasanthāre nisinnaṁ, disvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Hatthako āḷavako Bhagavantaṁ etad avoca:
Kacci bhante Bhagavā sukham asayitthā ti.
Evaṁ kumāra sukhaṁ asayitthaṁ. Ye ca pana loke sukhaṁ senti ahaṁ tesaṁ aññataro ti.
Sītā bhante hemantikā ratti antaraṭṭhako himapātasamayo kharā gokaṇṭakahatā bhūmi tanuko paṇṇasanthāro viralāni rukkhassa pattāni sītāni kāsāyāni vatthāni sīto ca verambavāto vāti.
Atha ca pana Bhagavā evam āha:-- Evaṁ kumāra sukhaṁ asayitthaṁ. Ye ca pana loke sukhaṁ senti ahaṁ tesaṁ aññataro ti. Tena hi kumāra taṁ yeva ettha paṭipucchissāmi yathā te khameyya tathā naṁ vyākareyyāsi. Taṁ kiṁ maññasi kumāra?
Idh' assa gahapatissa vā gahapatiputtassa vā kūṭāgāraṁ ullitāvalittaṁ nivātaṁ phussitaggaḷaṁ pihitavātapānaṁ, tatr' assa pallaṅko goṇakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhatolohitakūpadhāno, telappadīpo c' ettha jhāyeyya catasso ca pajāpatiyo ca manāpamanāpena paccupaṭṭhitāssu. Taṁ kiṁ maññasi kumāra sukhaṁ vā so sayeyya no vā kathaṁ vā te ettha hotī ti?
Sukhaṁ so bhante sayeyya. Ye ca pana loke sukhaṁ senti so tesaṁ aññataro ti.
Taṁ kiṁ maññasi kumāra?
Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṁ rāgajā pariḷāhā kāyikā vā cetasikā vā yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyyā ti?
Evaṁ bhante.
Yehi kho so kumāra gahapati vā gahapatiputto vā rāgajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyya, so rāgo Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Tasmāhaṁ sukhaṁ asayitthaṁ.
Taṁ kiṁ maññasi kumāra?
Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṁ dosajā pariḷāhā ... pe ...
mohajā pariḷāhā kāyikā vā cetasikā vā yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyyā ti?
Evaṁ bhante.
Yehi kho so kumāra gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyya, so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.
Tasmāhaṁ sukhaṁ asayitthan ti.
Sabbadā ve sukhaṁ seti brāhmaṇo parinibbuto,
Yo na lippati kāmesu sītibhūto nirūpadhi,
Sabbā āsattiyo chetvā vineyya hadaye daraṁ,
Upasanto sukhaṁ seti santiṁ pappuyya cetaso ti,
35
1. Tīṇ' imāni bhikkhave devadūtāni. Katamāni tīṇi?
Idha bhikkhave ekacco kāyena duccaritaṁ carati vācāya duccaritaṁ carati manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Tam enaṁ bhikkhave nirayapālā nānā bāhāsu gahetvā Yamassa rañño dassenti:-- Ayaṁ deva puriso ametteyyo apetteyyo asāmañño abrahmañño na kule jeṭṭhāpacāyī, imassa devo daṇḍam paṇetū ti.
Taṁ enaṁ bhikkhave Yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati:-- Ambho purisa, na tvam addasa manussesu paṭhamaṁ devadūtaṁ pātubhūtan ti?
So evam āha:-- Nāddasaṁ bhante ti.
Tam enaṁ bhikkhave Yamo rājā evam āha:-- Ambho purisa, na tvam addasa manussesu itthiṁ vā purisaṁ vā asītikaṁ vā navutikaṁ vā vassasatikaṁ vā jātiyā jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ vilūnaṁ khalitaṁ sirovalitaṁ tilakāhatagattan ti.
So evam āha:-- Addasaṁ bhante ti.
Tam enaṁ bhikkhave Yamo rājā evam āha:-- Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi -aham pi kho 'mhi jarādhammo jaram anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā ti?
So evam āha:-- Nāhaṁ sakkhissaṁ bhante pamādassaṁ bhante ti.
Tam enaṁ bhikkhave Yamo rājā evam āha:-- Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā. Taggha tvaṁ, ambho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pan' etaṁ pāpakammaṁ n' eva mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, na devatāhi kataṁ, na samaṇabrāhmaṇehi kataṁ, atha kho tayā' vetaṁ pāpakammaṁ kataṁ, tvaṁ yeva tassa vipākaṁ paṭisaṁvediyasī ti.
2. Tam enaṁ, bhikkhave, Yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati:-Ambho purisa, na tvaṁ addasa manussesu dutiyaṁ devadūtaṁ pātubhūtan ti?
So evam āha:-- Nāddasaṁ bhante ti.
Tam enaṁ bhikkhave Yamo rājā evam āha:-- Ambho purisa, na tvam addasa manussesu itthiṁ vā purisaṁ vā ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi ca vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānan ti.
So evam āha:-- Addasaṁ bhante ti.
Tam enaṁ bhikkhave Yamo rājā evam āha:-- Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi -Aham pi kho 'mhi vyādhidhammo vyādhim anatīto handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā ti?
So evam āha:-- Nāhaṁ sakkhissaṁ bhante pamādassaṁ bhante ti.
Tam enaṁ bhikkhave Yamo rājā evam āha:-- Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.
Taggha tvaṁ, ambho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pan' etaṁ pāpakammaṁ n' eva mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, na devatāhi kataṁ, na samaṇabrāhmanehi kataṁ, atha kho tayā ve taṁ pāpakammaṁ kataṁ, tvaṁ yeva tassa vipākaṁ paṭisaṁvediyasī ti.
3. Tam enaṁ bhikkhave Yamo rājā ... tatiyaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati:-- Ambho purisa, na tvaṁ addasa manussesu tatiyaṁ devadūtaṁ pātubhūtaṇ ti?
So evam āha:-- Nāddasaṁ bhante ti.
Tam enaṁ bhikkhave Yamo rājā evam āha:-- Ambho purisa, na tvam addassa manussesu itthiṁ vā purisaṁ vā ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātan ti?
So evam āha:-- Addasaṁ bhante ti.
Tam enaṁ bhikkhave Yamo rājā evam āha:-- Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi maraṇadhammo maraṇam anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā ti?
So evam āha:-- Nāhaṁ sakkhissaṁ pamādassaṁ bhante ti.
Tam enaṁ bhikkhave Yamo rājā evam āha:-- Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā. Taggha tvam ambho purisa tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pan' etaṁ pāpakammaṁ n' eva mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, ... atha kho tayā ve taṁ pāpakammaṁ kataṁ tvaṁ yeva tassa vipākaṁ paṭisaṁvediyasī ti.
4. Tam enaṁ bhikkhave Yamo rājā tatiyaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti.
Tam enaṁ bhikkhave nirayapālā pañcavidhabandhanaṁ nāma karaṇaṁ kāronti, tattaṁ ayokhīlaṁ hatthe gamenti tattaṁ ayokhīlaṁ dutiyasmiṁ hatthe gamenti tattaṁ ayokhīlaṁ pāde gamenti tattaṁ ayokhīlaṁ dutiyasmiṁ pāde gamenti tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ vyantihoti.
Tam enaṁ bhikkhave nirayapālā saṁvesitvā kuṭhārīhi tacchanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ vyantihoti.
Tam enaṁ bhikkhave nirayapālā uddhaṁ pādaṁ adho siraṁ ṭhapetvā vāsīhi tacchanti ... pe ...
Tam enaṁ bhikkhave nirayapālā rathe yojetvā ādittāya bhūmiyā sampajjalitāya sajotibhūtāya sārenti pi paccāsārenti ... pe ...
Tam enaṁ bhikkhave nirayapālā mahantaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ āropenti pi oropenti pi ... pe ...
Tam enaṁ bhikkhave nirayapālā uddhaṁ pādaṁ adho siraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha phenuddehakaṁ paccati, so tattha phenuddehakaṁ paccamāno sakim pi uddhaṁ gacchati sakim pi adho gacchati sakim pi tiriyaṁ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ vyantihoti.
Tam enaṁ bhikkhave nirayapālā mahāniraye pakkhipanti.
So kho pana bhikkhave mahānirayo,
Catukaṇṇo catudvāro vibhatto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito,
Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṁ pharitvā tiṭṭhati sa[bba]dā ti.
5. Bhūtapubbaṁ bhikkhave Yamassa rañño etad ahosi:-Ye kira bho loke pāpakāni kammāni karonti te evarūpā vividhā kammakaraṇā karīyanti, aho vatāhaṁ manussattaṁ labheyyaṁ Tathāgato ca loke uppajjeyya arahaṁ sammāsambuddho, tañ cāhaṁ Bhagavantaṁ payirupāseyyaṁ, so ca me Bhagavā dhammaṁ deseyya, tassa cāhaṁ Bhagavato dhammaṁ ājāneyyan ti.
Taṁ kho panāhaṁ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṁ vadāmi, api ca kho bhikkhave yad eva me sāmañ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tad evāhaṁ vadāmī ti.
6. Coditā devadūtehi ye pamajjanti māṇavā,
Te dīgharattaṁ socanti hīnakāyūpagā narā,
Ye ca kho devadūtehi santo sappurisā idha,
Coditā nappamajjanti ariyadhamme kudācanaṁ,
Upādāne bhayaṁ disvā jātimaraṇasambhave,
Anupādā vimuccanti jātimaraṇasaṅkhaye,
Te khemappattā sukhitā diṭṭhadhammābhinibbutā,
Sabbaverabhayātītā sabbadukkhaṁ upaccagun ti.
36
Aṭṭhamiyaṁ bhikkhave pakkhassa catunnaṁ mahārājānaṁ amaccā pārisajjā imaṁ lokaṁ anuvicaranti, kacci bahū manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgarenti puññāni karontī ti.
Cātuddasī bhikkhave pakkhassa catunnaṁ mahārājānaṁ puttā imaṁ lokaṁ anuvicaranti, kacci bahū manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgarenti puññāni karontī ti.
Tad ahu bhikkhave uposathe paṇṇarase cattāro mahārājāno sāmaṁ yeva imaṁ lokaṁ anuvicaranti, kacci bahū manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgarenti puññāni karontī ti.
Sace bhikkhave appakā honti manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgarenti puññāni karontī ti. Tam enaṁ bhikkhave cattāro mahārājāno devānaṁ Tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ sannisinnānaṁ sannipatitānaṁ ārocenti:-- Appakā kho mārisā manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgarenti puññāni karontī ti. Tena hi bhikkhave devā Tāvatiṁsā anattamanā honti:-- dibbā vata bho kāyā parihāyissanti paripūrissanti asurakāyā ti.
Sace pana bhikkhave bahū honti manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgarenti puññāni karontī ti.
Tam enaṁ bhikkhave cattāro mahārājāno devānaṁ Tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ sannisinnānaṁ sannipatitānaṁ ārocenti:-- bahū kho mārisā manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgarenti puññāni karontī ti.
Tena hi bhikkhave devā Tāvatiṁsā attamanā honti:-- dibbā vata bho kāyā paripūrissanti parihāyissanti asurakāyā ti.
37
Bhūtapubbaṁ bhikkhave Sakko devānaṁ indo deve Tāvatiṁse anunayamāno tāyaṁ velāyaṁ imaṁ gātham abhāsi:
Cātuddasī pañcadasī yāva pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṁ,
Uposathaṁ upavaseyya yo p' assa mādiso naro ti,
Sā kho pan' esā bhikkhave Sakkena devānaṁ indena.
gāthā duggītā na sugītā dubbhāsitā na subhāsitā. Taṁ kissa hetu?
Sakko bhikkhave devānaṁ indo avītarāgo avītadoso avītamoho. Yo ca kho so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppatta-sadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, tassa kho etaṁ bhikkhave bhikkhuno kallaṁ vacanāya.
Cātuddasī pañcadasī yāva pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṁ,
Uposathaṁ upavaseyya yo p' assa māsido naro ti.
Taṁ kissa hetu?
So hi bhikkhave bhikkhu vītarāgo vītadoso vītamoho ti.
Bhūtapubbaṁ bhikkhave Sakko devānaṁ indo deve Tāvatiṁse anunayamāno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:
Cātuddasī pañcadasī yāva pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañ ca atthaṅgasusamāgataṁ,
Uposathaṁ upavaseyya yo p' assa mādiso naro ti.
Sā kho pan' esā bhikkhave Sakkena devānaṁ indena gāthā duggītā na sugītā dubbhāsitā na subhāsitā. Taṁ kissa hetu?
Sakko hi bhikkhave indo devānaṁ aparimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto dukkhasmā ti vadāmi. Yo ca kho so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, tassa kho etaṁ bhikkhave bhikkhuno kallaṁ vacanāya.
Cātuddasī pañcadasī yāva pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṁ,
Uposathaṁ upavaseyya yo p' assa mādiso naro ti.
Taṁ kissa hetu?
So bhikkhave bhikkhu parimutto jātiyā jarāyā maraneṇa sokehi paridevehi dukkhehi domanassehi upāyāsehi parimutto dukkhasmā ti vadāmi.
38
1. Sukhumālo ahaṁ bhikkhave paramasukhumālo accantasukhumālo. Mama sudaṁ bhikkhave pitu nivesane pokkharaṇīyo kāritā honti, ekattha sudaṁ uppalaṁ pupphati ekattha padumaṁ ekattha puṇḍarīkaṁ yāvad eva mama atthāya. Na kho pan' assāhaṁ bhikkhave akāsikaṁ candanaṁ dhāremi, kāsikaṁ su me taṁ bhikkhave veṭhanaṁ hoti kāsikā kañcukā kāsikaṁ nivāsanaṁ kāsiko uttarāsaṅgo.
Rattindivaṁ kho pana su me taṁ bhikkhave setacchattaṁ dhāriyati, mā naṁ phussi sītaṁ vā uṇhaṁ vā rajo vā tiṇaṁ vā ussāvo vā ti. Tassa mayhaṁ bhikkhave tayo pāsādā ahesuṁ, eko hemantiko eko gimhiko eko vassiko. So kho ahaṁ bhikkhave vassike pāsāde vassike cattāro māse nippurisehi turiyehi parivāriyamāno na heṭṭhā pāsādaṁ orohāmi. Yathā kho pana bhikkhave aññesaṁ nivesanesu dāsakammakaraporisassa kaṇajakaṁ bhojanaṁ diyyati bilaṅgadutiyaṁ evaṁ evassu me bhikkhave pitu nivesane dāsakammakaraporisassa sālimaṁsodano diyyati.
2. Tassa mayhaṁ bhikkhave evarūpāya iddhiyā samannāgatassa evarūpena ca accantasukhumālena etad ahosi:-assutavā kho puthujjano attanā jarādhammo samāno jaraṁ anatīto paraṁ jiṇṇaṁ disvā aṭṭiyati harāyati jigucchati attānaṁ yeva atisitvā. Aham pi kho 'mhi jarādhammo jaraṁ anatīto, ahañ c'eva kho pana jarādhammo samāno jaraṁ anatīto paraṁ jiṇṇaṁ disvā aṭṭiyeyyaṁ harāyeyyaṁ jiguccheyyaṁ.
Na me taṁ assa paṭirūpan ti. Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahiyyi.
Assutavā kho puthujjano attanā vyādhidhammo samāno vyādhiṁ anatīto paraṁ vyādhitaṁ disvā aṭṭiyati harāyati jigucchati attānaṁ yeva atisitvā. Aham pi kho 'mhi vyādhidhammo vyādhiṁ anatīto, ahañ c'eva kho pana vyādhidhammo samāno vyādhiṁ anatīto paraṁ vyādhitaṁ disvā aṭṭiyeyyaṁ harāyeyyaṁ jiguccheyyaṁ. Na me taṁ assa paṭirūpan ti. Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo ārogye ārogyamado so sabbaso pahiyyi.
Assutavā kho puthujjano attanā maraṇadhammo samāno maraṇaṁ anatīto paraṁ mataṁ disvā aṭṭiyati harāyati jigucchati attānaṁ yeva atisitvā. Aham pi kho 'mhi maraṇadhammo maraṇaṁ anatīto, ahañ c'eva kho pana maraṇadhammo samāno maraṇaṁ anatīto paraṁ mataṁ disvā aṭṭiyeyyaṁ harāyeyyaṁ jiguccheyyaṁ. Na me taṁ assa paṭirūpan ti. Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo jīvite jīvitamado so sabbaso pahiyyī ti.
39
1. Tayo 'me bhikkhave madā. Katame tayo?
Yobbanamado ārogyamado jīvitamado.
Yobbanamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṁ carati vācāya duccaritaṁ carati manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā vācāya ... pe ... manasā duccaritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati.
Ārogyamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṁ carati vācāya ... pe ... manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā vācāya ... pe ...
manasā duccaritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Jīvitamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṁ carati vācāya ... pe ... manasā duccaritaṁ carati.
So kāyena duccaritaṁ caritvā vācāya ... pe ... manasā duccaritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati.
Yobbanamadamatto vā bhikkhave bhikkhu sikkhaṁ paccakkhāya hīnāyāvattati. ārogyamadamatto vā bhikkhave bhikkhu ... pe ... Jīvitamadamatto vā bhikkhave bhikkhu sikkhaṁ paccakkhāya hīnāyāvattatī ti.
2. Vyādhidhammā jarādhammā atho maraṇadhammino,
Yathā dhammā tathā santā jigucchanti puthujjanā,
Ahañ ce taṁ jiguccheyyaṁ evaṁ dhammesu pāṇisu,
Na me taṁ paṭirūpassa mama evaṁ vihārino,
So 'ham evaṁ viharanto ñatvā dhammaṁ nirūpadhiṁ,
ārogye yobbanasmiñ ca jīvitasmiñ ca yo mado,
Sabbe made abhibho 'smi nekkhammaṁ daṭṭhu khemato,
Tassa me āhu ussāho nibbānaṁ abhipassato,
Nāhaṁ bhabbo etarahi kāmāni paṭisevituṁ,
Anivatti bhavissāmi brahmacariyaparāyano ti.
40
1. Tīṇ' imāni bhikkhave ādhipateyyāni. Katamāni tīṇi?
Attādhipateyyaṁ lokādhipateyyaṁ dhammādhipateyyaṁ.
Katamaṁ ca bhikkhave attādhipateyyaṁ?
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati:-- na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito na piṇḍapātahetu na senāsanahetu na itibhavābhavahetu agārasmā anagāriyaṁ pabbajito. Api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā ti. Ahañ c'eva kho pana yādisake vā kāme ohāya agārasmā anagāriyaṁ pabbajito tādisake vā kāme pariyeseyyaṁ tato vā pāpiṭṭhatare, na me tam assa paṭirūpan ti.
So iti paṭisañcikkhati:-- āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho samāhitaṁ cittaṁ ekaggan ti. So attānaṁ yeva ādhipateyyaṁ karitvā akusalaṁ pajahati kusalaṁ bhāveti sāvajjaṁ pajahati anavajjaṁ bhāveti suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave attādhipateyyaṁ.
2. Katamañ ca bhikkhave lokādhipateyyaṁ?
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati:-- na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito na piṇḍapātahetu na senāsanahetu na iti bhavābhavahetu agārasmā anagāriyaṁ pabbajito. Api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā ti. Ahañ c'eva kho pana evaṁ pabbajito samāno kāmavitakkaṁ vā vitakkeyyaṁ vyāpādavitakkaṁ vā vitakkeyyaṁ vihiṁsāvitakkaṁ vā vitakkeyyaṁ. Mahā kho panāyaṁ lokasannivāso. Mahantasmiṁ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno. Te dūrato pi passanti āsannā pi na dissanti cetasā pi cittaṁ jānanti. Te pi mam evaṁ jāneyyuṁ -- passatha bho imaṁ kulaputtaṁ saddhā agārasmā anagāriyaṁ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī ti. Devatā pi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūrato pi passanti āsannā pi na dissanti cetasā pi cittaṁ jānanti. Tā pi mam evaṁ jāneyyuṁ -- passatha bho imaṁ kulaputtaṁ saddhā agārasmā anagāriyaṁ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī ti.
So iti paṭisañcikkhati:-- āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho hoti samāhitaṁ cittaṁ ekaggan ti.
So lokaṁ yeva ādhipateyyaṁ karitvā akusalaṁ pajahati kusalaṁ bhāveti sāvajjaṁ pajahati anavajjaṁ bhāveti suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave lokādhipateyyaṁ.
3. Katamañ ca bhikkhave dhammādhipateyyaṁ?
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati:-- Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito na piṇḍapātahetu na senāsanahetu na itibhavābhavahetu agārasmā anagāriyaṁ pabbajito. Api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā ti. Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi. Santi kho pana me sabrahmacārī jānaṁ passaṁ viharanti. Ahañ c'eva kho pana evaṁ svākkhāte dhammavinaye pabbajito samāno kusīto vihareyyaṁ pamatto na me taṁ assa paṭirūpan ti. So iti paṭisañcikkhati:-āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho samāhitaṁ cittaṁ ekaggan ti. So dhammaṁ yeva ādhipateyyaṁ karitvā akusalaṁ pajahati ... pe ... anavajjaṁ bhāveti suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave dhammādhipateyyaṁ. Imāni kho bhikkhave tīṇi ādhipateyyānī ti.
4. N' atthi loke raho nāma pāpakammaṁ pakubbato,
Attā te purisa jānāti saccaṁ vā yadi vā musā,
Kalyāṇaṁ vata bho sakkhi attānaṁ atimaññasi,
Yo santaṁ attanī pāpaṁ attānaṁ parigūhasi.
Passanti devā ca Tathāgatā ca lokasmiṁ bālaṁ visamaṁ carantaṁ,
Tasmā hi attādhipako sato care lokādhipo ca nipako ca jhāyī,
Dhammādhipo ca anudhammacārī na hīyati saccaparakkamo muni,
Pasayha Māraṁ abhibhuyya antakaṁ yo ca phusī jātikkhayaṁ padhānavā,
Sa tādiso lokavidū sumedho sabbesu dhammesu atammayo munī ti.
Devadūtavaggo catuttho.
41
Tiṇṇaṁ bhikkhave sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati. Katamesaṁ tiṇṇaṁ?
Saddhāya bhikkhave sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati. Deyyadhammassa bhikkhave sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati.
Dakkhiṇeyyānaṁ bhikkhave sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati.
Imesaṁ kho bhikkhave tiṇṇaṁ sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavatī ti.
42
Tīhi bhikkhave ṭhānehi saddho pasanno veditabbo.
Katamehi tīhi?
Sīlavataṁ dassanakāmo hoti saddhammaṁ sotukāmo hoti vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato.
Imehi kho bhikkhave tīhi ṭhānehi saddho pasanno veditabbo ti.
Dassanakāmo sīlavataṁ saddhammaṁ sotum icchati,
vineyya maccheramalaṁ sa ve saddho ti vuccatī ti.
43
Tayo bhikkhave atthavase sampassamānena alam eva paresaṁ dhammaṁ desetuṁ. Katame tayo?
Yo dhammaṁ deseti so attha-paṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca, yo dhammaṁ suṇāti so atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca, yo c'eva dhammaṁ deseti yo ca dhammaṁ suṇāti ubho atthapaṭisaṁvedino ca honti dhammapaṭisaṁvedino ca. Ime kho bhikkhave tayo atthavase sampassamānena alaṁ eva paresaṁ dhammaṁ desetun ti.
44
Tīhi bhikkhave ṭhānehi kathā pavattanī hoti?
Katamehi tīhi?
Yo dhammaṁ deseti so atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca, yo dhammaṁ suṇāti so atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca, yo c'eva dhammaṁ deseti yo ca dhammaṁ suṇāti ubho atthapaṭisaṁvedino ca honti dhammapaṭisaṁvedino ca. Imehi tīhi bhikkhave ṭhānehi kathā pavattanī hotī ti.
45
Tīṇ' imāni bhikkhave paṇḍitapaññattāni sappurisapaññattāni. Katamāni tīṇi?
Dānaṁ bhikkhave paṇḍitapaññattaṁ sappurisapaññattaṁ, pabbajjā bhikkhave paṇḍitapaññattā sappurisapaññattā, mātāpitunnaṁ bhikkhave upaṭṭhānaṁ paṇḍitapaññattaṁ sappurisapaññattaṁ. Imāni kho bhikkhave tīṇi paṇḍitapaññattāni sappurisapaññattāni.
Sabbhi dānaṁ upaññattaṁ ahiṁsā saññamo damo,
Mātāpitu upaṭṭhānaṁ santānaṁ brahmacārinaṁ,
Satam etāni ṭhānāni yāni sevetha paṇḍito,
Ariyo dassanasampanno sa lokaṁ bhajate sivan ti.
46
Yaṁ bhikkhave sīlavanto pabbajitā gāmaṁ vā nigamaṁ vā upanissāya viharanti tattha manussā tīhi ṭhānehi bahuṁ puññaṁ pasavanti. Katamehi tīhi?
Kāyena vācāya manasā.
Yaṁ bhikkhave sīlavanto pabbajitā gāmaṁ vā nigamaṁ vā upanissāya viharanti tattha manussā imehi tīhi ṭhānehi bahuṁ puññaṁ pasavantī ti.
47
Tīṇ' imāni bhikkhave saṅkhatassa saṅkhata-lakkhaṇāni.
Katamāni tīṇi?
Uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṁ paññāyati. Imāni kho bhikkhave tīṇi saṅkhatassa saṅkhata-lakkhaṇānī ti.
Tīṇ' imāni bhikkhave asaṅkhatassa asaṅkhata-lakkhaṇāni.
Katamāni tīṇi?
Na uppādo paññāyati na vayo paññāyati na ṭhitassa aññathattaṁ paññāyati. Imāni kho bhikkhave tīṇi asaṅkhatassa asaṅkhata-lakkhaṇānī ti.
48
Himavantaṁ bhikkhave pabbatarājaṁ nissāya mahāsālā tīhi ca vaḍḍhīhi vaḍḍhanti. Katamehi tīhi?
Sākhāpattapalāsena vaḍḍhanti tacapapaṭikāya vaḍḍhanti pheggusārena vaḍḍhanti. Himavantaṁ bhikkhave pabbatarājaṁ nissāya mahāsālā imāhi tīhi vaḍḍhīhi vaḍḍhanti.
Evam eva kho bhikkhave saddhaṁ kulapatiṁ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati. Katamehi tīhi?
Saddhāya vaḍḍhati sīlena vaḍḍhati paññāya vaḍḍhati.
Saddhaṁ bhikkhave kulapatiṁ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatī ti.
Yathā pi pabbato selo araññasmiṁ brahāvane,
Taṁ rukkhaṁ upanissāya vaḍḍhante te vanaspati,
Tath' eva sīlasampannaṁ saddhaṁ kulapatim idha,
Upanissāya vaḍḍhanti puttadārā ca bandhavā,
Amaccā ñātisaṅghā ca ye c' assa anujīvino,
Tyāssa sīlavato sīlaṁ cāgaṁ sucaritāni ca,
Passamānānukubbanti ye bhavanti vicakkhaṇā,
Idha dhammaṁ caritvāna maggaṁ sugatigāminaṁ,
Nandino devalokasmiṁ modanti kāmakāmino ti.
49
Tīhi bhikkhave ṭhānehi ātappaṁ karaṇīyaṁ. Katamehi tīhi?
Anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya ātappaṁ karaṇīyaṁ, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karaṇīyaṁ, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karaṇīyaṁ. <Imehi tīhi bhikkhave ṭhānehi ātappaṁ karaṇīyaṁ>.
Yato kho bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anupādāya ātappaṁ karoti, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karoti, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karoti. Ayaṁ vuccati bhikkhave bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyā ti.
50
Tīhi bhikkhave aṅgehi samannāgato mahācoro sandhim pi chindati nillopam pi harati ekāgārikam pi karoti paripanthe pi tiṭṭhati. Katamehi tīhi?
Idha bhikkhave mahācoro visamanissito ca hoti gahaṇanissito ca hoti balavanissito ca hoti.
Kathañ ca bhikkhave mahācoro visamanissito hoti?
Idha bhikkhave mahācoro nadīviduggaṁ vā nissito hoti pabbatavisamaṁ vā. Evaṁ kho bhikkhave mahācoro visamanissito hoti.
Kathañ ca bhikkhave mahācoro gahaṇanissito hoti?
Idha bhikkhave mahācoro tiṇagahaṇaṁ vā nissito hoti rukkhagahaṇaṁ vā gedhaṁ vā mahāvanasaṇḍaṁ vā.
Evaṁ kho bhikkhave mahācoro gahaṇa-nissito hoti.
Kathañ ca bhikkhave mahācoro balavanissito hoti?
Idha bhikkhave mahācoro rājānaṁ vā rājamahāmattānaṁ vā nissito hoti, tassa evaṁ hoti:-- Sace maṁ koci kiñci vakkhati ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇissantī ti. Sace naṁ koci kiñci āha tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti. Evaṁ kho bhikkhave mahācoro balavanissito hoti. Imehi kho bhikkhave tīhi aṅgehi samannāgato mahācoro sandhim pi chindati nillopam pi harati ekāgārikam pi karoti paripanthe pi tiṭṭhati.
2. Evam eva kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṁ bahuñ ca apuññaṁ pasavati.
Katamehi tīhi?
Idha bhikkhave pāpabhikkhu visamanissito ca hoti gahaṇanissito ca balavanissito ca.
Kathañ ca bhikkhave pāpabhikkhu visamanissito hoti?
Idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti visamena vacīkammena samannāgato hoti visamena manokammena samannāgato hoti. Evaṁ kho bhikkhave pāpabhikkhu visamanissito hoti.
Kathañ ca bhikkhave pāpabhikkhu gahaṇanissito hoti?
Idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato hoti. Evaṁ kho bhikkhave pāpabhikkhu gahaṇanissito hoti.
Kathañ ca bhikkhave pāpabhikkhu balavanissito hoti?
Idha bhikkhave pāpabhikkhu rājānaṁ vā rājamahāmattānaṁ vā nissito hoti, tassa evaṁ hoti:-- Sace maṁ koci kiñci vakkhati ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇissantī ti. Sace naṁ koci kiñci āha tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti.
Evaṁ kho bhikkhave pāpabhikkhu balavanissito hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṁ bahuñ ca apuññaṁ pasavatī ti.
Cūḷavaggo pañcamo.
Paṭhamo paññāsako samatto.
51
Atha kho dve brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṁvassasatikā jātiyā yena Bhagavā ten' upasaṅkamiṁsu ... pe ... Ekamantaṁ nisinnā kho te brāhmaṇā Bhagavantaṁ etad avocuṁ:
Mayam assu bho Gotama brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṁvassasatikā jātiyā te c' amhā akatakalyāṇā akatakusalā akatabhīruttāṇā, ovadatu no bhavaṁ Gotamo anusāsatu no bhavaṁ Gotamo yaṁ amhākaṁ assa dīgharattaṁ hitāya sukhāyā ti.
Taggha tumhe brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṁvassasatikā jātiyā te c' attha akatakalyāṇā akatakusalā akatabhīruttāṇā. Upanīyati kho ayaṁ brāhmaṇā loko jarāya vyādhinā maraṇena, evaṁ upanīyamāne kho brāhmaṇā loke jarāya vyādhinā maraṇena yo 'dha kāyena saṁyamo vācāya saṁyamo manasā saṁyamo taṁ tassa petassa tāṇañ ca lenañ ca dīpañ ca saraṇañ ca parāyanañ cā ti.
Upanīyati jīvitaṁ appam āyu,
Jarūpanītassa na santi tāṇā,
Etaṁ bhayaṁ maraṇe pekkhamāno,
Puññāni kayirātha sukhāvahānī ti,
Yo 'dha kāyena saññamo vācāya uda cetasā,
Taṁ tassa petassa sukhāya hoti,
Yaṁ jīvamāno pakaroti puññan ti.
52
Atha kho dve brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṁvassasatikā jātiyā yena Bhagavā ten' upasaṅkamiṁsu ... pe ... Ekamantaṁ nisinnā kho te brāhmaṇā Bhagavantaṁ etad avocuṁ:
Mayaṁ assu bho Gotama brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṁvassasatikā jātiyā te c' amhā akatakalyāṇā akatakusalā akatabhīruttāṇā, ovadatu no bhavaṁ Gotamo anusāsatu no bhavaṁ Gotamo yaṁ amhākaṁ assa dīgharattaṁ hitāya sukhāyā ti.
Taggha tumhe brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo-anuppattā vīsaṁvassasatikā jātiyā te c' attha akatakalyāṇā akatakusalā akatabhīruttāṇā. āditto kho ayaṁ brāhmaṇā loko jarāya vyādhinā maraṇena, evaṁ āditte brāhmaṇā loke jarāya vyādhinā maraṇena yo 'dha kāyena saṁyamo vācāya saṁyamo manasā saṁyamo taṁ tassa petassa tāṇañ ca lenañ ca dīpañ ca saraṇañ ca parāyanañ cā ti.
Ādittasmim agārasmiṁ yaṁ nīharati bhājanaṁ,
Taṁ tassa hoti atthāya no ca yaṁ tattha ḍayhati,
Evam ādīpito loko jarāya maraṇena ca,
Nīhareth' eva dānena dinnaṁ hoti sunīhataṁ.
Yo 'dha kāyena saññamo vācāya uda cetasā,
Taṁ tassa petassa sukhāya hoti,
Yaṁ jīvamāno pakaroti puññan ti.
53
Atha kho aññataro brāhmaṇo yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavatā saddhiṁ ... pe ...
Ekamantaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca:--,
Sandiṭṭhiko dhammo ti bho Gotama vuccati. Kittāvatā nu kho bho Gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī ti?
Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti paravyābādhāya pi ceteti ubhayavyābādhāya pi ceteti cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.
Rāge pahīne n' eva attavyābādhāya pi ceteti na paravyābādhāya pi ceteti na ubhayavyābādhāya pi ceteti na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti ... pe ...
Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti paravyābādhāya pi ceteti ubhayavyābādhāya pi ceteti cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti. Dose pahīne n' eva attavyābādhāya pi ceteti na paravyābādhāya pi ceteti na ubhayavyābādhāya pi ceteti na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti ... pe ...
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti paravyābādhāya pi ceteti ubhayavyābādhāya pi ceteti cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti. Mohe pahīne n' eva attavyābādhāya pi ceteti na paravyābādhāya pi ceteti na ubhayavyābādhāya pi ceteti na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī ti.
Abhikkantaṁ bho Gotama ... pe ... Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
54
Atha kho aññataro brāhmaṇo paribbājako yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaṁ nisinno kho brāhmaṇo paribbājako Bhagavantaṁ etad avoca:-- Sandiṭṭhiko dhammo ti bho Gotama vuccati. Kittāvatā nu kho bho Gotamo sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī ti?
Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāya ... pe (53) ... paṭisaṁvedeti. Rāge pahīne n' eva ... pe (53) ... paṭisaṁvedeti.
Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati vācāya ... pe ... manasā duccaritaṁ carati. Rāge pahīne n' eva kāyena duccaritaṁ carati na vācāya ... pe ... na manasā duccaritaṁ carati.
Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attattham pi yathābhūtaṁ nappajānāti parattham pi ... pe ... ubhayattham pi yathābhūtam pi nappajānāti.
Rāge pahīne attattham pi yathābhūtaṁ pajānāti parattham pi ... pe ... ubhayattham pi yathābhūtaṁ pajānāti.
Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti ... pe ...
Duṭṭho kho brāhmaṇa dosena ... pe ...
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti ... pe ... ubhayavyābādhāya pi ceteti cetasikaṁ pi dukkhaṁ domanassaṁ paṭisaṁvedeti.
Mohe pahīne n' eva attavyābādhāya pi ceteti ... pe ... na ubhayavyābādhāya pi ceteti na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati vācāya ... pe ... manasā duccaritaṁ carati. Mohe pahīne na kāyena duccaritaṁ na vācāya ... pe ... na manasā duccaritaṁ carati.
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attattham pi yathābhūtaṁ nappajānāti parattham pi ... pe ... ubhayattham pi yathābhūtam pi nappajānāti.
Mohe pahīne attattham pi yathābhūtaṁ pajānāti parattham pi ... pe ... ubhayattham pi yathābhūtaṁ pajānāti.
Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī ti.
Abhikkantaṁ bho Gotama ... pe ... Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
55
Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaṁ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantaṁ etad avoca:
Sandiṭṭhikaṁ nibbānan ti bho Gotama vuccati. Kittāvatā bho Gotama sandiṭṭhikaṁ nibbānaṁ hoti akālikaṁ ehipassikaṁ opanayikaṁ paccattaṁ veditabbaṁ viññūhī ti?
Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti ... pe (54) ... ubhayavyābādhāya pi ceteti cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti. Rāge pahīne n' eva attavyābādhāya pi ceteti ... pe (53) ... na ubhayavyābādhāya pi ceteti na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa sandiṭṭhikaṁ nibbānaṁ hoti ... pe ...
Duṭṭho kho brāhmaṇa dosena ... pe ...
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti ... pe ... ubhayavyābādhāya pi ceteti cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti. Mohe pahīne n' eva attavyābādhāya pi ceteti ... pe ... na ubhayavyābādhāya pi ceteti na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa sandiṭṭhikaṁ nibbānaṁ hoti ... pe (54) ...
Yato kho ayaṁ brāhmaṇa anavasesaṁ rāgakkhayaṁ paṭisaṁvedeti anavasesaṁ dosakkhayaṁ paṭisaṁvedeti anavasesaṁ mohakkhayaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa sandiṭṭhikaṁ nibbānaṁ hoti akālikaṁ ehipassikaṁ opanayikaṁ paccattaṁ veditabbaṁ viññūhī ti.
Abhikkantaṁ bho Gotama ... pe ... Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
56
Atha kho aññataro brāhmaṇo mahāsālo yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaṁ nisinno kho so brāhmaṇo mahāsālo Bhagavantaṁ etad avoca:
Sutaṁ me taṁ bho Gotama pubbakānaṁ brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ pubb' assudaṁ ayaṁ loko avīci maññe phuṭo ahosi manussehi kukkuṭasampātikā gāmanigamarājadhāniyo ti.
Ko nu kho bho Gotama hetu ko paccayo yen' etarahi manussānaṁ khayo hoti tanuttaṁ paññāyati gāmā pi agāmā honti nigamā pi anigamā honti nagarā pi anagarā honti janapadā pi ajanapadā hontī ti?
Etarahi brāhmaṇa manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Te adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā tiṇhāni satthāni gahetvā aññamaññassa jīvitā voropenti. Tena bahū manussā kālaṁ karonti. Ayam pi kho brāhmaṇa hetu ayaṁ paccayo yen' etarahi manussānaṁ khayo hoti tanuttaṁ paññāyati gāmā pi agāmā honti nigamā pi anigamā honti nagarā pi anagarā honti janapadā pi ajanapadā honti.
Puna ca paraṁ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaṁ adhammarāgarattānaṁ visamalobhābhibhūtānaṁ micchādhammaparetānaṁ devo na sammā dhāraṁ anuppavecchati.
Tena dubbhikkhaṁ hoti dussassaṁ setaṭṭhikaṁ salākāvuttaṁ tena bahū manussā kālaṁ karonti. Ayam pi kho brāhmaṇa hetu ayaṁ paccayo yen' etarahi manussānaṁ khayo hoti tanuttaṁ paññāyati gāmā pi agāmā honti nigamā pi anigamā honti nagarā pi anagarā honti janapadā pi ajanapadā honti.
Puna ca paraṁ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaṁ adhammarāgarattānaṁ visamalobhābhibhūtānaṁ micchādhammaparetānaṁ yakkhā vāḷe amanusse ossajjanti. Tena bahū manussā kālaṁ karonti. Ayam pi kho brāhmaṇa hetu ayaṁ paccayo yen' etarahi manussānaṁ khayo hoti tanuttaṁ paññāyati gāmā pi agāmā honti nigamā pi anigamā honti nagarā pi anagarā honti janapadā pi ajanapadā honti.
Abhikkantaṁ bho Gotama ... pe ... Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
57
1. Atha kho Vacchagotto paribbājako yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaṁ nisinno kho Vacchagotto paribbājako Bhagavantaṁ etad avoca:-- Sutaṁ me taṁ bho Gotama samaṇo Gotamo evaṁ āha:-- Mayham eva dānaṁ dātabbaṁ na aññesaṁ dānaṁ dātabbaṁ,
mayham eva sāvakānaṁ dānaṁ dātabbaṁ na aññesaṁ sāvakānaṁ dānaṁ dātabbaṁ, mayham eva dinnaṁ mahapphalaṁ na aññesaṁ dinnaṁ mahapphalaṁ, mayham eva sāvakānaṁ dinnaṁ mahapphalaṁ na aññesaṁ sāvakānaṁ dinnaṁ mahapphalan ti. Ye te bho Gotama evam āhaṁsu samaṇo Gotamo evam āha:-- Mayham eva dānaṁ ... pe ... mahapphalan ti, kacci te bhoto Gotamassa vuttavādino na ca bhavantaṁ Gotamaṁ abhūtena abbhācikkhanti dhammassa cānudhammaṁ vyākaronti. Na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānam āgacchati, anabbhakkhātukāmā hi mayaṁ bhavantaṁ Gotaman ti.
Ye te Vaccha evam āhaṁsu samaṇo Gotamo evam āha:-Mayham eva dānaṁ ... pe ... mahapphalan ti, na me te vuttavādino abbhācikkhanti ca pana maṁ te asatā abhūtena. Yo kho Vaccha paraṁ dānaṁ dadantaṁ vāreti so tiṇṇaṁ antarāyakaro hoti tiṇṇaṁ pāripanthiko. Katamesaṁ tiṇṇaṁ?
Dāyakassa puññantarāyakaro hoti, paṭiggāhakānaṁ lābhantarāyakaro hoti, pubb' eva kho pan' assa attā khato ca hoti upahato ca. Yo kho Vaccha paraṁ dānaṁ dadantaṁ vāreti so imesaṁ tiṇṇaṁ antarāyakaro hoti tiṇṇaṁ pāripanthiko. Ahaṁ kho pana Vaccha evaṁ vadāmi:-ye pi te candanikāya vā oḷigalle vā pāṇā tatra pi yo thālidhovanaṁ vā sarāvadhovanaṁ vā chaḍḍeti -- ye tattha pāṇā te yena yāpentū ti -- tatonidānaṁ pāhaṁ Vaccha puññassa āgamaṁ vadāmi, ko pana vādo manussabhūte.
Api cāhaṁ Vaccha sīlavato dinnaṁ mahapphalaṁ vadāmi no tathā dussīle. So ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato.
Katamāni pañcaṅgāni pahīnāni honti?
Kāmacchando pahīno hoti vyāpādo pahīno hoti thīnamiddhaṁ pahīnaṁ hoti uddhaccakukkuccaṁ pahīnaṁ hoti vicikicchā pahīnā hoti.
Imāni pañcaṅgāni pahīnāni honti.
Katamehi pañcaṅgehi samannāgato hoti?
Asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññakkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi pañcaṅgehi samannāgato hoti.
Iti pañcaṅgavippahīne pañcaṅgasamannāgate dinnaṁ mahapphalaṁ vadāmī ti.
2. Iti kaṇhāsu setāsu rohiṇīsu harīsu vā,
Kammāsāsu sarūpāsu gosu pārevatāsu vā,
Yāsu kāsu ca etāsu danto jāyati puṅgavo,
Dhorayho balasampanno kalyāṇajavanikkamo,
Tam eva bhāre yuñjanti nāssa vaṇṇaṁ parikkhare,
Evam eva manussesu yasmin kasmiñ ca jātiyaṁ,
Khattiye brāhmaṇe vesse sudde caṇḍālapukkuse,
Yāsu kāsu ca etāsu danto jāyati subbato,
Dhammaṭṭho sīlasampanno saccavādī hirīmano,
Pahīnajātimaraṇo brahmacariyassa kevalī,
Pannabhāro visaṁyutto katakicco anāsavo,
Pāragū sabbadhammānaṁ anupādāya nibbuto,
Tasmiṁ yeva viraje khette vipulā hoti dakkhiṇā,
Bālā ca avijānantā dummedhā assutāvino,
Bahiddhā dadanti dānā na hi sante upāsare,
Ye ca sante upāsenti sappaññe dhīrasammate,
Saddhā ca tesaṁ sugate mūlajātā patiṭṭhitā,
Devalokañ ca te yanti kule vā idha jāyare,
Anupubbena nibbānaṁ adhigacchanti paṇḍitā ti.
58
1. Atha kho Tikaṇṇo brāhmaṇo yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ saddhiṁ ... pe ... Ekamantaṁ nisinno kho Tikaṇṇo brāhmaṇo Bhagavato sammukhā tevijjānaṁ sudaṁ brāhmaṇānaṁ vaṇṇaṁ bhāsati: -- Evam pi tevijjā brāhmaṇā, iti pi tevijjā brāhmaṇā ti.
Yathākathaṁ pana brāhmaṇa brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpentī ti?
Idha bho Gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahāyugā akkhitto anupakkuṭṭho jātivādena ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo ti. Evaṁ kho bho Gotama brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpentī ti.
Aññathā kho brāhmaṇa brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpenti, aññathā ca pana ariyassa vinaye tevijjo hotī ti.
Yathākathaṁ pana bho Gotama ariyassa vinaye tevijjo hoti. Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu yathā ariyasse vinaye tevijjo hotī ti.
Tena hi brāhmaṇa suṇāhi sādhukaṁ manasikarohi bhāsissāmī ti.
2. Evaṁ bho ti kho Tikaṇṇo brāhmaṇo Bhagavato paccassosi. Bhagavā etad avoca:
Idha brāhmaṇa bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati, pītiyā ca virāgā upekhako ca viharati sato sampajāno sukhañ ca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārī ti tatiyajjhānaṁ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekhāsatiparisuddhiṁ catutthajjhānaṁ upasampajja viharati.
3. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati -- seyyathīdaṁ ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsati pi jātiyo tiṁsati pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jātisatasahassam pi aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke saṁvaṭṭavivaṭṭakappe -- amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo {evamāhāro} evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Ayam assa paṭhamā vijjā adhigatā hoti, avijjā vigatā vijjā uppannā, tamo vigato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
4. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte sattānaṁ cutupapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne. Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti -ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā -- ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti; so iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne. Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
Ayam assa dutiyā vijjā adhigatā hoti avijjā vigatā vijjā uppannā tamo vigato āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato.
5. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhan ti yathābhūtaṁ pajānāti ayaṁ dukkhasamudayo ti ... ayaṁ dukkhanirodho ti ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti, ime āsavā ti yathābhūtaṁ pajānāti ... pe ... ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati bhavāsavā pi cittaṁ vimuccati avijjāsavā pi cittaṁ vimuccati, vimuttasmiṁ vimuttam iti ñāṇaṁ hoti, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā ti pajānāti. Ayam assa tatiyā vijjā adhigatā hoti, avijjā vigatā vijjā uppannā, tamo vigato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato ti.
6. Anuccāvacasīlassa nipakassa ca jhāyino.
Cittaṁ yassa vasībhūtaṁ ekaggaṁ susamāhitaṁ,
Taṁ ve tamonudaṁ dhīraṁ tevijjaṁ maccuhāyinaṁ,
Hitaṁ devamanussānaṁ āhu saccapahāyinaṁ,
Tīhi vijjāhi sampannaṁ asammūḷhavihārinaṁ,
Buddham antimasarīraṁ taṁ namassanti Gotamaṁ,
Pubbenivāsaṁ yo vedī saggāpāyañ ca passati,
Atho jātikkhayaṁ patto abhiññāvosito muni,
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,
Tam ahaṁ vadāmi tevijjaṁ nāññaṁ lapitalāpanan ti.
Evaṁ kho brāhmaṇa ariyassa vinaye tevijjo hotī ti.
Aññathā bho Gotama brāhmaṇānaṁ tevijjo aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca bho Gotama ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ bho Gotama ... pe ...
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
59
1. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaṁ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantaṁ etad avoca:
Yass' assu bho Gotama yañño vā saddhaṁ vā thālipāko vā deyyadhammaṁ vā tevijjesu brāhmaṇesu dānaṁ dadeyyā ti?
Yathākathaṁ pana brāhmaṇa brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpentī ti.
Idha pana bho Gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahāyugā akkhitto anupakkuṭṭho jātivādena ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo ti. Evaṁ kho bho Gotama brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpentī ti.
Aññathā bho brāhmaṇa brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpenti aññathā ca pana ariyassa vinaye tevijjo hotī ti.
Yathākathaṁ bho Gotama ariyassa vinaye tevijjo hoti.
Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī ti.
Tena hi brāhmaṇa suṇāhi. Sādhukaṁ manasikarohi bhāsissāmī ti.
Evaṁ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi. Bhagavā etad avoca:
2. Idha pana brāhmaṇa bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaṁ upasampajja viharati.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
So anekavihitaṁ pubbenivāsaṁ anussarati -- seyyathīdaṁ ekam pi jātiṁ dve pi jātiyo ... pe ... Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Ayam assa paṭhamā vijjā adhigatā hoti avijjā vigatā vijjā uppannā tamo vigato āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato.
3. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte sattānaṁ cutupapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamanussakena ... pe ... yathākammūpage satte pajānāti. Ayam assa dutiyā vijjā adhigatā hoti avijjā vigatā vijjā uppannā tamo vigato āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato.
4. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti.
Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati bhavāsavā pi cittaṁ vimuccati avijjāsavā pi cittaṁ vimuccati, vimuttasmiṁ vimuttam iti ñāṇaṁ hoti, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā ti pajānāti. Ayam assa tatiyā vijjā adhigatā hoti avijjā vigatā vijjā uppannā tamo vigato āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato ti.
Yo sīlabbatasampanno pahitatto samāhito,
Cittaṁ yassa vasībhūtaṁ ekaggaṁ susamāhitaṁ,
Pubbenivāsaṁ yo vedī saggāpāyañ ca passati,
Atho jātikkhayaṁ patto abhiññāvosito muni,
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,
Tam ahaṁ vadāmi tevijjaṁ nāññaṁ lapitalāpanan ti.
Evam eva kho brāhmaṇa ariyassa vinaye tevijjo hotī ti.
Aññathā bho Gotama brāhmaṇānaṁ tevijjo aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca bho Gotama ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ bho Gotama ... pe ... Upāsakaṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
60
1. Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaṁ nisinno Saṅgāravo brāhmaṇo Bhagavantaṁ etad avoca:
Mayam assu bho Gotama brāhmaṇā nāma yaññaṁ yajāma pi yajāpema pi. Tatra bho Gotama yo c'eva yajati yo ca yajāpeti sabbe te anekasārīrikaṁ puññapaṭipadaṁ paṭipannā honti yadidaṁ yaññādhikaraṇaṁ. Yo panāyaṁ bho Gotama yassa vā tassa vā kulā agārasmā anagāriyaṁ pabbajito ekam attānaṁ dameti ekam attānaṁ sameti ekam attānaṁ parinibbāpeti. Evam assāyaṁ ekasārīrikaṁ puññapaṭipadaṁ paṭipanno hoti yadidaṁ pabbajjādhikaraṇan ti.
Tena hi brāhmaṇa taṁ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṁ vyākareyyāsi. Taṁ kiṁ maññasi brāhmaṇa?
Idha Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho Bhagavā. So evam āha -- ethāyaṁ maggo ayaṁ paṭipadā yathā paṭipanno aham anuttaraṁ brahmacariyogadhaṁ sayam abhiññā sacchikatvā pavedemi. Etha tumhe pi tathā paṭipajjatha yathā paṭipannā tumhe pi anuttaraṁ brahmacariyogadhaṁ sayaṁ abhiññā sacchikatvā upasampajja viharissathā ti. Iti ayaṁ c'eva satthā dhammaṁ deseti pare ca tathattāya paṭipajjanti.
Tāni kho pana honti anekāni pi satāni anekāni pi sahassāni anekāni pi satasahassāni. Taṁ kiṁ maññasi brāhmaṇa?
Iccāyaṁ evaṁ sante ekasārīrikā vā puññapaṭipadā hoti anekasārīrikā vā yadidaṁ pabbajjādhikaraṇan ti?
Iccāyam pi bho Gotama evaṁ sante anekasārīrikā puññapaṭipadā hoti yadidaṁ pabbajjādhikaraṇan ti.
2. Evaṁ vutte āyasmā Ānando Saṅgāravaṁ brāhmaṇam etad avoca:-- Imāsaṁ te brāhmaṇa dvinnaṁ paṭipadānaṁ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṁsatarā cā ti?
Evaṁ vutte Saṅgāravo brāhmaṇo āyasmantaṁ ānandaṁ etad avoca:-- Seyyathāpi bhavaṁ Gotamo bhavañ c' Ānando ete me pujjā ete me pāsaṁsā ti.
Dutiyam pi kho āyasmā Ānando Saṅgāravaṁ brāhmaṇaṁ etad avoca:-- Na kho tyāhaṁ brāhmaṇa evaṁ pucchāmi -ke vā te pujjā ke vā te pāsaṁsā ti. Evañ ca kho tyāhaṁ brāhmaṇa pucchāmi -- imāsaṁ te brāhmaṇa dvinnaṁ paṭipadānaṁ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṁsatarā cā ti?
Dutiyam pi kho Saṅgāravo brāhmaṇo āyasmantaṁ ānandaṁ etad avoca:-- Seyyathāpi bhavaṁ Gotamo bhavañ c' Ānando ete me pujjā ete me pāsaṁsā ti.
Tatiyam pi kho āyasmā Ānando Saṅgāravaṁ brāhmaṇaṁ etad avoca:-- Na kho tyāhaṁ brāhmaṇa evaṁ pucchāmi -- ke vā te pujjā ke vā te pāsaṁsā ti. Evañ ca kho tyāhaṁ brāhmaṇa pucchāmi -- imāsan te brāhmaṇa dvinnaṁ paṭipadānaṁ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahāpphalatarā ca mahānisaṁsatarā cā ti?
Tatiyam pi kho Saṅgāravo brāhmaṇo āyasmantaṁ ānandaṁ etad avoca:-- Seyyathāpi bhavaṁ Gotamo bhavañ c' Ānando ete me pujjā ete me pāsaṁsā ti.
3. Atha kho Bhagavato etad ahosi:-- Yāva tatiyam pi kho Saṅgāravo brāhmaṇo ānandena sahadhammikaṁ pañhaṁ puṭṭho saṁsādeti no vissajjeti, yan nūnāhaṁ parimoceyyan ti.
Atha kho Bhagavā Saṅgāravaṁ brāhmaṇaṁ etad avoca.
Kā nu 'jja brāhmaṇa rājantepure rājaparisāyaṁ sannisinnānaṁ sannipatitānaṁ antarā kathā udapādī ti?
Ayaṁ khvajja bho Gotama rājantepure rājaparisāyaṁ sannisinnānaṁ sannipatitānaṁ antarā kathā udapādi -Pubbassudaṁ appatarā c'eva bhikkhū ahesuṁ bahutarā ca uttarimanussadhammā iddhipāṭihāriyaṁ dassesuṁ, etarahi kho bahutarā c'eva bhikkhū appatarā ca uttarimanussadhammā iddhipāṭihāriyaṁ dassentī ti. Ayaṁ khvajja bho Gotama rājantepure rājaparisāyaṁ sannisinnānaṁ sannipatitānaṁ antarā kathā udapādī ti.
4. Tīṇi kho imāni brāhmaṇa pāṭihāriyāṇi. Katamāni tīṇi?
Iddhipāṭihāriyaṁ ādesanāpāṭihāriyaṁ anusāsanīpāṭihāriyaṁ.
Katamañ ca brāhmaṇa iddhipāṭihāriyaṁ?
Idha brāhmaṇa ekacco anekavihitaṁ iddhividhaṁ paccanubhoti -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṁ tirobhāvaṁ, tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno va gacchati seyyathāpi ākāse, paṭhaviyā pi ummujja-nimujjaṁ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ, ākāse pi pallaṅkena kamati seyyathāpi pakkhisakuṇo, ime pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaṁ vatteti.
Idaṁ vuccati brāhmaṇa iddhipāṭihāriyaṁ.
5. Katamañ ca brāhmaṇa ādesanāpāṭihāriyaṁ?
Idha brāhmaṇa ekacco nimittena ādisati, evam pi te mano ittham pi te mano iti pi te cittan ti. So bahuñ ce pi ādisati, tath' eva taṁ hoti no aññathā.
Idha pana brāhmaṇa ekacco na h' eva kho nimittena ādisati, api ca kho manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati,
evam pi te mano ittham pi te mano iti pi te cittan ti. So bahuñ ce pi ādisati tath' eva taṁ hoti no aññathā.
Idha pana brāhmaṇa ekacco na h' eva kho nimittena ādisati na pi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṁ sutvā ādisati, evam pi kho te mano ittham pi te mano iti pi te cittan ti. So bahuñ ce pi ādisati tath' eva taṁ hoti no aññathā.
Idha pana brāhmaṇa ekacco na h' eva kho nimittena ādisati na pi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati na pi vitakkayato na pi vicārayato na vitakkavipphārasaddaṁ sutvā ādisat, api ca kho avitakkaṁ avicāraṁ samādhiṁ samāpannassa citasā ceto paricca pajānāti, yathā imassa bhoto manosaṅkhāre paṇihitā imassa cittassa anantarā amun nāma vitakkaṁ vitakkissatī ti. So bahuñ ce pi ādisati tath' eva taṁ hoti no aññathā. Idaṁ vuccati brāhmaṇa ādesanāpāṭihāriyaṁ.
6. Katamañ ca brāhmaṇa anusāsanīpāṭihāriyaṁ?
Idha brāhmaṇa ekacco evam anusāsati:-- Evaṁ vitakketha mā evaṁ vitakkayittha, evaṁ manasikarotha mā evaṁ manasākattha, idaṁ pajahatha idaṁ upasampajja viharathā ti.
Idaṁ vuccati brāhmaṇa anusāsanīpāṭihāriyaṁ. Imāni kho brāhmaṇa tīṇi pāṭihāriyāni.
Imesan te brāhmaṇa tiṇṇaṁ pāṭihāriyānaṁ katamaṁ pāṭihāriyaṁ khamati abhikkantatarañ ca paṇītatarañ cā ti?
Tatra bho Gotama yaṁ idaṁ pāṭihāriyaṁ -- idh' ekacco anekavihitaṁ iddhividhaṁ paccanubhoti ... pe ... yāva brahmalokā kāyena vasaṁ vatteti -- idaṁ bho Gotama pāṭihāriyaṁ yo ca naṁ karoti so ca naṁ paṭisaṁvedeti, yo ca naṁ karoti tassa c'eva taṁ hoti. Idam eva bho Gotama pāṭihāriyaṁ māyāsahadhammarūpaṁ viya khāyati. Yam pi idaṁ bho Gotama pāṭihāriyaṁ -- idh' ekacco nimittena ādisati ... pe ... devatānaṁ saddaṁ sutvā ... pe ... vitakkavipphārasaddaṁ sutvā ... pe ... cetasā ceto paricca pajānāti ... pe ... idam pi bho Gotama pāṭihāriyaṁ yo ca naṁ karoti so ca naṁ paṭisaṁvedeti,
yo ca naṁ karoti tassa c'eva taṁ hoti. Idam pi bho Gotama pāṭihāriyaṁ māyāsahadhammarūpaṁ viya khāyati. Yañ ca kho idaṁ bho Gotama pāṭihāriyaṁ -- idh' ekacco evaṁ anusāsati ... pe ... viharathā ti -- idaṁ me bho Gotama pāṭihāriyaṁ khamati imesaṁ tiṇṇaṁ pāṭihāriyānaṁ abhikkantatarañ ca paṇītatarañ ca. Acchariyaṁ bho Gotama abbhutaṁ bho Gotama yāva subhāsitaṁ c' idaṁ bhotā Gotamena. Imehi ca mayaṁ tīhi pāṭihāriyehi samannāgataṁ bhavantaṁ Gotamaṁ dhārema.
Bhavañ hi Gotamo anekavihitaṁ iddhividhaṁ paccanubhoti ... pe ... yāva brahmalokā pi kāyena vasaṁ vatteti.
Bhavañ hi Gotamo avitakkaṁ avicāraṁ samādhiṁ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amun nāma vitakkaṁ vitakkissatī ti. Bhavañ hi Gotamo evaṁ anusāsati evaṁ vitakketha mā evaṁ vitakkayittha evaṁ manasikarotha mā evaṁ manasākattha idaṁ pajahatha idaṁ upasampajja viharathā ti.
7. Addhā kho tyāhaṁ brāhmaṇa āsajja upanīya-vācā bhāsitā, api ca tyāhaṁ vyākarissāmi. Ahaṁ hi brāhmaṇa anekavihitaṁ iddhividhaṁ paccanubhomi ... pi ... yāva brahmalokā pi kāyena vasaṁ vattemi. Ahaṁ hi brāhmaṇa avitakkaṁ avicāraṁ samādhiṁ samāpannassa cetasā ceto paricca pajānāmi yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amun nāma vitakkaṁ vitakkissatī ti. Ahaṁ brāhmaṇa evaṁ anusāsāmi:-- evaṁ vitakketha mā evaṁ vitakkayittha evaṁ manasikarotha mā evaṁ manasākattha idaṁ pajahatha idaṁ upasampajja viharathā ti.
Atthi pana bho Gotama añño ekabhikkhu pi yo imehi tīhi pāṭihāriyehi samannāgato aññatra bhotā Gotamenā ti?
Na kho brāhmaṇa ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyo va ye bhikkhū imehi tīhi pāṭihāriyehi samannāgatā ti.
Kahaṁ pana bho Gotama etarahi te bhikkhū viharantī ti?
Imasmiṁ yeva kho brāhmaṇa bhikkhusaṅghe ti.
Abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama.
Seyyathāpi bho Gotama nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaṁ maṁ bhavaṁ Gotama dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
Brāhmaṇavaggo paṭhamo.
61
1. Tīṇ' imāni bhikkhave titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni param pi gantvā akiriyāya saṇṭhahanti. Katamāni tīṇi?
Santi bhikkhave eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino -- yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbe katahetū ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino -- yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ issaranimmānahetū ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino -- yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ ahetu-appaccayā ti.
2. Tatra bhikkhave ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino -- yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbe katahetū ti -- tyāhaṁ upasaṅkamitvā evaṁ vadāmi:-Saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbe katahetū ti?
Te ce me evaṁ puṭṭhā āmā ti paṭijānanti.
Tyāhaṁ evaṁ vadāmi:-- Tena h' āyasmanto pāṇātipātino bhavissanti pubbe katahetu, adinnādāyino bhavissanti pubbe katahetu, abrahmacārino bhavissanti pubbe katahetu, musāvādino bhavissanti pubbe katahetu, pisuṇāvācā bhavissanti pubbe katahetu, pharusāvācā bhavissanti pubbe katahetu, samphappalāpino bhavissanti pubbe katahetu, abhijjhāluno bhavissanti pubbe katahetu, vyāpannacittā bhavissanti pubbe katahetu, micchādiṭṭhikā bhavissanti pubbe katahetu. Pubbe kataṁ kho pana bhikkhave sārato paccāgacchataṁ na hoti chando vā vāyāmo vā idaṁ vā karaṇīyaṁ idaṁ vā akaraṇīyan ti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhasatīnaṁ anārakkhānaṁ viharataṁ na hoti paccattaṁ sahadhammiko samaṇavādo.
Ayaṁ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṁvādīsu evaṁdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti.
3. Tatra bhikkhave ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino -- yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ issaranimmānahetū ti tyāhaṁ upasaṅkamitvā evaṁ vadāmi: -- Saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino -- yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ issaranimmānahetū ti?
Te ce me evaṁ puṭṭhā āmā ti paṭijānanti.
Tyāhaṁ evaṁ vadāmi:-- Tena h' āyasmanto pāṇātipātino bhavissanti issaranimmānahetu ... pe ... micchādiṭṭhino bhavissanti issaranimmānahetu. Issaranimmānānaṁ kho pana bhikkhave sārato paccāgacchataṁ na hoti chando vā vāyāmo vā idaṁ vā karaṇīyaṁ idaṁ vā akaraṇīyan ti.
Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhasatīnaṁ anārakkhānaṁ viharataṁ na hoti paccattaṁ sahadhammiko samaṇavādo.
Ayaṁ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṁvādīsu evaṁdiṭṭhīsu dutiyo sahadhammiko niggaho hoti.
4. Tatra bhikkhave ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino -- yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ ahetu-appaccayā ti -- tyāhaṁ upasaṅkamitvā evaṁ vadāmi:-Saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino -yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā asukhamadukkhaṁ vā sabbaṁ taṁ ahetuappaccayā ti?
Te ce me evaṁ puṭṭhā āmā ti paṭijānanti.
Tyāhaṁ evaṁ vadāmi:-- tena h' āyasmanto pāṇātipātino bhavissanti ahetu-appaccayā ... pe ... micchādiṭṭhino bhavissanti ahetu-appaccayā. Ahetu-appaccayā kho pana bhikkhave sārato paccāgacchataṁ na hoti chando vā vāyāmo vā idaṁ vā karaṇīyaṁ idaṁ vā akaraṇīyan ti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhasatīnaṁ anārakkhānaṁ viharataṁ na hoti paccattaṁ sahadhammiko samaṇavādo.
Ayaṁ kho me bhikkhave tesu samaṇa-brāhmaṇesu evaṁvādīsu evaṁdiṭṭhīsu tatiyo sahadhammiko niggaho hoti. Imāni kho bhikkhave tīṇi titthāyatanāni yāni tāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni param pi gantvā akiriyāya saṇṭhahanti.
5. Ayaṁ kho pana bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Katamo ca bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi?
Imā cha dhātuyo ti bhikkhave mayā dhammo desito ... pe ... viññūhi. Imāni cha phassāyatanānī ti bhikkhave mayā dhammo desito ... pe ... viññūhi. Ime aṭṭhārasa manopavicārā ti bhikkhave mayā dhammo desito ... pe ... viññūhi. Imāni cattāri ariyasaccānī ti bhikkhave mayā dhammo desito ... pe ... viññūhi.
6. Imā cha dhātuyo ti bhikkhave mayā dhammo desito ... pe ... samaṇehi brāhmaṇehi viññūhī ti -- iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ?
Cha-y-imā bhikkhave dhātuyo:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā cha dhāyuto ti bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti -iti yaṁ taṁ vuttaṁ idaṁ etaṁ paṭicca vuttaṁ.
7. Imāni cha phassāyatanānī ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti kho pan' etaṁ vuttaṁ.
Kiñ c' etaṁ paṭicca vuttaṁ?
Cha-y-imāni bhikkhave phassāyatanāni:-- cakkhuphassāyatanaṁ sotaphassāyatanaṁ ghānaphassāyatanaṁ jivhāphassāyatanaṁ kāyaphassāyatanaṁ manophassāyatanaṁ. Imāni cha phassāyatanānī ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti yan taṁ vuttaṁ idaṁ etaṁ paṭicca vuttaṁ.
8. Ime aṭṭhārasa manopavicārā ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti kho pan' etaṁ vuttaṁ.
Kiñ c' etaṁ paṭicca vuttaṁ?
Cakkhunā rūpaṁ disvā somanassaṭṭhānīyaṁ rūpaṁ upavicarati domanasaṭṭhānīyaṁ rūpaṁ upavicarati upekhāṭhānīyaṁ rūpaṁ upavicarati, sotena saddaṁ sutvā ... pe ... ghānena gandhaṁ ghāyitvā ... pe ... jivhāya rasaṁ sāyitvā ... pe ... kāyena phoṭṭhabbaṁ phussitvā ... pe ... manasā dhammaṁ viññāya ... pe ... somanassaṭṭhānīyaṁ dhammaṁ upavicarati domanassaṭṭhānīyaṁ dhammaṁ upavicarati upekhāṭhānīyaṁ dhammaṁ upavicarati. Ime aṭṭhārasa manopavicārā ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.
9. Imāni cattāri ariyasaccānī ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti kho pan' etaṁ vuttaṁ.
Kiñ c' etaṁ paṭicca vuttaṁ?
Channaṁ bhikkhave dhātūnaṁ upādāya gabbhassāvakkanti hoti okkantiyā sati nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā. Vediyamānassa kho panāhaṁ bhikkhave idaṁ dukkhan ti paññāpemi ayaṁ dukkhasamudayo ti paññāpemi ayaṁ dukkhanirodho ti paññāpemi ayaṁ dukkhanirodhagāminī paṭipadā ti paññāpemi.
10. Katamañ ca bhikkhave dukkhaṁ ariyasaccaṁ?
Jāti pi dukkhā jarā pi dukkhā vyādhi pi dukkhā maraṇaṁ pi dukkhaṁ sokaparidevadukkhadomanassūpāyāsā pi dukkhā yam p' icchaṁ na labhati tam pi dukkhaṁ saṅkhittena pañc' upādānakkhandhā dukkhā.
Idaṁ vuccati bhikkhave dukkhaṁ ariyasaccaṁ.
11. Katamañ ca bhikkhave dukkhasamudayaṁ ariyasaccaṁ?
Avijjā-paccayā saṅkhārā, saṅkhārā-paccayā viññāṇaṁ, viññāṇa-paccayā nāmarūpaṁ, nāmarūpa-paccayā saḷāyatanaṁ, salāyatana-paccayā phasso, phassa-paccayā vedanā, vedanā-paccayā taṇhā, taṇhā-paccayā upādānaṁ, upādānapaccayā bhavo, bhava-paccayā jāti, jāti-paccayā jarāmaraṇaṁ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti. Idaṁ vuccati bhikkhave dukkhasamudayaṁ ariyasaccaṁ.
12. Katamañ ca bhikkhave dukkhanirodhaṁ ariyasaccaṁ?
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evaṁ etassa kevalassa dukkhakkhandhassa nirodho hoti. Idaṁ vuccati bhikkhave dukkhanirodhaṁ ariyasaccaṁ.
13. Katamañ ca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṁ?
Ayam eva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
Imāni cattāri ariyasaccānī ti bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti -- iti yaṁ taṁ vuttaṁ idaṁ etaṁ paṭicca vuttan ti.
62
1. Tīṇ' imāni bhikkhave amātāputtikāni bhayānī ti assutavā puthujjano bhāsati. Katamāni tīṇi?
Hoti so bhikkhave samayo yaṁ mahā-aggidāho vuṭṭhāti.
Mahā-aggidāhe kho pana bhikkhave vuṭṭhite tena gāmā pi ḍayhanti nigamā pi ḍayhanti nagarā pi ḍayhanti. Gāmesu pi ḍayhamānesu nigamesu pi ḍayhamānesu nagaresu pi ḍayhamānesu tattha mātā pi puttaṁ na paṭilabhati putto pi mātaraṁ na paṭilabhati. Idaṁ bhikkhave paṭhamaṁ amātāputtikaṁ bhayan ti assutavā puthujjano bhāsati.
2. Puna ca paraṁ bhikkhave hoti so samayo yaṁ mahāmegho vuṭṭhāti. Mahāmeghe kho pana bhikkhave vuṭṭhite mahā-udakavāhako sañjāyati. Mahā-udakavāhake sañjāte tena gāmā pi vuyhanti nigamā pi vuyhanti nagarā pi vuyhanti. Gāmesu pi vuyhamānesu nigamesu pi vuyhamānesu nagaresu pi vuyhamānesu tattha mātā pi puttaṁ na paṭilabhati putto pi mātaraṁ na paṭilabhati. Idam bhikkhave dutiyaṁ amātāputtikaṁ bhayan ti assutavā puthujjano bhāsati.
3. Puna ca paraṁ bhikkhave hoti so samayo yaṁ bhayaṁ hoti aṭavi-saṅkhepo cakkasamārūḷhā janapadā pariyāyanti.
Bhaye kho pana bhikkhave sati aṭavisaṅkhepe cakkasamārūḷhesu janapadesu pariyāyantesu tattha mātā pi puttaṁ na paṭilabhati putto pi mātaraṁ na paṭilabhati. Idaṁ bhikkhave tatiyaṁ amātāputtikaṁ bhayan ti assutavā puthujjano bhāsati.
Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī ti assutavā puthujjano bhāsati.
4. Tāni kho pan' imāni bhikkhave tīṇi samātāputtikāni yeva bhayāni amātāputtikāni yeva bhayānī ti assutavā puthujjano bhāsati. Katamāni tīṇi?
Hoti so bhikkhave samayo yaṁ mahā-aggidāho vuṭṭhāti.
Mahā-aggidāhe kho pana bhikkhave vuṭṭhite tena gāmā pi ḍayhanti nigamā pi ḍayhanti nagarā pi ḍayhanti. Gāmesu pi ḍayhamānesu nigamesu pi ḍayhamānesu nagaresu pi ḍayhamānesu hoti so samayo yaṁ kadāci karahaci mātā pi puttaṁ paṭilabhati putto pi mātaraṁ paṭilabhati.
Idaṁ bhikkhave paṭhamaṁ samātāputtikaṁ yeva bhayaṁ amātāputtikaṁ yeva bhayan ti assutavā puthujjano bhāsati.
Puna ca paraṁ bhikkhave hoti so samayo yaṁ mahāmegho vuṭṭhāti ... pe (2) ... nagaresu pi vuyhamānesu hoti so samayo yaṁ kadāci karahaci mātā pi puttaṁ paṭilabhati putto pi mātaraṁ paṭilabhati.
Idaṁ kho pana bhikkhave dutiyaṁ samātāputtikaṁ yeva bhayaṁ amātāputtikaṁ bhayanti assutavā puthujjano bhāsati.
Puna ca paraṁ bhikkhave hoti so samayo yaṁ bhayaṁ hoti aṭavisaṅkhepo cakkasamārūḷhā janapadā pariyāyanti.
Bhaye kho pana bhikkhave sati aṭavisaṅkhepe cakkasamārūḷhesu janapadesu pariyantesu hoti so samayo yaṁ kadāci karahaci mātā pi puttaṁ paṭilabhati putto pi mātaraṁ paṭilabhati. Idaṁ bhikkhave tatiyaṁ samātāputtikaṁ yeva bhayaṁ amātāputtikaṁ bhayan ti assutavā puthujjano bhāsati.
Imāni kho bhikkhave tīṇi samātāputtikāni yeva bhayāni amātāputtikāni bhayānī ti assutavā puthujjano bhāsati.
5. Tīṇ' imāni bhikkhave amātāputtikāni bhayāni. Katamāni tīṇi?
Jarābhayaṁ vyādhibhayaṁ maraṇabhayaṁ.
Na bhikkhave mātā puttaṁ jīramānaṁ evaṁ labhati:-Ahaṁ jīrāmi mā me putto jīrī ti. Putto vā pana mātaraṁ jīramānaṁ na evaṁ labhati:-- Ahaṁ jīrāmi mā me mātā jīrī ti.
Na bhikkhave mātā puttaṁ vyādhiyamānam evaṁ labhati: -- Ahaṁ vyādhiyyāmi mā me putto vyādhiyyī ti. Putto vā pana mātaraṁ vyādhiyamānaṁ na evaṁ labhati:-- ahaṁ vyādhiyyāmi mā me mātā vyādhiyyī ti.
Na bhikkhave mātā puttaṁ miyyamānaṁ evaṁ labhati:-Ahaṁ miyyāmi mā me putto miyyī ti. Putto vā pana mātaraṁ miyyamānaṁ na evaṁ labhati:-- ahaṁ miyyāmi mā me mātā miyyī ti. Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī ti.
6. Atthi bhikkhave maggo atthi paṭipadā imesañ ca tiṇṇaṁ samātāputtikānaṁ bhayānaṁ imesañ ca tiṇṇaṁ amātāputtikānaṁ bhayānaṁ pahānāya samatikkamāya saṁvattanti. Katamo ca bhikkhave maggo katamā paṭipadā imesañ ca tiṇṇaṁ samātāputtikānaṁ bhayānaṁ imesañ ca tiṇṇaṁ amātāputtikānaṁ bhayānaṁ pahānāya samatikkamāya saṁvattanti?
Ayam eva maggo aṭṭhaṅgiko maggo seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho bhikkhave maggo ayaṁ paṭipadā imesañ ca tiṇṇaṁ samātāputtikānaṁ bhayānaṁ imesañ ca tiṇṇaṁ amātāputtikānaṁ bhayānaṁ pahānāya samatikkamāya saṁvattantī ti.
63
1. Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena Venāgapuraṁ nāma Kosalānaṁ brāhmaṇagāmo tad avasari.
Venāgapurikā brāhmaṇagahapatikā samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Venāgapuram anuppatto. Taṁ kho pana Bhagavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato -- iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī ti.
2. Atha kho Venāgapurikā brāhmaṇa-gahapatikā yena Bhagavā ten' upasaṅkamiṁsu. Upasaṅkamitvā appekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce Bhagavatā saddhiṁ sammodiṁsu sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu,
appekacce yena Bhagavā ten' añjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
Ekamantaṁ nisinno kho Venāgapuriko Vacchagotto brāhmaṇo Bhagavantaṁ etad avoca:--,
3. Acchariyaṁ bho Gotama abbhutaṁ bho Gotama yāvañ c' idaṁ bhoto Gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi bho Gotama sāradaṁ bhadarapaṇḍuṁ parisuddhaṁ hoti pariyodātaṁ evam eva bhoto Gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi bho Gotama tālapakkaṁ sampati-bandhanā muttaṁ parisuddhaṁ hoti pariyodātaṁ evam eva bhoto Gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi bho Gotama nekkhaṁ jambonadaṁ dakkhakammāraputtasuparikammakataṁ kusalasampahaṭṭhaṁ paṇḍukambale nikkhittaṁ bhāsate ca tapate ca virocati ca, evam eva bhoto Gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Yāni nūna tāni bho Gotam a uccāsayanamahāsayanāni -- seyyathīdaṁ āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tūlikā vikatikā uddalomī ekantalomī kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇi kadalimigapavarapaccattharaṇaṁ sa-uttaracchadaṁ ubhatolohitakūpadhānaṁ -- evarūpānaṁ nūna bhavaṁ Gotamo uccāsayanamahāsayanānaṁ nikāmalābhī akicchalābhī akasiralābhī ti.
4. Yāni kho pana tāni brāhmaṇa uccāsayanamahāsayanāni, seyyathīdaṁ āsandi ... pe ... ubhatolohitakūpadhānaṁ, dullabhāni tāni pabbajitānaṁ laddhā ca na kappanti.
Tīṇi kho imāni brāhmaṇa uccāsayanamahāsayanāni yesāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī. Katamāni tīṇi?
Dibbaṁ uccāsayanamahāsayanaṁ brahmaṁ uccāsayanamahāsayanaṁ ariyaṁ uccāsayanamahāsayanaṁ. Imāni kho brāhmaṇa tīṇi uccāsayanamahāsayanāni yesāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī ti.
5. Katamaṁ pana taṁ bho Gotama dibbaṁ uccāsayanamahāsayanaṁ yassa bhavaṁ Gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī ti.
Idhāhaṁ brāhmaṇa yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi so pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi. So pacchābhattaṁ piṇḍapātapaṭikkanto vanaṁtaṁ yeva pacārayāmi. So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṁharitvā nisīdāmi pallaṅkaṁ ābhuñjitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharāmi. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharāmi. Pītiyā ca virāgā upekhako ca viharāmi sato sampajāno sukhañ ca kāyena paṭisaṁvedemi yan taṁ ariyā ācikkhanti upekhako satimā sukhavihārī ti tatiyajjhānaṁ upasampajja viharāmi. Sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekhā-sati-parisuddhaṁ catutthajjhānaṁ upasampajja viharāmi.
So ce ahaṁ brāhmaṇa evaṁbhūto caṅkamāmi dibbo me eso tasmiṁ samaye caṅkamo hoti. So ce ahaṁ brāhmaṇa evaṁbhūto tiṭṭhāmi dibbaṁ me etaṁ tasmiṁ samaye ṭhānaṁ hoti.
So ce ahaṁ brāhmaṇa evaṁbhūto nisīdāmi dibbaṁ me etaṁ tasmiṁ samaye āsanaṁ hoti. So ce ahaṁ brāhmaṇa evaṁbhūto seyyaṁ kappemi dibbaṁ me etaṁ tasmiṁ samaye uccāsayanamahāsayanaṁ hoti. Idaṁ kho taṁ brāhmaṇa dibbaṁ uccāsayanamahāsayanaṁ yassāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī ti.
Acchariyaṁ bho Gotama abbhutaṁ bho Gotama! Ko c' añño evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā Gotamena?
6. Katamaṁ pana taṁ bho Gotama brahmaṁ uccāsayanamahāsayanaṁ yassa bhavaṁ Gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī ti?
Idhāhaṁ brāhmaṇa yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi so pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi.
So pacchābhattaṁ piṇḍapātapaṭikkanto vanaṁtaṁ yeva pacārayāmi. So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṁharitvā nisīdāmi pallaṅkaṁ ābhuñjitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, so mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharāmi tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Karuṇāsahagatena cetasā ekaṁ disaṁ ... pe ... muditāsahagatena cetasā ekaṁ disaṁ ... pe ... upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharāmi tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.
So ce ahaṁ brāhmaṇa evaṁbhūto caṅkamāmi brahmo me eso tasmiṁ samaye caṅkamo hoti.
So ce ahaṁ brāhmaṇa evaṁbhūto tiṭṭhāmi ... pe ... nisīdāmi ... pe ... seyyaṁ kappemi brahmaṁ me etaṁ tasmiṁ samaye uccāsayanamahāsayanaṁ hoti. Idaṁ kho taṁ brāhmaṇa brahmaṁ uccāsayanamahāsayanaṁ yassāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī ti.
Acchariyaṁ bho Gotama abbhutaṁ bho Gotama! Ko c' añño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā Gotamena?
7. Katamaṁ pana taṁ bho Gotama ariyaṁ uccāsayanamahāsayanaṁ yassa bhavaṁ Gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī ti?
Idha brāhmaṇa yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi so pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi. So pacchābhattaṁ piṇḍapātapaṭikkanto vanaṁtaṁ yeva pacārayāmi. So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṁharitvā nisīdāmi pallaṅkaṁ ābhuñjitvā ujuṁ kāyaṁ paṇidhāyā parimukhaṁ satiṁ upaṭṭhapetvā. So evaṁ pajānāmi -- rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, doso me pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, moho me pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.
So ce ahaṁ brāhmaṇa evaṁbhūto caṅkamāmi ariyo me eso tasmiṁ samaye caṅkamo hoti. So ce ahaṁ brāhmaṇa evaṁbhūto tiṭṭhāmi ... pe ... nisīdāmi ... pe ... seyyaṁ kappemi ariyaṁ me etaṁ tasmiṁ samaye uccāsayanamahāsayanaṁ hoti. Idaṁ kho taṁ brāhmaṇa ariyam uccāsayanamahāsayanaṁ yassāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī ti.
Acchariyaṁ bho Gotama abbhutaṁ bho Gotama! Ko c' añño evarūpassa ariyassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā Gotamena?
Abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama. Seyyathāpi bho Gotama nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī ti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma dhammañ ca bhikkhusaṅghañ ca.
Upāsake no bhavaṁ Gotamo dhāreti ajjatagge pāṇupete saraṇaṁ gate ti.
64
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.
Tena kho pana samayena Sarabho nāma paribbājako acirapakkanto hoti imasmā dhammavinayā. So Rājagahe parisatiṁ evaṁ vācaṁ bhāsati -- aññāto mayā samaṇānaṁ Sakyaputtiyānaṁ dhammo: aññāya ca panāhaṁ samaṇānaṁ Sakyaputtiyānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto ti.
2. Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya Rājagahaṁ piṇḍāya pavisiṁsu.
Assosuṁ kho te bhikkhū Sarabhassa paribbājakassa Rājagahe parisatiṁ evaṁ vācaṁ bhāsamānassa -- aññāto mayā samaṇānaṁ Sakyaputtiyānaṁ dhammo: aññāya ca panāhaṁ samaṇānaṁ Sakyaputtiyānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto ti.
Atha kho te bhikkhū Rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkamiṁsu. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:
Sarabho nāma bhante paribbājako acirapakkanto imasmā dhammavinayā. So Rājagahe parisatiṁ evaṁ vācaṁ bhāsati -- aññāto mayā samaṇānaṁ Sakyaputtiyānaṁ dhammo: aññāya ca panāhaṁ samaṇānaṁ Sakyaputtiyānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto ti.
Sādhu bhante Bhagavā yena Sappinikātīraṁ yena paribbājakārāmo yena Sarabho paribbājako ten' upasaṅkamatu anukampaṁ upādāyā ti. Adhivāseti Bhagavā tuṇhībhāvena.
3. Atha kho Bhagavā sāyaṇhasamayaṁ paṭisallāṇā vuṭṭhito yena Sappinikātīraṁ yena paribbājakārāmo yena Sarabho paribbājako ten' upasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi,
nisajja kho Bhagavā Sarabhaṁ paribbājakaṁ etad avoca:
Saccaṁ kira tvaṁ Sarabha evaṁ vadesi -- aññāto mayā samaṇānaṁ Sakyaputtiyānaṁ dhammo: aññāya ca panāhaṁ samaṇānaṁ Sakyaputtiyānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto ti. Evaṁ vutte Sarabho paribbājako tuṇhī ahosi.
Dutiyam pi kho Bhagavā Sarabhaṁ paribbājakaṁ etad avoca:-- Vadehi Sarabha kinti te aññāto samaṇānaṁ Sakyaputtiyānaṁ dhammo. Sace te aparipūraṁ bhavissati ahaṁ paripūressāmi. Sace pana te paripūraṁ bhavissati ahaṁ anumodissāmī ti. Dutiyam pi kho Sarabho paribbājako tuṇhī ahosi.
Tatiyam pi kho Bhagavā Sarabhaṁ paribbājakaṁ etad avoca:-- Mayā kho Sarabha paññāyati samaṇānaṁ Sakyaputtiyānaṁ dhammo. Vadehi Sarabha kinti te aññāto samaṇānaṁ Sakyaputtiyānaṁ dhammo. Sace te aparipūraṁ bhavissati ahaṁ paripūressāmi. Sace pana te paripūraṁ bhavissati ahaṁ anumodissāmī ti. Tatiyam pi kho Sarabho paribbājako tuṇhī ahosi.
4. Atha kho te paribbājakā Rājagahakā Sarabhaṁ paribbājakaṁ etad avocuṁ:-- Yad eva kho tvaṁ āvuso samaṇaṁ Gotamaṁ yāceyyāsi tad eva te samaṇo Gotamo pavāreti.
Vadeh' āvuso Sarabha kinti te aññāto samaṇānaṁ Sakyaputtiyānaṁ dhammo. Sace te aparipūraṁ bhavissati samaṇo Gotamo paripūressati. Sace pana te paripūraṁ bhavissati samaṇo Gotamo anumodissatī ti.
Evaṁ vutte Sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
5. Atha kho Bhagavā Sarabhaṁ paribbājakaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā te paribbājake etad avoca:
Yo kho maṁ paribbājakā evaṁ vadeyya -- sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti --,
tam ahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ samanugāheyyaṁ samanubhāseyyaṁ. So vata mayā sādhukaṁ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānam etaṁ anavakāso yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ nigaccheyya -- aññena vā aññaṁ paṭicarissati bahiddhā kathaṁ apanāmessati kopañ ca dosañ ca appaccayañ ca pātukarissati, tuṇhībhūto vā maṅkubhūto vā pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati seyyathāpi Sarabho paribbājako. Yo kho maṁ paribbājakā evaṁ vadeyya -- khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti -- taṁ ahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ samanugāheyyaṁ samanubhāseyyaṁ. So vata mayā sādhukaṁ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānam etaṁ anavakāso yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ nigaccheyya -- aññena vā aññaṁ paṭicarissati bahiddhā kathaṁ apanāmessati kopañ ca dosañ ca appaccayañ ca pātukarissati tuṇhībhūto vā maṅkubhūto vā pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati seyyathāpi Sarabho paribbājako.
Yo kho maṁ paribbājakā evaṁ vadeyya -- yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā ti -- tam ahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ samanugāheyyaṁ samanubhāseyyaṁ. So vata mayā sādhukaṁ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānam etaṁ anavakāso yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ nigaccheyya -- aññena vā aññaṁ paṭicarissati bahiddhā kathaṁ apanāmessati kopañ ca dosañ ca appaccayañ ca pātukarissati, tuṇhībhūto vā maṅkubhūto vā pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati seyyathāpi Sarabho paribbājako ti.
Atha kho Bhagavā Sappinikā-tīre paribbājakārāme tikkhattuṁ sīhanādaṁ naditvā vehāsaṁ pakkāmi.
6. Atha kho te paribbājakā acirapakkantassa Bhagavato Sarabhaṁ paribbājakaṁ samantato vācāya sannitodakena sañjambhariṁ akaṁsu. Seyyathāpi āvuso Sarabha brahāraññe jarasigālo sīhanādaṁ nadissāmī ti segālakaṁ yeva nadati bheraṇḍakaṁ yeva nadati, evam eva kho tvaṁ āvuso Sarabha, aññatr' eva samaṇena Gotamena sīhanādaṁ nadissāmī ti,
segālakaṁ yeva nadasi bheraṇḍakaṁ yeva nadasi. Seyyathāpi āvuso Sarabha ambakamaddarī phussakaravitaṁ ravissāmī ti ambakamaddariravitaṁ yeva ravati, evam eva kho taṁ āvuso Sarabho aññatr' eva samaṇena Gotamena phussakaravitaṁ ravissāmī ti ambakamaddariravitaṁ yeva ravasi. Seyyathāpi āvuso Sarabha usabho suññāya gosālāya gambhīraṁ naditabbaṁ maññati, evam eva kho tvaṁ āvuso Sarabha aññatr' eva samaṇena Gotamena gambhīraṁ naditabbaṁ maññasī ti.
Atha kho te paribbājakā Sarabhaṁ paribbājakaṁ samantato vācāya sannitodakena sañjambharim akaṁsū ti.
65
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena Kesaputtaṁ nāma Kālāmānaṁ nigamo tad avasari. Assosuṁ kho Kesaputtiyā Kālāmā samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kesaputtaṁ anupatto. Taṁ kho pana Bhagavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato -- iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno ... pe ... pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī ti.
Atha kho Kesaputtiyā Kālāmā yena Bhagavā ten' upasaṅkamiṁsu. Upasaṅkamitvā appekacce Bhagavantaṁ abhivadetvā ekamantaṁ nisīdiṁsu, appekacce Bhagavatā saddhiṁ sammodiṁsu sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena Bhagavā ten' añjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho Kesaputtiyā Kālāmā Bhagavantaṁ etad avocuṁ:-. Santi bhante eke samaṇabrāhmaṇā Kesaputtaṁ āgacchanti. Te sakaṁ yeva vādaṁ dīpenti jotenti, paravādaṁ pana khuṁsenti vambhenti paribhavanti opapakkhiṁ karonti. Apare pi bhante eke samaṇabrāhmaṇā Kesaputtaṁ āgacchanti.
Te pi sakaṁ yeva vādaṁ dīpenti jotenti paravādaṁ pana khuṁsenti vambhenti paribhavanti opapakkhiṁ karonti. Tesaṁ no bhante amhākam hot' eva kaṅkhā hoti vicikicchā -- ko si nāma imesaṁ bhavantānaṁ samaṇānaṁ saccaṁ āha ko musā ti?
3. Alaṁ hi vo Kālāmā kaṅkhituṁ alaṁ vicikicchituṁ.
Kaṅkhāniye va pana vo ṭhāne vicikicchā uppannā.
Etha tumhe Kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Kālāmā attanā va jāneyyātha -- ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantī ti -- atha tumhe Kālāmā pajaheyyātha.
4. Taṁ {kiṁ} maññatha Kālāmā -- lobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā ti?
Ahitāya bhante.
Luddho panāyaṁ Kālāmā purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇaṁ pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ ahitāya dukkhāyā ti.
Evam bhante.
5. Taṁ kiṁ maññatha Kālāmā -- doso purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā ti?
Ahitāya bhante.
Duṭṭho panāyaṁ Kālāmā purisapuggalo dosena abhibhūto pariyādinnacitto pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ ahitāya dukkhāyā ti.
Evam bhante.
6. Taṁ kiṁ maññatha Kālāmā -- moho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā ti. Ahitāya bhante.
Mūḷho panāyaṁ Kālāmā purisapuggalo mohena abhibhūto pariyādinnacitto pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ ahitāya dukkhāyā ti.
Evam bhante.
7. Taṁ kiṁ maññatha Kālāmā -- ime dhammā kusalā vā akusalā vā ti?
Akusalā bhante. Sāvajjā vā anavajjā vā ti?
Sāvajjā bhante. Viññugarahitā vā viññuppasatthā vā ti?
Viññugarahitā bhante. Samattā samādinnā ahitāya dukkhāya saṁvattanti no vā kathaṁ vā ettha hotī ti?
Samattā bhante samādinnā ahitāya dukkhāya saṁvattanti evaṁ no ettha hotī ti.
8. Iti kho Kālāmā yaṁ tam avocumha -- Etha tumhe Kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Kālāmā attanā va jāneyyātha -- ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantī ti -- atha tumhe Kālāmā pajaheyyāthā ti -- iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.
9. Etha tumhe Kālāmā mā anussavena mā parampāraya ... pe ... garū ti, yadā tumhe Kālāmā attanā va jāneyyātha -- ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṁvattantī ti -- atha tumhe Kālāmā upasampajja vihareyyātha.
10. Taṁ kiṁ maññatha Kālāmā -- alobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā ti?
Hitāya bhante.
Aluddho panāyaṁ Kālāmā purisapuggalo lobhena anabhibhūto apariyādinnacitto n' eva pāṇaṁ hanti na adinnam ādiyati na paradāraṁ gacchati na musā bhaṇati paraṁ pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ hitāya sukhāyā ti?
Evaṁ bhante ti.
11. Taṁ kiṁ maññatha Kālāmā -- adoso purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ti ahitāya vā ti?
Hitāya bhante.
Aduṭṭho panāyaṁ Kālāmā purisapuggalo dosena anabhibhūto apariyādinnacitto n' eva pāṇaṁ hanti ... na musā bhaṇati param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ hitāya sukhāyā ti.
Evam bhante ti.
12. Taṁ kiṁ maññatha Kālāmā -- amoho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitaya vā ti?
Hitāya bhante.
Amūḷho panāyaṁ kālāmā purisapuggalo mohena anabhibhūto apariyādinnacitto n' eva pāṇaṁ hanti na adinnam ādiyati na paradāraṁ gacchati na musā bhaṇati param pi tathattāya samādapeti yaṁ 'sa hoti yaṁ dīgharattaṁ hitāya sukhāyā ti?
Evaṁ bhante.
13. Taṁ kiṁ maññatha Kālāmā -- ime dhammā kusalā vā akusalā vā ti?
Kusalā bhante. Sāvajjā vā anavajjā vā ti?
Anavajjā bhante. Viññugarahitā vā viññuppasatthā vā ti?
Viññuppasatthā bhante. Samattā samādinnā sukhāya saṁvattanti, no vā kathaṁ vā ettha hotī ti?
Samattā bhante samādinnā hitāya sukhāya saṁvattanti evaṁ no ettha hotī ti.
14. Iti kho Kālāmā yaṁ taṁ avocumha -- etha tumhe Kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Kālāmā attanā va jāneyyātha -- ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṁvattantī ti -- atha tumhe Kālāmā upasampajja vihareyyāthā ti ,
iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.
15. Sa kho so Kālāmā ariyasāvako evaṁ vigatābhijjho vigatavyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ... karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... upekhāsahagatena cetasā ... ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catuṭṭhiṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.
Sa kho so Kālāmā ariyasāvako evaṁ averacitto evaṁ avyāpajjhacitto evaṁ asaṅkiliṭṭhacitto evaṁ visuddhacitto, tassa diṭṭh' eva dhamme cattāro assāsā adhigatā honti.
16. Sace kho pana atthi paraloko atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko ṭhānam ahaṁ kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjissāmī ti. Ayam assa paṭhamo assāso adhigato hoti. Sace kho pana n' atthi paraloko n' atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko idhāhaṁ diṭṭh' eva dhamme averaṁ avyāpajjhaṁ anīghaṁ sukhiṁ attānaṁ pariharāmī ti. Ayam assa dutiyo assāso adhigato hoti. Sace kho pana karoto karīyati pāpaṁ na kho panāhaṁ kassaci pāpaṁ cetemi akarontaṁ kho pana maṁ pāpaṁ kammaṁ kuto dukkhaṁ phusissatī ti. Ayam assa tatiyo assāso adhigato hoti. Sace kho pana karoto na karīyati pāpaṁ idhāhaṁ ubhayen' eva visuddhaṁ attānaṁ samanupassāmī ti. Ayam assa catuttho assāso adhigato hoti.
Sa kho so ariyasāvako Kālāmā evaṁ averacitto evaṁ avyāpajjhacitto evaṁ asaṅkiliṭṭhacitto evaṁ visuddhacitto tassa diṭṭh' eva dhamme ime cattāro assāsā adhigatā hontī ti.
17. Evam etaṁ Bhagavā evam etaṁ Sugata. Sa kho so bhante ariyasāvako evaṁ averacitto evaṁ avyāpajjhacitto evaṁ asaṅkiliṭṭhacitto evaṁ visuddhacitto tassa diṭṭh' eva dhamme cattāro assāsā adhigatā honti.
Sace kho pana atthi paraloko atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko ṭhānam ahaṁ kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjissāmī ti. Ayam assa paṭhamo assāso adhigato hoti. Sace kho pana n' atthi paraloko n' atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko idhāham diṭṭh' eva dhamme averaṁ avyāpajjhaṁ anīghaṁ sukhiṁ attānaṁ pariharāmī ti. Ayaṁ assa dutiyo assāso adhigato hoti. Sace kho pana karoto karīyati pāpaṁ na kho panāhaṁ kassaci pāpaṁ cetemi akarontaṁ kho pana maṁ pāpaṁ kammaṁ kuto dukkhaṁ phusissatī ti. Ayam assa tatiyo assāso adhigato hoti. Sace kho pana karoto na karīyati pāpaṁ idhāhaṁ ubhayen' eva visuddhaṁ attānaṁ samanupassāmī ti. Ayam assa catuttho assāso adhigato hoti. Sa kho so bhante ariyasāvako evaṁ averacitto evaṁ avyāpajjhacitto evaṁ asaṅkiliṭṭhacitto evaṁ visuddhacitto tassa diṭṭh' eva dhamme ime cattāro assāsā adhigatā hontī ti.
Abhikkantaṁ bhante ... pe ... Ete mayaṁ bhante Bhagavantaṁ saraṇaṁ gacchāma dhammañ ca bhikkhusaṅghañ ca. Upāsake no bhante Bhagavā dhāretu ajjatagge pāṇupete saraṇaṁ gate ti.
66
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ āyasmā Nandako Sāvatthiyaṁ viharati Pubbārāme Migāramātu pāsāde.
Atha kho Sāḷho ca Migāranattā Rohaṇo ca Pekhuṇiyanattā yen' āyasmā Nandako ten' upasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ Nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho Sāḷhaṁ Migāranattāraṁ āyasmā Nandako etad avoca:
2. Etha tumhe Sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Sāḷhā attanā va jāneyyātha ,
ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññūgarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantī ti -- atha tumhe Sāḷhā pajaheyyātha.
3. Taṁ kiṁ maññatha Sāḷhā -- atthi lobho ti?
Evam bhante.
Abhijjhā ti kho ahaṁ Sāḷhā etam atthaṁ vadāmi. Luddho kho ayaṁ Sāḷhā abhijjhālu pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ ahitāya dukkhāyā ti?
Evaṁ bhante.
4. Taṁ kiṁ maññatha Sāḷhā -- atthi doso ti?
Evaṁ bhante.
Vyāpādo ti kho ahaṁ Sāḷhā etam atthaṁ vadāmi. Duṭṭho kho ayaṁ Sāḷhā vyāpannacitto pāṇam pi hanti ... pe ...
musā pi bhaṇati param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ ahitāya dukkhāyā ti?
Evaṁ bhante.
5. Taṁ {kiṁ} maññatha Sāḷhā -- atthi moho ti?
Evaṁ bhante.
Avijjā ti kho ahaṁ Sāḷhā etam atthaṁ vadāmi. Mūḷho kho ayaṁ Sāḷhā avijjāgato pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ ahitāya dukkhāyā ti?
Evaṁ bhante.
6. Taṁ kiṁ maññatha Sāḷhā -- ime dhammā kusalā vā akusalā vā ti?
Akusalā bhante.
Sāvajjā vā anavajjā vā ti?
Sāvajjā bhante.
Viññūgarahitā vā viññuppasatthā vā ti?
Viññūgarahitā bhante.
Samattā samādinnā ahitāya dukkhāya saṁvattanti no vā kathaṁ vā ettha hotī ti?
Samattā bhante samādinnā ahitāya dukkhāya saṁvattantī ti evaṁ no ettha hotī ti.
7. Iti kho Sāḷhā yaṁ taṁ avocumha:
Etha tumhe Sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā vitakkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Sāḷhā attanā va jāneyyātha -- ime dhammā akusalā ime dhammā sāvajjā ime dhammā vuññūgarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantī ti -- atha tumhe Sāḷhā pajaheyyāthā ti -- iti yaṁ taṁ vuttaṁ, idam etaṁ paṭicca vuttaṁ.
Evam tumhe Sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti -- yadā tumhe Sāḷhā attanā va jāneyyātha -- ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṁvattantī ti -- atha tumhe Sāḷhā upasampajja vihareyyātha.
8. Taṁ {kiṁ} maññatha Sāḷhā -- atthi alobho ti?
Evaṁ bhante.
Anabhijjhā ti kho ahaṁ Sāḷhā etam atthaṁ vadāmi.
Aluddho kho {ayaṁ} Sāḷhā anabhijjhālu n' eva pāṇaṁ hanti na adinnaṁ ādiyati na paradāraṁ gacchati na musā bhaṇati param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ hitāya sukhāyā ti?
Evaṁ bhante.
9. Taṁ kiṁ maññatha Sāḷhā -- atthi adoso ti?
Evaṁ bhante.
Avyāpādo ti kho ahaṁ Sāḷhā etam atthaṁ vadāmi.
Aduṭṭho kho ayaṁ Sāḷhā avyāpannacitto n' eva pāṇaṁ hanti ... pe ... na musā bhaṇati na param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ hitāya sukhāyā ti?
Evaṁ bhante.
10. Taṁ {kiṁ} maññatha Sāḷhā -- atthi amoho ti?
Evaṁ bhante.
Vijjā ti kho ahaṁ Sāḷhā etam atthaṁ vadāmi. Amūḷho kho ayaṁ Sāḷhā vijjāgato n' eva pāṇaṁ hanti .
... pe ...
na musā bhaṇati na param pi tathattāya samādapeti yaṁ 'sa hoti dīgharattaṁ hitāya sukhāyā ti?
Evaṁ bhante.
11. Taṁ {kiṁ} maññatha Sāḷhā -- ime dhammā kusalā vā akusalā vā ti?
Kusalā bhante.
Sāvajjā vā anavajjā vā ti?
Anavajjā bhante.
Viññūgarahitā vā viññuppasatthā vā ti?
Viññuppasatthā bhante.
Samattā samādinnā hitāya sukhāya saṁvattanti no vā kathaṁ vā ettha hotī ti?
Samattā bhante samādinnā hitāya sukhāya saṁvattanti evaṁ no ettha hotī ti.
12. Iti kho Sāḷhā yaṁ taṁ avocumha -- etha tumhe Sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Sāḷhā attanā va jāneyyātha -- ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṁvattantī ti -- atha tumhe Sāḷhā upasampajja vihareyyāthāti -- iti yaṁ taṁ vuttaṁ, idam etaṁ paṭicca vuttaṁ.
13. Sa kho so Sāḷhā ariyasāvako evaṁ vigatābhijjho vigatavyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ... pe ... karuṇā ... muditā ... upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So evaṁ pajānāti atthi idaṁ atthi hīnaṁ atthi paṇītaṁ atthi imassa saññāgatassa uttariṁ nissaraṇan ti. Tassa evam jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati bhavāsavā pi cittaṁ vimuccati avijjāsavā pi cittaṁ vimuccati vimuttasmiṁ vimuttam iti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā ti pajānāti.
So evaṁ pajānāti ahu pubbe lobho tad ahu akusalaṁ so etarahi n' atthi icc' etaṁ kusalaṁ, ahu pubbe doso ... pe ... ahu pubbe moho tad ahu akusalaṁ, so etarahi n' atthi icc' etaṁ kusalan ti. Iti so diṭṭh' eva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharatī ti.
67
1. Tīṇ' imāni bhikkhave kathāvatthūni. Katamāni tīṇi?
Atītaṁ vā bhikkhave addhānaṁ ārabbha kathaṁ katheyya -- evaṁ ahosi atītam addhānan ti -- anāgataṁ vā bhikkhave addhānaṁ ārabbha kathaṁ katheyya -- evaṁ bhavissati anāgatam addhānan ti -- etarahi vā bhikkhave paccuppannaṁ addhānaṁ ārabbha kathaṁ katheyya -- evaṁ etarahi paccuppannan ti.
2. Kathā-sampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akaccho ti.
Sacāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno ekaṁsa-vyākaraṇīyaṁ pañhaṁ na ekaṁsena vyākaroti, vibhajja-vyākaraṇīyaṁ pañhaṁ na vibhajjavyākaroti, paṭipucchā-vyākaraṇīyaṁ pañhaṁ na paṭipucchā-vyākaroti, ṭhapanīyaṁ pañhaṁ na ṭhapeti, evaṁ santāyaṁ bhikkhave puggalo akaccho hoti.
Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno ekaṁsa-vyākaraṇīyaṁ pañhaṁ ekaṁsena vyākaroti, vibhajjavyākaraṇīyaṁ pañhaṁ vibhajjavyākaroti, paṭipucchā-vyākaraṇīyaṁ pañhaṁ paṭipucchā-vyākaroti, ṭhapanīyaṁ pañhaṁ ṭhapeti, evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.
3. Kathā-sampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akaccho ti.
Sacāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno ṭhānāṭṭhāne na saṇṭhāti parikappe na saṇṭhāti aññavāde na saṇṭhāti paṭipadāya na saṇṭhāti,
evaṁ santāyaṁ bhikkhave puggalo akaccho hoti.
Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno ṭhānāṭṭhāne saṇṭhāti parikappe saṇṭhāti aññavāde saṇṭhāti paṭipadāya saṇṭhāti, evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.
4. Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akaccho ti.
Sacāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno aññenāññaṁ paṭicarati bahiddhā kathaṁ apanāmeti kopañ ca dosañ ca appaccayañ ca pātukaroti, evaṁ santāyaṁ bhikkhave puggalo akaccho hoti.
Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno nāññenāññaṁ paṭicarati na bahiddhā kathaṁ apanāmeti na kopañ ca dosañ ca appaccayañ ca pātukaroti, evam santāyaṁ bhikkhave puggalo kaccho hoti.
5. Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akaccho ti.
Sacāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno abhiharati abhimaddati anupajagghati khalitaṁ gaṇhāti, evaṁ santāyaṁ bhikkhave puggalo akaccho hoti.
Sace panāyaṁ bhikkhave pañhaṁ puṭṭho samāno na abhiharati na abhimaddati na anupajagghati na khalitaṁ gaṇhāti, evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.
6. Kathāsampayogena bhikkhave puggalo veditabbo yadi vā sa-upaniso yadi vā anupaniso ti.
Anohitasoto bhikkhave anupaniso hoti ahitasoto sa-upaniso hoti. So sa-upaniso samāno abhijānāti ekaṁ dhammaṁ parijānāti ekaṁ dhammaṁ pajahati ekaṁ dhammaṁ sacchikaroti ekaṁ dhammaṁ. So abhijānanto ekaṁ dhammaṁ parijānanto ekaṁ dhammaṁ pajahanto ekaṁ dhammaṁ sacchikaronto ekaṁ dhammaṁ sammāvimuttiṁ phusati.
Etadatthā bhikkhave kathā etadatthā mantanā etadatthā upanisā etadatthaṁ sotāvadhānaṁ yadidaṁ anupādā cittassa vimokho ti.
7. Ye viruddhā sallapanti viniviṭṭhā samussitā.
Anariyaguṇaṁ āsajja aññamaññaṁ vivaresino,
Dubbhāsitaṁ vikkhalitaṁ sampamohaṁ parājayaṁ,
Aññamaññassābhinandanti tadariyo kathanācare,
Sace c' assa kathākāmo kālam aññāya paṇḍito,
Dhammaṭṭhapaṭisaṁyuttā yā ariyacaritā kathā,
Taṁ kathaṁ kathaye dhīro aviruddho anussito,
Anupādiṇṇena manasā apalāso asāhaso,
Anusuyy<āy>amāno <so> sammadaññāya bhāsati,
Subhāsitaṁ anumodeyya dubbhaṭṭhe nāvasādaye,
Upārambhaṁ na sikkheyya khalitañ ca na gāhaye,
Nābhihare nābhimadde na vācaṁ payutaṁ bhaṇe,
Aññāṇatthaṁ pasādatthaṁ sataṁ ve hoti mantanā,
Evaṁ kho ariyā mantenti esā ariyāna mantanā,
Etad aññāya medhāvī na samusseyya mantaye ti.
68
1. Sace bhikkhave aññatitthiyā paribbājakā evaṁ puccheyyuṁ:-- Tayo 'me āvuso dhammā. Katame tayo?
Rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaṁ āvuso tiṇṇaṁ dhammānaṁ ko viseso ko adhippāyāso kiṁ nānākaraṇan ti?
Evaṁ puṭṭhā tumhe bhikkhave tesaṁ aññatitthiyānaṁ paribbājakānaṁ kinti vyākareyyāthā ti?
Bhagavaṁ-mūlakā no bhante dhammā Bhagavaṁ-nettikā Bhagavaṁ-paṭisaraṇā. Sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantī ti.
Tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha bhāsissāmī ti. Evaṁ bhante ti kho bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:
Sace bhikkhave aññatitthiyā paribbājakā evaṁ puccheyyuṁ:-- tayo 'me āvuso dhammā. Katame tayo?
Rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaṁ āvuso tiṇṇaṁ dhammānaṁ ko viseso ko adhippāyy<ās>o kiṁ nānākaraṇan ti?
Evaṁ puṭṭhā tumhe bhikkhave tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha:-Rāgo kho āvuso appasāvajjo dandhavirāgī, doso mahāsāvajjo khippavirāgī, moho mahāsāvajjo dandhavirāgī ti.
2. Ko panāvuso hetu ko paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṁvattatī ti?
Subhanimittan ti 'ssa vacanīyaṁ. Tassa subhanimittaṁ ayoniso manasikaroto anuppanno c'eva rāgo uppajjati uppanno ca rāgo bhiyyobhāvāya vepullāya saṁvattatī ti.
Ayaṁ kho āvuso hetu ayaṁ paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṁvattatī ti.
3. Ko panāvuso hetu ko paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṁvattatī ti?
Paṭighanimittan ti' ssa vacanīyaṁ. Tassa paṭighanimittaṁ ayoniso manasikaroto anuppanno c'eva doso uppajjati uppanno ca doso bhiyyobhāvāya vepullāya saṁvattatī ti.
Ayaṁ kho āvuso hetu ayaṁ paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṁvattatī ti.
4. Ko panāvuso hetu ko paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṁvattatī ti?
Ayoniso manasikāro ti 'ssa vacanīyaṁ. Tassa ayoniso manasikaroto anuppanno c'eva moho uppajjati uppanno ca moho bhiyyobhāvāya vepullāya saṁvattatī ti. Ayaṁ kho āvuso hetu ayaṁ paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṁvattatī ti.
5. Ko panāvuso hetu ko paccayo yena anuppanno vā rāgo n' uppajjati uppanno vā rāgo pahīyatī ti?
Asubhanimittan ti 'ssa vacanīyaṁ. Tassa asubhanimittaṁ yoniso manasikaroto anuppanno c'eva rāgo n' uppajjati uppanno ca rāgo pahīyatī ti.
Ayaṁ kho āvuso hetu ayaṁ paccayo yena anuppanno vā rāgo n' uppajjati uppanno vā rāgo pahīyatī ti.
6. Ko panāvuso hetu ko paccayo yena anuppanno vā doso n' uppajjati uppanno vā doso pahīyatī ti?
Mettā cetovimuttī ti 'ssa vacanīyaṁ. Tassa mettaṁ cetovimuttiṁ yoniso manasikaroto anuppanno c'eva doso n' uppajjati uppanno ca doso pahīyatīti. Ayaṁ kho āvuso hetu ayaṁ paccayo yena anuppanno vā doso n' uppajjati uppanno vā doso pahīyatī ti.
7. Ko panāvuso hetu ko paccayo yena anuppanno vā moho n' uppajjati uppanno vā moho pahīyatī ti?
Yoniso manasikāro ti 'ssa vacanīyaṁ. Tassa yoniso manasikaroto anuppanno c'eva moho n' uppajjati uppanno ca moho pahīyatī ti. Ayaṁ kho āvuso hetu ayaṁ paccayo yena anuppanno vā moho n' uppajjati uppanno vā moho pahīyatī ti.
69
1. Tīṇ' imāni kho bhikkhave akusalamūlāni. Katamāni tīṇi?
Lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ.
Yad api bhikkhave lobho tad api akusalaṁ, yad api luddho abhisaṅkharoti kāyena vācāya manasā tad api akusalaṁ, yad api luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṁ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho iti pi tad api akusalaṁ. Iti 'ssa 'me lobhajā lobhanidānā lobhasamudayā lobhappaccayā aneke pāpakā akusalā dhammā sambhavanti.
2. Yad api bhikkhave doso tad api akusalaṁ, yad api duṭṭho abhisaṅkharoti kāyena vācāya manasā tad api akusalaṁ, yad api duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṁ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho iti pi tad api akusalaṁ.
Iti 'ssa 'me dosajā dosanidānā dosasamudayā dosappaccayā aneke pāpakā akusalā dhammā sambhavanti.
3. Yad api bhikkhave moho tad api akusalaṁ, yad api mūḷho abhisaṅkharoti kāyena vācāya manasā tad api akusalaṁ, yad api mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṁ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho iti pi tad api akusalaṁ. Iti 'ssa 'me mohajā mohanidānā mohasamudayā mohappaccayā aneke pāpakā akusalā dhammā sambhavanti.
4. Evarūpo cāyaṁ bhikkhave puggalo vuccati akālavādī ti pi abhūtavādī ti pi anatthavādī ti pi adhammavādī ti pi avinayavādī ti pī ti. Kasmā cāyaṁ bhikkhave evarūpo puggalo vuccati akālavādī ti pi abhūtavādī ti pi anatthavādī ti pi adhammavādī ti pi avinayavādī ti pī ti. Tathā h' ayaṁ bhikkhave puggalo parassa asatā dukkhaṁ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho. Iti pi bhūtena kho pana vuccamāno avajānāti no paṭijānāti abhūtena vuccamāno na ātappaṁ karoti tassa nibbeṭhanāya iti p' etaṁ atacchaṁ iti p' etaṁ abhūtan ti. Tasmā evarūpo puggalo vuccati akālavādī ti pi abhūtavādī ti pi anatthavādī ti pi adhammavādī ti pi avinayavādī ti pī ti. Evarūpo bhikkhave puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭh' eva dhamme dukkhaṁ viharati savighātaṁ sa-upāyāsaṁ sapariḷāhaṁ kāyassa bhedā param maraṇā duggati pātikaṅkhā, dosajehi ... pe ... mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭh' eva dhamme dukkhaṁ viharati savighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ kāyassa bhedā param maraṇā duggati pāṭikaṅkhā.
5. Seyyathāpi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaṁ āpajjati vyasanaṁ āpajjati anayavyasanaṁ āpajjati, evam eva kho bhikkhave evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭh' eva dhamme dukkhaṁ viharati savighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ kāyassa bhedā param maraṇā duggati pāṭikaṅkhā,
dosajehi ... pe ... mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭh' eva dhamme dukkhaṁ viharati savighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ kāyassa bhedā param maraṇā duggati pāṭikaṅkhā.
Imāni kho bhikkhave tīṇi akusalamūlānī ti.
6. Tīṇ' imāni bhikkhave kusalamūlāni. Katamāni tīṇi?
Alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ.
Yad api bhikkhave alobho tad api kusalaṁ, yad api aluddho abhisaṅkharoti kāyena vācāya manasā tad api kusalaṁ, yad api aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṁ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho iti pi tad api kusalaṁ. Iti 'ssa 'me alobhajā alobhanidānā alobhasamudayā alobhappaccayā aneke kusalā dhammā sambhavanti.
7. Yad api bhikkhave adoso tad api kusalaṁ, yad api aduṭṭho abhisaṅkharoti kāyena vācāya manasā tad api kusalaṁ, yad api aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṁ upadahati vadhena vā bandhena vā jāniyā vā pabbājanāya vā balav' amhi balattho iti pi tad api kusalaṁ. Iti 'ssa 'me adosajā adosanidānā adosasamudayā adosappaccayā aneke kusalā dhammā sambhavanti.
8. Yad api bhikkhave amoho tad api kusalaṁ, yad api amūḷho abhisaṅkharoti kāyena vācāya manasā tad api kusalaṁ, yad api amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṁ upadahati vadhena vā bandhena vā jāniyā vā garahāya va pabbājanāya vā balav' amhi balattho iti pi tad api kusalaṁ. Iti 'ssa 'me amohajā amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti.
9. Evarūpo cāyaṁ bhikkhave puggalo vuccati kālavādī ti pi bhūtavādī ti pi atthavādī ti pi dhammavādī ti pi vinayavādī ti pī ti. Kasmā cāyaṁ bhikkhave evarūpo puggalo vuccati kālavādī ti pi bhūtavādī ti pi atthavādī ti pi dhammavādī ti pi vinayavādī ti pī ti. Yathā h' ayaṁ bhikkhave puggalo na parassa asatā dukkhaṁ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanīyā vā balav' amhi balattho iti pi bhūtena kho pana vuccamāno paṭijānāti no avajānāti abhūtena vuccamāno ātappaṁ karoti tassa nibbeṭhanāya iti p' etaṁ tacchaṁ iti p' etaṁ bhūtaṁ, tasmā evarūpo puggalo vuccati kālavādī ti pi bhūtavādī ti pi atthavādī ti pi vinayavādī ti pī ti.
10. Evarūpassa bhikkhave puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā diṭṭh' eva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ diṭṭh' eva dhamme parinibbāyati: dosajā ... pe ... mohajā pāpakā akusalā dhammā pahīnā ... anuppādadhammā diṭṭh' eva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ diṭṭh' eva dhamme parinibbāyati.
11. Seyyathāpi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasetā pariyonaddho. Atho puriso āgaccheyya kuddālapiṭakaṁ va ādāya. So taṁ māluvālataṁ mūle chindeyya mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranālamattāni pi. So taṁ māluvālataṁ khaṇḍākhaṇḍikaṁ chindeyya, khaṇḍākhaṇḍikaṁ chetvā phāleyya, phāletvā sakalikaṁ sakalikaṁ kareyya, sakalikaṁ sakalikaṁ karitvā vātātāpe visoseyya, vātātāpe visosetvā agginā daheyya, agginā dahetvā masiṁ kareyya,
masiṁ karitvā mahāvāte vā opuneyya nadiyā vā sīghasotāya pavāheyya, evam assa tā bhikkhave māluvālatā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Evam eva kho bhikkhave evarūpassa puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā diṭṭh' eva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ diṭṭh' eva dhamme parinibbāyati, dosajā ... pe ... mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā diṭṭh' eva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ diṭṭh' eva dhamme parinibbāyati.
Imāni kho bhikkhave tīṇi kusalamūlānī ti.
70
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātu pāsāde. Atha kho Visākhā Migāramātā tad ah' uposathe yena Bhagavā tena upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Visākhaṁ Migāramātaraṁ Bhagavā etad avoca:-- Handa kuto nu tvaṁ Visākhe āgacchasi divādivassā ti.
Uposathāhaṁ bhante ajja upavasāmī ti.
Tayo kho 'me Visākhe uposathā. Katame tayo?
Gopālakūposatho, nigaṇṭhūposatho, ariyūposatho.
2. Kathañ ca Visākhe gopālakūposatho hoti?
Seyyathāpi Visākhe gopālako sāyaṇhasamayaṁ sāmikānaṁ gāvo niyyādetvā iti paṭisañcikkhati:-- ajja kho gāvo amusmiñ ca amusmiñ ca padese cariṁsu amusmiñ ca amusmiñ ca padese pāniyāni apaṁsu, sve dāni gāvo amusmiñ ca amusmiñ ca padese carissanti amusmiñ ca amusmiñ ca padese pāniyāni pivissantī ti. Evam eva kho Visākhe idh' ekacco uposathiko iti paṭisañcikkhati:-- ahaṁ khvajja idañ c' idañ ca khādaniyaṁ khādiṁ idañ c' idañ ca bhojaniyaṁ bhuñjiṁ, sve dānāhaṁ idañ c' idañ ca khādaniyaṁ khādissāmi idañ c' idañ ca bhojaniyaṁ bhuñjissāmī ti.
So tena lobhena abhijjhāsahagatena cetasā divasaṁ atināmeti. Evaṁ kho Visākhe gopālakūposatho hoti. Evaṁ upavuttho kho Visākhe gopālakūposatho na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro.
3. Kathañ ca Visākhe Nigaṇṭhūposatho hoti?
Atthi Visākhe Nigaṇṭhā nāma samaṇajātikā, te sāvakaṁ evaṁ samādapenti -- ehi tvaṁ ambho purisa ye puratthimāya disāya pāṇā paraṁ yojanasataṁ tesu daṇḍaṁ nikkhipāhi, ye pacchimāya disāya pāṇā paraṁ yojanasataṁ tesu daṇḍaṁ nikkhipāhi, ye uttarāya disāya pāṇā paraṁ yojanasataṁ tesu daṇḍaṁ nikkhipāhi, ye dakkhiṇāya disāya pāṇā paraṁ yojanasataṁ tesu daṇḍaṁ nikkhipāhī ti. Iti ekaccānaṁ pāṇānaṁ anuddayāya anukampāya samādapenti. Ekaccānaṁ pāṇānaṁ nānuddayāya na anukampāya samādapenti. Te tadah' uposathe sāvakaṁ evaṁ samādapenti:-- ehi tvaṁ ambho purisa sabbacelāni nikkhipitvā evaṁ vadehi -- nāhaṁ kvaci kassaci kiñcanaṁ tasmiṁ, na ca mama kvaci kassaci kiñcanaṁ n' atthī ti. Jānanti kho pan' assa mātāpitaro ayaṁ amhākaṁ putto ti, so pi jānāti ime mayhaṁ mātāpitaro ti. Jānāti kho pan' assa puttadāro ayaṁ mayhaṁ bhattā ti, so pi jānāti ayaṁ mayhaṁ puttadāro ti.
Jānanti kho pan' assa dāsakammakaraporisā ayaṁ amhākaṁ ayyo ti, so pi jānāti ime mayhaṁ dāsakammakaraporisā ti.
Iti yasmiṁ samaye sacce samādapetabbā musāvāde tasmiṁ samaye samādapenti. Idam assa musāvādasmiṁ vadāmi.
So tassā rattiyā accayena te bhoge adinnaṁ yeva paribhuñjati. Idam assa adinnādānasmiṁ vadāmi. Evaṁ kho Visākhe Nigaṇṭhūposatho hoti, evaṁ upavuttho kho Visākhe Nigaṇṭhūposatho na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro.
4. Kathañ ca Visākhe ariyūposatho hoti?
Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyasāvako Tathāgataṁ anussarati -- iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā ti. Tassa Tathāgataṁ anussarato cittaṁ pasīdati pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi Visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti?
Kakkañ ca paṭicca mattikañ ca paṭicca udakañ ca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca, evaṁ kho Visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyasāvako Tathāgataṁ anussarati:-- iti pi so Bhagavā ... pe ... satthā devamanussānaṁ buddho Bhagavā ti. Tassa Tathāgataṁ anussarato cittaṁ pasīdati pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti.
Ayaṁ vuccati Visākhe ariyasāvako brahmūposathaṁ upavasati Brahmunā saddhiṁ saṁvasati Brahmañ c' assa ārabbha cittaṁ pasīdati pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaṁ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
5. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti. Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyasāvako dhammaṁ anussarati -- svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī ti. Tassa dhammaṁ anussarato cittaṁ pasīdati pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti,
seyyathāpi Visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti?
Sottiñ ca paṭicca cuṇṇañ ca paṭicca udakañ ca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca. Evaṁ kho Visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti. Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyasāvako dhammaṁ anussarati -- svākkhāto Bhagavatā dhammo ... pe (6) ... paccattaṁ veditabbo viññūhī ti. Tassa dhammaṁ anussarato cittaṁ pasīdati pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti.
Ayaṁ vuccati Visākhe ariyasāvako dhammūposathaṁ upavasati dhammena saddhiṁ saṁvasati dhammañ c' assa ārabbha cittaṁ pasīdati pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaṁ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
6. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti. Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyāsavako saṅghaṁ anussarati -- supaṭipanno Bhagavato sāvakasaṅgho ujupaṭipanno ... pe ...
ñāyapaṭipanno ... pe ... sāmīcipaṭipanno Bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇiyyo anuttaraṁ puññakkhettaṁ lokassā ti. Tassa saṅghaṁ anussarato cittaṁ pasīdati pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi Visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti?
ūsañ ca paṭicca khārañ ca paṭicca gomayañ ca paṭicca udakañ ca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca.
Evaṁ kho Visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti. Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyasāvako saṅghaṁ anussarati -- supaṭipanno Bhagavato sāvakasaṅgho ... pe ... anuttaraṁ puññakkhettaṁ lokassā ti. Tassa saṅghaṁ anussarato cittaṁ pasīdati pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṁ vuccati Visākhe ariyasāvako saṅghūposathaṁ upavasati saṅghena saddhiṁ saṁvasati saṅghañ c' assa ārabbha cittaṁ pasīdati pāmujjaṁ uppajjati ye cittassa upakkilesā te pahīyanti.
Evaṁ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
7. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti. Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyasāvako attano sīlāni anussarati -- akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhi-saṁvattanikāni. Tassa sīlaṁ anussarato cittaṁ pasīdati pāmujjaṁ uppajjati ye cittassa upakkilesā te pahīyanti, seyyathāpi Visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti?
Telañ ca paṭicca chārikañ ca paṭicca vālaṇḍukañ ca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca. Evaṁ kho Visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.
Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyasāvako attano sīlāni anussarati -- akhaṇḍāni ... pe ... samādhisaṁvattanikāni. Tassa sīlaṁ anussarato cittaṁ pasīdati ... pe ... pahīyanti. Ayaṁ vuccati Visākhe ariyasāvako sīlūposathaṁ upavasati sīlena saddhiṁ saṁvasati sīlañ c' assa ārabbha cittaṁ pasīdati pāmujjaṁ uppajjati ye cittassa upakkilesā te pahīyanti. Evaṁ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
8. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti. Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyasāvako devatānussarati -- santi devā Cātummahārājikā, santi devā Tāvatiṁsā, santi devā Yāmā, santi devā Tusitā, santi devā Nimmānaratino, santi devā Paranimmitavasavattino, santi devā Brahmakāyikā, santi devā tatuttariṁ. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpā saddhā saṁvijjati, yathārūpena sīlena samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpaṁ sīlaṁ saṁvijjati, yathārūpena sutena samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpaṁ sutaṁ saṁvijjati, yathārūpena cāgena samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpo cāgo saṁvijjati, yathārūpāya paññāya samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpā paññā saṁvijjatī ti. Tassa attano ca tāsañ ca devatānaṁ saddhañ ca sīlañ ca sutañ ca cāgañ ca paññañ ca anussarato cittaṁ pasīdati pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi Visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti.
Kathañ ca Visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti?
Ukkañ ca paṭicca loṇañ ca paṭicca gerukañ ca paṭicca nāḷikañ ca paṭicca saṇḍāsañ ca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca. Evaṁ kho Visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Kathañca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha Visākhe ariyasāvako devatānussarati -- santi devā Cātummahārājikā, santi devā Tāvatiṁsā ... pe ... santi devā tatuttariṁ. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpā saddhā saṁvijjati, yathārūpena sīlena ... sutena ... cāgena ...
paññāya samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpā paññā saṁvijjatī ti. Tassa attano tāsañ ca devatānaṁ saddhañ ca sīlañ ca sutañ ca cāgañ ca paññañ ca anussarato cittaṁ pasīdati pāmujjaṁ uppajjati ye cittassa upakkilesā te pahīyanti. Ayaṁ vuccati ariyasāvako devatūposathaṁ upavasati devatāhi saddhiṁ saṁvasati, devatā c' assa ārabbha cittaṁ pasīdati pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaṁ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
9. Sa kho so Visākhe ariyasāvako iti paṭisañcikkhati -yāvajīvaṁ arahanto pāṇātipātaṁ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti, ahaṁ p' ajja imañ ca rattiṁ imañ ca divasaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Iminā pi aṅgena arahataṁ anukaromi uposatho ca me upavuttho bhavissati.
10. Yāvajīvaṁ arahanto adinnādānaṁ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti, aham p' ajja imañ ca rattiṁ imañ ca divasaṁ adinnādānaṁ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Iminā pi aṅgena arahataṁ anukaromi uposatho ca me upavuttho bhavissati.
11. Yāvajīvaṁ arahanto abrahmacariyaṁ pahāya brahmacārī ārācārī viratā methunā gāmadhammā, aham p' ajja imañ ca rattiṁ imañ ca divasaṁ abrahmacariyaṁ pahāya brahmacārī ārācārī virato methunā gāmadhammā. Iminā pi aṅgena arahataṁ anukaromi uposatho ca me upavuttho bhavissati.
12. Yāvajīvaṁ arahanto musāvādaṁ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṁvādakā lokassa, ahaṁ p' ajja imañ ca rattiṁ imañ ca divasaṁ musāvādaṁ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Iminā pi aṅgena arahataṁ anukaromi uposatho ca me upavuttho bhavissati.
13. Yāvajīvaṁ arahanto surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā, ahaṁ pi ajja imañ ca rattiṁ imañ ca divasaṁ surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato viharāmi. Iminā pi aṅgena arahataṁ anukaromi uposatho ca me upavuttho bhavissati.
14. Yāvajīvaṁ arahanto ekabhattikā rattūparatā viratā vikālabhojanā, aham p' ajja imañ ca rattiṁ imañ ca divasaṁ ekabhattiko rattūparato virato vikālabhojanā. Iminā pi aṅgena arahataṁ anukaromi uposatho ca me upavuttho bhavissati.
15. Yāvajīvaṁ arahanto naccagītavāditavisūkadassanāmālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā, aham p' ajja imañ ca rattiṁ imañ ca divasaṁ naccagītavāditavisūkadassanāmālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato. Iminā pi aṅgena arahataṁ anukaromi uposatho ca me upavuttho bhavissati.
16. Yāvajīvaṁ arahanto uccāsayana-mahāsayanaṁ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṁ kappenti mañcake vā tiṇasanthārake vā, aham p' ajja imañ ca rattiṁ imañ ca divasaṁ uccāsayanamahāsayanaṁ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṁ kappemi mañcake vā tiṇasanthārake vā. Iminā pi aṅgena arahataṁ anukaromi uposatho ca me upavuttho bhavissatī ti. Evaṁ kho Visākhe ariyūposatho hoti, evaṁ upavuttho kho Visākhe ariyūposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
17. Kīva mahapphalo hoti, kīva mahānisaṁso, kīva mahājutiko, kīva mahāvipphāro?
Seyyathāpi Visākhe yo imesaṁ soḷasannaṁ mahājanapadānaṁ pahūtamahāsattaratanānaṁ issarādhipaccaṁ rajjaṁ kareyya,
seyyathīdaṁ Aṅgānaṁ Magadhānaṁ Kāsīnaṁ Kosalānaṁ Vajjīnaṁ Mallānaṁ Cetīnaṁ Vaṅgānaṁ Kurūnaṁ Pañcālāṇaṁ Macchānaṁ Surasenānaṁ Assakānaṁ Avantīnaṁ Gandhārānaṁ Kambojānaṁ, aṭṭhaṅgasamannāgatassa uposathassa ekaṁ kalaṁ nāgghati soḷasiṁ. Taṁ kissa hetu?
Kapaṇaṁ Visākhe mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
18. Yāni Visākhe mānusakāni paññāsa vassāni Cātummahārājikānaṁ devānaṁ eso eko rattindivo, tāya rattiyā tiṁsarattiyo māso, tena māsena dvādasa māsiyo saṁvaccharo, tena saṁvaccharena dibbāni pañca vassa-satāni Cātummahārājikānaṁ devānaṁ āyuppamāṇaṁ. ṭhānaṁ kho pan' etaṁ Visākhe vijjati yaṁ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Cātummahārājikānaṁ devānaṁ sahavyataṁ uppajjeyya. Idaṁ kho pan' etam Visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
19. Yaṁ Visākhe mānusakaṁ vassasataṁ Tāvatiṁsānaṁ devānaṁ eso eko rattindivo tāya rattiyā tiṁsa rattiyo māso tena māsena dvādasa māsiyo saṁvaccharo, tena saṁvaccharena dibbaṁ vassasahassaṁ Tāvatiṁsānaṁ devānaṁ āyuppamāṇaṁ. ṭhānaṁ kho pan' etaṁ Visākhe vijjati yaṁ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Tāvatiṁsānaṁ devānaṁ sahavyataṁ uppajjeyya. Idaṁ kho pan' etaṁ Visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
20. Yāni Visākhe mānusakāni dve vassasatāni Yāmānaṁ devānaṁ eso eko rattindivo tāya rattiyā tiṁsa rattiyo māso, tena māsena dvādasa māsiyo saṁvaccharo, tena saṁvaccharena dibbāni dve vassa-sahassāni Yāmānaṁ devānaṁ āyuppamāṇaṁ. ṭhānaṁ kho pan' etaṁ Visākhe vijjati yaṁ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Yāmānaṁ devānaṁ sahavyataṁ uppajjeyya. Idaṁ kho pan' etaṁ Visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
21. Yāni Visākhe mānusakāni cattāri vassasatāni Tusitānaṁ devānaṁ eso eko rattindivo tāya rattiyā tiṁsa rattiyo māso, tena māsena dvādasa māsiyo saṁvaccharo, tena saṁvaccharena dibbāni cattāri vassasahassāni Tusitānaṁ devānaṁ āyuppamāṇaṁ. ṭhānaṁ kho pan' etaṁ Visākhe vijjati yaṁ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ sahavyataṁ uppajjeyya. Idaṁ kho pan' etaṁ Visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
22. Yāni Visākhe mānusakāni aṭṭha vassasatāni Nimmānaratīnaṁ devānaṁ eso eko rattindivo tāya rattiyā tiṁsa rattiyo māso, tena māsena dvādasa māsiyo saṁvaccharo, tena saṁvaccharena dibbāni aṭṭha vassasahassāni Nimmānaratīnaṁ devānaṁ āyuppamāṇaṁ. ṭhānaṁ kho pan' etaṁ Visākhe vijjati yaṁ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Nimmānaratīnaṁ devānaṁ sahavyataṁ uppajjeyya.
Idaṁ kho pan' etaṁ Visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
23. Yāni Visākhe mānusakāni soḷasa vassasatāni Paranimmitavasavattīnaṁ devānaṁ eso eko rattindivo tāya rattiyā tiṁsa rattiyo māso, tena māsena dvādasa māsiyo saṁvaccharo, tena saṁvaccharena dibbāni soḷasa vassasahassāni Paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ. ṭhānaṁ kho pan' etaṁ Visākhe vijjati yaṁ idh' ekacco itthī vā puriso vā aṭṭhaṅga-samannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Paranimmitavasavattīnaṁ devānaṁ sahavyataṁ uppajjeyya. Idaṁ kho pan' etaṁ Visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāyā ti.
24. Pāṇaṁ na hāne na cādinnam ādiye.
Musā na bhāse na ca majjapo siyā,
Abrahmacariyā virameyya methunā,
Rattiṁ na bhuñjeyya vikālabhojanaṁ.
Mālaṁ na dhār[ay]e na ca gandham ācare,
Mañce chamāyaṁ va sayetha santhate,
Etaṁ hi aṭṭhaṅgikam āhūposathaṁ,
Buddhena dukkhantaguṇaṁ pakāsitaṁ.
Cando ca suriyo ca ubho sudassanā,
Obhāsayaṁ <tā> anu[pari]yanti yāvatā,
Tamonudā te pana antalikkhagā,
Nabhe pabhāsanti disā virocanā,
Etasmiṁ yaṁ vijjati antare dhanaṁ,
Muttaṁ maṇiṁ veḷuriyañ ca bhaddakaṁ,
Siṅgisuvaṇṇaṁ athavā pi kañcanaṁ,
Yaṁ jātarūpaṁ hāṭakan ti vuccati,
Aṭṭhaṅgūpetassa uposathassa,
Kalam pi te nānubhavanti soḷasiṁ,
Candappabhā tāragaṇā ca sabbe,
Tasmā hi nārī ca naro ca sīlavā,
Aṭṭhaṅgūpetaṁ upavassūposathaṁ,
Puññāni katvāna sukhudrayāni,
Aninditā saggam upenti ṭhānan ti.
Mahāvaggo dutiyo samatto.
71
1. Sāvatthi nidānaṁ.
Atha kho Channo paribbājako yen' āyasmā Ānando ten' upasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Channo paribbājako āyasmantaṁ ānandaṁ etad avoca:
Tumhe pi āvuso ānanda rāgassa pahānaṁ paññāpetha dosassa ... pe ... mohassa pahānaṁ paññāpethā ti.
Mayaṁ kho āvuso rāgassa pahānaṁ paññāpema dosassa ... pe ... mohassa pahānaṁ paññāpemā ti.
Kiṁ pana tumhe āvuso rāge ādīnavaṁ disvā rāgassa pahānaṁ paññāpetha ... pe ... kiṁ mohe ādīnavaṁ disvā mohassa pahānaṁ paññāpethā ti?
2. Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti para ... pe ... ubhayavyābādhāya pi ceteti cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti. Rāge pahīne n' eva attavyābādhāya ceteti na para ... pe ... na ubhaya ... pe ... na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
Ratto kho āvuso rāgena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati, vācāya ... pe ... manasā duccaritaṁ carati. Rāge pahīne n' eva kāyena duccaritaṁ carati na vācāya ... na manasā duccaritaṁ carati.
Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attattham pi yathābhūtaṁ nappajānāti parattham pi ... pe ... {ubhayattham pi} yathābhūtaṁ nappajānāti. Rāge pahīne attattham pi yathābhūtaṁ pajānāti parattham pi ... pe ... ubhayattham pi yathābhūtaṁ pajānāti.
Ratto kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko.
Duṭṭho kho āvuso dosena ... pe ...
Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti para ... pe ... ubhayavyābādhāya pi ceteti cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti. Mohe pahīne n' eva attavyābādhāya ceteti na para ... pe ... na ubhaya ... na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati vācāya ... pe ... manasā duccaritaṁ carati. Mohe pahīne n' eva kāyena duccaritaṁ carati na vācāya ... pe ... na manasā duccaritaṁ carati.
Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attattham pi yathābhūtaṁ nappajānāti parattham pi ... pe ... ubhayattham pi yathābhūtaṁ nappajānāti. Mohe pahīne attattham pi yathābhūtaṁ pajānāti parattham pi ...
ubhayattham pi yathābhūtaṁ pajānāti.
Moho kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko.
Idaṁ kho mayaṁ āvuso rāge ādīnavaṁ disvā rāgassa pahānaṁ paññāpema, idaṁ dose ādīnavaṁ disvā dosassa pahānaṁ paññāpema, idaṁ mohe ādīnavaṁ disvā mohassa pahānaṁ paññāpemā ti.
3. Atthi pan' āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti?
Atth' āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti.
Katamo pan' āvuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti?
Ayam eva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ sammādiṭṭhi ... pe ... sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti.
Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti. Alañ ca pan' āvuso ānanda appamādāyā ti.
72
1. Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme.
Atha kho aññataro ājīvakasāvako gahapati yen' āyasmā Ānando ten' upasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so ājīvakasāvako gahapati āyasmantaṁ ānandaṁ etad avoca:
Kesan no bhante ānanda dhammo svākkhāto, ke loke supaṭipannā, ke loke sugatā ti?
Tena hi gahapati tvaṁ yeva ettha paṭipucchissāmi, yathā te khameyya tathā naṁ vyākareyyāsi. Taṁ kiṁ maññasi gahapati -- Ye rāgassa pahānāya dhammaṁ desenti dosassa pahānāya dhammaṁ desenti mohassa pahānāya dhammaṁ desenti tesaṁ dhammo svākkhāto no vā kathaṁ vā te ettha hotī ti?
Ye bhante rāgassa pahānāya dhammaṁ desenti dosassa ... pe ... mohassa pahānāya dhammaṁ desenti tesaṁ dhammo svākkhāto -- evam me ettha hotī ti.
2. Taṁ kiṁ maññasi gahapati -- Ye rāgassa pahānāya paṭipannā dosassa ... mohassa pahānāya paṭipanā te loke supaṭipannā no vā kathaṁ vā te ettha hotī ti?
Ye bhante rāgassa pahānāya paṭipannā dosassa ... mohassa pahānāya paṭipannā te loke supaṭipannā -- evam me ettha hotī ti.
3. Taṁ kiṁ maññasi gahapati -- Yesaṁ rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, yesaṁ doso pahīno ... pe ... yesaṁ moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo te loke sugatā no vā kathaṁ vā te ettha hotī ti?
Yesaṁ bhante rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, yesaṁ doso pahīno ... pe ... yesaṁ moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo te loke sugatā -evam me ettha hotī ti.
4. Iti kho tayā c' etaṁ vyākataṁ -- ye bhante rāgassa pahānāya dhammaṁ desenti dosassa ... pe ... mohassa pahānāya dhammaṁ desenti tesaṁ dhammo svākkhāto ti.
Tayā c' etaṁ vyākataṁ -- ye bhante rāgassa pahānāya paṭipannā dosassa ... pe ... mohassa pahānāya paṭipannā te loke supaṭipannā ti. Tayā c' etaṁ vyākataṁ -- yesaṁ bhante rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, yesaṁ doso pahīno ... pe ... yesaṁ moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo te loke sugatā ti. Acchariyaṁ bhante abbhutaṁ bhante. Na c'eva nāma sadhammukkaṁsanā bhavissati na paradhammāpasādanā āyatane va dhammadesanā attho ca vutto attā ca anupaṇīto.
5. Tumhe bhante ānanda rāgassa pahānāya dhammaṁ desetha dosassa pahānāya ... pe ... mohassa pahānāya dhammaṁ desetha,
tumhākaṁ bhante dhammo svākkhāto.
Tumhe bhante ānanda rāgassa pahānāya paṭipannā dosassa ... pe ... mohassa pahānāya paṭipannā, tumhe loke supaṭipannā. Tumhākaṁ bhante ānanda rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, tumhākaṁ doso ... pe ... tumhākaṁ moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, tumhe loke sugatā.
6. Abhikkantaṁ bhante abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evam evaṁ ayyena ānandena anekapariyāyena dhammo pakāsito. Esāhaṁ bhante ānanda Bhagavantaṁ saraṇaṁ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakam maṁ ayyo Ānando dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.
73
1. Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme. Tena kho pana samayena Bhagavā gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami.
Upasaṅkamitvā Bhagavantaṁ abhivadetvā ekamantaṁ nisīdi.
Ekamantaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etad avoca:--,
Dīgharattāhaṁ bhante Bhagavatā evaṁ dhammaṁ desitaṁ ājānāmi samāhitassa ñāṇaṁ no asamāhitassā ti. Samādhi nu kho bhante pubbe pacchā ñāṇaṁ udāhu ñāṇaṁ pubbe pacchā samādhī ti?
2. Atha kho āyasmato ānandassa etad ahosi:-- Bhagavā kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ayañ ca Mahānāmo Sakko Bhagavantaṁ atigambhīraṁ pañhaṁ pucchati.
Yannūnāhaṁ Mahānāmaṁ Sakkaṁ ekamantaṁ apanetvā dhammaṁ deseyyan ti?
Atha kho āyasmā Ānando Mahānāmaṁ Sakkaṁ bāhāyaṁ gahetvā ekamantaṁ apanetvā Mahānāmaṁ Sakkaṁ etad avoca:
3. Sekham pi kho Mahānāma sīlaṁ vuttaṁ Bhagavatā asekhaṁ pi sīlaṁ vuttaṁ Bhagavatā, sekho pi samādhi vutto Bhagavatā asekho pi samādhi vutto Bhagavatā,
sekhā pi paññā vuttā Bhagavatā asekhā pi paññā vuttā Bhagavatā.
4. Katamañ ca Mahānāma sekhaṁ sīlaṁ?
Idha Mahānāma bhikkhu sīlavā hoti pātimokkha ... pe (II.4.5) ... samādāya sikkhati sikkhāpadesu. Idam vuccati Mahānāma sekhaṁ sīlaṁ.
Idha Mahānāma bhikkhu vivicc'eva kāmehi ... pe ...
catutthajjhānaṁ upasampajja viharati. Ayaṁ vuccati Mahānāma sekho samādhi.
6. Katamā ca Mahānāma sekhā paññā?
Idha Mahānāma bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Ayaṁ vuccati Mahānāma sekhā paññā. Sa kho so Mahānāma ariyasāvako evaṁ sīlasampanno evaṁ samādhisampanno evaṁ paññāsampanno āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Evaṁ kho Mahānāma sekham pi sīlaṁ vuttaṁ Bhagavatā asekham pi sīlaṁ vuttaṁ Bhagavatā sekho pi samādhi vutto Bhagavatā asekho pi samādhi vutto Bhagavatā sekhā pi paññā vuttā Bhagavatā asekhā pi paññā vuttā Bhagavatā ti.
74
1. Ekaṁ samayaṁ āyasmā Ānando Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Atha kho Abhayo ca Licchavi Paṇḍitakumārako ca Licchavi yen' āyasmā Ānando ten' upasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho Abhayo Licchavi āyasmantaṁ ānandaṁ etad avoca:
Nigaṇṭho bhante Nāthaputto sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti -- carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitan ti. So purāṇānaṁ kammānaṁ tapasā vyantibhāvaṁ paññāpeti, navānaṁ kammānaṁ akaraṇā setughātaṁ.
Iti kammakkhayā dukkhakkhayo dukkhakkhayā vedanakkhayo vedanakkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissati. Evam etissā sandiṭṭhikāya nijjarā visuddhiyā samatikkamo hoti. Idha bhante Bhagavā kim āhā ti.
2. Tisso kho imā Abhaya nijjarā visuddhiyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Katamā tisso?
Idha Abhaya bhikkhu sīlavā hoti pātimokkha- ... pe (II.4.5) ... samādāya sikkhati sikkhāpadesu so navañ ca kammaṁ na karoti purāṇañ ca kammaṁ phussa phussa vyantikaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattam veditabbā viññūhī ti.
Sa kho so Abhaya bhikkhu evaṁ sīlasampanno vivicc'eva kāmehi ... pe ... catuṭṭhajjhānaṁ upasampajja viharati.
So navañ ca kammaṁ na karoti purāṇañ ca kammaṁ phussa phussa vyantikaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhī ti.
Sa kho so Abhaya bhikkhu evaṁ sīlasampanno ... pe ...
Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. So navañ ca kammaṁ na karoti purāṇañ ca kammaṁ phussa phussa vyantikaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhī ti.
Imā kho Abhaya tisso nijjarā visuddhiyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyā ti.
3. Evaṁ vutte Paṇḍitakumārako Licchavi Abhayaṁ Licchaviṁ etad avoca:
Kiṁ pana tvaṁ samma Abhaya āyasmato ānandassa subhāsitaṁ subhāsitato nābbhanumodasī ti?
Kyāhaṁ samma āyasmato ānandassa subhāsitaṁ subhāsitato nābbhanumodissāmi.
Muddhā pi tassa vipateyya yo āyasmato ānandassa subhāsitaṁ subhāsitato nābbhanumodeyyā ti.
75
1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ Bhagavā etad avoca:
Yaṁ ānanda anukampeyyātha ye ca sotabbaṁ maññeyyuṁ mittā vā amaccā vā ñātī vā sālohitā vā te vo ānanda tīsu ṭhānesu samādapetabbā nivesetabbā patiṭṭhāpetabbā.
Katamesu tīsu?
2. Buddhe aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā -- iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho Bhagavā ti. Dhamme aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā -svākhyāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī ti.
Saṅghe aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā -- supaṭipanno Bhagavato sāvakasaṅgho ... [ñāyappaṭipanno Bhagavato sāvakasaṅgho sāmīcippaṭipanno Bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo] anuttaraṁ puññakkhettaṁ lokassā ti.
3. Siyā ānanda catunnaṁ mahābhūtānaṁ aññathattaṁ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā, na tveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṁ. Tatr' idaṁ aññathattaṁ. So vat' ānanda buddhe aveccappasādena samannāgato ariyasāvako nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā uppajjissatī ti n' etaṁ ṭhanaṁ vijjati.
4. Siyā ānanda catunnaṁ mahābhūtānaṁ aññathattaṁ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā na tveva dhamme ... pe ... na tveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṁ. Tatr' idaṁ aññathattaṁ. So vat' ānanda saṅghe aveccappasādena samannāgato ariyasāvako nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā uppajjati ti n' etaṁ ṭhānaṁ vijjati.
5. Yaṁ ānanda anukampeyyātha ye ca sotabbaṁ maññeyyuṁ mittā vā amaccā vā ñātī vā sālohitā vā te vo ānanda imesu tīsu ṭhānesu samādapetabbā nivesetabbā patiṭṭhāpetabbā ti.
76
1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:
Bhavo bhavo ti bhante vuccati. Kittāvatā nu kho bhante bhavo hotī ti?
Kāmadhātuvepakkañ ca ānanda kammaṁ nābhavissa api nu kho kāmabhavo paññāyethā ti?
No h' etaṁ bhante.
Iti kho ānanda kammaṁ khettaṁ viññāṇaṁ bījaṁ taṇhā sineho avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṅyojanānaṁ hīnāya dhātuyā viññāṇaṁ patiṭṭhitaṁ. Evaṁ āyatiṁ punabbhavābhinibbatti hoti. Evaṁ kho ānanda bhavo hotī ti.
2. Rūpadhātuvepakkañ ca ānanda kammaṁ nābhavissa api nu kho rūpabhavo paññāyethā ti?
No h' etaṁ bhante.
Iti kho ānanda kammaṁ khettaṁ viññāṇaṁ bījaṁ taṇhā sineho avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṅyojanānaṁ majjhimāya dhātuyā viññāṇaṁ patiṭṭhitaṁ. Evaṁ āyatiṁ punabbhavābhinibbatti hoti.
3. Arūpadhātuvepakkañ ca {ānanda} kammaṁ nābhavissa api nu kho arūpabhavo paññāyethā ti?
No h' etaṁ bhante.
Iti kho ānanda kammaṁ khettaṁ viññāṇaṁ bījaṁ taṇhā sineho avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṅyojanānaṁ paṇītāya dhātuyā viññāṇaṁ patiṭṭhitaṁ. Evaṁ āyatiṁ punabbhavābhinibbatti hoti. Evaṁ kho ānanda bhavo hotī ti.
77
1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:
Bhavo bhavo ti bhante vuccati. Kittāvatā nu kho bhante bhavo hotī ti?
Kāmadhātuvepakkañ ca ānanda kammaṁ nābhavissa api nu kho kāmabhavo paññāyethā ti?
No h' etaṁ bhante.
Iti kho ānanda kammaṁ khettaṁ viññāṇaṁ bījaṁ taṇhā sineho avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṅyojanānaṁ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā. Evaṁ āyatiṁ punabbhavābhinibbatti hoti.
2. Rūpadhātuvepakkañ ca ānanda kammaṁ nābhavissa api nu kho rūpabhavo paññāyethā ti?
No h' etaṁ bhante.
Iti kho ānanda kammaṁ khettaṁ viññāṇaṁ bījaṁ taṇhā sineho avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṅyojanānaṁ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā.
Evaṁ āyatiṁ punabbhavābhinibbatti hoti.
3. Arūpadhātuvepakkañ ca ānanda kammaṁ nābhavissa api nu kho arūpabhavo paññāyethā ti?
No h' etaṁ bhante.
Iti kho ānanda kammaṁ khettaṁ viññāṇaṁ bījaṁ taṇhā sineho avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṅyojanānaṁ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā.
Evaṁ āyatiṁ punabbhavābhinibbatti hoti. Evaṁ kho ānanda bhavo hotī ti.
78
Taṁ yeva nidānaṁ ... pe ... Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ Bhagavā etad avoca:
Sabbaṁ nu kho ānanda sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ saphalan ti?
Na kho 'ttha bhante ekaṁsenā ti.
Tena h' ānanda vibhajassū ti.
Yaṁ hi 'ssa bhante sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṁ sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ aphalaṁ. Yañ ca khvāssa bhante sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṁ sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ saphalan ti. Idam avoca āyasmā Ānando samanuñño satthā ahosi.
Atha kho āyasmā Ānando samanuñño me satthā ti uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho Bhagavā acirapakkante āyasmante ānande bhikkhū āmantesi:-- Sekho bhikkhave Ānando, na ca pan' assa sulabharūpo samasamo paññāyā ti.
79
1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:
Tīṇ' imāni bhante gandhajātāni yesaṁ anuvātaṁ yeva gandho gacchati no paṭivātaṁ. Katamāni tīṇi?
Mūlagandho, sāragandho, pupphagandho. Imāni kho bhante tīṇi gandhajātāni yesaṁ anuvātaṁ yeva gandho gacchati no paṭivātaṁ. Atthi nu kho bhante kiñci gandhajātaṁ yassa anuvātam pi gandho gacchati paṭivātam pi gandho gacchati anuvātapaṭivātam pi gandho gacchatī ti?
Atth' ānanda gandhajātaṁ yassa anuvātam pi gandho gacchati paṭivātam pi gandho gacchati anuvāta-paṭivātaṁ pi gandho gacchatī ti.
2. Katamaṁ pana taṁ bhante gandhajātaṁ yassa anuvātam pi gandho gacchati paṭivātam pi gandho gacchati anuvātapaṭivātam pi gandho gacchatī ti?
Idh' ānanda yasmiṁ gāme vā nigame vā itthī vā puriso vā buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṁ ajjhāvasati, muttacāgo payatapāṇī vossaggarato yācayogo dānasaṁvibhāgarato. Tassa disāsu samaṇabrāhmaṇā vaṇṇaṁ bhāsanti:-- asukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā buddhaṁ saraṇaṁ gato dhammaṁ saraṇaṁ gato saṅghaṁ saraṇaṁ gato pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṁvibhāgarato ti. Devatā pi' ssa amanussā vaṇṇaṁ bhāsanti:-- asukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā buddhaṁ saraṇaṁ gato hoti ... pe ... dānasaṁvibhāgarato ti. Idaṁ kho taṁ ānanda gandhajātaṁ yassa anuvātaṁ pi gandho gacchati paṭivātam pi gandho gacchati anuvātapaṭivātam pi gandho gacchatī ti.
3. Na pupphagandho paṭivātam eti.
Na candanaṁ taggaramallikā vā,
Satañ ca gandho paṭivātam eti.
Sabbā disā sappuriso pavātī ti.
80
1. Atha kho āyasmā Ānando yena Bhagavā ten' upasasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:
Sammukhā me taṁ Bhagavato sutaṁ sammukhā paṭiggahītaṁ Bhagavato. ānanda Sikhissa Abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṁ sarena viññāpesī ti.
Bhagavā pana bhante arahaṁ sammāsambuddho kīvatakaṁ pahoti sarena viññāpetun ti?
Sāvako so ānanda, appameyyā Tathāgatā ti.
Dutiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:-- Sammukhā me taṁ bhante Bhagavato sutaṁ sammukhā paṭiggahītaṁ Bhagavato. ānanda Sikhissa Abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṁ sarena viññāpesī ti. Bhagavā pana bhante arahaṁ sammāsambuddho kīvatakaṁ pahoti sarena viññāpetun ti?
Sāvako so ānanda appameyyā Tathāgatā ti.
2. Tatiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:-- Sammukhā me taṁ bhante Bhagavato sutaṁ sammukhā paṭiggahītaṁ Bhagavato. ānanda Sikhissa Abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṁ sarena viññāpesī ti. Bhagavā pana bhante arahaṁ sammāsambuddho kīvatakaṁ pahoti sarena viññāpetun ti?
Sutaṁ te ānanda sahassī cūḷanikā lokadhātū ti?
Etassa Bhagavā kālo etassa Sugata kālo yaṁ Bhagavā bhāseyya, Bhagavato sutvā bhikkhū dhāreyyantī ti.
Tena h' ānanda suṇāhi sādhukaṁ manasikarohi bhāsissāmī ti. Evaṁ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etad avoca:
3. Yāvatā ānanda candimasuriyā pariharanti disā 'bhanti virocanā tāva sahassadhā loko. Tasmiṁ sahassaṁ candānaṁ sahassaṁ suriyānaṁ sahassaṁ Sinerupabbatarājānaṁ sahassaṁ Jambudīpānaṁ sahassaṁ Aparagoyānānaṁ sahassaṁ Uttarakurūnaṁ sahassaṁ Pubbavidehānaṁ cattāri mahāsamuddasahassāni cattāri mahārājasahassāni sahassaṁ Cātummahārājikānaṁ sahassaṁ Tāvatiṁsaṁ sahassaṁ Yāmānaṁ sahassaṁ Tusitānaṁ sahassaṁ Nimmānaratīnaṁ sahassaṁ Parinimmitavasavattīnaṁ sahassaṁ Brahmalokānaṁ.
Ayaṁ vuccat' ānanda sahassī cūḷanikā lokadhātu.
Yāvat' ānanda sahassī cūḷanikā lokadhātu tāva sahassadhā loko ayaṁ vuccat' ānanda dvi-sahassī majjhimikā lokadhātu.
Yāvatā c' ānanda dvi-sahassī majjhimikā lokadhātu tāva sahassadhā loko ayaṁ vuccat' ānanda ti-sahassī mahāsahassīlokadhātu. ākaṅkhamāno ānanda Tathāgato ti-sahassī mahāsahassī-lokadhātuṁ sarena viññāpeyya yāvatā pana ākaṅkheyyā ti.
4. Yathākatham pana bhante Bhagavā tisahassī-mahāsahassī-lokadhātuṁ sarena viññāpeyya yāvatā pana ākaṅkheyyā ti?
Idh' ānanda Tathāgato tisahassī-mahāsahassī-lokadhātuṁ obhāsena phareyya yadā te sattā naṁ ālokaṁ sañjāneyyuṁ.
atha Tathāgato ghosaṁ kareyya saddam anussāveyya.
Evaṁ kho ānanda Tathāgato tisahassī-mahāsahassī-lokadhātuṁ sarena viññāpeyya yāvatā pana ākaṅkheyyā ti.
5. Evaṁ vutte āyasmā Ānando [āyasmantaṁ Udāyim] etad avoca:-- Lābhā vata me suladdhaṁ vata me yassa me satthā evaṁ mahiddhiko evaṁ mahānubhāvo ti.
Evaṁ vutte āyasmā Udāyi āyasmantaṁ ānandaṁ etad avoca:-- Kiṁ tuyh' ettha āvuso ānanda yadi te satthā evaṁ mahiddhiko evaṁ mahānubhāvo ti.
Evaṁ vutte Bhagavā āyasmantaṁ Udāyiṁ etad avoca:-Mā h' evaṁ Udāyi mā h' evaṁ Udāyi. Sace Udāyi Ānando avītarāgo kālaṁ kareyya tena cittappasādena sattakkhattuṁ devesu devarajjaṁ kareyya sattakkhattuṁ imasmiṁ yeva Jambudīpe mahārajjaṁ kareyya. Api c' Udāyi Ānando diṭṭh' eva dhamme parinibbāyissatī ti.
Ānandavaggo tatiyo.
81
1. Tīṇ' imāni bhikkhave samaṇassa samaṇakaraṇīyāni.
Katamāni tīṇi?
Adhisīla-sikkhā-samādānaṁ, adhicitta-sikkhā-samādānaṁ, adhipaññā-sikkhā-samādānaṁ. Imāni kho bhikkhave tīṇi samaṇassa samaṇakaraṇīyāni. Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ:-- tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo chando bhavissati adhicittasikkhāsamādāne, tibbo chando bhavissati adhipaññāsikkhāsamādāne ti. Evaṁ hi vo bhikkhave sikkhitabban ti.
2. Seyyathāpi bhikkhave gadrabho gogaṇaṁ piṭṭhito piṭṭhito anubaddho hoti aham pi amhā aham pi amhā ti.
Tassa na tādiso vaṇṇo hoti seyyathāpi gunnaṁ, na tādiso saro hoti seyyathāpi gunnaṁ, na tādisaṁ padaṁ hoti seyyathāpi gunnaṁ. So gogaṇaṁ yeva piṭṭhito piṭṭhito anubaddho hoti aham pi amhā aham pi amhā ti. Evam eva kho bhikkhave idh' ekacco bhikkhu bhikkhusaṅghaṁ piṭṭhito piṭṭhito anubaddho hoti, aham pi bhikkhu aham pi bhikkhū ti. Tassa na tādiso chando hoti adhisīlasikkhāsamādāne, seyyathāpi aññesaṁ bhikkhūnaṁ, na tādiso chando hoti adhicittasikkhāsamādāne seyyathāpi aññesaṁ bhikkhūnaṁ, na tādiso chando hoti adhipaññāsikkhāsamādāne seyyathāpi aññesaṁ bhikkhūnaṁ. So bhikkhusaṅghaṁ yeva piṭṭhito piṭṭhito anubaddho hoti aham pi bhikkhu aham pi bhikkhū ti.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ -- tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo chando bhavissati adhicittasikkhāsamādāne, tibbo chando bhavissati adhipaññāsikkhāsamādāne ti. Evaṁ hi vo bhikkhave sikkhitabban ti.
82
1. Tīṇ' imāni bhikkhave kassakassa gahapatissa pubbe karaṇīyāni. Katamāni tīṇi?
Idha bhikkhave kassako gahapati paṭigacc'eva khettaṁ sukaṭṭhaṁ karoti sumatikataṁ, paṭigacc'eva khettaṁ sukaṭṭhaṁ karitvā sumatikataṁ kālena bījāni patiṭṭhāpeti, kālena bījāni patiṭṭhāpetvā samayena udakaṁ abhineti pi apaneti pi.
Imāni kho bhikkhave tīṇi kassakassa gahapatissa pubbe karaṇīyāni.
2. Evam eva kho bhikkhave tīṇ' imāni bhikkhussa pubbe karaṇīyāni. Katamāni tīṇi?
Adhisīlasikkhāsamādānaṁ, adhicitasikkhāsamādānaṁ, adhipaññā<sikkhā>samādānaṁ. Imāni kho bhikkhave tīṇi bhikkhussa pubbe karaṇīyāni. Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ -- tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo chando bhavissati adhicittasikkhāsamādāne, tibbo chando bhavissati adhipaññāsikkhāsamādāne ti. Evaṁ hi vo bhikkhave sikkhitabban ti.
83
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Atha kho aññataro Vajji-puttako bhikkhu yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaṁ nisinno kho so Vajjiputtako bhikkhu Bhagavantaṁ etad avoca:
Sādhikaṁ idaṁ bhante diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati nāhaṁ bhante ettha sakkomi sikkhitun ti.
Sakkhasi pana tvaṁ bhikkhu tīsu sikkhāsu sikkhituṁ -adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā ti?
Sakkom' ahaṁ bhante tīsu sikkhāsu sikkhitum adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā ti.
2. Tasmāt iha tvaṁ bhikkhu tīsu sikkhāsu sikkhassu adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Yato kho tvaṁ bhikkhu adhisīlam pi sikkhissasi adhicittam pi sikkhissasi adhipaññam pi sikkhissasi, tasmā tuyhaṁ bhikkhu adhisīlam pi sikkhato adhicittam pi sikkhato adhipaññam pi sikkhato rāgo pahīyissati doso pahīyissati moho pahīyissati.
So tvaṁ rāgassa pahānā dosassa pahānā mohassa pahānā yaṁ akusalaṁ taṁ na karissasi yam pāpaṁ tvaṁ na sevissasī ti.
3. Atha kho so bhikkhu aparena samayena adhisīlam pi sikkhi adhicittam pi sikkhi adhipaññam pi sikkhi. Tassa adhisīlam pi sikkhato adhicittam pi sikkhato adhipaññam pi sikkhato rāgo pahiyyi doso pahiyyi moho pahiyyi.
So rāgassa pahānā dosassa pahānā mohassa pahānā yaṁ akusalaṁ taṁ na kāsi yaṁ pāpaṁ taṁ na sevī ti.
84
1. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:
Sekho sekho ti bhante vuccati. Kittāvatā nu kho bhante sekho hotī ti?
Sikkhatī ti kho bhikkhu tasmā sekho ti vuccati.
Kiñ ca sikkhati?
Adhisīlam pi sikkhati adhicittam pi sikkhati adhipaññam pi sikkhatī ti, so kho bhikkhu tasmā sekho ti vuccatī ti.
Sekhassa sikkhamānassa ujumaggānusārino,
Khayasmiṁ paṭhamaṁ ñāṇaṁ tato aññā anantarā,
Tato aññāvimuttassa ñāṇaṁ ve hoti tādino,
Akuppā me vimuttī ti bhavasaṅyojanakkhaye ti,
85
1. Sādhikam idaṁ bhikkhave diyaḍḍha-sikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati yattha atthakāmā kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā yatth' etaṁ sabbaṁ samodhānaṁ gacchati. Katamā tisso?
Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā yatth' etaṁ sabbaṁ sabbaṁ samodhānaṁ gacchati.
2. Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taṁ kissa hetu?
Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhita-sīlo ca samādāya sikkhati sikkhāpadesu. So tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.
3. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taṁ kissa hetu?
Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti sakid eva imaṁ lokaṁ āgantvā dukkhassa antaṁ karoti.
4. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ paripūrakārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taṁ kissa hetu?
Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti, tattha-parinibbāyī anāvattidhammo tasmā lokā.
5. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taṁ kissa hetu?
Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Iti kho bhikkhave padesaṁ padesakārī ārādheti paripūraṁ paripūrakārī. Avañjhāni tvevāhaṁ bhikkhave sikkhāpadāni vadāmī ti.
86
1. Sādhikam idaṁ bhikkhave diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati yattha atthakāmā kulaputtā sikkhanti.
Tisso imā bhikkhave sikkhā yatth' etaṁ sabbaṁ samodhānaṁ gacchati. Katamā tisso?
Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā yatth' etaṁ sabbaṁ samodhānaṁ gacchati.
2. Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ mattasokārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taṁ kissa hetu?
Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sattakkhattuparamo hoti sattakkhattuparamaṁ deve ca mānuse ca sandhāvitvā saṁsāritvā dukkhassa antaṁ karoti. So tiṇṇaṁ saṅyojanānaṁ pari-k-khayā kolaṅkolo hoti dve vā tīṇi vā kulāni sandhāvitvā saṁsāritvā dukkhassa antaṁ karoti. So tiṇṇaṁ saṅyojanānaṁ pari-k-khayā ekabījī hoti ekaṁ yeva mānusakaṁ bhavaṁ nibbattetvā dukkhassa antaṁ karoti. So tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti sakid eva imaṁ lokaṁ āgantvā dukkhassa antaṁ karoti.
3. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ paripūrakārī paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taṁ kissa hetu?
Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā uddhaṁsoto hoti akaniṭṭhagāmī. So pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā sasaṅkhāra-parinibbāyī hoti. So pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā asaṅkhāraparinibbāyī hoti. So pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā upahaccaparinibbāyī hoti. So pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā antarāparinibbāyī hoti.
4. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi.
Taṁ kissa hetu?
Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Iti kho bhikkhave padesaṁ padesakārī ārādheti paripūraṁ paripūrakārī. Avañjhāni tvevāhaṁ bhikkhave sikkhāpadāni vadāmī ti.
87
1. Sādhikam idaṁ bhikkhave diyaḍḍha-sikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati yattha atthakāmā kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā yatth' etaṁ sabbaṁ samodhānaṁ gacchati. Katamā tisso?
Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā yatth' etaṁ sabbaṁ samodhānaṁ gacchati.
2. Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taṁ kissa hetu?
Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādi-brahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
3. Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā antarāparinibbāyī hoti. Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā upahaccā-parinibbāyī hoti ... pe ... asaṅkhāraparinibbāyī hoti ... sasaṅkhāra-parinibbāyī hoti ... uddhaṁsoto hoti ... akaniṭṭhagāmī. Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti sakid eva imaṁ lokaṁ āgantvā dukkhassa antaṁ karoti.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saṅyojanānaṁ pari-k-khayā ekabījī hoti ekaṁ yeva mānusakaṁ bhavaṁ nibbattetvā dukkhassa antaṁ karoti. Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saṅyojanānaṁ pari-k-khayā kolaṅkolo hoti dve vā tīṇi vā kulāni sandhāvitvā saṁsāritvā dukkhassa antaṁ karoti. Taṁ vā pana anabhisambhavaṁ tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sattakkhattuparamo hoti sattakkhattuparamaṁ deve ca mānuse ca sandhāvitvā saṁsāritvā dukkhassa antaṁ karoti.
Iti kho bhikkhave paripūraṁ paripūrakārī ārādheti padesaṁ padesakārī. Avañjhāni tvevāhaṁ bhikkhave sikkhāpadāni vadāmī ti.
88
1. Tisso imā bhikkhave sikkhā. Katamā tisso?
Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
Katamā ca bhikkhave adhisīlasikkhā?
Idha bhikkhave bhikkhu sīlavā hoti ... pe (II.4,5) ... samādāya sikkhati sikkhāpadesu. Ayaṁ vuccati bhikkhave adhisīlasikkhā.
Katamā ca bhikkhave adhicittasikkhā?
Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... catuṭṭhajjhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave adhicittasikkhā.
Katamā ca bhikkhave adhipaññāsikkhā?
Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhave adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā ti.
89
1. Tisso imā bhikkhave sikkhā. Katamā tisso?
Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
Katamā ca bhikkhave adhisīlasikkhā?
Idha bhikkhave bhikkhu sīlavā hoti ... pe (II.4.5) ... samādāya sikkhati sikkhāpadesu. Ayaṁ vuccati bhikkhave adhisīlasikkhā.
Katamā ca bhikkhave adhicittasikkhā?
Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ...
catutthajjhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave adhicittasikkhā.
Katamā ca bhikkhave adhipaññāsikkhā?
Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati bhikkhave adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā ti.
2. Adhisīlaṁ adhicittañ ca adhipaññañ ca viriyavā.
Thāmavā dhitimā jhāyī sato guttindriyo care,
Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā,
Abhibhuyya disā sabbā appamāṇasamādhinā,
Tam āhu sekhaṁ paṭipadaṁ atho saṁsuddhacāraṇaṁ,
Tam āhu loke sambuddhaṁ dhīraṁ paṭipadantaguṁ,
Viññāṇassa nirodhena taṇhakkhayavimuttino,
Pajjotass' eva nibbānaṁ vimokho hoti cetaso ti.
90
1. Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena Paṅkadhā nāma Kosalānaṁ nigamo tad avasari. Tatra sudaṁ Bhagavā Paṅkhadhāyaṁ viharati. Paṅkadhā nāma Kosalānaṁ nigamo.
Tena kho pana samayena Kassapagotto nāma bhikkhu Paṅkadhāyaṁ āvāsiko hoti. Tatra sudaṁ Bhagavā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṁseti. Atha kho Kassapagottassa bhikkhuno Bhagavatā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaṁ samaṇo ti.
2. Atha kho Bhagavā Paṅkadhāyaṁ yathābhirantaṁ viharitvā yena Rājagahaṁ tena cārikaṁ pakkāmi anupubbena cārikaṁ caramāno yena Rājagahaṁ tad avasari.
Tatra sudaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.
Atha kho Kassapagottassa bhikkhuno acirapakkantassa Bhagavato ahud eva kukkuccaṁ ahu vippaṭisāro -- Alābhā vata me na vata me lābhā dulladdhaṁ vata me na vata me suladdhaṁ, yassa me Bhagavatā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaṁ samaṇo ti. Yan nūnāhaṁ yena Bhagavā ten' upasaṅkameyyaṁ, upasaṅkamitvā Bhagavato santike accayaṁ accayato deseyyan ti?
3. Atha kho Kassapagotto bhikkhu senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena Rājagahaṁ tena pakkāmi anupubbena yena Rājagahaṁ <yena> Gijjhakūṭo pabbato yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Kassapagotto bhikkhu Bhagavantaṁ etad avoca:
Ekam idaṁ bhante samayaṁ Bhagavā Paṅkadhāyaṁ viharati. Paṅkadhā nama Kosalānaṁ nigamo. Tatra sudaṁ Bhagavā sikkhāpadapaṭisamyuttāya dhammiyā kathāya bhikkhū sandassesi samādapesi samuttejesi sampahaṁsesi. Tassa mayhaṁ bhante Bhagavatā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaṁ samaṇo ti. Atha kho Bhagavā Paṅkadhāyaṁ yathābhirantaṁ viharitvā yena Rājagahaṁ tena cārikaṁ pakkāmi. Tassa mayhaṁ bhante acirapakkantassa Bhagavato ahud eva kukkuccaṁ ahu vippaṭisāro -- Alābhā vata me na vata me lābhā dulladdhaṁ vata me na vata me suladdhaṁ, yassa me Bhagavatā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahud eva akkhanti ahud appaccayo adhisallikhat' evāyaṁ samaṇo ti. Yan nūnāhaṁ yena Bhagavā ten' upasaṅkameyyaṁ, upasaṅkamitvā Bhagavato santike accayaṁ accayato deseyyan ti?
Accayo maṁ bhante accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ,
yassa me Bhagavatā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaṁ samaṇo ti. Tassa me bhante Bhagavā accayaṁ accayato paṭiganhātu āyatiṁ saṁvarāyā ti.
4. Taggha tvaṁ Kassapa accayo accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ, yassa te mayā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaṁ samaṇo ti. Yato ca kho tvaṁ Kassapa accayaṁ accayato disvā yathādhammaṁ paṭikarosi taṁ te mayaṁ paṭigaṇhāma. Vuddhi h' esā Kassapa ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjati.
5. Thero ce pi Kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī, ye c' aññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye c' aññe bhikkhū sikkhākāmā tesañ ca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ Kassapa therassa bhikkhuno na vaṇṇaṁ bhaṇāmi. Taṁ kissa hetu?
Satthā hi 'ssa vaṇṇaṁ bhaṇatī ti aññe naṁ bhikkhuṁ bhajeyyuṁ. Ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ. Yāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāyā ti. Tasmāhaṁ Kassapa evarūpassa therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
6. Majjhimo ce pi Kassapa bhikkhu hoti ... pe ... Navo ce pi Kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī, ye c' aññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye c' aññe bhikkhū sikkhākāmā tesañ ca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ Kassapa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi. Tam kissa hetu?
Satthā hi 'ssa vaṇṇaṁ bhaṇatī ti aññe naṁ bhikkhuṁ bhajeyyuṁ. Ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ.
Yassa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāyā ti. Tasmāhaṁ Kassapa evarūpassa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
7. Thero ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye c' aññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye c' aññe bhikkhū sikkhākāmā tesañ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassa Kassapa therassa bhikkhuno vaṇṇaṁ bhaṇāmi. Taṁ kissa hetu?
Satthā hi 'ssa vaṇṇaṁ bhaṇatī ti aññe naṁ bhikkhuṁ bhajeyyuṁ. Ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ. Yāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ hitāya sukhāyā ti. Tasmāhaṁ Kassapa evarūpassa therassa bhikkhuno vaṇṇaṁ bhaṇāmi.
8. Majjhimo ce pi Kassapa bhikkhu hoti ... navo ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhāpamādānassa vaṇṇavādī, ye c' aññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye c' aññe bhikkhū sikkhākāmā tesañ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassa Kassapa navassa bhikkhuno vaṇṇaṁ bhaṇāmi. Taṁ kissa hetu?
Satthā hi 'ssa vaṇṇaṁ bhaṇatī ti aññe naṁ bhikkhuṁ bhajeyyuṁ.
Ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ. Yāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ hitāya sukhāyā ti. Tasmāhaṁ Kassapa evarūpassa navassa bhikkhuno vaṇṇaṁ bhaṇāmī ti.
Samaṇavaggo catuttho.
91
1. Tīṇ' imāni bhikkhave kassakassa gahapatissa accāyikāni karaṇīyāni. Katamāni tīṇi?
Idha bhikkhave kassako gahapati sīghasīghaṁ khettaṁ sukaṭṭhaṁ karoti sumatikataṁ sīghasīghaṁ khettaṁ sukaṭṭhaṁ karitvā sumatikataṁ sīghasīgham pi bījāni patiṭṭhāpeti, sīghasīghaṁ bījāni patiṭṭhāpetvā sīghasīghaṁ udakaṁ abhineti pi apaneti pi.
Imāni kho bhikkhave tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni.
Tassa kho taṁ bhikkhave kassakassa gahapatissa n' atthi sā iddhi vā ānubhāvo vā ajj' eva me dhaññāni jāyantu sv' eva gabbhiniyo hontu uttarass' eva paccantū ti. Atha kho bhikkhave hoti so samayo yaṁ tassa kassakassa gahapatissa tāni dhaññāni utupariṇāmini jāyanti pi gabbhinī pi honti paccanti pi.
2. Evam eva kho bhikkhave tīṇ' imāni bhikkhussa accāyikāni karaṇīyāni. Katamāni tīṇi?
Adhisīlasikkhāsamādānaṁ, adhicittasikkhāsamādānaṁ, adhipaññāsikkhāsamādānaṁ. Imāni kho bhikkhave tīṇi bhikkhussa accāyikāni karaṇīyāni.
Tassa kho taṁ bhikkhave bhikkhuno n' atthi sā iddhi vā ānubhāvo vā, ajj' eva me anupādāya āsavehi cittaṁ vimuccatu sve vā uttarass' evā ti. Atha kho bhikkhave hoti so samayo yaṁ tassa bhikkhuno adhisīlam pi sikkhato adhicittam pi sikkhato adhipaññam pi sikkhato anupādāya āsavehi cittaṁ vimuccati.
Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ -- tibbo no chando bhavissati adhisīlasikkhāsamādāne ... pe ... tibbo no chando bhavissati adhipaññāsikkhāsamādāne ti. Evaṁ hi vo bhikkhave sikkhitabban ti.
92
1. Tīṇ' imāni bhikkhave aññatitthiyā paribbājakā pavivekāni paññāpenti. Katamāni tīṇi?
Cīvarapavivekaṁ, piṇḍapātapavivekaṁ, senāsanapavivekan ti.
Tatr' idaṁ bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṁ paññāpenti -- sāṇāni pi dhārenti masāṇāni pi dhārenti chavadussāni pi dhārenti paṁsukūlāni pi dhārenti tirīṭakāni pi dhārenti ajināni pi dhārenti ajinakkhipam pi dhārenti kusacīram pi dhārenti vākacīram pi dhārenti phalakacīram pi dhārenti kesakambalam pi dhārenti vālakambalam pi dhārenti ulūkapakkhikam pi dhārenti.
Idaṁ kho bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṁ paññāpenti.
Tatr' idaṁ bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiṁ paññāpenti -- sākabhakkhā pi honti sāmākabhakkhā pi honti nīvārabhakkhā pi honti daddulabhakkhā pi honti haṭabhakkhā pi honti kaṇabhakkhā pi honti ācāmabhakkhā pi honti piññākabhakkhā pi honti tiṇabhakkhā pi honti gomayabhakkhā pi honti vanamūlaphalāhārā yāpenti pavattaphalabhojī. Idaṁ kho bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiṁ paññāpenti.
Tatr' idaṁ bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṁ paññāpenti -- araññaṁ rukkhamūlaṁ susānaṁ vanapanthaṁ abbhokāsaṁ palālapuñjaṁ bhusāgāraṁ. Idaṁ kho bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṁ paññāpenti.
Imāni kho bhikkhave tīṇi aññatitthiyā paribbājakā pavivekāni paññāpenti.
2. Tīṇi kho imāni bhikkhave imasmiṁ dhammavinaye bhikkhuno pavivekāni. Katamāni tīṇi?
Idha bhikkhave bhikkhu sīlavā ca hoti dussīlyañ c' assa pahīnaṁ hoti tena ca vivitto hoti, sammādiṭṭhiko hoti micchādiṭṭhi c' assa pahīnā hoti tāya ca vivitto hoti, khīṇāsavo ca hoti āsavā c' assa pahīnā honti tehi ca vivitto hoti. Yato kho bhikkhave bhikkhu sīlavā hoti dussīlyañ c' assa pahīnaṁ hoti tena ca vivitto hoti sammādiṭṭhiko hoti micchādiṭṭhi c' assa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā c' assa pahīnā honti tehi ca vivitto hoti -- ayaṁ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito.
3. Seyyathāpi bhikkhave kassakassa gahapatissa sampannaṁ sālikkhettaṁ. Taṁ enaṁ kassako gahapati sīghasīghaṁ vapāpeyya, sīghasīghaṁ vapāpetvā sīghasīghaṁ saṅgharāpeyya, sīghasīghaṁ saṅgharāpetvā sīghasīghaṁ ubbahāpeyya,
sīghasīghaṁ ubbahāpetvā sīghasīghaṁ puñjaṁ kārāpeyya, sīghasīghaṁ puñjaṁ kārāpetvā sīghasīghaṁ maddāpeyya, sīghasīghaṁ maddāpetvā sīghasīghaṁ palālāni uddharāpeyya, sīghasīghaṁ palālāni uddharāpetvā sīghasīghaṁ bhusikaṁ uddharāpeyya, sīghasīghaṁ bhusikaṁ uddharāpetvā sīghasīghaṁ opunāpeyya, sīghasīghaṁ opunāpetvā sīghasīghaṁ atiharāpeyya, sīghasīghaṁ atiharāpetvā sīghasīghaṁ koṭṭāpeyya, sīghasīghaṁ koṭṭāpetvā sīghasighaṁ thusāni uddharāpeyya, evam assu tassa bhikkhave kassakassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre patiṭṭhitāni. Evam eva kho bhikkhave <yato> bhikkhu sīlavā ca hoti dussīlyañ c' assa pahīnaṁ hoti tena ca vivitto hoti sammādiṭṭhiko ca hoti micchādiṭṭhi c' assa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā c' assa pahīnā honti tehi ca vivitto hoti -- ayaṁ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito ti.
4. Seyyathāpi bhikkhave saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ tamaṁ abhivihacca bhāsate ca tapate ca virocati ca, evam eva kho bhikkhave yato ariyasāvakassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi sahadassanuppādā bhikkhave ariyasāvakassa tīṇi saṅyojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbata-parāmāso, athāparaṁ dvīhi dhammehi niyyāti abhijjhāya ca vyāpādena ca. So vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati.
Tasmiṁ bhikkhave samaye ariyasāvako kālaṁ kareyya n' atthi taṁ saṅyojanaṁ yena saṅyojanena saṁyutto ariyasāvako puna imaṁ lokaṁ āgaccheyyā ti.
93
1. Tisso imā bhikkhave parisā. Katamā tisso?
Aggavatī parisā, vaggā parisā, samaggā parisā.
Katamā va bhikkhave aggavatī parisā?
Idha bhikkhave yassaṁ parisāyaṁ therā bhikkhū na bāhulikā honti na sāthalikā vokkamane nikkhittadhurā paviveke pubbaṅgamā, viriyaṁ ārabbhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya -- tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati, sā pi hoti na bāhulikā na sāthalikā vokkamane nikkhittadhurā paviveke pubbaṅgamā, viriyaṁ ārabbhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ vuccati bhikkhave aggavatī parisā.
2. Katamā ca bhikkhave vaggā parisā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti -- ayaṁ vuccati bhikkhave vaggā parisā.
3. Katamā ca bhikkhave samaggā parisā?
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti -- ayaṁ vuccati bhikkhave samaggā parisā.
4. Yasmiṁ bhikkhave samaye bhikkhū samaggā sammodamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti bahuṁ bhikkhave bhikkhū tasmiṁ samaye puññaṁ pasavanti, brahmaṁ bhikkhave vihāraṁ tasmiṁ samaye bhikkhū viharanti -- yadidaṁ muditāya cetovimuttiyā pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
5. Seyyathāpi bhikkhave upari pabbate thulla-phusitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti, kussubbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā samuddam paripūrenti, evam eva kho bhikkhave yasmiṁ samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti bahuṁ bhikkhave tasmiṁ samaye puññaṁ pasavanti,
brahmaṁ bhikkhave vihāraṁ tasmiṁ samaye bhikkhū viharanti -- yadidaṁ muditāya cetovimuttiyā, pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṁ vediyati sukhino cittaṁ samādhiyati.
Imā kho bhikkhave tisso parisā.
94
1. Tīhi bhikkhave aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati. Katamehi tīhi?
Idha bhikkhave rañño bhaddo assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati.
2. Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā ti. Katamehi tīhi?
Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.
3. Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?
Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
4. Kathañ ca bhikkhave bhikkhu balasampanno hoti?
Idha bhikkhave bhikkhu āraddhaviriyo viharati, akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, evaṁ kho bhikkhave bhikkhu balasampanno hoti.
5. Kathañ ca bhikkhave bhikkhu javasampanno hoti?
Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ayaṁ dukkhasamudayo ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti,
evaṁ kho bhikkhave bhikkhu javasampanno hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassā ti.
95
1. Tīhi bhikkhave aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati. Katamehi tīhi?
Idha bhikkhave rañño bhaddo assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati.
2. Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassā ti. Katamehi tīhi?
Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.
3. Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?
Idha bhikkhave bhikkhu sīlavā hoti ... pe ... samādāya sikkhati sikkhāpadesu, evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
4. Kathañ ca bhikkhave bhikkhu balasampanno hoti?
Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, evaṁ kho bhikkhave bhikkhu balasampanno hoti.
5. Kathañ ca bhikkhave bhikkhu javasampanno hoti?
Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā, evaṁ kho bhikkhave bhikkhu javasampanno hoti ...
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo ... pe ... anuttaraṁ puññakkhettaṁ lokassā ti.
96
1. Tīhi bhikkhave aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati. Katamehi tīhi?
Idha bhikkhave rañño bhaddo assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati.
2. Evam eva bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo ... pe ... anuttaraṁ puññakkhettaṁ lokassā ti. Katamehi tīhi?
Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.
3. Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?
Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ... pe ... samādāya sikkhati sikkhāpadesu, evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
4. Kathañ ca bhikkhave bhikkhu balasampanno hoti?
Idha bhikkhave bhikkhu āraddhaviriyo hoti ... pe ... thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, evaṁ kho bhikkhave bhikkhu balasampanno hoti.
5. Kathañ ca bhikkhave bhikkhu javasampanno hoti?
Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, evaṁ kho bhikkhave bhikkhu javasampanno hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassā ti.
97
1. Navo pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Majjhimo pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Jiṇṇo pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Jiṇṇam pi bhikkhave potthakaṁ ukkhaliparimaddanaṁ vā karonti saṅkārakūṭe vā naṁ chaḍḍenti.
2. Evam eva kho bhikkhave navo ce pi bhikkhu hoti dussīlo pāpadhammo idaṁ assa dubbaṇṇatāya vadāmi.
Seyyathāpi so bhikkhave potthako dubbaṇṇo tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti tesaṁ taṁ hoti dīgharattaṁ ahitāya dukkhāya.
Idam assa dukkhasamphassatāya vadāmi. Seyyathāpi so bhikkhave potthako dukkhasamphasso tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
Yesaṁ kho pana paṭigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ tesan taṁ na mahapphalaṁ hoti na mahānisaṁsaṁ. Idam assa appagghatāya vadāmi.
Seyyathāpi so bhikkhave potthako appaggho tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
3. Majjhimo ce pi bhikkhave hoti ... pe ... Thero ce pi bhikkhave bhikkhu hoti dussīlo pāpadhammo idam assa dubbaṇṇatāya vadāmi. Seyyathāpi so bhikkhave potthako dubbaṇṇo tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti tesaṁ taṁ hoti dīgharattaṁ ahitāya dukkhāya.
Idam assa dukkhasamphassatāya vadāmi. Seyyathāpi so bhikkhave potthako dukkhasamphasso tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi. Yesaṁ kho pana paṭigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ tesaṁ taṁ na mahapphalaṁ hoti na mahānisaṁsaṁ.
Idam assa appagghatāya vadāmi. Seyyathāpi so bhikkhave potthako appaggho tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
4. Evarūpo cāyaṁ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati. Tam enaṁ bhikkhū evaṁ āhaṁsu:-- kiṁ kho tuyhaṁ bālassa avyattassa bhaṇitena tvam pi nāma bhaṇitabbaṁ maññasī ti. So kupito anattamano tathārūpiṁ vācaṁ nicchāreti yathārūpāya vācāya saṅgho taṁ ukkhipati saṅkārakūṭe 'va naṁ potthakaṁ.
98
1. Navam pi bhikkhave kāsikaṁ vatthaṁ vaṇṇavantañ c'eva hoti sukhasamphassañ ca mahagghañ ca. Majjhimam pi bhikkhave kāsikaṁ vatthaṁ vaṇṇavantañ c'eva hoti sukhasamphassañ ca mahagghañ ca.
Jiṇṇam pi bhikkhave kāsikaṁ vatthaṁ vaṇṇavantañ c'eva hoti sukhasamphassañ ca mahagghañ ca. Jiṇṇam pi bhikkhave kāsikaṁ vatthaṁ ratanapaliveṭhanaṁ vā karonti gandhakaraṇḍake vā naṁ nikkhipanti.
2. Evam eva kho bhikkhave navo ce pi bhikkhu hoti sīlavā kalyāṇadhammo idam assa suvaṇṇatāya vadāmi. Seyyathāpi taṁ bhikkhave kāsikaṁ vatthaṁ vaṇṇavantaṁ tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi. Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti tesaṁ taṁ hoti dīgharattaṁ hitāya sukhāya. Idam assa sukhasamphassatāya vadāmi. Seyyathāpi taṁ bhikkhave kāsikaṁ vatthaṁ sukhasamphassaṁ tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
Yesaṁ kho pana paṭiganhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ tesaṁ taṁ mahapphalaṁ hoti mahānisaṁsaṁ. Idam assa mahagghatāya vadāmi. Seyyathāpi taṁ bhikkhave kāsikaṁ vatthaṁ mahagghaṁ tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
3. Majjhimo ce pi bhikkhave bhikkhu hoti ... pe ...
Thero ce pi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo idam assa suvaṇṇatāya vadāmi. Seyyathāpi taṁ bhikkhave kāsikaṁ vatthaṁ vaṇṇavantaṁ tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi. Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ hitāya sukhāya. Idam assa sukhasamphassatāya vadāmi. Seyyathāpi taṁ bhikkhave kāsikaṁ vatthaṁ sukhasamphassaṁ tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi. Yesaṁ kho pan' assa paṭigaṇhāti cīvara ... parikkhāraṁ tesaṁ taṁ mahapphalaṁ hoti mahānisaṁsaṁ. Idaṁ assa mahagghatāya vadāmi. Seyyathāpi bhikkhave taṁ kāsikaṁ vatthaṁ mahagghaṁ tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
4. Evarūpo cāyaṁ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati taṁ enaṁ bhikkhū evaṁ āhaṁsu ,
appasaddā āyasmanto hotha, thero bhikkhu dhammañ ca vinayañ ca bhaṇatī ti. [Tassa taṁ vacanaṁ ādheyyaṁ gacchati gandha-karaṇḍake va naṁ kāsikavatthaṁ nikkhipanti.] Tasmāt iha bhikkhave evaṁ sikkhitabbaṁ kāsikavatthūpamā bhavissāma na potthakūpamā ti. Evaṁ hi vo bhikkhave sikkhitabban ti.
99
1. Yo bhikkhave evaṁ vadeyya -- yathā yathāyaṁ puriso kammaṁ karoti tathā tathā taṁ paṭisaṁvediyatī ti -- evaṁ santaṁ bhikkhave brahmacariyavāso na hoti okāso na paññāyati sammā dukkhassa antakiriyāya. Yo ca kho bhikkhave evaṁ vadeyya -- yathā yathā vedanīyaṁ ayaṁ puriso kammaṁ karoti tathā tathāssa vipākaṁ paṭisaṁvediyatī ti -evaṁ santaṁ bhikkhave brahmacariyavāso hoti okāso paññāyati sammā dukkhassa antakiriyāya.
Idha bhikkhave ekaccassa puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhamme c'eva vedanīyaṁ hoti nāṇu pi khāyati <kiṁ> bahud eva?
2. Kathaṁrūpassa bhikkhave puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti?
Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti.
Kathaṁrūpassa bhikkhave puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati <kiṁ> bahud eva?
Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati <kiṁ> bahud eva?
3. Seyyathāpi bhikkhave puriso loṇaphalaṁ paritte udakamallake pakkhipeyya. Taṁ kiṁ maññatha bhikkhave.
Api nu taṁ parittaṁ udakamallake udakaṁ amunā loṇaphalena loṇaṁ assa apeyyan ti?
Evaṁ bhante.
Taṁ kissa hetu?
Aduṁ hi bhante parittaṁ udakamallake udakaṁ. Taṁ amunā loṇaphalena loṇam assa apeyyan ti.
Seyyathāpi bhikkhave puriso loṇaphalaṁ Gaṅgāya nadiyā pakkhipeyya. Taṁ kiṁ maññatha bhikkhave. Api nu sā Gaṅgā nadī amunā loṇaphalena loṇaṁ assa apeyyā ti?
No h' etaṁ bhante.
Taṁ kissa hetu?
Asu hi bhante Gaṅgāya nadiyā mahā udakakkhandho. So amunā loṇaphalena <na> loṇo assa apeyyo ti.
Evam eva kho bhikkhave idh' ekaccassa puggalassa appamattakam pi pāpaṁ kataṁ tam enaṁ nirayaṁ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati <kiṁ> bahud eva?
4. Kathaṁrūpassa bhikkhave puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti?
Idha bhikkhave ekacco puggalo abhāvitakāyo ... pe ... appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti. Kathaṁrūpassa bhikkhave puggalassa tādisaṁ yeva appamattakam pi pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati <kiṁ> bahud eva?
Idha bhikkhave ekacco puggalo bhāvitakāyo ... pe ... mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati <kiṁ> bahud eva?
5. Idha bhikkhave ekacco addhakahāpanena pi bandhanaṁ nigacchati kahāpanena pi bandhanaṁ nigacchati kahāpanasatena pi bandhanaṁ nigacchati.
Idha pana bhikkhave ekacco addhakahāpanena pi na bandhanaṁ nigacchati kahāpanena pi na bandhanaṁ nigacchati kahāpanasatena pi na bandhanaṁ nigacchati.
Kathaṁrūpo bhikkhave addhakahāpanena pi bandhanaṁ nigacchati kahāpanena pi bandhanaṁ nigacchati kahāpanasatena pi bandhanaṁ nigacchati?
Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo. Evarūpo bhikkhave addhakahāpanena pi bandhanaṁ nigacchati kahāpanena pi bandhanaṁ nigacchati kahāpanasatena pi bandhanaṁ nigacchati.
Kathaṁrūpo bhikkhave addhakahāpanena pi na bandhanaṁ nigacchati kahāpanena pi na bandhanaṁ nigacchati kahāpanasatena pi na bandhanaṁ nigacchati?
Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo. Evarūpo bhikkhave addhakahāpanena pi na bandhanaṁ nigacchati kahāpanena pi na bandhanaṁ nigacchati kahāpanasatena pi na bandhanaṁ nigacchati.
Evam eva kho bhikkhave idh' ekaccassa puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati bahud eva.
6. Kathaṁrūpassa bhikkhave puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti?
Idha bhikkhave ekacco puggalo abhāvitakāyo ... pe ... appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti. Kathaṁrūpassa bhikkhave puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati bahud eva?
Idha bhikkhave ekacco puggalo bhāvitakāyo ... mahattā appamāṇavihārī.
Evarūpassa bhikkhave puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati bahud eva.
7. Seyyathāpi bhikkhave orabbhiko vā urabbhaghātako vā appekaccaṁ urabbhaṁ adinnaṁ ādiyamānaṁ pahoti hantuṁ vā bandhituṁ vā jhāpetuṁ vā yathāpaccayaṁ vā kātuṁ,
appekaccaṁ urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti hantuṁ vā bandhituṁ vā jhāpetuṁ vā yathāpaccayaṁ vā kātuṁ.
Kathaṁrūpaṁ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṁ adinnaṁ ādiyamānaṁ pahoti hantuṁ vā bandhituṁ vā jhāpetuṁ vā yathāpaccayaṁ vā kātuṁ?
Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo.
Evarūpaṁ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṁ adinnaṁ ādiyamānaṁ pahoti hantuṁ vā bandhituṁ vā jhāpetuṁ vā yathāpaccayaṁ vā kātuṁ.
Kathaṁrūpaṁ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti hantuṁ vā bandhituṁ vā jhāpetuṁ vā yathāpaccayaṁ vā kātuṁ?
Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vā. Evarūpaṁ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti hantuṁ vā bandhituṁ vā jhāpetuṁ vā yathāpaccayaṁ vā kātuṁ. Aññadatthu pañjaliko va naṁ yācati dehi me mārisa urabbhaṁ vā urabbhadhanaṁ vā ti.
Evam eva kho bhikkhave idh' ekaccassa puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati bahud eva.
8. Kathaṁrūpassa bhikkhave puggalassa appamattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ nirayaṁ upaneti?
Idha bhikkhave ekacco puggalo abhāvitakāyo hoti ... pe ... appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakam pi pāpaṅkammaṁ kataṁ tam enaṁ nirayaṁ upaneti.
Kathaṁrūpassa bhikkhave puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇu pi khāyati bahud eva. Idha bhikkhave ekacco puggalo bhāvitakāyo hoti ... pe ... mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaṁ yeva appamattakaṁ pāpaṁ kammaṁ kataṁ ... pe ... nāṇu pi khāyati bahud eva.
Yo bhikkhave evaṁ vadeyya -- yathā yathā h' ayaṁ puriso kammaṁ karoti tathā tathā taṁ paṭisaṁvediyatī ti -- evaṁ santaṁ bhikkhave brahmacariyavāso na hoti okāso na paññāyati sammā dukkhassa antakiriyāya. Yo ca bhikkhave evaṁ vadeyya -- yathā yathā vedanīyaṁ ayaṁ puriso kammaṁ karoti tathā tathā assa vipākaṁ paṭisaṁvediyatī ti -- evaṁ santaṁ bhikkhave brahmacariyavāso hoti okāso paññāyati sammā dukkhassa antakiriyāyā ti.
100
1. Santi bhikkhave jātarūpassa oḷārikā upakkilesā paṁsuvālikā sakkharakaṭhalā. Tam enaṁ paṁsudhovako vā paṁsudhovakantevāsī vā doṇiyaṁ ākiritvā dhovati sandhovati niddhovati.
Tasmiṁ pahīne tasmiṁ vyantikate santi jātarūpassa majjhima-sahagatā upakkilesā sukhumasakkharā thūlavālikā. Tam enaṁ paṁsudhovako vā paṁsudhovakantevāsī vā dhovati sandhovati niddhovati.
Tasmiṁ pahīne tasmiṁ vyantikate santi jātarūpassa sukhuma-sahagatā upakkilesā sukhumavālikā kālijallikā.
Tam enaṁ paṁsudhovako vā paṁsudhovakantevāsī vā dhovati sandhovati niddhovati.
Tasmiṁ pahīne tasmiṁ vyantikate athāparaṁ suvaṇṇasikatā 'vasissanti.
2. Tam enaṁ suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ musāyaṁ pakkhipitvā dhamati sandhamati [na] niddhamati.
Taṁ hoti jātarūpaṁ dhantaṁ sandhantaṁ aniddhantaṁ anihitaṁ aninnītakasāvaṁ, na c'eva muduṁ hoti na ca kammanīyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.
Hoti so bhikkhave samayo yaṁ so suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ dhamati sandhamati niddhamati. Taṁ hoti jātarūpaṁ dhantaṁ sandhantaṁ niddhantaṁ nihitaṁ ninnītakasāvaṁ, muduñ ca hoti kammanīyañ ca pabhassarañ ca, na ca pabhaṅgu, sammā upeti kammāya.
Yassā yassā ca pilandhanavikatiyā ākaṅkhati, yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya, tañ c' assa atthaṁ anubhoti.
3. Evam eva kho bhikkhave santi adhicittamanuyuttassa bhikkhuno oḷārikā upakkilesā kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Tam enaṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantikaroti anabhāvaṁ gameti.
Tasmiṁ pahīne tasmiṁ vyantikate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā kāmavitakko vyāpādavitakko vihiṁsāvitakko. Tam enaṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantikaroti anabhāvaṁ gameti.
Tasmiṁ pahīne tasmiṁ vyantikate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā jātivitakko janapadavitakko anavaññatti-paṭisaṁyutto vitakko. Tam enaṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantikaroti anabhāvaṁ gameti.
Tasmiṁ pahīne tasmiṁ vyantikate athāparaṁ dhammavitakkā' vasissanti.
4. So hoti samādhi na c'eva santo nappaṇīto nappaṭipassaddhaladdho na ekodibhāvādhigato sasaṅkhāra-niggayhavārita-vato. Hoti so bhikkhave samayo yaṁ taṁ cittaṁ ajjhattaṁ yeva santiṭṭhati sannisīdati ekodihoti samādhiyati.
So hoti samādhi santo paṇīto paṭipassaddhaladdho ekodibhāvādhigato na sasaṅkhāra-niggayha-vārita-vato, yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya tatra tatr' eva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
5. So sace ākaṅkhati -- anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ, eko pi hutvā bahudhā assaṁ, bahudhā pi hutvā eko assaṁ, āvibhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaṁ kareyyaṁ seyyathāpi udake, udake pi abhijjamāno gaccheyyaṁ seyyathāpi paṭhaviyaṁ, ākāse pi pallaṅkena kameyyaṁ {seyyathāpi} pakkhī sakuṇo, ime pi candima-suriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimaseyyaṁ parimajjeyyaṁ, yāva brahmalokā pi kāyena vasaṁ vatteyyan ti -- tatra tatr' eva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
6. So sace ākaṅkhati -- dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ dibbe ca mānuse ca ye dūre vā santike vā ti -- tatra tatr' eva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
7. So sace ākaṅkhati -- parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ, sarāgaṁ vā cittaṁ sarāgaṁ cittan ti pajāneyyaṁ, vītarāgaṁ vā cittaṁ vītarāgaṁ cittan ti pajāneyyaṁ, sadosaṁ vā cittaṁ ... pe ... vītadosaṁ vā cittam ... pe ... samohaṁ vā cittaṁ ... vītamohaṁ vā cittaṁ ... saṅkhittaṁ vā cittaṁ ... vikkhittaṁ vā cittaṁ ... mahaggataṁ vā cittaṁ ... amahaggataṁ vā cittaṁ ... sa-uttaraṁ vā cittaṁ ... anuttaraṁ vā cittaṁ ... samāhitaṁ vā cittaṁ ... asamāhitaṁ vā cittaṁ ... avimuttaṁ vā cittaṁ avimuttaṁ cittan ti pajāneyyaṁ, vimuttaṁ vā cittaṁ vimuttaṁ cittan ti pajāneyyan ti -tatra tatr' eva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
8. So sace ākaṅkhati -- anekavihitaṁ pubbenivāsaṁ anussareyyaṁ seyyathīdaṁ ekam pi jātiṁ, dve pi jātiyo, tisso pi jātiyo, catasso pi jātiyo ... pe ... jātisatam pi jātisahassam pi jātisatasahassam pi, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvatta-vivaṭṭakappe, amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkha-paṭisaṁvedī evamāyupariyanto,
so tato cuto amutra uppādiṁ, tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idh' upapanno ti, iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan ti -- tatra tatr' eva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
9. So sace ākaṅkhati -- dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṁ -- ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppannā ti. Iti dibbena cakkhunā visuddhena abhikkantamānusakena satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan ti -- tatra tatr' eva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
10. So sace ākaṅkhati -- āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan ti -- tatra tatr' eva sakkhibhabbataṁ pāpuṇāti sati sati āyatane ti.
11. Adhicittamanuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaṁ manasikātabbāni -- kālena kālaṁ samādhinimittaṁ manasikātabbaṁ, kālena kālaṁ paggāhanimittaṁ manasikātabbaṁ, kālena kālaṁ upekhānimittaṁ manasikātabbaṁ.
12. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ samādhinimittaṁ yeva manasikareyya ṭhānaṁ taṁ cittaṁ kosajjāya saṁvatteyya. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ paggāhanimittaṁ yeva manasikareyya ṭhānaṁ taṁ cittaṁ uddhaccāya saṁvatteyya. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ upekhānimittaṁ yeva manasikareyya ṭhānaṁ taṁ cittaṁ na sammā samādhiyeyya āsavānaṁ khayāya.
Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṁ samādhinimittaṁ manasikaroti, kālena kālaṁ paggāhanimittaṁ manasikaroti, kālena kālaṁ upekhānimittaṁ manasikaroti, taṁ hoti cittaṁ muduñ ca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu sammā samādhiyati āsavānaṁ khayāya.
13. Seyyathāpi bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṁ bandhati ukkaṁ bandhitvā ukkāmukhaṁ ālimpeti ukkāmukhaṁ ālimpetvā saṇḍāsena jātarūpaṁ gahetvā ukkāmukhe pakkhipitvā kālena kālaṁ abhidhamati, kālena kālaṁ udakena paripphoseti, kālena kālaṁ ajjhupekkhati. Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ ekantaṁ abhidhameyya ṭhānaṁ taṁ jātarūpaṁ ḍaheyya. Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ ekantaṁ udakena paripphoseyya ṭhānaṁ taṁ jātarūpaṁ nibbāpeyya. Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ ekantaṁ ajjhupekkheyya ṭhānaṁ taṁ jātarūpaṁ na sammā paripākaṁ gaccheyya. Yato ca kho bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ kālena kālaṁ abhidhamati, kālena kālaṁ udakena paripphoseti, kālena kālaṁ ajjhupekkhati, taṁ hoti jātarūpaṁ muduñ ca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu sammā upeti kammāya, yassā yassā ca pilandhanavikatiyā ākaṅkhati, yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya, tañ c' assa atthaṁ anubhoti.
14. Evam eva kho bhikkhave adhicittamanuyuttena bhikkhunā tīṇi nimittāni kālena kālaṁ manasikātabbāni:-kālena kālaṁ samādhinimittaṁ manasikātabbaṁ, kālena kālaṁ paggāhanimittaṁ manasikātabbaṁ, kālena kālaṁ upekkhānimittaṁ manasikātabbaṁ. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ samādhinimittaṁ yeva manasikareyya ṭhānaṁ taṁ cittaṁ kosajjāya saṁvatteyya.
Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ paggāhanimittaṁ yeva manasikareyya ṭhānaṁ taṁ cittaṁ uddhaccāya saṁvatteyya. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ upekhānimittaṁ yeva manasikareyya ṭhānaṁ taṁ cittaṁ na sammā samādhiyeyya āsavānaṁ khayāya. Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṁ samādhinimittaṁ manasikaroti, kālena kālaṁ paggāhanimittaṁ manasikaroti, kālena kālam upekhānimittaṁ manasikaroti, taṁ hoti cittaṁ muduñ ca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu sammā samādhiyati āsavānaṁ khayāya, yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya -- tatra tatr' eva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
15. So sace ākaṅkhati -- anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ ... pe (100.5) ... chaḷabhiññācittaṁ ñātabbaṁ ... pe ... āsavānaṁ khayā ... pe (100.10) ... sacchikatvā upasampajja vihareyyan ti -- tatra tatr' eva sakkhibhabbataṁ pāpuṇāti sati sati āyatane ti.
Loṇaphalavaggo pañcamo.
Mahāpaññāsako samatto dutiyo.
101
1. Pubbe va me bhikkhave sambodhā anabhisambuddhassa bodhisattass' eva sato etad ahosi:-- Ko nu kho loke assādo ko ādīnavo kiṁ nissaraṇan ti?
Tassa mayhaṁ bhikkhave etad ahosi:-- Yaṁ kho loke paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ loke assādo, yaṁ loke anicco dukkho vipariṇāmadhammo ayaṁ loke ādīnavo, yaṁ loke chandarāgavinayo chandarāgapahānaṁ idaṁ loke nissaraṇan ti.
2.6 Yāvakīvañ cāhaṁ bhikkhave evaṁ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṁ na abbhaññāsiṁ n' eva tāvāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ.
Yato ca kho ahaṁ bhikkhave evaṁ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṁ abbhaññāsiṁ athāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ, ñāṇañ ca pana me dassanaṁ udapādi -- akuppā me cetovimutti ayaṁ antimā jāti n' atthi dāni punabbhavo ti.
3. Lokassāhaṁ bhikkhave assādapariyesanaṁ ācariṁ yo loke assādo tad ajjhagamaṁ yāvatako loke assādo paññāya me so sudiṭṭho. Lokassāhaṁ bhikkhave ādīnavapariyesanaṁ ācariṁ yo loke ādīnavo tad ajjhagamaṁ yāvatako loke ādīnavo paññāya me so sudiṭṭho. Lokassāhaṁ bhikkhave nissaraṇapariyesanaṁ ācariṁ yaṁ loke nissaraṇaṁ tad ajjhagamaṁ yāvatakaṁ loke nissaraṇaṁ paññāya me etaṁ sudiṭṭhaṁ.
4. Yāvakīvañ cāhaṁ bhikkhave lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ n' eva tāvāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhim abhisambuddho paccaññāsiṁ. Yato ca khvāhaṁ bhikkhave lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave sadevake loke samārake sabrāhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ, ñāṇañ ca pana me dassanaṁ udapādi -akuppā me cetovimutti ayaṁ antimā jāti n' atthi dāni punabbhavo ti.
102
No ce taṁ bhikkhave loke assādo abhavissa na-y-idaṁ sattā loke sārajjeyyuṁ, yasmā ca kho bhikkhave atthi loke assādo tasmā sattā loke sārajjanti. No ce taṁ bhikkhave loke ādīnavo abhavissa na-y-idaṁ sattā loke nibbindeyyuṁ, yasmā ca kho bhikkhave atthi loke ādīnavo tasmā sattā loke nibbindanti. No ce taṁ bhikkhave lokamhā nissaraṇaṁ abhavissa na-y-idaṁ sattā loke nissareyyuṁ, yasmā ca kho bhikkhave atthi loke nissaraṇaṁ tasmā sattā lokamhā nissaranti.
Yāvakīvañ ca bhikkhave sattā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṁ na abhaññāsuṁ n' eva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā vihariṁsu. Yato ca kho bhikkhave sattā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṁ abbhaññāsuṁ atha bhikkhave sattā sadevakā lokā ... nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā viharantī ti.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṁ nappajānanti na me te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brāhmaññatthaṁ vā diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṁ pajānanti te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā vā brāhmaṇesu vā brāhmaṇasammatā, te ca pan' āyasmanto sāmaññatthañ ca brāhmaññatthañ ca diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissantī ti.
103
Ruṇṇam idaṁ bhikkhave ariyassa vinaye yadidaṁ gītaṁ, ummattakam idaṁ bhikkhave ariyassa vinaye yadidaṁ naccaṁ, komārakam idaṁ bhikkhave ariyassa vinaye yadidaṁ ativelaṁ dantavidaṁsakaṁ hasitaṁ. Tasmāt iha bhikkhave setughāto gīte, setughāto nacce, alaṁ vo dhammapamoditānaṁ sataṁ sitaṁ sitamattāyā ti.
104
Tiṇṇaṁ bhikkhave paṭisevanāya n' atthi titti. Katamesaṁ tiṇṇaṁ?
Soppassa bhikkhave paṭisevanāya n' atthi titti, surāmerayapānassa bhikkhave paṭisevanāya n' atthi titti, methunadhammasamāpattiyā bhikkhave paṭisevanāya n' atthi titti.
Imesaṁ kho bhikkhave tiṇṇaṁ paṭisevanāya n' atthi tittī ti.
105
Atha kho Anāthapiṇḍako gahapati yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Anāthapiṇḍakaṁ gahapatiṁ Bhagavā etad avoca:
Citte gahapati arakkhite kāyakammam pi arakkhitaṁ hoti vacīkammam pi arakkhitaṁ hoti manokammam pi arakkhitaṁ hoti. Tassa arakkhitakāyakammantassa arakkhitavacī-kammantassa arakkhitamanokammantassa kāyakammam pi avassutaṁ hoti ... manokammam pi avassutaṁ hoti. Tassa avassutakāyakammantassa ... avassutamanokammantassa kāyakammam pi pūtikaṁ hoti ... pe ... manokammam pi pūtikaṁ hoti. Tassa pūtikāyakammantassa ... pe ... pūtimanokammantassa na bhaddakaṁ maraṇaṁ hoti na bhaddikā kālakiriyā.
Seyyathāpi gahapati kūṭāgāre ducchanne kūṭam pi arakkhitaṁ hoti gopāṇasiyo pi arakkhitā honti bhitti pi arakkhitā hoti kūṭam pi avassutaṁ hoti gopāṇasiyo pi avassutā honti bhitti pi avassutā hoti kūṭam pi pūtikaṁ hoti gopāṇasiyo pi pūtikā honti bhitti pi pūtikā hoti, evam eva kho gahapati citte arakkhite kāyakammam pi arakkhitaṁ hoti .
... pe ... na bhaddikā kālakiriyā.
Citte gahapati rakkhite kāyakammam pi rakkhitaṁ hoti ... pe ... manokammam pi rakkhitaṁ hoti. Tassa rakkhitakāyakammantassa ... pe ... rakkhitamanokammantassa kāyakammam pi anavassutaṁ hoti ... pe ... manokammam pi anavassutaṁ hoti. Tassa anavassutakāyakammantassa ... pe ... anavassutamanokammantassa kāyakammam pi apūtikaṁ hoti ... pe ... manokammam pi apūtikaṁ hoti. Tassa apūtikāyakammantassa ... pe ... apūtimanokammantassa bhaddakaṁ maraṇaṁ hoti bhaddikā kālakiriyā.
Seyyathāpi gahapati kūṭāgāre succhanne kūṭam pi rakkhitaṁ hoti gopāṇasiyo pi rakkhitā honti bhitti pi rakkhitā hoti kūṭam pi anavassutaṁ hoti gopāṇasiyo pi anavassutā honti bhitti pi anavassutā hoti kūṭam pi apūtikaṁ hoti gopāṇasiyo pi apūtikā honti bhitti pi apūtikā hoti, evaṁ eva kho gahapati citte rakkhite kāyakammam pi rakkhitaṁ hoti ... pe ... bhaddikā kālakiriyā ti.
106
1. Ekamantaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca:-- Citte gahapati vyāpanne kāyakammam pi vyāpannaṁ hoti ... pe ... manokammaṁ pi vyāpannaṁ hoti. Tassa vyāpannakāyakammantassa ... pe ... vyāpannamanokammantassa na bhaddakaṁ maraṇaṁ hoti na bhaddikā kālakiriyā.
2. Seyyathāpi gahapati kūṭāgāre ducchanne kūṭam pi vyāpannaṁ hoti gopāṇasiyo pi vyāpannā honti, bhitti pi vyāpannā hoti, evam eva kho gahapati citte vyāpanne kāyakammam pi vyāpannaṁ hoti ... pe ... manokammam pi vyāpannaṁ hoti. Tassa vyāpannakāyakammantassa ... pe ... vyāpannamanokammantassa na bhaddakaṁ maraṇaṁ hoti na bhaddikā kālakiriyā.
3. Citte gahapati avyāpanne kāyakammam pi avyāpannaṁ hoti ... manokammam pi avyāpannaṁ hoti. Tassa avyāpannakāyakammantassa ... avyāpannamanokammantassa bhaddikaṁ maraṇaṁ hoti bhaddikā kālakiriyā. Seyyathāpi gahapati kūṭāgāre succhanne kūṭam pi avyāpannaṁ hoti gopāṇasiyo pi avyāpannā honti bhitti pi avyāpannā hoti,
evam eva kho gahapati citte avyāpanne kāyakammam pi avyāpannaṁ hoti ... manokammam pi avyāpannaṁ hoti.
Tassa avyāpannakāyakammantassa ... avyāpannamanokammantassa bhaddakaṁ maraṇaṁ hoti bhaddikā kālakiriyā ti.
107
Tīṇ' imāni bhikkhave nidānāni kammānaṁ samudayāya.
Katamāni tīṇi?
Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ ... samudayāya, moho nidānaṁ kammānaṁ samudayāya.
Yaṁ bhikkhave lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ taṁ kammaṁ kammasamudayāya saṁvattati na taṁ kammaṁ kammanirodhāya saṁvattati. Yaṁ bhikkhave dosapakataṁ kammaṁ ... pe ... Yaṁ bhikkhave mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ taṁ kammaṁ kammasamudayāya saṁvattati na taṁ kammaṁ kammanirodhāya saṁvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāyā ti.
108
Tīṇ' imāni nidānāni kammānaṁ samudayāya. Katamāni tīṇi?
Alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.
Yaṁ bhikkhave alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ taṁ kammaṁ kammanirodhāya saṁvattati na taṁ kammaṁ kammasamudayāya saṁvattati. Yaṁ bhikkhave adosapakataṁ kammaṁ ... pe ... Yaṁ bhikkhave amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ taṁ kammaṁ kammanirodhāya saṁvattati na taṁ kammaṁ kammasamudayāya saṁvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāyā ti.
109
1. Tīṇ' imāni bhikkhave nidānāni kammānaṁ samudayāya.
Katamāni tīṇi?
Atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati, anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati, paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.
2. Kathañ ca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati?
Atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa atīte chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati, chandajāto tehi dhammehi saññutto hoti.
Etāhaṁ bhikkhave saṅyojanaṁ vadāmi, yo cetaso sārāgo.
Evaṁ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.
3. Kathañ ca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati?
Anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa anāgate chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati, chandajāto tehi dhammehi saññutto hoti. Etāhaṁ bhikkhave saṅyojanaṁ vadāmi, yo cetaso sārāgo. Evaṁ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.
4. Kathañ ca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati?
Paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa paccuppanne chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati, chandajāto tehi dhammehi saññutto hoti. Etāhaṁ bhikkhave saṅyojanaṁ vadāmi, yo cetaso sārāgo. Evaṁ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāya.
110
1. Tīṇ' imāni bhikkhave nidānāni kammānaṁ samudayāya. Katamāni tīṇi?
Atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati, anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati, paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.
2. Kathañ ca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati?
Atītānam bhikkhave chandarāgaṭṭhānīyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti, āyatiṁ vipākaṁ viditvā tad abhinivaddheti, tad abhinivaddhetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaṁ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.
3. Kathañ ca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati?
Anāgatānaṁ bhikkhave chandarāgaṭṭhānīyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti, āyatiṁ vipākaṁ viditvā tad abhinivaddheti, tad abhinivaddhetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaṁ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.
4. Kathañ ca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati?
Paccuppannānaṁ bhikkhave chandarāgaṭṭhānīyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti, āyatiṁ vipākaṁ viditvā tad abhinivaddheti, tad abhinivaddhetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaṁ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāyā ti.
Sambodhi-vaggo paṭhamo.
111
Tayo 'me bhikkhave āpāyikā nerayikā idam appahāya.
Katame tayo?
Yo ca abrahmacārī brahmacārīpaṭiñño, yo ca suddhaṁ brahmacāriṁ parisuddham brahmacariyaṁ carantaṁ amūlakena abrahmacariyena anuddhaṁseti, yo cāyaṁ evaṁvādī evaṁdiṭṭhi n' atthi kāmesu doso ti, so kāmesu pātavyataṁ āpajjati. Ime kho bhikkhave tayo āpāyikā nerayikā idam appahāyā ti.
112
Tiṇṇaṁ bhikkhave pātubhāvo dullabho lokasmiṁ. Katamesaṁ tiṇṇaṁ?
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṁ. Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṁ. Kataññū katavedī puggalo dullabho lokasmiṁ.
Imesaṁ bhikkhave tiṇṇaṁ pātubhāvo dullabho lokasmin ti.
113
Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Suppameyyo, duppameyyo, appameyyo.
Katamo ca bhikkhave puggalo suppameyyo?
Idha bhikkhave ekacco puggalo uddhato hoti unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Ayaṁ vuccati bhikkhave puggalo suppameyyo.
Katamo ca bhikkhave puggalo duppameyyo?
Idha bhikkhave ekacco puggalo anuddhato hoti anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno samāhito ekaggacitto saṁvutindriyo. Ayaṁ vuccati bhikkhave puggalo duppameyyo.
Katamo ca bhikkhave puggalo appameyyo?
Idha bhikkhave bhikkhu arahaṁ hoti khīṇāsavo. Ayaṁ vuccati bhikkhave puggalo appameyyo. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
114
1. Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Idha bhikkhave ekacco puggalo sabbaso rūpasaññānaṁ samatikkamā, paṭighasaññānaṁ atthagamā, nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati. Tatra ṭhito tad adhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākāsānañcāyatanūpagānaṁ devānaṁ sahavyataṁ uppajjati. ākāsānañcāyatanūpagānaṁ bhikkhave devānaṁ vīsatiṁ kappasahassāni āyuppamāṇaṁ.
Tatra puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pettivisayam pi gacchati.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyoso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā uppattiyā sati.
2. Puna ca paraṁ bhikkhave idh' ekacco puggalo sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan ti viññāṇañcāyatanaṁ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati. Tatra ṭhito tad adhimutto tabbahulavihārī aparihīno kālaṁ kurumāno viññāṇañcāyatanūpagānaṁ devānaṁ sahavyataṁ uppajjati. Viññāṇañcāyatanūpagānaṁ bhikkhave devānaṁ cattārīsaṁ kappasahassāni āyuppamāṇaṁ. Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pettivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati.
Ayaṁ kho bhikkhave viseso ayaṁ adhippāyoso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā uppattiyā sati.
3. Puna ca paraṁ bhikkhave idh' ekacco puggalo sabbaso viññāṇañcāyatanaṁ samatikkamma n' atthi kiñcī ti ākiñcaññāyatanaṁ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati. Tatra ṭhito tad adhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākiñcaññāyatanūpagānaṁ devānaṁ sahavyataṁ uppajjati. ākiñcaññāyatanūpagānaṁ bhikkhave devānaṁ saṭṭhiṁ kappasahassāni āyuppamāṇaṁ.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pettivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyoso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā uppattiyā sati. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
115
1. Tisso imā bhikkhave vipattiyo. Katamā tisso?
Sīlavipatti, cittavipatti, diṭṭhivipatti.
Katamā ca bhikkhave sīlavipatti?
Idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇāvāco hoti pharusāvāco hoti samphappalāpī hoti. Ayaṁ vuccati bhikkhave sīlavipatti.
2. Katamā ca bhikkhave cittavipatti?
Idha bhikkhave ekacco abhijjhālu hoti vyāpannacitto.
Ayaṁ vuccati bhikkhave cittavipatti.
3. Katamā ca bhikkhave diṭṭhivipatti?
Idha bhikkhave ekacco micchādiṭṭhiko hoti viparītadassano -- n' atthi dinnaṁ n' atthi yiṭṭhaṁ n' atthi hutaṁ, n' atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko,
n' atthi ayaṁ loko, n' atthi paro loko, n' atthi mātā, n' atthi pitā, n' atthi sattā opapātikā, n' atthi loke samaṇabrāhmaṇā sa<m>maggatā sammāpaṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī ti. Ayaṁ vuccati bhikkhave diṭṭhivipatti.
4. Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjanti, cittavipattihetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjanti, diṭṭhivipattihetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjanti.
Imā kho bhikkhave tisso vipattiyo ti.
5. Tisso imā bhikkhave sampadā. Katamā tisso?
Sīlasampadā, cittasampadā, diṭṭhisampadā.
Katamā ca bhikkhave sīlasampadā?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti. Ayaṁ vuccati bhikkhave sīlasampadā.
6. Katamā ca bhikkhave cittasampadā?
Idha bhikkhave ekacco anabhijjhālu hoti avyāpannacitto.
Ayaṁ vuccati bhikkhave cittasampadā.
7. Katamā ca bhikkhave diṭṭhisampadā?
Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano -- atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paraloko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sam<m>aggatā sammāpaṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī ti. Ayaṁ vuccati bhikkhave diṭṭhisampadā.
8. Sīlasampadā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti, cittasampadā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti, diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti. Imā kho bhikkhave tisso sampadā ti.
116
1. Tisso imā bhikkhave vipattiyo. Katamā tisso?
Sīlavipatti, cittavipatti, diṭṭhivipatti ... pe ... ,
[115.1-4 repeated].
2. Seyyathāpi bhikkhave apaṇṇako maṇi uddhaṁ khitto yena yen' eva patiṭṭhāti suppatiṭṭhitaṁ yeva patiṭṭhāti, evam eva kho bhikkhave sīlavipatti-hetu vā sattā ... uppajjanti, cittavipatti-hetu vā ... diṭṭhivipatti-hetu vā ... uppajjanti.
Imā kho bhikkhave tisso vipattiyo.
3. Tisso imā bhikkhave sampadā. Katamā tisso?
Sīlasampadā ... pe [115.5-8] ...
4. Seyyathāpi bhikkhave apaṇṇako maṇi uddhaṁ khitto yena yen' eva patiṭṭhāti, suppatiṭṭhitaṁ yeva patiṭṭhāti, evaṁ eva kho bhikkhave sīlasampadā-hetu vā ... uppajjanti, cittasampadā-hetu vā ... uppajjanti, diṭṭhisampadā-hetu vā ... uppajjanti. Imā kho bhikkhave tisso sampadā ti.
117
1. Tisso imā bhikkhave vipattiyo. Katamā tisso?
Kammantavipatti, ājīvavipatti, diṭṭhivipatti.
Katamā ca bhikkhave kammantavipatti?
Idha bhikkhave ekacco pāṇātipātī hoti ... pe (115.1) ... samphappalāpī hoti. Ayaṁ vuccati bhikkhave kammantavipatti.
2. Katamā ca bhikkhave ājīvavipatti?
Idha bhikkhave ekacco micchā-ājīvo hoti micchāājīvena jīvikaṁ kappeti. Ayaṁ vuccati bhikkhave ājīvavipatti.
3. Katamā ca bhikkhave diṭṭhivipatti?
Idha bhikkhave ekacco micchādiṭṭhiko viparītadassano -n' atthi dinnaṁ, n' atthi yiṭṭhaṁ ... pe (115.3) ... ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Ayaṁ vuccati bhikkhave diṭṭhivipatti. Imā kho bhikkhave tisso vipattiyo ti.
4. Tisso imā bhikkhave sampadā. Katamā tisso?
Kammantasampadā, ājīvasampadā, diṭṭhisampadā.
Katamā ca bhikkhave kammantasampadā?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... pe (115.5) ... samphappalāpā paṭivirato hoti. Ayaṁ vuccati bhikkhave kammantasampadā.
5. Katamā ca bhikkhave ājīvasampadā?
Idha bhikkhave ekacco sammā-ājīvo hoti sammāājīvena jīvikaṁ kappeti. Ayaṁ vuccati bhikkhave ājīvasampadā.
6. Katamā ca bhikkhave diṭṭhisampadā?
Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano -- atthi dinnaṁ, atthi yiṭṭhaṁ ... pe (115.7) ... ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Ayaṁ vuccati bhikkhave diṭṭhisampadā. Imā kho bhikkhave tisso sampadā.
118
Tīṇ' imāni bhikkhave soceyyāni. Katamāni tīṇi?
Kāyasoceyyaṁ, vacīsoceyyaṁ, manosoceyyaṁ.
Katamañ ca bhikkhave kāyasoceyyaṁ?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti.
Idaṁ vuccati bhikkhave kāyasoceyyaṁ.
Katamañ ca bhikkhave vacīsoceyyaṁ?
Idha bhikkhave ekacco musāvādā paṭivirato hoti ... pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti. Idaṁ vuccati bhikkhave vacīsoceyyaṁ.
Katamañ ca bhikkhave manosoceyyaṁ?
Idha bhikkhave ekacco anabhijjhālu hoti avyāpannacitto sammādiṭṭhiko.
Idaṁ vuccati bhikkhave manosoceyyaṁ.
Imāni kho bhikkhave tīṇi soceyyānīti.
119
1. Tīṇ' imāni bhikkhave soceyyāni. Katamāni tīṇi?
Kāyasoceyyaṁ, vacīsoceyyaṁ, manosoceyyaṁ.
2. Katamañ ca bhikkhave kāyasoceyyaṁ?
Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti. Idaṁ vuccati bhikkhave kāyasoceyyaṁ.
3. Katamañ ca bhikkhave vacīsoceyyaṁ?
Idha bhikkhave bhikkhu musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti. Idaṁ vuccati bhikkhave vacīsoceyyaṁ.
4. Katamañ ca bhikkhave manosoceyyaṁ?
Idha bhikkhave bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ atthi me ajjhattaṁ kāmacchando ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ n' atthi me ajjhattaṁ kāmacchando ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañ ca pajānāti.
5. Santaṁ vā ajjhattaṁ vyāpādaṁ atthi me ajjhattaṁ vyāpādo ti pajānāti, asantaṁ vā ajjhattaṁ vyāpādaṁ n' atthi me ajjhattaṁ vyāpādo ti pajānāti. Yathā ca anuppannassa vyāpādassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa vyāpādassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa vyāpādassa āyatiṁ anuppādo hoti tañ ca pajānāti.
6. Santaṁ vā ajjhattaṁ thīnamiddhaṁ atthi me ajjhattaṁ thīnamiddhan ti pajānāti, asantaṁ vā ajjhattaṁ thīnamiddhaṁ n' atthi me ajjhattaṁ thīnamiddhan ti pajānāti.
Yathā ca anuppannassa thīnamiddhassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa thīnamiddhassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa thīnamiddhassa āyatiṁ anuppādo hoti tañ ca pajānāti.
7. Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ atthi me ajjhattaṁ uddhaccakukkuccan ti pajānāti, asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ n' atthi me ajjhattaṁ uddhaccakukkuccan ti pajānāti.
Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti tañ ca pajānāti.
8. Santaṁ vā ajjhattaṁ vicikicchaṁ atthi me ajjhattaṁ vicikicchā ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ n' atthi me ajjhattaṁ vicikicchā ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti tañ ca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañ ca pajānāti. Idaṁ vuccati bhikkhave manosoceyyaṁ. Imāni kho bhikkhave tīṇi soceyyānī ti.
9. Kāyasuciṁ vācāsuciṁ cetosuciṁ anāsavaṁ Suciṁ soceyyasampannaṁ āhu ninhātapāpakan ti.
120
Tīṇ' imāni bhikkhave moneyyāni.
Katamāni tīṇi?
Kāyamoneyyaṁ, vacīmoneyyaṁ, manomoneyyaṁ.
Katamañ ca bhikkhave kāyamoneyyaṁ?
Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti.
Idaṁ vuccati bhikkhave kāyamoneyyaṁ.
Katamañ ca bhikkhave vacīmoneyyaṁ?
Idha bhikkhave bhikkhu musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti. Idaṁ vuccati bhikkhave vacīmoneyyaṁ.
Katamañ ca bhikkhave manomoneyyaṁ?
Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idaṁ vuccati bhikkhave manomoneyyaṁ. Imāni kho bhikkhave tīṇi moneyyāni.
Kāyamuniṁ vācāmuniṁ cetomuniṁ anāsavaṁ Muniṁ moneyyasampannaṁ āhu sabbappahāyinan ti.
Āpāyikavaggo dutiyo.
121
Ekaṁ samayaṁ Bhagavā Kusinārāyam viharati Baliharaṇe vanasaṇḍe. Tatra kho Bhagavā bhikkhū āmantesi:-Bhikkhavo ti. Bhaddante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:
Idha bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. Tam enaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti.
Ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ ten' upasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tam enaṁ so gahapati vā gahapatiputto {vā paṇītena} khādaniyena bhojaniyena sahatthā santappeti sampavāreti. Tassa evaṁ hoti:-- Sādhu vata māyaṁ gahapati vā gahapatiputto vā paṇītena khādaniyena bhojaniyena sahatthā santappeti sampavāretī ti. Evam pi 'ssa hoti:-- aho vata myāyaṁ gahapati vā gahapatiputto vā āyatim pi evarūpena paṇītena khādaniyena bhojaniyena sahatthā santappeyya sampavāreyyā ti. So taṁ piṇḍapātaṁ gathito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati.
So tattha kāmavitakkam pi vitakketi vyāpādavitakkam pi vitakketi vihiṁsāvitakkam pi vitakketi. Evarūpassāhaṁ bhikkhave bhikkhuno dinnaṁ na mahapphalan ti vadāmi.
Taṁ kissa hetu?
Pamatto hi bhikkhave bhikkhu viharati.
Idha pana bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. Tam enaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ ten' upasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tam enaṁ so gahapati vā gahapatiputto vā paṇītena khādaniyena bhojaniyena sahatthā santappeti sampavāreti. Tassa na evaṁ hoti -- sādhu vata māyaṁ gahapati vā gahapatiputto vā paṇītena khādaniyena bhojaniyena sahatthā santappeti sampavāretī ti.
Evam pi' ssa na hoti -aho vata māyaṁ gahapati vā gahapatiputto vā āyatiṁ pi evarūpena paṇītena khādaniyena bhojaniyena sahatthā santappeyya sampavāreyyā ti. So taṁ piṇḍapātaṁ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. So tattha nekkhammavitakkam pi vitakketi avyāpādavitakkam pi vitakketi avihiṁsāvitakkam pi vitakketi.
Evarūpassāhaṁ bhikkhave bhikkhuno dinnaṁ mahapphalan ti vadāmi. Taṁ kissa ketu?
Appamatto hi bhikkhave bhikkhu viharatī ti.
122
Yassaṁ bhikkhave disāyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti manasikātum pi me esā bhikkhave disā na phāsu hoti, pageva gantuṁ. Niṭṭhaṁ ettha gacchāmi -- addhā te āyasmanto tayo dhamme pajahiṁsu tayo dhamme bahulī-m-akaṁsu.
Katame tayo dhamme pajahiṁsu?
Nekkhamma-vitakkaṁ, avyāpāda-vitakkaṁ, avihiṁsāvitakkaṁ. Ime tayo dhamme pajahiṁsu.
Katame tayo dhamme bahulī-m-akaṁsu?
Kāma-vitakkaṁ vyāpāda-vitakkaṁ vihiṁsā-vitakkaṁ. Ime tayo dhamme bahulī-m-akaṁsu.
Yassaṁ bhikkhave disāyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti manasikātuṁ pi me esā bhikkhave disā na phāsu hoti, pageva gantuṁ. Niṭṭham ettha gacchāmi -- addhā te āyasmanto ime tayo dhamme pajahiṁsu ime tayo dhamme bahulī-m-akaṁsu.
Yassaṁ bhikkhave disāyaṁ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññam piyacakkhūhi sampassantā viharanti gantum pi me esā bhikkhave disā phāsu hoti, pageva manasikātuṁ. Niṭṭhaṁ ettha gacchāmi -- addhā te āyasmanto ime tayo dhamme pajahiṁsu ime tayo dhamme bahulī-m-akaṁsu.
Katame tayo dhamme pajahiṁsu?
Kāmavitakkaṁ, vyāpādavitakkaṁ, vihiṁsāvitakkaṁ. Ime tayo dhamme pajahiṁsu.
Katame tayo dhamme bahulī-m-akaṁsu?
Nekkhammavitakkaṁ ... pe ... bahulī-m-akaṁsu. Yassaṁ bhikkhave disāyaṁ bhikkhū samaggā ... viharanti gantum pi me esā bhikkhave disā phāsu hoti, pageva manasikātuṁ. Niṭṭhaṁ ettha gacchāmi -- addhā te āyasmanto ime tayo dhamme pajahiṁsu ime tayo dhamme bahulī-m-akaṁsū ti.
123
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Gotamake cetiye. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhaddante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:
Abhiññāyāhaṁ bhikkhave dhammaṁ desemi na anabhiññāya, sanidānāhaṁ bhikkhave dhammaṁ desemi no anidānaṁ, sappāṭihāriyāhaṁ bhikkhave dhammaṁ desemi no appāṭihāriyaṁ. Tassa mayhaṁ bhikkhave abhiññāya dhammaṁ desayato no anabhiññāya, sanidānaṁ dhammaṁ desayato no anidānaṁ sappāṭihāriyaṁ dhammaṁ desayato no appāṭihāriyaṁ, karaṇīyo ovādo karaṇiyā anusāsanī. Alañ ca pana vo bhikkhave tuṭṭhiyā alam attamanatāya alaṁ somanassāya -- sammāsambuddho Bhagavā svākkhāto Bhagavatā dhammo supaṭipanno saṅgho ti. Idaṁ avoca Bhagavā.
Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.
Imasmiñ ca pana veyyākaraṇasmiṁ bhaññamāne sahassīlokadhātu akampitthā ti.
124
1. Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno yena Kapilavatthu tad avasari. Assosi kho Mahānāmo Sakko Bhagavā kira Kapilavatthum anuppatto ti. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho Mahānāmaṁ Sakkaṁ Bhagavā etad avoca:
Gaccha Mahānāma Kapilavatthusmiṁ tathārūpaṁ āvasathaṁ jāna, yatth' ajja mayaṁ ekarattiṁ vihareyyāmā ti.
Evaṁ bhante ti kho Mahānāmo Sakko Bhagavato paṭissutvā Kapilavatthuṁ pavisitvā kevalakappaṁ Kapilavatthuṁ anvāhiṇḍanto na addasa Kapilavatthusmiṁ tathārūpaṁ āvasathaṁ yattha Bhagavā ekarattiṁ vihareyya. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ etad avoca:
2. N' atthi bhante Kapilavatthusmiṁ tathārūpo āvasatho yatth' ajja Bhagavā ekarattiṁ vihareyya. Ayaṁ bhante ṇ<ko> Kālāmo Bhagavato purāṇasabrahmacārī.
Tass' ajja Bhagavā assame ekarattiṁ viharatū ti.
Gaccha Mahānāma santharaṁ paññāpehī ti. Evaṁ bhante ti kho Mahānāmo Sakko Bhagavato paṭissutvā yena ṅkassa Kālāmassa assamo ten' upasaṅkami. Upasaṅkamitvā santharaṁ paññāpetvā udakaṁ ṭhapetvā pādānaṁ dhovanāya yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ etad avoca:
Santhato bhante santharo udakaṁ ṭhapitaṁ pādānaṁ dhovanāya. Yassa dāni bhante Bhagavā kālaṁ maññatī ti.
3. Atha kho Bhagavā yena ṅkassa Kālāmassa assamo ten' upasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi, nisajja pāde pakkhālesi. Atha kho Mahānāmassa Sakkassa etad ahosi:
Akālo kho ajja Bhagavantaṁ payirupāsituṁ, kilanto Bhagavā, sve dānāhaṁ Bhagavantaṁ payirupāsissāmī ti.
Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho Mahānāmo Sakko tassā rattiyā accayena yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Mahānāmaṁ Sakkaṁ Bhagavā etad avoca:
4. Tayo kho 'me Mahānāma satthāro santo saṁvijjamānā lokasmiṁ. Katame tayo?
Idha Mahānāma ekacco satthā kāmānaṁ pariññaṁ paññāpeti na rūpānaṁ pariññaṁ paññāpeti na vedanānaṁ pariññaṁ paññāpeti. Idha pana Mahānāma ekacco satthā kāmānaṁ pariññaṁ paññāpeti rūpānaṁ pariññaṁ paññāpeti na vedanānaṁ pariññaṁ paññāpeti.
Idha pana Mahānāma ekacco satthā kāmānaṁ pariññaṁ paññāpeti rūpānaṁ pariññaṁ paññāpeti vedanānaṁ pariññaṁ paññāpeti. Ime kho Mahānāma tayo satthāro santo saṁvijjamānā lokasmiṁ. Imesaṁ Mahānāma tiṇṇaṁ satthārānaṁ ekā niṭṭhā udāhu puthu niṭṭhā ti?
5. Evaṁ vutte ṇ Kālāmo Mahānāmaṁ Sakkaṁ etad avoca:-- Ekā ti Mahānāma vadehī ti.
Evaṁ vutte Bhagavā Mahānāmaṁ Sakkaṁ etad avoca.
Nānā ti Mahānāma vadehī ti.
Dutiyam pi kho ṇ Kālāmo Mahānāmaṁ Sakkaṁ etad avoca:-- Ekā ti Mahānāma vadehī ti. Dutiyam pi kho Bhagavā Mahānāmaṁ Sakkaṁ etad avoca:-- Nānā ti Mahānāma vadehī ti. Tatiyam pi kho ṇ Kālāmo Mahānāmaṁ Sakkaṁ etad avoca:-- Ekā ti Mahānāma vadehī ti.
Tatiyam pi kho Bhagavā Mahānāmaṁ Sakkaṁ etad avoca:-Nānā ti Mahānāma vadehī ti.
6. Atha kho ṅkassa Kālāmassa etad ahosi:
Mahesakkhassa vat' amhi Mahānāmassa Sakkassa sammukhā samaṇena Gotamena yāva tatiyakaṁ apasādito.
Yannūnāhaṁ Kapilavatthumhā pakkameyyan ti.
Atha kho ṇ Kālāmo Kapilavatthumhā pakkāmi, yaṁ Kapilavatthumhā pakkāmi tadā pakkanto va ahosi na puna pacchāgañchī ti.
125
1. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Hatthako devaputto abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavato purato ṭhassāmī ti osīdati c'eva saṁsīdati c'eva na sakkoti saṇṭhātuṁ. Seyyathāpi nāma sappi vā telaṁ vā vālikāya āsittaṁ osīdati saṁsīdati na saṇṭhāti, evam eva Hatthako devaputto Bhagavato purato ṭhassāmī ti osīdati c'eva saṁsīdati c'eva na sakkoti saṇṭhātuṁ.
2. Atha kho Bhagavā Hatthakaṁ devaputtaṁ etad avoca:-- Oḷārikaṁ Hatthaka attabhāvaṁ abhinimmināhī ti.
Evaṁ bhante ti kho Hatthako devaputto Bhagavato paṭissutvā oḷārikaṁ attabhāvaṁ abhinimminitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho Hatthakaṁ devaputtaṁ Bhagavā etad avoca:
Ye te Hatthaka dhammā pubbe manussabhūtassa pavattino ahesuṁ api nu te te dhammā etarahi pavattino ti?
Ye ca me bhante Bhagavā dhammā pubbe manussabhūtassa pavattino ahesuṁ te ca me dhammā etarahi pavattino, ye ca me bhante dhammā pubbe manussabhūtassa nappavattino ahesuṁ te ca me dhammā etarahi pavattino. Seyyathāpi bhante Bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññāhi rājamahāmattehi titthiyehi titthiyasāvakehi, evam eva kho ahaṁ bhante ākiṇṇo viharāmi devaputtehi; dūrato pi bhante devaputtā āgacchanti Hatthakassa devaputtassa santike dhammaṁ sossāmā ti.
Tiṇṇāhaṁ bhante dhammānaṁ atitto appaṭivāno kālakato.
Katamesaṁ tiṇṇaṁ?
Bhagavato ahaṁ bhante dassanāya atitto appaṭivāno kālakato, saddhammasavanassāhaṁ bhante atitto appaṭivāno kālakato, saṅghassāhaṁ bhante upaṭṭhānassa atitto appaṭivāno kālakato.
Imesaṁ kho ahaṁ bhante tiṇṇaṁ dhammānaṁ atitto appaṭivāno kālakato ti.
[Nāhaṁ] Bhagavato dassanassa tittiṁ ajjha kudācanaṁ Saṅghassa upaṭṭhānassa saddhammasavanassa ca Adhisīle sikkhamāno saddhammasavane rato Tiṇṇaṁ dhammānaṁ atitto Hatthako Avihaṁ gato ti.
126
1. Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya Bārāṇasiyaṁ piṇḍāya pāvisi.
Addasā kho Bhagavā Goyogapilakkhasmiṁ piṇḍāya caramāno aññataraṁ bhikkhuṁ rittassādaṁ bāhirassādaṁ sammuṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ. Disvā taṁ bhikkhuṁ etad avoca:--,
Bhikkhu bhikkhu mā kho tvaṁ attānaṁ kaṭuviyam akāsi.
Taṁ vata bhikkhu kaṭuviyakataṁ attānaṁ āmagandhe avassutaṁ makkhikā nānupatissanti nānvassavissantī ti n' etaṁ thānaṁ vijjatī ti.
2. Atha kho so bhikkhu Bhagavatā iminā ovādena ovadito saṁvegaṁ āpādi. Atha kho Bhagavā Bārāṇasiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapāta-paṭikkanto bhikkhū āmantesi:
Idhāhaṁ bhikkhave pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya Bārāṇasiyaṁ piṇḍāya pāvisiṁ. Addasaṁ kho ahaṁ bhikkhave Goyogapilakkhasmiṁ piṇḍāya caramāno aññataraṁ bhikkhuṁ rittassādaṁ bāhirassādaṁ sammuṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ. Disvā taṁ bhikkhuṁ etad avoca:.
Bhikkhu bhikkhu mā kho tvaṁ attānaṁ kaṭuviyam akāsi.
Taṁ vata bhikkhu kaṭuviyakataṁ attānaṁ āmagandhe avassutaṁ makkhikā nānupatissanti nānvassavissantī ti n' etaṁ ṭhānaṁ vijjatī ti.
Atha kho bhikkhave so bhikkhu mayā iminā ovādena ovadito saṁvegaṁ āpādī ti.
3. Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:-- Kinnu kho bhante kaṭuviyaṁ ko āmagandho kā makkhikā ti?
Abhijjhā kho bhikkhu kaṭuviyaṁ, vyāpādo āmagandho, pāpakā akusalā vitakkā makkhikā. Taṁ vata bhikkhu kaṭuviyakataṁ attānaṁ āmagandhe avassutaṁ makkhikā nānupatissanti nānvassavissantī ti n' etaṁ ṭhānaṁ vijjatī ti.
Aguttaṁ cakkhusotasmiṁ indriyesu asaṁvutaṁ,
Makkhikā 'nupatissanti saṅkappā rāganissitā,
Kaṭuviyakato bhikkhu āmagandhe avassuto,
ārakā hoti nibbānā vighātass' eva bhāgavā,
Gāme vā yadi vā 'raññe vā aladdhā samam attano,
Pareti bālo dummedho makkhikāhi purakkhato,
Ye ca sīlena sampannā paññāyūpasame ratā,
Upasantā sukhaṁ senti nāsayitvāna makkhikā ti.
127
1. Atha kho āyasmā Anuruddho yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Anuruddho Bhagavantaṁ etad avoca:
Idhāhaṁ bhante dibbena cakkhunā visuddhena atikkantamānusakena yebhuyyena passāmi mātugāmaṁ kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjamānaṁ. Katīhi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjatī ti?
2. Tīhi kho Anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Katamehi tīhi?
Idha Anuruddha mātugāmo pubbaṇhasamayaṁ maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, majjhantikaṁ samayaṁ issāpariyuṭṭhitena cetasā agāraṁ ajjhāvasati, sāyaṇha-samayaṁ kāmarāgapariyuṭṭhitena cetasā agāraṁ ajjhāvasati. Imehi kho Anuruddha tīhi dhammehi samannāgato mātugāmo kāyassa bhedā param maraṇā apāyaṁ duggatim vinipātaṁ nirayaṁ uppajatī ti.
128
1. Atha kho āyasmā Anuruddho yen' āyasmā Sāriputto ten' upasaṅkami. Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi.
Ekamantaṁ nisinno kho āyasmā Anuruddho āyasmantaṁ Sāriputtaṁ etad avoca:
Idhāhaṁ āvuso Sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokaṁ olokemi. āraddhaṁ kho pana me viriyaṁ asallīnaṁ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho samāhitaṁ cittaṁ ekaggaṁ. Atha ca pana me na anupādāya āsavehi cittaṁ vimuccatī ti.
2. Yaṁ kho te āvuso Anuruddha evaṁ hoti -- ahaṁ dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokaṁ olokemī ti, idan te mānasmiṁ. Yam pi te āvuso Anuruddha evam hoti -- āraddhaṁ kho pana me viriyaṁ asallīnaṁ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho samāhitaṁ cittaṁ ekaggan ti, idan te uddhaccasmiṁ. Yam pi te āvuso Anuruddha evam hoti -- atha ca pana me na anupādāya āsavehi cittaṁ vimuccatī ti, idan te kukkuccasmiṁ. Sādhu vat' āyasmā Anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṁ upasaṁharatū ti.
3. Atha kho āyasmā Anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṁ upasaṁhāsi. Atha kho āyasmā Anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā sammad eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ brahmacariyapariyosānaṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā ti abbhaññāsi.
Aññataro ca pan' āyasmā Anuruddho arahataṁ ahosī ti.
129
1. Tīṇ' imāni bhikkhave paṭicchannāni vahanti no vivaṭāni. Katamāni tīṇi?
Mātugāmo bhikkhave paṭicchanno vahati no vivaṭo, brāhmaṇānaṁ bhikkhave mantā paṭicchannā vahanti no vivaṭā,
micchādiṭṭhi bhikkhave paṭicchannā vahati no vivaṭā.
Imāni kho bhikkhave tīṇi paṭicchannāni vahanti no vivaṭānī ti.
2. Tīṇ' imāni bhikkhave vivaṭāni virocanti no paṭicchannāni. Katamāni tīṇi?
Candamaṇḍalaṁ bhikkhave vivaṭaṁ virocati no paṭicchannaṁ, suriyamaṇḍalaṁ bhikkhave vivaṭaṁ virocati no paṭicchannaṁ, Tathāgatappavedito dhammavinayo bhikkhave vivaṭo virocati no paṭicchanno. Imāni kho vivaṭāni virocanti no paṭicchannānī ti.
130
1. Tayo 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo?
Pāsāṇalekhūpamo puggalo, paṭhavilekhūpamo puggalo, udakalekhūpamo puggalo.
Katamo ca bhikkhave pāsāṇalekhūpamo puggalo?
Idha bhikkhave ekacco puggalo abhiṇhaṁ kujjhati, so ca khvassa kodho dīgharattaṁ anuseti. Seyyathā pi bhikkhave pāsāṇe lekhā na khippaṁ lujjati vātena vā udakena vā ciraṭṭhitikā hoti, evam eva kho bhikkhave idh' ekacco puggalo abhiṇhaṁ kujjhati so ca khvassa kodho dīgharattaṁ anuseti. Ayaṁ vuccati bhikkhave pāsāṇalekhūpamo puggalo.
2. Katamo ca bhikkhave paṭhavilekhūpamo puggalo?
Idha bhikkhave ekacco puggalo abhiṇhaṁ kujjhati, so ca khvassa kodho na dīgharattaṁ anuseti. Seyyathāpi bhikkhave paṭhaviyaṁ lekhā khippaṁ lujjati vātena vā udakena vā na ciraṭṭhitikā hoti, evam eva kho bhikkhave idh' ekacco puggalo abhiṇhaṁ kujjhati so ca khvassa kodho na dīgharattaṁ anuseti. Ayaṁ vuccati bhikkhave paṭhavilekhūpamo puggalo.
3. Katamo ca bhikkhave udakalekhūpamo puggalo?
Idha bhikkhave ekacco puggalo āgāḷhena pi vuccamāno pharusena pi vuccamāno amanāpena pi vuccamāno sandhīyati c'eva saṁsandati c'eva sammodati c'eva.
Seyyathāpi bhikkhave udake lekhā khippaṁ yeva paṭigacchati na ciraṭṭhitikā hoti, evam eva kho bhikkhave idh' ekacco puggalo āgāḷhena pi vuccamāno pharusena pi vuccamāno amanāpena pi vuccamāno sandhīyati c'eva saṁsandati c'eva sammodati c'eva. Ayaṁ vuccati bhikkhave udakalekhūpamo puggalo. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmin ti.
Kusināravaggo tatiyo.
131
1. Tīhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati.
Katamehi tīhi?
Idha bhikkhave yodhājīvo dūre-pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā. Imehi kho bhikkhave tīhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati.
2. Evam eva kho bhikkhave tīhi aṅgehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassa. Katamehi tīhi?
Idha bhikkhave bhikkhu dūre-pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā.
3. Kathañ ca bhikkhave bhikkhu dūre-pātī?
Idha bhikkhave bhikkhu yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre vā santike vā sabbaṁ rūpaṁ -- n' etaṁ mama n' eso 'haṁ asmi na m' eso attā ti -- evam etaṁ yathābhūtaṁ sammappaññāya passati.
Yā kāci vedanā atītānāgata-paccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbā vedanā -- n' etaṁ mama n' eso 'haṁ asmi na m' eso attā ti ,
evam etaṁ yathābhūtaṁ sammappaññāya passati.
Yā kāci saññā atītānāgata-paccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbā saññā -- n' etaṁ mama n' eso 'haṁ asmi na m' eso attā ti -- evam etaṁ yathābhūtaṁ sammappaññāya passati.
Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā sabbe saṅkhārā -- n' etaṁ mama n' eso 'haṁ asmi na m' eso attā ti, -- evam etaṁ yathābhūtaṁ sammappaññāya passati.
Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ -- n' etaṁ mama n' eso 'haṁ asmi na m' eso attā ti, -- evam etaṁ yathābhūtaṁ sammappaññāya passati. Evaṁ kho bhikkhave bhikkhu dūre-pātī hoti.
4. Kathañ ca bhikkhave bhikkhu akkhaṇavedhī hoti?
Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu akkhaṇavedhī hoti.
5. Kathañ ca bhikkhave bhikkhu mahato kāyassa padāletā hoti?
Idha bhikkhave bhikkhu mahantaṁ avijjākhandhaṁ padāleti. Evaṁ kho bhikkhave bhikkhu mahato kāyassa padāletā hoti. Ime hi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassā ti.
132
Tisso imā bhikkhave parisā. Katamā tisso?
Ukkācitavinītā parisā, paripucchāvinītā parisā, yāvatajjhāvinītā parisā. Imā kho bhikkhave tisso parisā ti.
133
Tīhi bhikkhave aṅgehi samannāgato mitto sevitabbo.
Katamehi tīhi?
Idha bhikkhave bhikkhu duddadaṁ dadāti dukkaraṁ karoti dukkhamaṁ khamati. Imehi kho bhikkhave tīhi aṅgehi samannāgato mitto sevitabbo ti.
134
1. Uppādā vā bhikkhave Tathāgatānaṁ anuppādā vā Tathāgatānaṁ ṭhitā 'va sā dhātudhammaṭṭhitatā dhammaniyāmatā sabbe saṅkhāra aniccā. Taṁ Tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti sabbe saṅkhārā aniccā ti.
2. Uppādā vā bhikkhave Tathāgatānaṁ anuppādā vā Tathāgatānaṁ ṭhitā 'va sā dhātu dhammaṭṭhitatā dhammaniyāmatā sabbe saṅkhārā dukkhā. Taṁ Tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti sabbe saṅkhārā dukkhā ti.
3. Uppādā vā bhikkhave Tathāgatānaṁ anuppādā vā Tathāgatānaṁ ṭhitā 'va sā dhātu dhammaṭṭhitatā dhammaniyāmatā sabbe dhammā anattā. Taṁ Tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti sabbe dhammā anattā ti.
135
1. Seyyathāpi bhikkhave yāni kānici tantāvutānaṁ vatthānaṁ kesakambalo tesaṁ paṭikiṭṭho akkhāyati. Kesakambalo bhikkhave sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso, evam eva kho bhikkhave yāni kānici puthu samaṇappavādānaṁ Makkhalivādo tesaṁ paṭikiṭṭho akkhāyati.
Makkhali bhikkhave moghapuriso evaṁvādī evaṁdiṭṭhi -n' atthi kammaṁ, n' atthi kiriyaṁ, n' atthi viriyan ti.
2. Ye pi te bhikkhave ahesuṁ atītaṁ addhānaṁ arahanto sammāsambuddhā te pi Bhagavanto kammavādā c'eva ahesuṁ kiriyavādā ca viriyavādā ca. Te pi bhikkhave Makkhali moghapuriso paṭibāhati -- n' atthi kammaṁ, n' atthi kiriyaṁ, n' atthi viriyan ti.
3. Ye pi te bhikkhave bhavissanti anāgataṁ addhānaṁ arahanto sammāsambuddhā te pi Bhagavanto kammavādā c'eva bhavissanti kiriyavādā ca viriyavādā ca. Te pi bhikkhave Makkhali moghapuriso paṭibāhati -- n' atthi kammaṁ, n' atthi kiriyaṁ, n' atthi viriyan ti.
Aham pi bhikkhave etarahi arahaṁ sammāsambuddho kammavādo kiriyavādo viriyavādo. Mam pi bhikkhave Makkhali moghapuriso paṭibāhati -- n' atthi kammaṁ, n' atthi kiriyaṁ, n' atthi viriyanti.
5. Seyyathāpi bhikkhave nadī-mukhe khipaṁ uḍḍeyya bahunnaṁ macchānaṁ ahitāya dukkhāya anayāya vyasanāya, evam eva kho bhikkhave Makkhali moghapuriso manussakhipaṁ maññe loke uppanno bahunnaṁ sattānaṁ ahitāya dukkhāya anayāya vyasanāyāti.
136
Tisso imā bhikkhave sampadā. Katamā tisso?
Saddhāsampadā, sīlasampadā, paññāsampadā. Imā kho bhikkhave tisso sampadā ti.
Tisso imā bhikkhave vuddhiyo. Katamā tisso?
Saddhāvuddhi, sīlavuddhi paññāvuddhi.
Imā kho bhikkhave tisso vuddhiyo.
137
1. Tayo ca bhikkhave assakhaḷuṅke desessāmi, tayo ca purisakhaḷuṅke desessāmi. Taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī ti. Evaṁ bhante ti kho [bhikkhave] bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:
Katame ca bhikkhave tayo assakhaḷuṅkā?
Idha bhikkhave ekacco assakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assakhaḷuṅkā.
Katame ca bhikkhave tayo purisakhaḷuṅkā?
Idha bhikkhave ekacco purisakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
2. Kathañ ca bhikkhave purisakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Idam assa javasmiṁ vadāmi.
Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho saṁsādeti no vissajjeti. Idam assa na vaṇṇasmiṁ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhā<rā>naṁ. Idam assa na ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno.
3. Kathañ ca bhikkhave purisakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti pajānāti. Idam assa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti. Idam assa vaṇṇasmiṁ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānabhesajjaparikkhā<rā>naṁ. Idam assa na ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno.
4. Kathañ ca bhikkhave purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca?
Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti pajānāti. Idaṁ assa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti.
Idam assa vaṇṇasmiṁ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanapaccayabhesajjaparikkhā<rā>naṁ. Idam assa ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo purisakhaḷuṅkā.
138
1. Tayo ca bhikkhave assasadasse desessāmi tayo ca purisasadasse. Taṁ suṇātha, sādhukaṁ manasikarotha bhāsissāmī ti.
Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca:--,
Katame bhikkhave tayo assasadassā?
Idha bhikkhave ekacco assasadasso javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assasadasso javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assasadassā.
2. Katame ca bhikkhave tayo purisasadassā?
Idha bhikkhave ekacco purisasadasso javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisasadasso javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
3. Kathañ ca bhikkhave purisasadasso javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tattha-parinibbāyī anāvattidhammo tasmā lokā. Idam assa javasmiṁ vadāmi.
Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho saṁsādeti no vissajjeti. Idam assa na vaṇṇasmiṁ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānabhesajjaparikkhā<rā>naṁ. Idam assa na ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisasadasso javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno.
4. Kathañ ca bhikkhave [bhikkhu] purisasadasso javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tatha-parinibbāyī anāvattidhammo tasmā lokā. Idam assa javasmim vadāmi.
Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti. Idam assa vaṇṇasmiṁ vadāmi. Na kho pana lābhī hoti cīvara ... parikkhā<rā>naṁ. Idam assa na ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisasadasso javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno.
5. Kathañ ca bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca?
Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ ... pe ... anāvattidhammo tasmā lokā. Idam assa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti. Idam assa vaṇṇasmiṁ vadāmi.
Lābhī kho pana hoti cīvara ... parikkhā<rā>naṁ. Idam assa ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo purisasadassā ti.
139
1. Tayo ca bhikkhave bhadde assājānīye desessāmi tayo ca bhadde purisājānīye. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissamī ti.
Katame ca bhikkhave tayo bhaddā assājānīyā?
Idha bhikkhave ekacco bhaddo assājānīyo ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo bhaddā assājānīyā.
Katame ca bhikkhave tayo bhaddā purisājānīyā?
Idha bhikkhave ekacco bhaddo purisājānīyo ... pe ...
javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
2. Kathañ ca bhikkhave bhaddo purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca?
Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idam assa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti. Idam assa vaṇṇasmiṁ vadāmi.
Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Idam assa ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave bhaddo purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo bhaddā purisājānīyā ti.
140
1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Moranivāpe paribbājakārāme. Tatra kho Bhagavā bhikkhū āmantesi:-Bhikkhavo ti. Bhaddante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:
Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṁ. Katamehi tīhi?
Asekhena sīlakkhandhena, asekhena samādhikkhandhena, asekhena paññākkhandhena. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan ti.
2. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti ... pe ... seṭṭho devamanussānaṁ.
Katamehi tīhi?
Iddhipāṭihāriyena, ādesanāpāṭihāriyena, anusāsanapāṭihāriyena. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan ti.
3. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti ... pe ... seṭṭho devamanussānaṁ. Katamehi tīhi?
Sammādiṭṭhiyā, sammāñāṇena, sammāvimuttiyā. Imehi kho bhikkhave <tīhi> dhammehi samannāgato bhikkhu accantaniṭṭho hoti ... pe ... seṭṭho devamanussānan ti.
Yodhājīvavaggo catuttho.2,
141
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi tīhi?
Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi tīhi?
Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
142
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi tīhi?
Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi tīhi?
Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena. Imehi kho bhikkhave ... pe ... evaṁ sagge.
143
Tīhi bhikkhave dhammehi samannāgato ... pe ... visamena kāyakammena, visamena vacīkammena, visamena manokammena. Imehi kho bhikkhave ... pe ... evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato ... pe ... samena kāyakammena, samena vacīkammena, samena manokammena ...
144
... pe ... asucinā kāyakammena, asucinā vacīkammena,
asucinā manokammena ...
... pe ... sucinā kāyakammena, sucinā vacīkammena,
sucinā manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge ti.
145
Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo hoti sānuvajjo ca viññūnaṁ bahuñ ca apuññaṁ pasavati. Katamehi tīhi?
Akusalena kāyakammena ... pe ... akusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṁ bahuñ ca apuññaṁ pasavati.
Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo ca viññūnaṁ bahuñ ca puññaṁ pasavati.
Katamehi tīhi?
Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena ...
146
... pe ... Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena ...
... pe ... anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena ...
147
x... pe ... Visamena kāyakammena, visamena vacīkammena, visamena manokammena ...
x... pe ... samena kāyakammena, samena vacīkammena, samena manokammena ...
148
x... pe ... asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena ...
x... pe ... sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo ca viññūnaṁ bahuñ ca puññaṁ pasavatī ti.
149
Tisso imā bhikkhave vandanā. Katamā tisso?
Kāyena, vācāya, manasā. Imā kho bhikkhave tisso vandanā ti.
150
Ye hi bhikkhave sattā pubbaṇhasamayaṁ kāyena sucaritaṁ caranti, vācāya sucaritaṁ caranti, manasā sucaritaṁ caranti supubbaṇho bhikkhave tesaṁ sattānaṁ, ye bhikkhave majjhantikasamayaṁ kāyena sucaritaṁ caranti ... pe ... manasā sucaritaṁ caranti sumajjhantiko bhikkhave tesaṁ sattānaṁ, ye bhikkhave sattā sāyaṇhasamayaṁ kāyena sucaritaṁ caranti ... pe ... manasā sucaritaṁ caranti susāyaṇho bhikkhave tesaṁ sattānan ti.
Sunakkhattaṁ sumaṅgalaṁ suppabhātaṁ suvuṭṭhitaṁ,
Sukhaṇo sumuhutto ca suyiṭṭhaṁ brahmacārisu,
Padakkhiṇaṁ kāyakammaṁ vācākammaṁ padakkhiṇaṁ,
Padakkhiṇaṁ manokammaṁ paṇidhīyo padakkhiṇā,
Padakkhiṇāni katvāna labhat' atthe padakkhiṇe,
Te atthaladdhā sukhitā virūḷhā buddhasāsane,
ārogā sukhitā hotha saha sabbehi ñātibhī ti.
Maṅgalavaggo pañcamo.
Khuddakapaññāsako samatto tatiyo.8,
151
1. Tisso imā bhikkhave paṭipadā. Katamā tisso?
āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā.
Katamā ca bhikkhave āgāḷhā paṭipadā?
Idha bhikkhave ekacco evaṁvādī hoti evaṁdiṭṭhi -- n' atthi kāmesu doso so kāmesu pātavyataṁ āpajjati. Ayaṁ vuccati bhikkhave āgāḷhā paṭipadā.
2. Katamā ca bhikkhave nijjhāmā paṭipadā?
Idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano na ehibhadantiko na tiṭṭhabhadantiko nābhihataṁ na uddissakataṁ na nimantanaṁ sādiyati. So na kumbhimukhā paṭigaṇhāti na kaḷopi-mukhā paṭigaṇhāti na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ na dvinnaṁ bhuñjamānānaṁ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittisu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko ... pe ... sattāgāriko vā hoti satālopiko, ekissāpi dattiyā yāpeti dvīhi pi dattīhi yāpeti ... pe ... sattahi pi dattīhi yāpeti, ekāhikam pi āhāraṁ āhāreti dvīhikam pi āhāraṁ āhāreti ... pe ... sattāhikam pi āhāraṁ āhāreti iti evarūpaṁ aḍḍhamāsikam pi pariyāyabhattabhojanānuyogam anuyutto viharati, so sākabhakkho pi hoti sāmākabhakkho pi hoti nīvārabhakkho pi hoti daddulabhakkho pi hoti haṭabhakkho pi hoti kaṇabhakkho pi hoti ācāmabhakkho pi hoti piññākabhakkho pi hoti tiṇabhakkho pi hoti gomayabhakkho pi hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī: so sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṁsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam pi dhāreti kusacīram pi dhāreti vākacīram pi dhāreti phalakacīram pi dhāreti kesakambalam pi dhāreti vālakambalaṁ pi dhāreti ulūkapakkhikam pi dhāreti;,
kesamassulocano kesamassulocanānuyogam anuyutto ubhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam anuyutto pi hoti, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṁ kappeti, sāyaṁ tatiyakam pi udakorohanānuyogam anuyutto viharati, iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogam anuyutto viharati. Ayaṁ vuccati bhikkhave nijjhāmā paṭipadā.
3. Katamā ca bhikkhave majjhimā paṭipadā?
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, citte, vedanāsu ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Ayaṁ vuccati bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadā.
152
Tisso imā bhikkhave paṭipadā. Katamā tisso?
āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā.
Katamā ca bhikkhave āgāḷhā paṭipadā?
... pe [151.1] ... Ayaṁ vuccati bhikkhave āgāḷhā8,
paṭipadā.
Katamā ca bhikkhave nijjhāmā paṭipadā?
... pe [151.2] ... Ayaṁ vuccati bhikkhave nijjhāmā,
paṭipadā.
Katamā ca bhikkhave majjhimā paṭipadā?
Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati .
... pe ... chandapadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti viriyasamādhi-cittasamādhi-vīmaṁsāsamādhi-padhāna-saṅkhārasamannāgataṁ iddhipādaṁ bhāveti ... pe ... saddhindriyaṁ bhāveti viriyindriyaṁ bhāveti satindriyaṁ bhāveti samādhindriyaṁ bhāveti paññindriyaṁ bhāveti ... pe ... saddhābalaṁ bhāveti viriyabalaṁ bhāveti samādhibalaṁ bhāveti paññābalaṁ bhāveti satisambojjhaṅgaṁ bhāveti dhammavicayasambojjhaṅgaṁ bhāveti viriyasambojjhaṅgaṁ bhāveti pītisambojjhaṅgaṁ bhāveti passaddhisambojjhaṅgaṁ bhāveti samādhisambojjhaṅgaṁ bhāveti upekhāsambojjhaṅgaṁ bhāveti sammādiṭṭhiṁ bhāveti sammāsaṅkappaṁ bhāveti sammāvācaṁ bhāveti sammākammantaṁ bhāveti sammā-ājīvaṁ bhāveti sammāvāyāmaṁ bhāveti sammāsatiṁ bhāveti sammāsamādhiṁ bhāveti. Ayaṁ vuccati bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadā ti.
153
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi tīhi?
Attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti pāṇātipāte ca samanuñño hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi tīhi?
Attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca samanuñño hoti ...
154
... pe ... Attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti adinnādāne ca samanuñño hoti ... pe ...
Attanā ca adinnādānā paṭivirato parañ ca ... pe ... adinnādānā veramaṇiyā ca samanuñño hoti ...
155
... pe ... Attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti kāmesu micchācāre ca samanuñño hoti .
... pe ...
Attanā ca kāmesu micchācārā paṭivirato hoti parañ ca kāmesu micchācārā veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca samanuñño hoti ...
156
... pe ... Attanā ca musāvādī hoti parañ ca musāvāde samādapeti musāvāde ca samanuñño hoti ... pe ...
Attanā ca musāvādā paṭivirato hoti parañ ca musāvādā veramaṇiyā samādapeti musāvādā veramaṇiyā ca samanuñño hoti ...
157
... pe ... Attanā ca pisuṇāvāco hoti parañ ca pisuṇāya vācāya samādapeti pisuṇāya vācāya ca samanuñño hoti ... pe ...
Attanā ca pisuṇāya vācāya paṭivirato hoti parañ ca pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya veramaṇiyā ca samanuñño hoti ...
158
... pe ... Attanā ca pharusāvāco hoti parañ ca pharusāya vācāya samādapeti pharusāya vācāya ca samanuñño hoti ... pe ...
Attanā ca pharusāya vācāya paṭivirato hoti parañ ca pharusāya vācāya veramaṇiyā samādapeti pharusāya vācāya veramaṇiyā ca samanuñño hoti ...
159
... pe ... Attanā ca samphappalāpī hoti parañ ca samphappalāpe samādapeti samphappalāpe ca samanuñño hoti ... pe ...
Attanā ca samphappalāpā paṭivirato hoti parañ ca samphappalāpā veramaṇiyā samādapeti samphappalāpā veramaṇiyā ca samanuñño hoti ...
160
... pe ... Attanā ca abhijjhālu hoti parañ ca abhijjhāya samādapeti abhijjhāya ca samanuñño hoti ... pe ...
Attanā ca anabhijjhālu hoti parañ ca anabhijjhāya samādapeti anabhijjhāya ca samanuñño hoti ...
161
... pe ... Attanā ca vyāpannacitto hoti parañ ca vyāpāde samādapeti vyāpāde ca samanuñño hoti ... pe ...
Attanā ca avyāpannacitto hoti parañ ca avyāpāde samādapeti avyāpāde ca samanuñño hoti ...
162
... pe ... Attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño hoti ... pe ...
Attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā ca samanuñño hoti. Imehi kho tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge ti.
163
Rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.
Katame tayo?
Suññato samādhi, animitto samādhi, appaṇihito samādhi.
Rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.
Rāgassa bhikkhave pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime tayo dhammā bhāvetabbā.
Dosassa ... pe ... mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime tayo dhammā bhāvetabbā ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.
Ekanipāti ca Dukanipāti ca Tikanipāti ca samatti.
Aṅguttaranikāyavare sabbaññutaparamavisuddhadassanā nipātā ekādasa yeva pavattitā uddānato te nisāmetha ādito:
I.
Itthirūpaṁ purisarūpaṁ pañca nīvaraṇāni ca akammaniyādikaṁ pañca pañca cittaṁ anatthato (i.-iv.).
Sūkaṁ paduṭṭharahado candano lahu pabhassaro āsave bhavamanasā bhāgīhi apare duve (v.-vi.6).
Uppajjanti parihāni anatthāya asammosā catukoṭikā mukha ete caturo sabbavatthitā (vi.7-x.32).
Adhammā vinayo ca bhāsitāciṇṇaṁ paññatti pañcamaṁ āpatti lahu duṭṭhulyaṁ sāvasesarakamena ca (x. 33 - xii.).
Puggalo Sāriputto ca etadagge tath' eva ca aṭṭhānañ ca nibbidādasampadā (xiii. - xvi.).
Anuppaññañ ca kusalaṁ micchādiṭṭhi pavaḍḍhati yen' eva sattā asaddhammavuṭṭhānena (xvii.- xviii. 2).
Pare sāvajjakhipaṁ durakhāte ca nadvassaṁ manussesu majjhimā viññātariyena cakkhunā (xvii.3 - xviii.16).
Dassanā savanā dhāraṇā upaparikkhaṇā attham aññāya dassaṁ saggo saṁviggena vassaggārammaṇena ca. Annena ca ye vuttā ye attharasena ca dve manussā dve devā nirayena apare duve. Dve tiracchānayoniyo dve pettivisayā Jambudīpesu yojaye (xix.).
Araññe piṇḍapātaṁ paṁsukūladhammakathikā vinayena ca bahusaccathāvareyya-ākappā dve ca honti (xx.1).
Parivārajjhānamettā upaṭṭhānaṁ padhāna-indriyabalabojjhaṅgamaggo abhibhāyatanavimokkhakasiṇena ca (xx. 2 - xx. 63).
Dve saññā anussate jhānā sahagatehi yojaye accharā ca mahā-samuddo saṁvegā passaddhi akusalaṁ kusalena ca,
(xx.63-xxi.16).
Avijjā paññā pabhedo ca paṭivedho paṭisambhidā caturo phalena paṭilābho vuḍḍhi vepullatāya ca (xxi.17-xxi.31-4).
Mahāputhuvepullañ ca gambhīraṁ asamantabhūriñ ca bāhu-sī<gha>-lahu-hāsu-java-tikkha-nibbedhena ca (xxi. 31-5 - xxi. 31-16).
Bhuñjanti bhattā parihīnaṁ viraddhaṁ pamadiṁsu te muṭṭhāsevanabhāvanabahulā abhiññā-pariññāya ca atho sacchikiriyāya (xxi.17-70).
Paṭhamo nipāto.
II
Vajjappadhānatapanīyā atho pi uppaññāsiṁ saṅyojanañ ca kaṇhañ ca sukkam athavassam upagacche balabojjhaṅgajhānena desanā-vikaraṇena ca adhamma-cariyā akatattā ekaṁsaṁ akusalaṁ atho pi sammosā (i.-ii.).
Bālo ca duṭṭho bhāsitañ ca neyatthā paṭichanna-diṭṭhisīlena vijjabhāgiyena ca (iii.).
Bhūmi duppaṭikāro kiṁvādi dakkhiṇeyyā saṅyojanasamacittā caraṇakacoro paṭipatti vyañjanena ca (iv.).
Uttānavaggā aggavatī ariyakasaṭena pañcamaṁ ukkācitaāmisa-garuvisama-adhammikā adhammādī ti (v.).
Hita-accherakaṁ anutappa-thūpārahā atho pi dve buddhā asanī tayo kimpurisavijāyanam atha sannivāsasaṁsārena cā ti (vi.).
Gihī ca kāma-upadhi-āsavasāmisañ ca ariyena kāyapītisātasamādhinivatti ca (vii.).
Nidānañ ca hetusaṅkhārapaccayarūpaṁ vedayitaṁ saññaṁ viññāṇam yañ ca saṅkhataṁ vimuttipaggaho nāmaṁ (viii.).
Vijjā bhavesu diṭṭhi ahiri hiri dovacassam atha dhātuyo āpatti-vuṭṭhāna-kusalatā (ix.).
Bālā ca kappiyāpatti adhammavinayena ca kukkuccakappiyāpatti adhammavinayena ca (x.).
Puggalo subhanimittañ ca ceto bālena pañcamaṁ paññā asokapubbakārī ca vitthogo duttappa-paccayañ ca vuttagarukā lahukā duṭṭhullena cā ti (xi.).
Āyācani cattāro khatehi ca durapari-sacittako vā vinaye cāgaṁ pariccāgaṁ bhogā sambhogā saṁvibhāgā saṅgāhamanuggāham atho pi anukampena cā ti (xii.-xiii.).
Santhārā paṭisanthārā esanā pariyesanā pariyeṭṭhiyo pūjā ātitheyya-iddhi-vuḍḍhi-ratana-sannicayā (xiv.).
Samāpatti ajjavañ ca khanti sākalyaṁ avihiṁsā dve indriyapaṭisaṅkhānasati samatho vipatti-sampadā-visuddhidiṭṭhi-asantuṭṭha-muṭṭhasaccena ca paññāsako (xv.).
Dve dhammā sekho tañ ca kaveyyaṁ kusalānavajjañ ca sukhudrayañ ca vivekaṁ vyāpajjhasataṁ dukkhena ca tayo ca. Sammukhā dve pavāraṇā tajjaniyaṁ niyassañ ca pabbajaniyañ ca sārāṇaṁ ukkhepo parivāso ca mūlamānattaabbhānaṁ (xvi.-xvii.).
Dutiyo nipāto.
III
Bāla-lakkhaṇacittā accayaṁ ayonisena ca akusalasāvajja-savyāpajjha-duccarita-malena ca (1-10).
Nātako sārāṇīyo nirāso cakkavatti Pacetaṇo apaṇṇakataṁ [attā] devā pāpaṇikā apara duve (11-20).
Kāyasakkhī gilāno saṅkhāro bahukāro arūko āsevitabbo jegucchi-pupphabhāṇī andho avakujjena ca (21-30).
Sabrahmak' ānanda-Sāriputta-nidānam āḷavakena ca devadūtā dve rājā sukhumālādhipatiyena ca vagga (31-40).
Sammukhiṭṭhānaparesa-pavattanī paṇḍito sīlavā saṅkhataṁ pabbatātappa-mahācorena te dasa [paññāsako] (41-50).
Dve janā brāhmaṇa-paribbājakā nibbānamahāsālena ca Vacchagottena ca Tikaṇṇo Jānussoṇi-Saṅgāravena ca,
(51-60).
Titthaṁ bhayañ ca Venāgo Sarabho Kesaputtiyā Sāḷho ca kathā-vatthuṁ aññatitthiyā akusulamūla-uposathaṅgena te dasa (61-70).
Channo ājīvako Sakko nigaṇṭhasamādapetabbena ca bhava-cetanā-patthanā-upaṭṭhāna-gandha-abhibhūna saha <ānandavaggo (71-80).> Samaṇā ca yaṁ sukhettaṁ Vajjiputtaṁ sekhena pañca masāyo ca sādhikā vuttā dve sikkhā atha Paṅkadhāyena ca (81-90).
Accāyikañ ca pavivekaṁ aggavatiparisā ca tayo ājānīyo vatthaṁ atha potthakaṁ loṇaphalena paṁsudhovakasuvaṇṇakārena ca paṇṇāsako (91-100).
Pubbe pariyesanā assādo ruṇṇo tiṇṇaṁ atitti dve kūṭā dve nidānāni apare duve (101-110).
Apāyikā dullabho appameyyo ānañcāyatanena vipattiyo apaṇṇako kammantaṁ dve soceyyā moneyyena ca vaggo (111-120).
Kusināra-bhaṇḍana-Gotamakā ṇ-Hatthakena ca kaṭuviyaṁ dve Anuruddhā paṭichanna-pāsāṇalekhena te dasa (121-130).
Yodhā parisā mitto uppādakesakambalasampadā vuddhi tayo ca assakhaḷuṅka tayo ca moranivāpena vaggo (131-140).
Akusalā sāvajjā visama-asucinā saha khato ca honti cattāri vandana-sukha-pubbaṇhena vaggo (141-150).
Tikanipāto samatto.,