Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Aṅguttara-Nikāya of the Sutta-Pitaka
Part I. Ekanipāta, Dukanipāta, Tika Nipāta

Based on the edition by R. Morris, London: Pali Text Society 1885
(second edition, revised by A.K. Warder, 1961).

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text. Otherwise the internal text of the suttas remains untouched.

 


 

Aṅguttara-Nikāya

Namo tassa bhagavato arahato sammā sambuddhassa

Book I

Eka-Nipāta

I

[1]

1. Evaɱ me sutaɱ.

Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.

Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.

Bhadante ti te bhikkhū Bhagavato paccassosum.

Bhagavā etad avoca:

Nāhaɱ bhikkhave aññaɱ ekarūpam pi samanupassāmi yaɱ evaɱ purisassa cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave itthirūpaɱ.

Itthirūpaɱ bhikkhave purisassa cittaɱ pariyādāya tiṭṭhatī ti.

2. Nāhaɱ bhikkhave aññaɱ ekasaddam pi samanupassāmi yaɱ evaɱ purisassa cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave itthisaddo.

Itthisaddo bhikkhave purisassa cittaɱ pariyādāya tiṭṭhatī ti.

3. Nāhaɱ bhikkhave aññaɱ ekagandham pi samanupassāmi yaɱ evaɱ purisassa cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave itthigandho.

Itthigandho bhikkhave purisassa cittaɱ pariyādāya tiṭṭhatī ti.

[002]

4. Nāhaɱ bhikkhave aññaɱ ekarasam pi samanupassāmi yaɱ evaɱ purisassa cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave itthiraso.

Itthiraso bhikkhave purisassa cittaɱ pariyādāya tiṭṭhatī ti.

5. Nāhaɱ bhikkhave aññaɱ ekaphoṭṭhabbam pi samanupassāmi yaɱ evaɱ purisassa cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave itthiphoṭṭhabbaɱ.

Itthiphoṭṭhabbaɱ bhikkhave purisassa cittaɱ pariyādāya tiṭṭhatī ti.

6. Nāhaɱ bhikkhave aññaɱ ekarūpam pi samanupassāmi yaɱ evaɱ itthiyā cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave purisarūpaɱ.

Purisarūpaɱ bhikkhave itthiyā cittaɱ pariyādāya tiṭṭhatī ti.

7. Nāhaɱ bhikkhave aññaɱ ekasaddam pi samanupassāmi yaɱ evaɱ itthiyā cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave purisasaddo.

Purisasaddo bhikkhave itthiyā cittaɱ pariyādāya tiṭṭhatī ti.

8. Nāhaɱ bhikkhave aññaɱ ekagandham pi samanupassāmi yaɱ evaɱ itthiyā cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave purisagandho.

Purisagandho bhikkhave itthiyā cittaɱ pariyādāya tiṭṭhatī ti.

9. Nāhaɱ bhikkhave aññaɱ ekarasam pi samanupassāmi yaɱ evaɱ itthiyā cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave purisaraso.

Purisaraso bhikkhave itthiyā cittaɱ pariyādāya tiṭṭhatī ti.

10. Nāhaɱ bhikkhave aññaɱ ekaphoṭṭhabbam pi samanupassāmi yaɱ evaɱ itthiyā cittaɱ pariyādāya tiṭṭhati yathayidaɱ bhikkhave purisaphoṭṭhabbaɱ.

Purisaphoṭṭhabbaɱ bhikkhave itthiyā cittaɱ pariyādāya tiṭṭhatī ti.

Rūpādi-vaggo paṭhamo

[003]

II

1. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyo bhāvāya vepullāya saɱvattati yathayidaɱ bhikkhave subha-nimittaɱ.

Subha-nimittaɱ bhikkhave ayoniso manasikaroto anuppanno c'eva kāmacchando uppajjati uppanno ca kāmacchando bhiyyo bhāvāya vepullāya saɱvattatī ti.

2. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppanno vā vyāpādo uppajjati uppanno vā vyāpādo bhiyyo bhāvāya veppullāya saɱvattati yathayidaɱ bhikkhave paṭigha-nimittaɱ.

Paṭighanimittaɱ bhikkhave ayoniso manasikaroto anuppanno c'eva vyāpādo uppajjati uppanno ca vyāpādo bhiyyo bhāvaya vepullāya saɱvattatī ti.

3. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannaɱ vā thīna-middhaɱ uppajjati uppannaɱ vā thīnamiddhaɱ bhiyyo bhāvāya vepullāya saɱvattati yathayidaɱ bhikkhave aratī-tandīvijambhikā bhatta-sammado cetaso ca līnattam.

Līnacittassa bhikkhave anuppannaɱ c'eva thīnamiddhaɱ uppajjati uppannañ ca thīnamiddhaɱ bhiyyo bhāvāya vepullāya saɱvattatī ti.

4. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannaɱ vā uddhacca-kukkuccaɱ uppajjati uppannaɱ vā uddhaccakukkuccaɱ bhiyyo bhāvāya vepullāya saɱvattati yathayidaɱ bhikkhave cetaso avūpasamo.

Avūpasanta-cittassa bhikkhave anuppannaɱ c'eva uddhaccakukkuccaɱ uppajjati uppannañ ca uddhaccakukkuccaɱ bhiyyo bhāvāya vepullāya saɱvattatī ti.

[004]

5. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyo bhāvāya vepullāya saɱvattati yathayidaɱ bhikkhave ayoniso manasikāro.

Ayoniso bhikkhave manasikaroto anuppannā c'eva vicikicchā uppajjati uppannā ca vicikicchā bhiyyo bhāvāya vepullāya saɱvattatī ti.

6. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppanno vā kāmacchando n' uppajjati uppanno vā kāmacchando pahīyati yathayidaɱ bhikkhave asubhanimittaɱ.

Asubhanimittaɱ bhikkhave yoniso manasikaroto anuppanno c'eva kāmacchando n' uppajjati uppanno ca kāmacchando pahīyatī ti.

7. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppanno vā vyāpādo n' uppajjati uppanno vā vyāpādo pahīyati yathayidaɱ bhikkhave mettā cetovimutti.

Mettaɱ bhikkhave ceto-vimuttiɱ yoniso manasikaroto anuppanno c'eva vyāpādo n' uppajjati uppanno ca vyāpādo pahīyatī ti.

8. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannaɱ vā thīna-middhaɱ n' uppajjati uppannaɱ vā thīna-middhaɱ pahīyati yathayidaɱ bhikkhave ārambha-dhātu nikkama-dhātu parakkama-dhātu.

Āraddha-viriyassa bhikkhave anuppannaɱ c'eva thīnamiddhaɱ n' uppajjati uppannañ ca thīnamiddhaɱ pahīyatī ti.

9. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannaɱ vā uddhacca-kukkuccaɱ n' uppajjati uppannaɱ vā uddhaccakukkuccaɱ pahīyati yathayidaɱ bhikkhave cetaso vūpasamo.

Vūpasanta-cittassa bhikkhave anuppannaɱ c'eva uddhaccakukkuccaɱ n' uppajjati uppannañ ca uddhaccakukkuccaɱ pahīyatī ti.

10. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā vicikicchā n' uppajjati uppannā vā vicikicchā pahīyati yathayidaɱ bhikkhave yoniso manasikāro.

[005]

Yoniso bhikkhave manasikaroto anuppannā c'eva vicikicchā n' uppajjati uppannā ca vicikicchā pahīyatī ti.

Nīvaraṇa-pahāna-vaggo dutiyo

III

1. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ abhāvitaɱ akammanīyaɱ hoti yathayidaɱ cittaɱ.

Cittaɱ bhikkhave abhāvitaɱ akammanīyaɱ hotī ti.

2. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ bhāvitaɱ kammanīyaɱ hoti yathayidaɱ cittaɱ.

Cittaɱ bhikkhave bhāvitaɱ kammanīyaɱ hotī ti.

3. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ abhāvitaɱ mahato anatthāya saɱvatatti yathayidaɱ cittaɱ.

Cittaɱ bhikkhave abhāvitaɱ mahato anatthāya saɱvattatī ti.

4. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ bhāvitaɱ mahato atthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave bhāvitaɱ mahato atthāya saɱvattatī ti.

5. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ abhāvitaɱ apātubhūtaɱ mahato anatthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave abhāvitaɱ mahato anatthāya saɱvattatī ti.

6. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ bhāvitaɱ pātubhūtaɱ mahato atthāya saɱvattati yathayidaɱ cittaɱ.

[006]

Cittaɱ bhikkhave bhāvitaɱ mahato atthāya saɱvattatī ti.

7. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ abhāvitaɱ abahulīkataɱ mahato anatthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave abhāvitaɱ mahato anatthāya saɱvattatī ti.

8. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ bhāvitaɱ bahulīkataɱ mahato atthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave bhāvitaɱ mahato atthāya saɱvattatī ti.

9. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ abhāvitaɱ abahulīkataɱ dukkhādhivāhaɱ hoti yathayidaɱ cittaɱ.

Cittaɱ bhikkhave abhāvitaɱ abahulīkataɱ dukkhādhivāhaɱ hotī ti.

10. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ bhāvitaɱ bahulīkataɱ sukhādhivāhaɱ hoti yathayidaɱ cittaɱ.

Cittaɱ bhikkhave bhāvitaɱ bahulīkataɱ sukhādhivāhaɱ hotī ti.

Akammanīya-vaggo tatiyo.

IV

1. Nāhaɱ bhikkhave aññaɱ {ekadhammam pi} samanupassāmi yaɱ evaɱ adantaɱ mahato anatthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave adantaɱ mahato anatthāya saɱvattatī ti.

2. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ dantaɱ mahato atthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave dantaɱ mahato atthāya saɱvattatī ti.

3. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ aguttaɱ mahato anatthāya saɱvattati yathayidaɱ cittaɱ.

[007]

Cittaɱ bhikkhave aguttaɱ mahato anatthāya saɱvattatī ti.

4. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ guttaɱ mahato atthāya {saɱvattati} yathayidaɱ cittaɱ.

Cittaɱ bhikkhave guttaɱ mahato atthāya saɱvattatī ti.

5. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ arakkhitaɱ mahato anatthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave arakkhitaɱ mahato anatthāya saɱvattatī ti.

6. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ rakkhitaɱ mahato atthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave rakkhitaɱ mahato atthāya saɱvattatī ti.

7. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ asaɱvutaɱ mahato anatthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave asaɱvutaɱ mahato anatthāya saɱvattatī ti.

8. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ saɱvutaɱ mahato atthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave saɱvutaɱ mahato atthāya saɱvattatī ti.

9. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ adantaɱ aguttaɱ arakkhitaɱ asaɱvutaɱ mahato anatthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave adantaɱ aguttaɱ arakkhitaɱ asaɱvutaɱ mahato anatthāya saɱvattatī ti.

10. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ dantaɱ guttaɱ rakkhitaɱ saɱvutaɱ mahato atthāya saɱvattati yathayidaɱ cittaɱ.

Cittaɱ bhikkhave dantaɱ guttaɱ rakkhitaɱ saɱvutaɱ mahato atthāya saɱvattatī ti.

Adanta-vaggo catuttho

[008]

V

1. Seyyathāpi bhikkhave sālisūkaɱ vā yavasūkaɱ vā micchā paṇihitaɱ hatthena vā pādena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatī ti.

N' etaɱ ṭhānaɱ vijjati.

Taɱ kissa hetu?

Micchā-paṇihitattā bhikkhave sālisūkassa.

Evaɱ eva kho bhikkhave so vata bhikkhu micchā paṇihitena cittena avijjaɱ bhecchati vijjaɱ uppādessati nibbānaɱ sacchikarissatī ti.

N' etaɱ ṭhānaɱ vijjati.

Taɱ kissa hetu?

Micchā paṇihitattā bhikkhave cittassā ti.

2. Seyyathāpi bhikkhave sālisūkaɱ vā yavasūkaɱ vā sammā paṇihitaɱ hatthena vā pādena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatī ti.

ṭhānaɱ etaɱ vijjati.

Taɱ kissa hetu?

Sammā paṇihitattā bhikkhave sālisūkassa.

Evam eva kho bhikkhave so vata bhikkhu sammā paṇihitena cittena avijjaɱ bhecchati vijjaɱ uppādessati nibbānaɱ sacchikarissatī ti.

ṭhānaɱ etaɱ vijjati.

Taɱ kissa hetu?

Sammā paṇihitattā bhikkhave cittassā ti.

3. Idhāhaɱ bhikkhave ekaccaɱ puggalaɱ paduṭṭhacittaɱ evaɱ cetasā ceto paricca pajānāmi.

Imamhi ce ayaɱ samaye puggalo kālaɱ kareyya yathābhataɱ nikkhitto evaɱ niraye.

Taɱ kissa hetu?

Cittaɱ hi 'ssa bhikkhave paduṭṭhaɱ.

Ceto-padosa-hetucca pana bhikkhave evam idh' ekacce sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjantī ti.

4. Idhāhaɱ bhikkhave ekaccaɱ puggalaɱ pasannacittaɱ evaɱ cetasā ceto paricca pajānāmi.

Imamhi ce ayaɱ samaye puggalo kālaɱ kareyya yathābhataɱ nikkhitto evaɱ sagge.

[009]

Taɱ kissa hetu?

Cittaɱ hi 'ssa bhikkhave pasannaɱ.

Ceto-pasāda-hetucca pana bhikkhave evam idh' ekacce sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjantī ti.

5. Seyyathāpi bhikkhave udakarahado āvilo luḷito kalalībhūto tattha cakkhumā puriso tīre ṭhito na passeyya sippisambukam pi sakkharakaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi.

Taɱ kissa hetu?

Āvilattā bhikkhave udakassa.

Evam eva kho bhikkhave so vata bhikkhu āvilena cittena attatthaɱ vā ñassati paratthaɱ vā ñassati ubhayatthaɱ vā ñassati uttariɱ vā manussadhammā alamariyañāṇa-dassanavisesaɱ sacchikarissatī ti.

N' etaɱ ṭhānaɱ vijjati.

Taɱ kissa hetu?

Āvilattā bhikkhave cittassā ti.

6. Seyyathāpi bhikkhave udakarahado accho vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam pi sakkhara-kaṭhalam pi macchagumbam pi carantam pi tiṭṭhantam pi.

Taɱ kissa hetu?

Anāvilattā bhikkhave udakassa.

Evam eva kho bhikkhave so vata bhikkhu anāvilena cittena attatthaɱ vā ñassati paratthaɱ vā ñassati ubhayatthaɱ vā ñassati uttarim vā manussadhammā alamariyañāṇadassanavisesaɱ sacchikarissatī ti.

ṭhānaɱ etaɱ vijjati.

Taɱ kissa hetu?

Anāvilattā bhikkhave cittassā ti.

7. Seyyathāpi bhikkhave yāni kānici rukkhajātāni candano tesaɱ aggam akkhāyati yadidaɱ mudutāya kammaññatāya, evaɱ eva kho ahaɱ bhikkhave na aññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ bhāvitaɱ bahulīkataɱ mudu ca hoti kammaññañ ca yathayidaɱ cittaɱ.

Cittaɱ bhikkhave bhāvitaɱ bahulīkataɱ mudu ca hoti kammaññañ cā ti.

[010]

8. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmiyaɱ evaɱ lahuparivattaɱ yathayidaɱ cittaɱ yāvañ c' idaɱ bhikkhave upamā pi na sukarā yāva lahuparivattaɱ cittan ti.

9. Pabhassaram idaɱ bhikkhave cittaɱ tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhan ti.

10. Pabhassaram idaɱ bhikkhave cittaɱ tañ ca kho āgantukehi upakkilesehi vippamuttan ti.

Paṇihita-acchanna-vaggo pañcamo

VI

1. Pabhassaram idaɱ bhikkhave cittaɱ tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhaɱ.

Taɱ assutavā puthujjano yathābhūtaɱ nappajānāti.

Tasmā assutavato puthujjanassa citta-bhāvanā n' atthī ti vadāmī ti.

2. Pabhassaram idaɱ bhikkhave cittaɱ tañ ca kho āgantukehi upakkilesehi vippamuttaɱ.

Taɱ sutavā ariyasāvako yathābhūtaɱ pajānāti.

Tasmā sutavato ariyasāvakassa cittabhāvanā atthī ti vadāmī ti.

3. Accharā-saṅghāta-mattam pi ce bhikkhave bhikkhu mettacittaɱ āsevati ayaɱ vuccati bhikkhave bhikkhu.

Arittajjhāno viharati satthu sāsanakaro ovādapatikaro amoghaɱ raṭṭhapiṇḍaɱ bhuñjati.

Ko pana vādo ye naɱ bahulīkarontī ti?

4. Accharā-saṅghāta-mattaɱ pi ce bhikkhave bhikkhu mettacittam bhāveti ayaɱ vuccati bhikkhave bhikkhu.

Arittajjhāno viharati satthu sāsanakaro ovādapatikaro amoghaɱ raṭṭhapiṇḍaɱ bhuñjati.

Ko pana vādo ye naɱ bahulīkarontī ti.

[011]

5. Accharā-saṅghāta-mattaɱ pi ce bhikkhave bhikkhu mettacittaɱ manasikaroti ayam vuccati bhikkhave bhikkhu.

Arittajjhāno viharati satthu sāsanakaro ovādapatikaro amoghaɱ raṭṭhapiṇḍaɱ bhuñjati.

Ko pana vādo ye naɱ bahulīkarontī ti.

6. Ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbe te manopubbaṅgamā.

Mano tesaɱ dhammānaɱ paṭhamaɱ uppajjati anvad eva akusalā dhammā ti.

7. Ye keci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te manopubbaṅgamā.

Mano tesaɱ dhammānaɱ paṭhamaɱ uppajjati anvad eva kusalā dhammā ti.

8. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaɱ bhikkhave pamādo.

Pamattassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.

9. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaɱ bhikkhave appamādo.

Appamattassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.

10. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaɱ bhikkhave kosajjaɱ.

Kusītassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.

Accharā-saṅghāta-vaggo chaṭṭho

[012]

VII

1. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaɱ bhikkhave viriyārambho.

Āraddhaviriyassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.

2. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidam bhikkhave mahicchatā.

Mahicchassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.

3. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaɱ bhikkhave appicchatā.

Appicchassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.

4. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaɱ bhikkhave asantuṭṭhitā.

Asantuṭṭhassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.

5. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaɱ bhikkhave santuṭṭhitā.

Santuṭṭhassa bhikkhave anuppanā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.

[013]

6. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaɱ bhikkhave ayoniso manasikāro.

Ayoniso bhikkhave manasikaroto anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.

7. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaɱ bhikkhave yoniso manasikāro.

Yoniso manasikaroto bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.

8. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaɱ bhikkhave asampajaññaɱ.

Asampajānassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.

9. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaɱ bhikkhave sampajaññaɱ.

Sampajānassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyanti ti.

10. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaɱ bhikkhave pāpamittatā.

Pāpamittassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.

Viriyārambhādi-vaggo sattamo

[014]

VIII

1. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaɱ bhikkhave kalyāṇamittatā.

Kalyāṇamittassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.

2. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaɱ bhikkhave anuyogo akusalānaɱ dhammānaɱ ananuyogo kusalānaɱ dhammānaɱ.

Anuyogā bhikkhave akusalānaɱ dhammānaɱ ananuyogā kusalānaɱ dhammānaɱ anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.

3. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaɱ bhikkhave anuyogo kusalānaɱ dhammānaɱ ananuyogo akusalānaɱ dhammānaɱ.

Anuyogā bhikkhave kusalā dhammā ananuyogā akusalānaɱ dhammānaɱ anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.

4. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā bojjhaṅgā n' uppajjanti uppannā vā bojjhaṅgā na bhāvanā pāripūriɱ gacchanti yathayidaɱ bhikkhave ayoniso manasikāro.

Ayoniso bhikkhave, manasikaroto anuppannā c'eva bojjhaṅgā n' uppajjanti uppannā ca bojjhaṅgā na bhāvanā pāripūriɱ gacchantī ti.

5. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā bojjhaṅgā bhāvanā pāripūriɱ gacchanti yathayidaɱ yoniso manasikāro.

[015]

Yoniso bhikkhave manasikaroto anuppannā c'eva bojjhaṅgā uppajjanti uppannā ca bojjhaṅgā bhāvanā pāripūriɱ gacchantī ti.

6. Appamattikā esā bhikkhave parihāni yadidaɱ ñātiparihāni.

Etaɱ patikiṭṭhaɱ bhikkhave parihānīnaɱ yadidaɱ paññā-parihānī ti.

7. Appamattikā esā bhikkhave vuddhi yadidaɱ ñativuddhi.

Etad aggaɱ vuddhīnaɱ yadidaɱ paññā-vuddhi.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ paññā-vuddhiyā vaḍḍhissāmā ti evaɱ hi vo bhikkhave sikkhitabban ti.

8. Appamattikā esā bhikkhave parihāni yadidaɱ bhogaparihāni.

Etaɱ patikiṭṭhaɱ bhikkhave parihānīnaɱ yadidaɱ paññā-parihānī ti.

9. Appamattikā esā bhikkhave vuddhi yadidaɱ bhogavuddhi.

Etad aggaɱ bhikkhave vuddhīnaɱ yadidaɱ paññāvuddhi.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ paññā-vuddhiyā vaḍḍhissāmā ti evaɱ hi vo bhikkhave sikkhitabban ti.

10. Appamattikā esā bhikkhave parihāni yadidaɱ yasoparihāni.

Etaɱ patikiṭṭhaɱ bhikkhave parihānīnaɱ yadidaɱ paññā-parihānī ti.

Kalyāṇamittādi-vaggo aṭṭhamo

IX

1. Appamattikā esā bhikkhave vuddhi yadidaɱ yasovuddhi.

Etad aggaɱ bhikkhave vuddhīnaɱ yadidaɱ paññā-vuddhi.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ paññā-vuddhiyā vaḍḍhissāmā ti evaɱ hi vo bhikkhave sikkhitabban ti.

[016]

2. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yo evaɱ mahato anatthāya saɱvattati yathayidaɱ bhikkhave pamādo.

Pamādo bhikkhave mahato anatthāya saɱvattatī ti.

3. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yo evaɱ mahato atthāya saɱvattati yathayidaɱ bhikkhave appamādo.

Appamādo bhikkhave mahato atthāya saɱvattatī ti.

[Similar Suttas follow of]:

4, 5. Kosajjaɱ ... viriyārambho.

6, 7. Mahicchatā ... appicchatā.

8, 9. Asantuṭṭhitā ... santuṭṭhitā.

10, 11. Ayoniso manasikāro yoniso manasikāro.

12, 13. Asampajaññaɱ ... sampajaññaɱ.

14, 15. Pāpamittatā ... kalyāṇamittatā.

16, 17. Anuyogo akusalānaɱ dhammānaɱ ananuyogo kusalānaɱ dhammānaɱ ... anuyogo kusalānaɱ dhammānam ananuyogo akusalānaɱ dhammānaɱ.

Pamādādivaggo navamo

X

1. Ajjhattikaɱ bhikkhave aṅgan ti karitvā nāññaɱ ekaɱ aṅgam pi samanupassāmi yaɱ evaɱ mahato anatthāya saɱvattati yathayidaɱ bhikkhave pamādo.

Pamādo bhikkhave mahato anatthāya saɱvattatī ti.

2. Ajjhattikaɱ bhikkhave aṅgan ti karitvā nāññaɱ ekaɱ aṅgam pi samanupassāmi yaɱ evaɱ mahato atthāya saɱvattati yathayidaɱ bhikkhave appamādo.

[017]

Appamādo bhikkhave mahato atthāya saɱvattatī ti.

3,4. Ajjhattikaɱ bhikkhave aṅgan ti karitvā nāññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ mahato anatthāya saɱvattati yathayidaɱ bhikkhave kosajjaɱ ... pe ... viriyārambho.

5,6. ... pe ... mahicchatā ... pe ... appicchatā.

7,8. ... pe ... asantuṭṭhitā ... pe ... santuṭṭhitā.

9,10. ... pe ... ayoniso manasikāro ... pe ... yoniso manasikāro.

11,12. ... pe ... asampajaññaɱ ... sampajaññaɱ.

13. ... pe ... bāhiraɱ bhikkhave aṅgan ti karitvā nāññaɱ,
ekadhammam pi samanupassāmi yaɱ evaɱ mahato anatthāya saɱvattati yathayidaɱ bhikkhave pāpamittatā.

Pāpamittatā bhikkhave mahato anatthāya saɱvattatīti.

14. Bāhiraɱ bhikkhave aṅgan ti karitvā nāññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ mahato atthāya saɱvattati yathayidaɱ bhikkhave kalyāṇamittatā.

Kalyāṇamittatā bhikkhave mahato atthāya saɱvattatīti.

15. Ajjhattikaɱ bhikkhave aṅgan ti karitvā nāññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ mahato anatthāya saɱvattati yathayidaɱ bhikkhave anuyogo akusalānaɱ dhammānaɱ ananuyogo kusalānaɱ dhammānaɱ.

Anuyogo bhikkhave akusalānaɱ dhammānaɱ ... mahato anatthāya saɱvattatīti.

16. Ajjhattikaɱ bhikkhave aṅgan ti karitvā nāññaɱ ekadhammam pi samanupassāmi yaɱ evaɱ mahato atthāya saɱvattati yathayidaɱ bhikkhave anuyogo kusalānaɱ dhammānaɱ ananuyogo akusalānaɱ dhammānaɱ.

Anuyogo bhikkhave kusalānaɱ dhammānaɱ ... mahato atthāya saɱvattatīti.

17. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yo evaɱ saddhammassa sammosāya antaradhānāya saɱvattati yathayidaɱ bhikkhave pamādo.

Pamādo bhikkhave saddhammassa sammosāya antaradhānāya saɱvattatī ti.

18. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yo evaɱ saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattati yathayidaɱ bhikkhave appamādo.

[018]

Appamādo bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattatīti.

19,20. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yo evaɱ saddhammassa sammosāya antaradhānāya saɱvattati yathayidaɱ bhikkhave kosajjaɱ ... pe ... viriyārambho.

21,22. ... pe ... mahicchatā ... pe ... appicchatā.

23,24. ... pe ... asantuṭṭhitā ... pe ... santuṭṭhitā.

25,26. ... pe ... ayoniso manasikāro ... pe ... yoniso manasikāro.

27,28. ... pe ... asampajaññaɱ ... pe ... sampajaññaɱ.

29,30. ... pe ... pāpamittatā ... pe ... kalyāṇamittatā.

31,32. ... pe ... anuyogo akusalānaɱ dhammānaɱ ananuyogo kusalānaɱ dhammānaɱ ... pe ... anuyogo kusalānaɱ dhammānaɱ ananuyogo akusalānaɱ dhammānaɱ ... pe ...

Catukoṭikaɱ niṭṭhitaɱ

33. Ye te bhikkhave bhikkhū adhammaɱ dhammo ti dīpenti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ bahuñ ca te bhikkhave bhikkhū apuññaɱ pasavanti te c' imaɱ saddhammaɱ antaradhāpentīti.

34. Ye te bhikkhave bhikkhū dhammaɱ adhammo ti dīpenti ... pe ...

35. Ye te bhikkhave bhikkhū avinayaɱ vinayo ti dīpenti ... pe ...

36. Ye te bhikkhave bhikkhū vinayaɱ avinayo ti dīpenti ... pe ...

37. Ye te bhikkhave bhikkhū abhāsitaɱ alapitaɱ Tathāgatena bhāsitaɱ lapitaɱ Tathāgatenā ti dīpenti ... pe ...

[019]

38. Ye te bhikkhave bhikkhū bhāsitaɱ lapitaɱ Tathāgatena abhāsitaɱ alapitaɱ Tathāgena ti dīpenti ... pe ...

39. Ye te bhikkhave bhikkhū anāciṇṇaɱ Tathāgatena āciṇṇaɱ Tathāgatenā ti ... pe ...

40. Ye te bhikkhave bhikkhū āciṇṇaɱ Tathāgatena anāciṇṇaɱ Tathāgatenā ti dīpenti ... pe ...

41. Ye te bhikkhave bhikkhū appaññattaɱ Tathāgatena paññattaɱ Tathāgatenā ti dīpenti ... pe ...

42. Ye te bhikkhave bhikkhū paññattaɱ Tathāgatena appaññattaɱ Tathāgatenā ti dīpenti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāyā dukkhāya devamanussānaɱ bahuñ ca te bhikkhave bhikkhū apuññaɱ pasavanti te c' imaɱ saddhammaɱ antaradhāpentīti.

Adhammādi-vaggo dasamo

XI

1. Ye te bhikkhave bhikkhū adhammaɱ adhammo ti dīpenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaɱ bahuñ ca te bhikkhave bhikkhū puññaɱ pasavanti te c' imaɱ saddhammaɱ ṭhapentī ti.

2. Ye te bhikkhave bhikkhū dhammaɱ dhammo ti dīpenti ... pe ...

3. Ye te bhikkhave bhikkhū avinayaɱ avinayo ti dīpenti ... pe ...

4. Ye te bhikkhave bhikkhū vinayaɱ vinayo ti dīpenti ... pe ...

5. Ye te bhikkhave bhikkhū abhāsitaɱ alapitaɱ Tathāgatena abhāsitaɱ alapitaɱ Tathāgatenā ti dīpenti ... pe ...

6. Ye te bhikkhave bhikkhū bhāsitaɱ lapitaɱ Tathāgatena bhāsitaɱ lapitaɱ Tathāgatenā ti dīpenti ... pe ...

[020]

7. Ye te bhikkhave bhikkhū anāciṇṇaɱ Tathāgatena anāciṇṇaɱ Tathāgatenā ti dīpenti ... pe ...

8. Ye te bhikkhave bhikkhū āciṇṇaɱ Tathāgatena āciṇṇaɱ Tathāgatenā ti dīpenti ... pe ...

9. Ye te bhikkhave bhikkhū appaññattaɱ Tathāgatena appaññattaɱ Tathāgatenā ti dīpenti ... pe ...

10. Ye te bhikkhave bhikkhū paññattaɱ Tathāgatena paññattaɱ Tathāgatenā ti dīpenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaɱ bahuñ ca te bhikkhave bhikkhū puññaɱ pasavanti te c' imaɱ saddhammaɱ ṭhapentīti.

Ekādasamo vaggo

XII

1. Ye te bhikkhave bhikkhū anāpattiɱ āpattī ti dīpenti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ bahuñ ca te bhikkhave bhikkhū apuññaɱ pasavanti te c' imaɱ saddhammaɱ antaradhāpentīti.

2. Ye te bhikkhave bhikkhū āpattiɱ anāpattī ti dīpentī ... pe ...

3. Ye te bhikkhave bhikkhū lahukaɱ āpattiɱ garukāpattī ti dīpenti ... pe ...

4. Ye te bhikkhave bhikkhū garukaɱ āpattiɱ lahukāpattī ti dīpenti ... pe ...

5. Ye te bhikkhave bhikkhū duṭṭhullaɱ āpattiɱ aduṭṭhullāpattī ti dīpenti ... pe ...

6. Ye te bhikkhave bhikkhū aduṭṭhullaɱ āpattiɱ duṭṭhullāpattī ti dīpenti ... pe ...

7. Ye te bhikkhave bhikkhū sāvasesaɱ āpattiɱ anavasesāpattī ti dīpenti ... pe ...

[021]

8. Ye te bhikkhave bhikkhū anavasesaɱ āpattiɱ sāvasesāpattī ti dīpenti ... pe ...

9. Ye te bhikkhave bhikkhū sappaṭikammaɱ āpattiɱ appaṭikammāpattī ti dīpenti ... pe ...

10. Ye te bhikkhave bhikkhū appaṭikammaɱ āpattiɱ sappaṭikammāpattī ti dīpenti te bhikkhave bhikkhū ... pe ... (ix.33) ... antaradhāpentīti.

11. Ye te bhikkhave bhikkhū anāpattiɱ anāpattī ti dīpenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānam bahuñ ca te bhikkhave bhikkhū paññaɱ pasavanti te c' imaɱ saddhammaɱ ṭhapentīti ... pe ...

12. Ye te bhikkhave bhikkhū āpattiɱ āpattī ti dīpenti ... pe ...

13. Ye te bhikkhave bhikkhū lahukaɱ āpattiɱ lahukāpattī ti dīpenti ... pe ...

14. Ye te bhikkhave bhikkhū garukaɱ āpattiɱ garukāpattī ti dīpenti ... pe ...

15. Ye te bhikkhave bhikkhū duṭṭhullaɱ āpattiɱ duṭṭhullāpattī ti dīpenti ... pe ...

16. Ye te bhikkhave bhikkhū aduṭṭhullaɱ āpattiɱ aduṭṭhullāpattī ti dīpenti ... pe ...

17. Ye te bhikkhave bhikkhū sāvasesaɱ āpattiɱ sāvasesāpattī ti dīpenti ... pe ...

18. Ye te bhikkhave bhikkhū anavasesaɱ āpattiɱ anavasesāpattī ti dīpenti ... pe ...

19. Ye te bhikkhave bhikkhū sappaṭikammaɱ āpattiɱ sappaṭikammāpattī ti dīpenti ... pe ...

20. Ye te bhikkhave bhikkhū appaṭikammaɱ āpattiɱ appaṭikammāpattī ti dīpenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaɱ bahuñ ca te bhikkhave bhikkhū puññaɱ pasavanti te c' imaɱ saddhammaɱ ṭhapentī ti.

Anāpattādivaggo dvādasamo

[022]

XIII

1. Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Katamo ekapuggalo?

Tathāgato arahaɱ sammā sambuddho.

Ayaɱ kho bhikkhave ekapuggalo loke uppajjamāno ... pe ... devamanussānan ti.

2. Ekapuggalassa bhikkhave pātubhāvo dullabho lokasmiɱ.

Katamassa ekapuggalassa?

Tathāgatassa arahato sammā sambuddhassa.

Imassa kho bhikkhave ekapuggalassa pātubhāvo dullabho lokasmin ti.

3. Ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso.

Katamo ekapuggalo?

Tathāgato arahaɱ sammā sambuddho.

Ayaɱ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati acchariyamanusso ti.

4. Ekapuggalassa bhikkhave kālakiriyā bahuno janassa anutappā hoti.

Katamassa ekapuggalassa?

Tathāgatassa arahato sammā sambuddhassa.

Imassa kho bhikkhave ekapuggalassa kālakiriyā ... pe ... anutappā hotīti.

5. Ekapuggalo bhikkhave loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dipadānaɱ aggo.

Katamo ekapuggalo?

Tathāgato arahaɱ sammā sambuddho.

Ayaɱ kho bhikkhave ekapuggalo loke uppajjamāno ... pe ... dipadānaɱ aggo ti.

6. Ekapuggalassa bhikkhave pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaɱ anuttariyānaɱ pātubhāvo hoti, catunnaɱ paṭisambhidānaɱ sacchikiriyā hoti, anekadhātu-paṭivedho hoti, nānādhātu-paṭivedho hoti, vijjā-vimuttiphala-sacchikiriyā hoti, sotāpatti-phala-sacchikiriyā hoti, sakadāgāmi-phala-sacchikiriyā hoti, anāgāmi-phala-sacchikiriyā hoti, arahatta-phala-sacchikiriyā hoti.

[023]

Katamassa ekapuggalassa?

Tathāgatassa arahato sammā sambuddhassa.

Imassa kho bhikkhave ekapuggalassa pātubhāvā mahato cakkhussa pātubhāvo ... pe ... arahattaphala-sacchikiriyā hotīti.

7. Nāhaɱ bhikkhave aññaɱ ekapuggalam pi samanupassāmi yo evaɱ Tathāgatena anuttaraɱ dhammacakkaɱ pavattitaɱ sammad eva anuppavatteti yathayidaɱ bhikkhave Sāriputto.

Sāriputto bhikkhave Tathāgatena anuttaraɱ dhammacakkaɱ pavattitaɱ sammad eva anuppavattetīti.

Ekapuggala-vaggo terasamo

XIV

1. Etad aggaɱ bhikkhave mama sāvakānaɱ bhikkhūnaɱ rattaññūnaɱ yadidaɱ Aññākoṇḍañño.

mahāpaññānaɱ yadidaɱ Sāriputto.

iddhimantānaɱ yadidaɱ MahāMoggallāno.

dhutavādānaɱ yadidaɱ Mahā Kassapo.

dibbacakkhukānaɱ yadidaɱ Anuruddho.

uccākulikānaɱ yadidaɱ Bhaddiyo Kāligodhā-yaputto.

mañjussarānaɱ yadidaɱ Lakuṇṭaka-bhaddiyo.

sīhanādikānaɱ yadidaɱ Piṇḍola-Bhāradvājo.

dhammakathikānaɱ yadidaɱ Puṇṇo Mantāni-putto.

saṅkhittena bhāsitas-,
savitthārena atthaɱ
vibhajantānaɱ yadidaɱ Mahā Kaccāno ti.

[024]

2. Etad aggaɱ bhikkhave mama sāvakānaɱ bhikkhūnaɱ manomayaɱ kāyaɱ abhinimminantānaɱ yadidaɱ Culla-panthako.

ceto-vivaṭṭa-kusalānam yadidaɱ Cullapanthako.

saññā-vivaṭṭa-kusalānaɱ yadidaɱ Mahāpanthako.

araṇavihārīnaɱ yadidaɱ Subhūti.

dakkhiṇeyyānaɱ yadidaɱ Subhūti.

āraññikānaɱ yadidaɱ Revato Khadiravaniyo.

jhāyīnaɱ yadidaɱ Kaṅkhā-revato.

Āraddha-viriyānaɱ yadidaɱ Soṇo Kolivīso.

kalyāṇavākkaraṇānaɱ yadidaɱ Soṇo Kuṭikaṇṇo.

lābhīnaɱ yadidaɱ Sīvali.

saddhādhimuttānaɱ yadidaɱ Vakkalī ti.

3. Etad aggaɱ bhikkhave mama sāvakānaɱ bhikkhūnaɱ sikkhākāmānaɱ yadidaɱ Rāhulo.

saddhāpabbajitānaɱ yadidaɱ Raṭṭhapālo.

paṭhamaɱ salākaɱ gaṇhantānaɱ yadidam Kuṇḍadhāno.

paṭibhānavantānaɱ yadidaɱ Vaṅgīso.

samantapāsādikānaɱ yadidaɱ Upaseno Vaṅgantaputto.

senāsanapaññāpakānaɱ yadidaɱ Dabbo Mallaputto.

devatānaɱ piyamanāpānaɱ yadidaɱ Pilinda-vaccho.

khippābhiññānaɱ yadidaɱ Bāhiyo Dārucīriyo.

cittakathikānaɱ yadidaɱ Kumāra-kassapo.

paṭisambhidappattānaɱ yadidaɱ Mahākoṭṭhito ti.

4. Etad aggaɱ bhikkhave mama sāvakānaɱ bhikkhūnaɱ bahussutānaɱ yadidaɱ Ānando.

satimantānaɱ yadidaɱ Ānando.

[025]

gatimantānaɱ yadidaɱ Ānando.

dhitimantānaɱ yadidaɱ Ānando.

upaṭṭhākānaɱ yadidaɱ Ānando.

mahāparisānaɱ yadidaɱ Uruvela-kassapo.

kulappasādakānaɱ yadidaɱ Kāḷudāyī.

appābādhānaɱ yadidaɱ Bakkulo.

pubbenivāsaɱ anussarantānaɱ yadidaɱ Sobhito.

vinayadharānaɱ yadidaɱ Upāli.

bhikkhun' ovādakānaɱ yadidaɱ Nandako.

indriyesu-gutta-dvārānaɱ yadidaɱ Nando.

bhikkhu-ovādakānaɱ yadidaɱ Mahā-kappino.

tejo-dhātukusalānaɱ yadidaɱ Sāgato.

paṭibhāneyyakānaɱ yadidaɱ Rādho.

lūkhacīvara-dharānaɱ yadidaɱ Mogharājā ti.

5. Etad aggaɱ bhikkhave mama sāvikānaɱ bhikkhunīnaɱ rattaññūnaɱ yadidaɱ Mahāpajāpatī Gotamī.

mahāpaññānaɱ yadidaɱ Khemā.

iddhimantānaɱ yadidaɱ Uppalavaṇṇā.

vinayadharānaɱ yadidaɱ Paṭācārā.

dhammakathikānaɱ yadidaɱ Dhammadinnā.

jhāyīnaɱ yadidaɱ Nandā.

Āraddhaviriyānaɱ yadidaɱ Soṇā.

dibbacakkhukānaɱ yadidaɱ Sakulā.

khippābhiññānaɱ yadidaɱ Bhaddā Kuṇḍalakesā.

pubbenivāsaɱ anussarantīnaɱ yadidaɱ Bhaddā-kapilānī.

mahābhiññappattānaɱ yadidaɱ Bhaddā Kaccānā.

lūkhacīvaradharānaɱ yadidaɱ Kisāgotamī.

saddhādhimuttānaɱ yadidaɱ Sigālamātā ti.

6. Etad aggaɱ bhikkhave mama sāvakānaɱ upāsakānaɱ paṭhamaɱ saraṇaɱ gacchantānaɱ yadidaɱ Tapassu-Bhallikā vāṇijā.

[026]

dāyakānaɱ yadidaɱ Sudatto gahapati Anāthapiṇḍiko.

dhammakathikānaɱ yadidaɱ Citto gahapati Macchikasaṇḍiko.

catūhi saṅgaha-vatthūhi parisaɱ saṅgaṇhantānaɱ ... yadidaɱ Haṭṭhako āḷavako.

paṇītadāyakānaɱ yadidaɱ Mahānāmo Sakko.

manāpadāyakānaɱ yadidaɱ Uggo gahapati Vesāliko.

saṅghupaṭṭhākānaɱ yadidaɱ Uggato gahapati.

aveccappasannānaɱ yadidaɱ Sūro Ambaṭṭho.

puggalappasannānaɱ yadidaɱ Jīvako Komārabhacco.

vissāsakānaɱ yadidaɱ Nakulapitā gahapati ti.

7. Etad aggaɱ bh- mama sāvikānaɱ upāsikānaɱ paṭhamaɱ saraṇaɱ gacchantīnaɱ yadidaɱ Sujātā Senānidhītā.

dāyikānaɱ yadidaɱ Visākhā Migāramātā.

bahussutānaɱ yadidaɱ Khujjuttarā.

mettāvihārīnaɱ yadidaɱ Sāmāvatī.

jhāyīnaɱ yadidaɱ Uttarā Nandamātā.

paṇītadāyikānaɱ yadidaɱ Suppavāsā Koḷiyadhītā.

gilānūpaṭṭhākīnaɱ yadidaɱ Suppiyā upāsikā.

aveccappasannānaɱ yadidaɱ Kātiyānī.

vissāsikānaɱ yadidaɱ Nakulamātā gahapatānī.

anussavappasannānaɱ yadidaɱ Kāḷī upāsikā Kurara-gharikā ti.

Etad-aggo vaggo

XV

1. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ diṭṭhi-sampanno puggalo kañci saṅkhāraɱ niccato upagaccheyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puthujjano kañci saṅkhāraɱ niccato upagaccheyya ṭhānaɱ etaɱ vijjatīti.

[027]

2. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ diṭṭhisampanno puggalo kañci saṅkhāraɱ sukhato upagaccheyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puthujjano kañci saṅkhāraɱ sukhato upagaccheyya ṭhānaɱ etaɱ vijjatīti.

3. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ diṭṭhisampanno puggalo kañci dhammaɱ attato upagaccheyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puthujjano kañci dhammaɱ attato upagaccheyya ṭhānaɱ etaɱ vijjatīti.

4. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ diṭṭhisampanno puggalo mātaraɱ jīvitā voropeyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puthujjano mātaraɱ jīvitā voropeyya ṭhānaɱ etaɱ vijjatīti.

5. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ diṭṭhisampanno puggalo pitaraɱ jīvitā voropeyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puthujjano pitaraɱ jīvitā voropeyya ṭhānaɱ etaɱ vijjatīti.

6. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ diṭṭhisampanno puggalo arahantaɱ jīvitā voropeyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puthujjano arahantaɱ jīvitā voropeyya ṭhānaɱ etaɱ vijjatīti.

7. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ diṭṭhisampanno puggalo Tathāgatassa duṭṭhena cittena lohitaɱ uppādeyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puthujjano Tathāgatassa duṭṭhena cittena lohitaɱ uppādeyya ṭhānaɱ etaɱ vijjatīti.

8. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ diṭṭhisampanno puggalo saṅghaɱ bhindeyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puthujjano saṅghaɱ bhindeyya ṭhānaɱ etaɱ vijjatīti.

9. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ diṭṭhisampanno puggalo aññaɱ satthāraɱ uddiseyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puthujjano aññaɱ satthāraɱ uddiseyya ṭhānaɱ etaɱ vijjatīti.

10. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ ekissā lokadhātuyā dve arahanto sammā sambuddhā apubbaɱ acarimaɱ uppajjeyyuɱ n' etaɱ ṭhānaɱ vijjati.

[028]

ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ ekissā lokadhātuyā eko arahaɱ sammā sambuddho uppajjeyya ṭhānaɱ etaɱ vijjatīti.

11. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ ekissā lokadhātuyā dve rājāno cakkavattī apubbam acarimaɱ uppajjeyyuɱ n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya ṭhānaɱ etaɱ vijjatīti.

12. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ itthī arahaɱ assa sammā sambuddho n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puriso arahaɱ assa sammā sambuddho ṭhānaɱ etaɱ vijjatīti.

13. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ itthī rājā assa cakkavattī n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puriso rājā assa cakkavattī ṭhānaɱ etaɱ vijjatīti.

14-16. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ itthī Sakkattaɱ kāreyya ... pe ... Mārattaɱ kāreyya ... pe ... Brahmattaɱ kāreyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ puriso Sakkattaɱ kāreyya ... pe ... Mārattaɱ kāreyya ... pe ... Brahmattaɱ kāreyya ṭhānaɱ etaɱ vijjatīti.

17. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānaɱ etaɱ vijjatīti.

18. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ vacīduccaritassa ... pe ...

19. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānaɱ etaɱ vijjatīti.

20. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānaɱ etaɱ vijjatīti.

[029]

21. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ vacīsucaritassa ... pe ...

22. ... yam manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya n' etaɱ ṭhānaɱ vijjati,
ṭhānañ ca kho etaɱ bhikkhave vijjati yaɱ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānaɱ etaɱ vijjatīti.

23. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya n' etaɱ ṭhānaɱ vijjati.

ṭhānaɱ ca kho etaɱ bhikkhave vijjati yaɱ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya ṭhānaɱ etaɱ vijjatīti.

24. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ vacīduccaritasamaṅgī ... pe ...

25. ... yaɱ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya n' etaɱ ṭhānaɱ vijjati.

ṭhānaɱ ca kho etaɱ bhikkhave vijjati yaɱ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya ṭhānaɱ etaɱ vijjatīti.

26. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya n' etaɱ ṭhānam vijjati.

ṭhānaɱ ca kho etaɱ bhikkhave vijjati yaɱ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya ṭhānaɱ etaɱ vijjatīti.

27. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya n' etaɱ ṭhānaɱ vijjati.

ṭhānaɱ ca kho etaɱ bhikkhave vijjati yaɱ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya ṭhānaɱ etaɱ vijjatīti.

28. Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya n' etaɱ ṭhānaɱ vijjati.

ṭhānaɱ ca kho etaɱ bhikkhave vijjati yaɱ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya ṭhānaɱ etaɱ vijjatīti.

Aṭṭhānavaggo

[030]

XVI

1. Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati.

Katamo ekadhammo?

Buddhānussati.

Ayaɱ bhikkhave ekadhammo bhāvito ... pe ... saɱvattati.

2-10. Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati.

Katamo ekadhammo?

Dhammānussati ... pe ... Saṅghānussati ... pe ... Sīlānussati ... pe ... Cāgānussati ... pe ... Devatānussati ... pe ... ānāpānasati ... pe ... Maraṇasati ... pe ... Kāyagatāsati ... pe ... Upasamānussati.

Ayaɱ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattatīti.

XVII

1. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā akusalā dhammā bhiyyo bhāvāya vepullāya saɱvattanti yathayidaɱ bhikkhave micchādiṭṭhi.

Micchādiṭṭhikassa bhikkhave anuppannā c'eva akusalā dhammā uppajjanti uppannā ca akusalā dhammā bhiyyo bhāvāya vepullāya saɱvattantīti.

2. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā bhiyyo bhāvāya vepullāya saɱvattanti yathayidaɱ bhikkhave sammādiṭṭhi.

[031]

Sammādiṭṭhikassa bhikkhave anuppannā c'eva kusalā dhammā uppajjanti uppannā ca kusalā dhammā bhiyyo bhāvāya vepullāya saɱvattantīti.

3. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā kusalā dhammā n' uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidam bhikkhave micchādiṭṭhi.

Micchādiṭṭhikassa bhikkhave anuppannā c'eva kusalā dhammā n' uppajjanti uppannā ca kusalā dhammā parihāyantīti.

4. Nāhaɱ bhikkhave aññam ekadhammam pi samanupassāmi yena anuppannā vā akusalā dhammā n' uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaɱ bhikkhave sammādiṭṭhi.

Sammādiṭṭhikassa bhikkhave anuppannā c'eva akusalā dhammā n' uppajjanti uppannā ca akusalā dhammā parihāyantīti.

5. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā micchādiṭṭhi uppajjati uppannā vā micchādiṭṭhi pavaḍḍhati yathayidam bhikkhave ayoniso manasikāro.

Ayoniso bhikkhave manasikaroto anuppannā c'eva micchādiṭṭhi uppajjati uppannā ca micchādiṭṭhi pavaḍḍhatīti.

6. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yena anuppannā vā sammādiṭṭhi uppajjati uppannā vā sammādiṭṭhi pavaḍḍhati yathayidam bhikkhave yoniso manasikāro.

Yoniso bhikkhave manasikaroto anuppannā c'eva sammādiṭṭhi uppajati uppannā ca sammādiṭṭhi pavaḍḍhatīti.

7. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yen' evaɱ sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjanti yathayidaɱ bhikkhave micchādiṭṭhi.

Micchādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā paraɱ maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjantīti.

8. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi yen' evaɱ sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjanti yathayidaɱ bhikkhave sammādiṭṭhi.

[032]

Sammādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjantīti.

9. Micchādiṭṭhikassa bhikkhave purisapuggalassa yañ c'eva kāya-kammaɱ yathādiṭṭhisamattaɱ samādinnaɱ yañ ca vacīkammaɱ ... pe ... yañ ca mano-kammaɱ yathādiṭṭhisamattaɱ samādinnaɱ yā ca cetanā [This space is according to the MSS. The two adjectives yath° and sam° are to besupplied to each noun.] yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saɱvattanti.

Taɱ kissa hetu?

Diṭṭhi hi bhikkhave pāpikā ti.

Seyyathāpi bhikkhave nimba-bījaɱ vā kosātaki-bījaɱ vā tittaka-lābu-bījam vā allāya paṭhaviyā nikkhittaɱ yañ c'eva paṭhavi-rasaɱ upādiyati yañ ca āporasaɱ upādiyati sabban taɱ tittakattāya kaṭukattāya asātattāya saɱvattati.

Taɱ kissa hetu?

Bījaɱ bhikkhave pāpakaɱ.

Evam eva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañ c'eva ... pe ... Diṭṭhi hi bhikkhave pāpikā ti.

10. Sammādiṭṭhikassa bhikkhave purisapuggalassa yañ c'eva kāyakammaɱ yathādiṭṭhisamattaɱ samādinnaɱ yañ c'eva vacīkammaɱ ... pe ... yañ ca manokammaɱ yathādiṭṭhisamattaɱ samādinnaɱ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattanti.

Taɱ kissa hetu?

Diṭṭhi hi bhikkhave bhaddikā ti.

Seyyathāpi bhikkhave ucchubījaɱ vā sālibījaɱ vā muddikābījaɱ vā allāya paṭhaviyā nikkhittaɱ yañ c'eva paṭhavirasaɱ upādiyati yañ ca āporasam upādiyati sabban taɱ madhurattāya sātattāya asecanakattāya saɱvattati.

Taɱ kissa hetu?

Bījaɱ bhikkhave bhaddakaɱ.

Evam eva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañ c'eva ... pe ... Diṭṭhi hi bhikkhave bhaddikā ti.

Bīja-vaggo

[033]

XVIII

1. Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ.

Katamo ekapuggalo?

Micchādiṭṭhiko hoti viparītadassano so bahujanaɱ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti.

Ayaɱ kho bhikkhave ekapuggalo loke uppajjamāno ... pe ... devamanussānanti.

2. Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaɱ.

Katamo ekapuggalo?

Sammādiṭṭhiko hoti aviparītadassano so bahujanaɱ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti.

Ayaɱ kho bhikkhave ekapuggalo loke uppajjamāno ... pe ... devamanussānanti.

3. Nāhaɱ bhikkhave aññaɱ ekadhammam pi samanupassāmi evaɱ mahāsāvajjaɱ yathayidaɱ bhikkhave micchādiṭṭhi.

Micchādiṭṭhiparamāni bhikkhave mahāsāvajjānīti.

4. Nāhaɱ bhikkhave aññaɱ ekapuggalam pi samanupassāmi yo evaɱ bahujanāhitāya paṭipanno bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ yathayidaɱ bhikkhave Makkhali moghapuriso.

Seyyathāpi bhikkhave nadī-mukhe khipaɱ uḍḍeyya bahunnaɱ macchānaɱ ahitāya dukkhāya anayāya vyasanāya: evam eva kho bhikkhave Makkhali moghapuriso manussa-khipaɱ maññe loke uppanno bahunnaɱ sattānaɱ ahitāya dukkhāya anayāya vyasanāyā ti.

[034]

5. Durakkhāte bhikkhave dhammavinaye yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuɱ apuññaɱ pasavanti.

Taɱ kissa hetu?

Durakkhātattā bhikkhave dhammassā ti.

6. Svākkhāte bhikkhave dhammavinaye yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuɱ puññaɱ pasavanti.

Taɱ kissa hetu?

Svākkhātattā bhikkhave dhammassā ti.

7. Durakkhāte bhikkhave dhammavinaye dāyakena mattā jānitabbā no paṭiggāhakena.

Taɱ kissa hetu?

Durakkhātattā bhikkhave dhammassā ti.

8. Svākkhāte bhikkhave dhammavinaye paṭiggāhakena mattā jānitabbā no dāyakena.

Taɱ kissa hetu?

Svākkhātattā bhikkhave dhammassā ti.

9. Durakkhāte bhikkhave dhammavinaye yo āraddhaviriyo so dukkhaɱ viharati.

Taɱ kissa hetu?

Durakkhātattā bhikkhave dhammassā ti.

10. Svākkhāte bhikkhave dhammavinaye yo kusīto so dukkhaɱ viharati.

Taɱ kissa hetu?

Svākkhātattā bhikkhave dhammassā ti.

11. Durakkhāte bhikkhave dhammavinaye yo kusīto so sukhaɱ viharati.

Taɱ kissa hetu?

Durakkhātattā bhikkhave dhammassā ti.

12. Svākkhāte bhikkhave dhammavinaye yo āraddhaviriyo so sukhaɱ viharati.

Taɱ kissa hetu?

Svākkhātattā bhikkhave dhammassā ti.

13. Seyyathāpi bhikkhave appamattako pi gūtho duggandho hoti evam eva kho ahaɱ bhikkhave appamattakam pi bhavaɱ na vaṇṇemi antamaso accharāsaṅghātamattam pī ti.

14. Seyyathāpi bhikkhave appamattakam pi muttaɱ duggandhaɱ hoti ... pe ...

15. ... appamattako pi kheḷo duggandho hoti ... pe ...

16. ... appamattako pi pubbo duggandho hoti ... pe ...

[035]

17. ... appamattakam pi lohitaɱ duggandhaɱ hoti evam eva kho ahaɱ bhikkhave appamattakam pi bhavaɱ na vaṇṇemi antamaso accharā-saṅghāta-mattam pīti.

XIX

1. Seyyathāpi bhikkhave appamattakaɱ imasmiɱ Jambudīpe ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyakaɱ, atha kho etad eva bahutaraɱ yadidaɱ ukkūla-vikūlaɱ nadī-viduggaɱ khāṇukaṇṭakādhānaɱ pabbata-visamaɱ:

evam eva kho bhikkhave appakā te sattā ye thalajā, atha kho ete va sattā bahutarā ye odakā:

evam eva kho bhikkhave appakā te sattā ye manussesu paccājāyanti, atha kho ete va sattā bahutarā ye aññatra manussehi paccājāyanti:

evam eva kho bhikkhave appakā te sattā ye majjhimesu janapadesu paccājāyanti, atha kho ete va sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu:

evam eva kho bhikkhave appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsita-dubbhāsitassa attham aññātuɱ, atha kho ete va sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsita-dubbhāsitassa atthaɱ aññātuɱ:

evam eva kho bhikkhave appakā te sattā ye ariyena paññācakkhunā samannāgatā, atha kho ete va sattā bahutarā ye avijjāgatā sammūḷhā:

evam eva kho bhikkhave appakā te sattā ye labhanti Tathāgataɱ dassanāya, atha kho ete va sattā bahutarā ye na labhanti Tathāgataɱ dassanāya:

evam eva kho bhikkhave appakā te sattā ye labhanti Tathāgatappaveditaɱ dhammavinayaɱ savanāya, atha kho ete va sattā bahutarā ye na labhanti Tathāgatappaveditaɱ dhammavinayaɱ savanāya:

[036]

evam eva kho bhikkhave appakā te sattā ye sutvā dhammaɱ dhārenti, atha kho ete va sattā bahutarā ye sutvā dhammaɱ na dhārenti:

evam eva kho bhikkhave appakā te sattā ye dhatānaɱ dhammānaɱ atthaɱ upaparikkhanti, atha kho ete va sattā bahutarā ye dhatānaɱ dhammānaɱ atthaɱ na upaparikkhanti:

evam eva kho bhikkhave appakā te sattā ye atthaɱ aññāya dhammam aññāya dhammānudhammaɱ paṭipajjanti, atha kho ete va sattā bahutarā ye na atthaɱ aññāya na dhammaɱ aññāya dhammānudhammaɱ na paṭipajjanti:

evam eva kho bhikkhave appakā te sattā ye saɱvejanīyesu ṭhānesu saɱvijjanti, atha kho ete va sattā bahutarā ye saɱvejanīyesu ṭhānesu na saɱvijjanti:

evam eva kho bhikkhave appakā te sattā ye saɱviggā yoniso padahanti, atha kho ete va sattā bahutarā ye saɱviggā yoniso na padahanti:

evam eva kho bhikkhave appakā te sattā ye vavassaggārammaṇaɱ karitvā labhanti samādhiɱ labhanti cittass' ekaggataɱ, atha kho ete va sattā bahutarā ye vavassaggārammaṇam karitvā na labhanti samādhiɱ na labhanti cittass' ekaggataɱ:

evam eva kho bhikkhave appakā te sattā ye annaggarasaggānaɱ lābhino, atha kho ete va sattā bahutarā ye annagga-rasaggānaɱ na lābhino uñchena kapālābhatena yāpenti:

evam eva kho bhikkhave appakā te sattā ye attha-rasassa dhamma-rasassa vimutti-rasassa lābhino, atha kho ete va sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti.

Evam hi vo bhikkhave sikkhitabban ti.

[037]

2. Seyyathāpi bhikkhave appamattakaɱ imasmiɱ Jambudīpe ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyakaɱ, atha kho etad eva bahutaraɱ yadidaɱ ukkūlavikūlam nadī-viduggaɱ khāṇukaṇṭakādhānaɱ pabbatavisamaɱ:

evam eva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye manussā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:

evam eva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti atha kho ete va sattā bahutarā ye manussā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:

evam eva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti, atha kho ete va sattā bahutarā ye devā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:

evam eva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye devā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:

evam eva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye nirayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:

evam eva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti, atha kho ete va sattā bahutarā ye nirayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:

evam eva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:

evam eva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti atha kho ete va sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:

[038]

evam eva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti, atha kho ete va sattā bahutarā ye pettivisayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:

evam eva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti, atha kho ete va bahutarā ye pettivisayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti.

XX

1. Addham idaɱ bhikkhave lābhānaɱ yadidaɱ āraññakattaɱ piṇḍapātikattaɱ paɱsukūlikattaɱ tecīvarakattaɱ dhammakathikattaɱ vinayadharakattaɱ bāhusaccaɱ thāvareyyaɱ ākappa-sampadā parivāra-sampadā mahāparivāratā kolaputti vaṇṇa-pokkharatā kalyāṇavākkaraṇatā appicchatā appābādhatā ti.

2. Accharā-saṅghāta-mattam pi ce bhikkhave bhikkhu paṭhamaɱ jhānaɱ bhāveti ayam vuccati bhikkhave bhikkhu arittajjhāno viharati satthu sāsanakaro ovādapatikaro amoghaɱ raṭṭhapiṇḍaɱ bhuñjati.

Ko pana vādo ye naɱ bahulīkarontīti?

Accharā-saṅghāta-mattam pi ce bhikkhave bhikkhu dutiyaɱ jhānaɱ bhāveti ... pe ...

tatiyaɱ jhānaɱ bhāveti ... pe ...

catutthaɱ jhānaɱ bhāveti ... pe ...

mettaɱ ceto-vimuttiɱ bhāveti ... pe ...

karuṇaɱ cetovimuttiɱ bhāveti ... pe ...

[039]

muditaɱ cetovimuttiɱ bhikkhave ... pe ...

upekkhaɱ cetovimuttiɱ bhikkhave ... pe ... [xx.2].

10. kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ: ... pe ...

vedanāsu vedanānupassī viharati ... pe ...

citte cittānupassī viharati ... pe ...

dhammesu dhammānupassī viharati ... pe ... abhijjhādomanassam ... pe ...

14. Anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārambhati cittaɱ paggaṇhāti padahati ... pe ...

Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārambhati cittaɱ paggaṇhāti padahati ... pe ...

Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārambhati cittaɱ paggaṇhāti padahati ... pe ...

Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārambhati cittaɱ paggaṇhāti padahati ... pe ...

18. Chanda-samādhi-padhāna-saṅkhāra-samannāgataɱ iddhipādaɱ bhāveti ... pe ... viriya-samādhi-padhānasaṅkhāra-samannāgataɱ iddhipādaɱ bhāveti ... pe ... cittasamādhi-padhāna-saṅkhāra-samannāgataɱ iddhipādaɱ bhāveti ... pe ... vīmaɱsāsamādhi-padhāna-saṅkhārasamannāgataɱ iddhipādaɱ bhāveti ... pe ...

22. Saddhindriyaɱ bhāveti ... pe ... viriyindriyaɱ bhāveti ... pe ... satindriyaɱ bhāveti ... pe ... samādhindriyaɱ bhāveti ... pe ... paññindriyaɱ bhāveti ... pe ... saddhābalaɱ bhāveti ... pe ... viriyabalaɱ bhāveti ... pe ... satibalaɱ bhāveti ... pe ... samādhibalaɱ bhāveti ... pe ... paññābalaɱ bhāveti ... pe ...

32. Satisambojjhaṅgaɱ bhāveti ... pe ... dhammavicayasambojjhaṅgaɱ bhāveti ... pe ... viriyasambojjhaṅgaɱ bhāveti.

[040]

... pe ... pītisambojjhaṅgaɱ bhāveti ... pe ... passaddhisambojjhaṅgaɱ bhāveti ... pe ... samādhisambhojjhaṅgaɱ bhāveti ... pe ... upekkhāsambhojjhaṅgaɱ bhāveti ... pe ...

39. Sammā-diṭṭhiɱ bhāveti ... pe ... sammā-saṅkappaɱ bhāveti ... pe ... sammā-vācaɱ bhāveti ... pe ... sammā-kammantaɱ bhāveti ... pe ... sammā-ājīvaɱ bhāveti ... pe ... sammā-vāyāmaɱ bhāveti ... pe ... sammā-satiɱ bhāveti ... pe ... sammā-samādhiɱ bhāveti ... pe ...

47. Ajjhattaɱ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti ... pe ...

Ajjhattaɱ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti ... pe ...

Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti ... pe ...

Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti ... pe ...

Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti ... pe ...

Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pitanibhāsāni tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti ... pe ...

Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti ... pe ...

Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hotīti.

55. Rūpī rūpāni passati ... pe ...

[041]

Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati ... pe ...

Subhan t' eva adhimutto hoti ... pe ...

Sabbaso rūpasaññānaɱ samatikkamma paṭigha-saññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati ... pe ...

Sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan ti viññāṇañcāyatanaɱ upasampajja viharati ... pe ...

Sabbaso viññāṇañcāyatanaɱ samatikkamma n' atthi kiñcī ti ākiñcaññāyatanaɱ upasampajja viharati ... pe ...

Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati ... pe ...

Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati ... pe ...

63. Paṭhavi-kasiṇaɱ bhāveti: ... pe ...

Āpo-kasiṇaɱ bhāveti: ... pe ...

tejo-kasiṇaɱ bhāveti: ... pe ...

vāyo-kasiṇaɱ bhāveti: ... pe ...

nīla-kasiṇaɱ bhāveti: ... pe ...

pīta-kasiṇaɱ bhāveti: ... pe ...

lohita-kasiṇaɱ bhāveti: ... pe ...

odāta-kasiṇaɱ bhāveti: ... pe ...

Ākāsa-kasiṇaɱ bhāveti: ... pe ...

viññāṇa-kasiṇaɱ bhāveti: ... pe ...

73. asubha-saññaɱ bhāveti: ... pe ...

maraṇasaññaɱ bhāveti: ... pe ...

Āhāre paṭikkūla-saññaɱ bhāveti: ... pe ...

sabbaloke anabhirata-saññaɱ bhāveti: ... pe ...

anicca-saññaɱ bhāveti: ... pe ...

anicce dukkha-saññaɱ bhāveti: ... pe ...

dukkhe anatta-saññaɱ bhāveti: ... pe ...

pahāna-saññaɱ bhāveti: ... pe ...

virāga-saññaɱ bhāveti: ... pe ...

nirodha-saññaɱ bhāveti: ... pe ...

aniccasaññaɱ bhāveti: ... pe ...

anattasaññaɱ bhāveti: ... pe ...

[042]

maraṇasaññaɱ bhāveti: ... pe ...

āhāre paṭikkūlasaññaɱ bhāveti: ... pe ...

sabbaloke anabhiratasaññaɱ bhāveti: ... pe ...

aṭṭhikasaññaɱ bhāveti: ... pe ...

puḷavakasaññaɱ bhāveti: ... pe ...

vinīlakasaññaɱ bhāveti: ... pe ...

vicchiddakasaññaɱ bhāveti: ... pe ...

uddhumātakasaññaɱ bhāveti: ... pe ...

93. Buddhānussatiɱ bhāveti: ... pe ...

dhammānussatiɱ bhāveti: ... pe ...

saṅghānussatiɱ bhāveti: ... pe ...

sīlānussatiɱ bhāveti: ... pe ...

cāgānussatiɱ bhāveti: ... pe ...

devatānussatiɱ bhāveti: ... pe ...

Ānāpānasatiɱ bhāveti: ... pe ...

maraṇasatiɱ bhāveti: ... pe ...

kāyagatāsatiɱ bhāveti: ... pe ...

upasamānussatiɱ bhāveti: ... pe ...

103. Paṭhamajjhāna-sahagataɱ saddhindriyam bhāveti: ... pe ...

Paṭhamajjhāna-viriyindriyaɱ bhāveti:. .. pe ...

Paṭhamajjhāna-satindriyaɱ bhāveti:. .. pe ...

Paṭhamajjhāna-samādhindriyaɱ bhāveti: ... pe ...

Paṭhamajjhāna-paññindriyaɱ bhāveti:. .. pe ...

Paṭhamajjhāna-saddhābalaɱ bhāveti:. .. pe ...

Paṭhamajjhāna-viriyabalaɱ bhāveti:. .. pe ...

Paṭhamajjhāna-satibalaɱ bhāveti:. .. pe ...

Paṭhamajjhāna-samādhibalaɱ bhāveti:. .. pe ...

Paṭhamajjhāna-paññābalaɱ bhāveti:. .. pe ...

113. dutiyajjhāna-sahagataɱ ... pe ...

123. tatiyajjhāna-sahagataɱ ... pe ...

133. catutthajjhāna-sahagataɱ ... pe ...

143. mettā-sahagataɱ ... pe ...

153. karuṇā-sahagataɱ ... pe ...

163. muditā-sahagataɱ ... pe ...

173. upekkhā-sahagataɱ ... pe ...

183. saddhindriyaɱ bhāveti: ... pe ...

viriyindriyaɱ bhāveti: ... pe ...

[043]

satindriyaɱ bhāveti: ... pe ...

samādhindriyaɱ bhāveti: ... pe ...

paññindriyaɱ bhāveti: ... pe ...

saddhābalaɱ bhāveti: ... pe ...

viriyabalaɱ bhāveti: ... pe ...

satibalaɱ bhāveti: ... pe ...

samādhibalaɱ bhāveti: ... pe ...

192. paññābalaɱ bhāveti: ayaɱ vuccati bhikkhave bhikkhu arittajjhāno viharati satthu sāsanakaro ovādapaṭikaro amoghaɱ raṭṭhapiṇḍaɱ bhuñjati.

Ko pana vādo ye naɱ bahulīkarontīti?

XXI

1. Yassa kassaci bhikkhave mahāsamuddo cetasā phuṭo antogadhā tassa kunnadiyo yā kāci samuddaṅgamā, evam eva kho bhikkhave yassa kassaci kāyagatāsati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyāti.

Ekadhammo bhikkhave bhāvito bahulīkato mahato saɱvegāya saɱvattati mahato atthāya saɱvattati mahato yogakkhemāya saɱvattati satisampajaññāya saɱvattati ñāṇadassanapaṭilābhāya saɱvattati diṭṭhadhammasukhavihārāya saɱvattati vijjāvimuttiphalasacchikiriyāya saɱvattati Katamo ekadhammo?

Kāyagatā-sati.

Ayaɱ kho bhikkhave ekadhammo bhāvito ... pe ... vijjāvimuttiphalasacchikiriyāya saɱvattatīti.

9. Ekadhamme bhikkhave bhāvite bahulīkate kāyo pi passambhati cittam pi passambhati vitakka-vicārā pi vūpasammanti kevalā pi vijjābhāgiyā dhammā bhāvanā-pāripūriɱ gacchanti.

Katamasmiɱ ekadhamme?

Kāyagatā-satiyā.

[044]

Imasmiɱ kho bhikkhave ekadhamme bhāvite ... pe ... dhammā bhāvanāpāripūriɱ gacchantīti.

13. Ekadhamme bhikkhave bhāvite bahulīkate anuppannā c'eva akusalā dhammā n' uppajjanti uppannā vā akusalā dhammā pahīyanti.

Katamasmiɱ ekadhamme?

Kāyagatāsatiyā.

Imasmiɱ kho bhikkhave ekadhamme bhāvite ... pe ... dhammā pahīyantīti.

15. Ekadhamme bhikkhave bhāvite bahulīkate anuppannā c'eva kusalā dhammā uppajjanti uppannā kusalā dhammā bhiyyo bhāvāya vepullāya saɱvattanti.

Katamasmiɱ ekadhamme?

Kāyagatā-satiyā.

Imasmiɱ kho bhikkhave ekadhamme bhāvite ... pe ... saɱvattantīti.

17. Ekadhamme bhikkhave bhāvite bahulīkate avijjā pahīyati vijjā uppajjati asmimāno pahīyati anusayā samugghātaɱ gacchanti saṅyojanā pahīyanti.

Katamasmiɱ ekadhamme?

Kāyagatā-satiyā.

Imasmiɱ kho bhikkhave ekadhamme bhāvite ... pe ... saṅyojanā pahīyantīti.

22. Ekadhamme bhikkhave bhāvito bahulīkato paññāpabhedāya saɱvattati anupādā-parinibbānāya saɱvattati.

Katamo ekadhammo?

Kāyagatā-sati.

Ayaɱ kho bhikkhave ekadhammo bhāvito ... pe ... saɱvattatīti.

24. Ekadhamme bhikkhave bhāvite bahulīkate anekadhātu-paṭivedho hoti nānādhātu-paṭivedho hoti anekadhātupaṭisambhidā hoti.

Katamasmiɱ ekadhamme?

Kāyagatāsatiyā.

Imasmiɱ kho bhikkhave ekadhamme bhāvite ... pe ... hoti.

27. Ekadhammo bhikkhave bhāvito bahulīkato sotāpattikhala-sacchikiriyāya saɱvattati sakadāgāmi-phala-sacchipiriyāya saɱvattati anāgāmi-phala-sacchikiriyāya saɱvattati arahatta-phala-sacchikiriyāya saɱvattati.

[045]

Katamo ekadhammo?

Kāyagatā-sati.

Ayaɱ kho bhikkhave ekadhammo bhāvito ... pe ... saɱvattatīti.

31. Ekadhammo bhikkhave bhāvito bahulīkato,

(1.) paññā-paṭilābhāya saɱvattati,

(2.) paññā-vuddhiyā saɱvattati,

(3.) paññā-vepullāya saɱvattati,

(4.) mahāpaññatāya saɱvattati,

(5.) puthu-paññatāya saɱvattati,

(6.) vipula-paññatāya saɱvattati,

(7.) gambhīra-paññatāya saɱvattati,

(8.) asāmanta-paññatāya saɱvattati,

(9.) bhūri-paññatāya saɱvattati,

(10.) paññā-bāhullāya saɱvattati,

(11.) sīgha-paññatāya saɱvattati,

(12.) lahu-paññatāya saɱvattati,

(13.) hāsu-paññatāya saɱvattati,

(14.) javana-paññatāya saɱvattati,

(15.) tikkha-paññatāya saɱvattati,

(16.) nibbedhika-paññatāya saɱvattati.

Katamo ekadhammo?

Kāyagatāsati.

Ayaɱ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpaṭilābhāya ... pe ... nibbedhika-paññatāya saɱvattatīti.

47. Amatan te bhikkhave na paribhuñjanti ye kāyagatāsatiɱ na paribhuñjanti.

Amatan te bhikkhave paribhuñjanti ye kāyagatāsatiɱ paribhuñjantīti.

49. Amatan tesaɱ bhikkhave aparibhuttaɱ yesaɱ kāyagatāsati aparibhuttā.

Amatan tesaɱ bhikkhave paribhuttaɱ yesaɱ kāyagatāsati paribhuttā ti.

51. Amatan tesaɱ bhikkhave parihīnaɱ yesaɱ kāyagatāsati parihīnā.

Amatan tesaɱ bhikkhave aparihīnaɱ yesaɱ kāyagatāsati aparihīnā ti.

53. Amatan tesaɱ bhikkhave viruddhaɱ yesaɱ kāyagatāsati viruddhā.

[046]

Amatan tesaɱ āraddhaɱ yesaɱ kāyagatāsati āraddhā ti.

55. Amatan te bhikkhave pamādiɱsu ye kāyagatāsatiɱ pamādiɱsu.

Amatan te bhikkhave na pamādiɱsu ye kāyagatāsatiɱ na pamādiɱsūti.

57. Amatan tesaɱ bhikkhave pammuṭṭhaɱ yesaɱ kāyagatāsati pammuṭṭhā.

Amatan tesaɱ apammuṭṭhaɱ yesaɱ kāyagatāsati apammuṭṭhā ti.

59. Amatan tesaɱ bhikkhave anāsevitaɱ yesaɱ kāyagatāsati anāsevitā.

Amatan tesaɱ bhikkhave āsevitaɱ yesaɱ kāyagatāsati āsevitā ti.

61. Amatan tesaɱ bhikkhave abhāvitaɱ yesaɱ kāyagatāsati abhāvitā.

Amatan tesaɱ bhikkhave bhāvitaɱ yesaɱ kāyagatāsati bhāvitā ti.

63. Amatan tesaɱ bhikkhave abahulīkataɱ yesaɱ kāyagatāsati abahulīkatā.

Amatan tesaɱ bhikkhave bahulīkataɱ yesaɱ kāyagatāsati bahulīkatā ti.

65. Amatan tesaɱ bhikkhave anabhiññātaɱ yesaɱ kāyagatāsati anabhiññātā.

Amatan tesaɱ bhikkhave abhiññātaɱ yesaɱ kāyagatāsati abhiññātā ti.

67. Amatan tesaɱ bhikkhave apariññātaɱ ... pe ... Amatan tesaɱ bhikkhave pariññātaɱ ... pe ...

69. Amatan tesaɱ bhikkhave asacchikataɱ yesaɱ kāyagatāsati asacchikatā ti.

70. Amatan tesaɱ bhikkhave sacchikataɱ yesaɱ kāyagatāsati sacchikatā ti.

Ekanipātassa suttasahassaɱ samattaɱ.

 


 

[047]

Book II

Duka-Nipāta

I

Evaɱ me sutaɱ.

Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.

Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.

Bhaddante ti te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:

Dve'māni bhikkhave vajjāni.

Katamāni dve?

Diṭṭhadhammikañ ca vajjaɱ samparāyikañ ca vajjaɱ.

Katamañ ca bhikkhave diṭṭhadhammikaɱ vajjaɱ?

Idha bhikkhave ekacco passati coraɱ āgucāriɱ rājāno gahetvā vividhā kammakaraṇā kārente,
kasāhi pi tāḷente,
vettehi pi tāḷente,
addhadaṇḍakehi pi tāḷente,
hattham pi chindante,
pādam pi chindante,
hatthapādam pi chindante,
kaṇṇam pi chindante,
nāsam pi chindante,
kaṇṇanāsam pi chindante,
bilaṅgathālikam pi karonte,
saṅkhamuṇḍikam pi karonte,
rāhumukham pi karonte,
jotimālikam pi karonte,
hatthapajjotikam pi karonte,
erakavattikam pi karonte,||

[048]

cīrakavāsikam pi karonte,
eṇeyyakam pi karonte,
balisamaɱsikam pi karonte,
kahāpaṇakam pi karonte,
khārāpatacchikam pi karonte,
palighaparivattikam pi karonte,
palālapīṭhakam pi karonte,
tattena pi telena osiñcante,
sunakhehi pi khādāpente,
jīvantam pi sūle uttāsente,
asinā pi sīsaɱ chindante.

Tassa evaɱ hoti: yathārūpānaɱ kho pāpakānaɱ kammānaɱ hetu coraɱ āgucāriɱ rājāno gahetvā vividhā kammakaraṇā kārenti kasāhi pi tāḷenti ... pe ... asinā pi sīsaɱ chindanti.

Ahañ ce va kho pana evarūpaɱ pāpaɱ kammaɱ kareyyaɱ mam pi rājāno gahetvā evarūpā vividhā kammakaraṇā kāreyyuɱ kasāhi pi tāḷeyyuɱ ... pe ... asinā pi sīsaɱ chindeyyun ti.

So diṭṭhadhammikassa vajjassa bhīto na paresaɱ pābhataɱ palumpanto carati.

Idaɱ vuccati bhikkhave diṭṭhadhammikaɱ vajjaɱ.

Katamañ ca bhikkhave samparāyikaɱ vajjaɱ?

Idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko abhisamparāyaɱ vacīduccaritassa kho pāpako vipāko abhisamparāyaɱ manoduccaritassa kho pāpako vipāko abhisamparāyaɱ ahañ ce va kho pana kāyena duccaritaɱ careyyaɱ vācāya duccaritaɱ careyyaɱ manasā duccaritaɱ careyyaɱ kiñ ca taɱ yenāhaɱ kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyyan ti.

[049]

So samparāyikassa vajjassa bhīto kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāveti vacīduccaritaɱ pahāya vacīsucaritaɱ bhāveti manoduccaritaɱ pahāya manosucaritaɱ bhāveti suddham attānaɱ pariharati.

Idaɱ vuccati bhikkhave samparāyikaɱ vajjaɱ.

Imāni kho bhikkhave dve vajjāni.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ: diṭṭhadhammikassa vajjassa bhāyissāma samparāyikassa vajjassa bhāyissāma vajjabhīruno bhavissāma vajjabhayadassāvino ti.

Evaɱ hi vo bhikkhave sikkhitabbaɱ.

Vajjabhīruno bhikkhave vajja-bhayadassāvino etaɱ pāṭikaṅkhaɱ yaɱ parimuñcissati sabbavajjehī ti.

2. Dve'māni bhikkhave padhānāni durabhisaɱbhavāni lokasmiɱ.

Katamāni dve?

Yañ ca gihīnaɱ agāraɱ ajjhāvasaraɱ cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārānuppādānatthaɱ padhānaɱ yañ ca agārasmā anagāriyaɱ pabbajitānaɱ sabbūpadhi-paṭinissaggatthāya padhānaɱ.

Imāni kho bhikkhave dve padhānāni durabhisaɱbhavāni lokasmiɱ.

Etad aggaɱ bhikkhave imesaɱ dvinnaɱ padhānānaɱ yadidaɱ sabbūpadhipaṭinissaggatthaɱ padhānaɱ.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ: sabbūpadhi-paṭinissaggatthaɱ padhānaɱ padahissāmā ti.

Evaɱ hi vo bhikkhave sikkhitabban ti.

3. Dve'me bhikkhave dhammā tapanīyā.

Katame dve?

Idha bhikkhave ekaccassa kāyaduccaritaɱ kataɱ hoti akataɱ hoti kāyasucaritaɱ: vacīduccaritam kataɱ hoti akataɱ hoti vacīsucaritaɱ: manoduccaritaɱ kataɱ hoti akataɱ hoti manosucaritaɱ.

So kāyaduccaritaɱ me katan ti tappati akataɱ me kāyasucaritan ti tappati: vacīduccaritaɱ me katan ti tappati akataɱ me vacīsucaritan ti tappati: manoduccaritam me katan ti tappati akataɱ me manosucaritan ti tappati.

Ime kho bhikkhave dve dhammā tapanīyā ti.

4. Dve'me bhikkhave dhammā atapanīyā.

[050]

Katame dve?

Idha bhikkhave ekaccassa kāyasucaritaɱ kataɱ hoti akataɱ hoti kāyaduccaritaɱ: ... pe ... manoduccaritam ... pe ...

So kāyasucaritaɱ me katan ti na tappati akataɱ me kāyaduccaritan ti na tappati ... pe ... manos ... pe ...

Ime kho bhikkhave dve dhammā atapanīyā ti.

5. Dvinnāhaɱ bhikkhave dhammānaɱ upaññāsiɱ yā ca asantuṭṭhitā kusalesu dhammesu yā ca appaṭivāṇitā padhānasmiɱ.

Appaṭivāṇaɱ sudāhaɱ bhikkhave padahāmi -- kāmaɱ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maɱsalohitaɱ yan tam purisa-thāmena purisa-viriyena purisa-parakkamena pattabbaɱ na taɱ apāpuṇitvā viriyassa saṇṭhānaɱ bhavissatī ti.

Tassa mayhaɱ bhikkhave appamādādhigatā bodhi appamādādhigato anuttaro yogakkhemo.

Tumhe ce pi bhikkhave appaṭivāṇaɱ padaheyyātha -- kāmaɱ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maɱsalohitaɱ yan taɱ purisa-thāmena purisaviriyena purisa-parakkamena pattabbaɱ na taɱ apāpuṇitvā viriyassa saṇṭhānaɱ bhavissatī ti -- tumhe pi bhikkhave na cirass' eva yass' atthāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatha.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ: appaṭivāṇaɱ padahissāma -- kāmaɱ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maɱsalohitaɱ yan taɱ purisa-thāmena purisaviriyena purisa-parakkamena pattabbaɱ na taɱ apāpuṇitvā viriyassa saṇṭhānaɱ bhavissatī ti.

Evaɱ hi vo bhikkhave sikkhitabban ti.

6. Dve'me bhikkhave dhammā.

Katame dve?

Yā ca saṅyojaniyesu dhammesu assādānupassitā yā ca saṅyojaniyesu dhammesu nibbidānupassitā.

Saññojaniyesu bhikkhave dhammesu assādānupassī viharanto rāgaɱ nappajahati dosaɱ nappajahati mohaɱ nappajahati.

[051]

Rāgaɱ appahāya dosaɱ appahāya mohaɱ appahāya na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi napparimuccati dukkhasmā ti vadāmi.

Saññojaniyesu bhikkhave dhammesu nibbidānupassī viharanto rāgam pajahati dosam pajahati moham pajahati.

Rāgam pahāya dosam pahāya moham pahāya parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmā ti vadāmi.

Ime kho bhikkhave dve dhammā ti.

7. Dve'me bhikkhave dhammā kaṇhā.

Katame dve?

Ahirikañ ca anottappañ ca.

Ime kho bhikkhave dve dhammā kaṇhā ti.

8. Dve'me bhikkhave dhammā sukkā.

Katame dve?

Hiri ca ottappañ ca.

Ime kho bhikkhave dve dhammā sukkā ti.

9. Dve'me bhikkhave sukkā dhammā lokaɱ pālenti.

Katame dve?

Hiri ca ottappañ ca.

Ime kho bhikkhave dve sukkā dhammā lokaɱ na pāleyyuɱ nayidha paññāyetha mātā ti vā mātucchā ti vā mātulānī ti vā ācariya-bhariyā ti vā garūnaɱ dārā ti vā, saɱbhedaɱ loko āgamissati yathā ajelakā kukkuṭa-sūkarā soṇa-sigālā.

Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaɱ pālenti tasmā paññāyati mātā ti vā mātucchā ti vā mātulānī ti vā ācariya-bhariyā ti vā garūnaɱ dārā ti vā ti.

10. Dve 'mā bhikkhave vassūpanāyikā.

Katamā dve?

Purimikā ca pacchimikā ca.

Ime kho bhikkhave dve vassūpanāyikā ti.

Kammakaraṇa-vaggo paṭhamo

[052]

Vajjappadhānā dve tapanīyā upaññāsena pañcamaɱ.

Saññojanañ ca kaṇhañ ca sukkañ ca bhariyā vassūpanāyikena vaggo.

II

1. Dve'māni bhikkhave balāni.

Katamāni dve?

Paṭisaṅkhānabalañ ca bhāvanā-balañ ca.

Katamañ ca bhikkhave paṭisaṅkhānabalaɱ?

Idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭh 'eva dhamme abhisamparāyañ ca: vacīduccaritassa ... pe ...:
mano-duccaritassa pāpako vipāko diṭṭh 'eva dhamme abhisamparāyañ cā ti.

So iti paṭisaṅkhāya kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāveti: ... pe ... manoduccaritaɱ pahāya manosucaritaɱ bhāveti suddhaɱ attānaɱ pariharati.

Idaɱ vuccati bhikkhave paṭisaṅkhānabalaɱ.

Katamañ ca bhikkhave bhāvanābalaɱ?

Tatra bhikkhave yam idaɱ bhāvanābalaɱ sekhānaɱ etaɱ balaɱ.

Sekhaɱ hi so bhikkhave balaɱ āgamma rāgaɱ pajahati dosaɱ pajahati mohaɱ pajahati, rāgaɱ pahāya dosaɱ pahāya mohaɱ pahāya yaɱ akusalaɱ taɱ na karoti yaɱ pāpaɱ taɱ na sevati.

Idaɱ vuccati bhikkhave bhāvanā-balaɱ.

Imāni kho bhikkhave dve balānī ti.

2. Dve'māni bhikkhave balāni.

Katamāni dve?

Paṭisaṅkhāna-balañ ca bhāvanā-balañ ca.

Katamañ ca bhikkhave paṭisaṅkhānabalaɱ?

Idha ... pe ... (§ 1) Idaɱ vuccati bhikkhave paṭisaṅkhānabalaɱ.

Katamañ ca bhikkhave bhāvanā-balaɱ?

Idha bhikkhave bhikkhu satisaɱbojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ.

[053]

dhammavicaya-sambojjhaṅgaɱ bhāveti ... pe ...

viriya-sambojjhaṅgaɱ bhāveti ... pe ...

pīti-sambojjhaṅgaɱ bhāveti ... pe ...

passaddhi-sambojjhaṅgaɱ bhāveti ... pe ...

samādhi-sambojjhaṅgaɱ bhāveti ... pe ...

upekhā-sambojjhaṅgaɱ bhāveti ... pe ...

Idaɱ vuccati bhikkhave bhāvanā-balaɱ.

Imāni kho bhikkhave dve balāni.

3. Dve'māni bhikkhave balāni.

Katamāni dve?

Paṭisaṅkhāna-balañ ca bhāvanā-balañ ca.

Katamañ ca bhikkhave paṭisaṅkhāna-balaɱ?

Idha ... pe ... (See § 1).

Katamañ ca bhikkhave bhāvanābalaɱ?

Idha bhikkhave bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati: vitakka-vicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati: pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaɱvedeti yan taɱ ariyā ācikkhanti upekhako satimā sukha-vihārī ti tatiyajjhānaɱ upasampajja viharati: sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassa-domanassānaɱ atthagamā adukkhamasukhaɱ upekhā-sati-pārisuddhiɱ catutthajjhānaɱ upasampajja viharati.

Idaɱ vuccati bhikkhave bhāvanābalaɱ.

Imāni kho bhikkhave dve balānī ti.

4. Dve'mā bhikkhave Tathāgatassa dhamma-desanā.

Katamā dve?

Saṅkhittena ca vitthārena ca.

Imā kho bhikkhave dve Tathāgatassa dhamma-desanā ti.

5. Yasmiɱ bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaɱ attanā va attānaɱ paccavekkhanti tasm' etaɱ bhikkhave adhikaraṇe pāṭikaṅkhaɱ dīghattāya kharattāya vāḷattāya saɱvattissati bhikkhū ca na phāsuɱ viharissantī ti.

[054]

Yasmiñ ca kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaɱ attanā va attānaɱ paccavekkhanti tasm' etaɱ bhikkhave adhikaraṇe pāṭikaṅkhaɱ na dīghattāya kharattāya vāḷattāya saɱvattissati bhikkhū ca phāsuɱ viharissantī ti.

Kathañ ca bhikkhave āpanno bhikkhu sādhukaɱ attanā va attānaɱ paccavekkhati?

Idha bhikkhave āpanno bhikkhu iti paṭisañcikkhati:

Ahaɱ kho akusalaɱ āpanno kañcid eva desaɱ kāyena tam maɱ so bhikkhu addasa akusalaɱ āpajjamānaɱ kañcid eva desaɱ kāyena.

No ce ahaɱ akusalaɱ āpajjeyyaɱ kañcid eva desaɱ kāyena na maɱ so bhikkhu passeyya akusalaɱ āpajjamānaɱ kañcid eva desaɱ kāyena.

Yasmā ca kho ahaɱ akusalaɱ āpanno kañcid eva desaɱ kāyena tasmā maɱ so bhikkhu addasa akusalaɱ āpajjamānaɱ kañcid eva desaɱ kāyena.

Disvā ca pana maɱ so bhikkhu akusalaɱ āpajjamānaɱ kañcid eva desaɱ kāyena anattamano ahosi: anattamano samāno anattamanavacanaɱ maɱ so bhikkhu avaca.

Anattamanavacanāhan tena bhikkhunā vutto samāno anattamano ahosiɱ: anattamano samāno paresaɱ ārocesiɱ: iti mam eva tattha accayo accagamā suṅkadāyikaɱ va bhaṇḍasmin ti.

Evaɱ kho bhikkhave āpanno bhikkhu sādhukaɱ attanā va attānaɱ paccavekkhati.

Kathañ ca bhikkhave codako bhikkhu sādhukaɱ attanā va attānaɱ paccavekkhati?

Idha bhikkhave codako bhikkhu iti paṭisañcikkhati:

Ayaɱ kho bhikkhu akusalaɱ āpanno kañcid eva desaɱ kāyena.

Tāhaɱ imaɱ bhikkhuɱ addasaɱ akusalaɱ āpajjamānaɱ kañcid eva desaɱ kāyena.

No ce ayaɱ bhikkhu akusalaɱ āpajjeyya kañcid eva desaɱ kāyena nāhaɱ imaɱ bhikkhuɱ passeyyaɱ akusalaɱ āpajjamānaɱ kañcid eva desaɱ kāyena.

[055]

Yasmā ca kho ayaɱ bhikkhu akusalaɱ āpanno kañcid eva desaɱ kāyena tasmā ahaɱ imaɱ bhikkhuɱ addasaɱ akusalaɱ āpajjamānaɱ kañcid eva desaɱ kāyena.

Disvā ca panāhaɱ imaɱ bhikkhuɱ akusalaɱ āpajjamānaɱ kañcid eva desaɱ kāyena anattamano ahosiɱ: anattamano samāno anattamanavacanāhaɱ imaɱ bhikkhum avacaɱ.

Anattamanavacanāyaɱ bhikkhu mayā vutto samāno anattamano ahosi: anattamano samāno paresaɱ ārocesi: iti mam eva tattha accayo accagamā suṅkadāyikam va bhaṇḍasmin ti.

Evaɱ kho bhikkhave codako bhikkhu sādhukaɱ attanā va attānaɱ paccavekkhati.

Yasmim bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukam attanā va attānaɱ paccavekkhanti tasm' etaɱ bhikkhave adhikaraṇe pāṭikaṅkhaɱ dīghattāya kharattāya vāḷattāya saɱvattissati bhikkhū ca na phāsuɱ viharissanti.

Yasmiñ ca kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaɱ attanā va attānaɱ paccavekkhanti tasm' etaɱ bhikkhave adhikaraṇe pāṭikaṅkhaɱ na dīghattāya kharattāya vāḷattāya saɱvattissati bhikkhū ca phāsuɱ viharissantī ti.

6. Atha kho aññataro brāhmaṇo yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho so brāhmaṇo Bhagavantaɱ etad avoca: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjantī ti?

Adhammacariyā visamacariyā hetu kho brāhmaṇa evam idh' ekacce sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjantī ti.

Ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjantī ti?

Dhammacariyā samacariyā hetu kho brāhmaṇa evam idh' ekacce sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjantī ti.

[056]

Abhikkantaɱ bho Gotama abhikkantaɱ bho Gotama.

Seyyathāpi bho Gotama nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintī ti evam eva kho bhotā Gotamena anekapariyāyena dhammo pakāsito.

Esāhaɱ Bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaṅghañ ca.

Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

7. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavatā saddhiɱ sammodi ... pe ...

Ekamantaɱ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantaɱ etad avoca:

Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param maraṇā apāyaɱ duggatim vinipātaɱ nirayaɱ uppajjantī ti.

Katattā ca brāhmaṇa akatattā ca evam idh' ekacce sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjantī ti.

Ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjantī ti?

Katattā ca brāhmaṇa akatattā ca evam idh' ekacce sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjantī ti.

Na kho ahaɱ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānāmi.

Sādhu me bhavaɱ Gotamo tathā dhammaɱ desetu yathā ahaɱ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ ājāneyyan ti.

Tena hi brāhmaṇa suṇāhi sādhukaɱ manasikarohi bhāsissāmī ti.

[057]

Evaɱ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi.

Bhagavā etad avoca:

Idha brāhmaṇa ekaccassa kāyaduccaritaɱ kataɱ hoti akataɱ hoti kāyasucaritaɱ: vacīduccaritaɱ kataɱ hoti akataɱ hoti vacīsucaritaɱ: manoduccaritaɱ kataɱ hoti akatam hoti manosucaritaɱ.

Evaɱ kho brāhmaṇa katattā ca akatattā ca evam idh' ekacce sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjantī ti.

Idha pana brāhmaṇa ekaccassa kāyasucaritaɱ kataɱ hoti akataɱ hoti kāyaduccaritaɱ: vacīsucaritaɱ kataɱ hoti akataɱ hoti vacīduccaritaɱ: manosucaritaɱ kataɱ hoti akataɱ hoti manoduccaritaɱ.

Evaɱ kho brāhmaṇa katattā ca akatattā ca evam idh' ekacce sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjantī ti.

Abhikkantaɱ bho Gotama ... pe ...

Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

8. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi: ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ Bhagavā etad avoca: Ekaɱsenāhaɱ ānanda akaraṇīyaɱ vadāmi kāyaduccaritaɱ vacīduccaritaɱ manoduccaritan ti.

Yam idaɱ bhante Bhagavatā ekaɱsena akaraṇīyaɱ akkhātaɱ kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ tasmiɱ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkho ti?

Yam idaɱ ānanda mayā ekaɱsena ... pe ... kayiramāne ayaɱ ādīnavo pāṭikaṅkho: attā pi attānaɱ upavadati anuvicca viññū garahanti pāpako kittisaddo abbhuggacchati sammūḷho kālaɱ karoti kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati.

Yam idaɱ ānanda mayā ekaɱsena akaraṇīyaɱ akkhātaɱ kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ tasmiɱ akaraṇīye kayiramāne ayaɱ ādīnavo pāṭikaṅkho.

Ekaɱsenāhaɱ ānanda karaṇīyaɱ vadāmi kāyasucaritaɱ vacīsucaritaɱ manosucaritan ti.

[058]

Yam idaɱ bhante Bhagavatā ekaɱsena karaṇīyaɱ akkhātaɱ kāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ tasmiɱ karaṇīye kayiramāne ko ānisaɱso pāṭikaṅkho ti?

Yam idaɱ ānanda mayā ekaɱsena karaṇīyaɱ akkhātaɱ kāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ tasmiɱ karaṇīye kayiramāne ayaɱ ānisaɱso pāṭikaṅkho: attā pi attānaɱ na upavadati anuvicca viññū pasaɱsanti kalyāṇo kittisaddo abbhuggacchati asammūḷho kālaɱ karoti kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati.

Yam idaɱ ānanda mayā ekaɱsena karaṇīyaɱ akkhātaɱ kāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ tasmiɱ karaṇīye kayiramāne ayaɱ ānisaɱso pāṭikaṅkho ti.

9. Akusalaɱ bhikkhave pajahatha.

Sakkā bhikkhave akusalaɱ pajahituɱ.

No ce taɱ bhikkhave sakkā abhavissa akusalaɱ pajahituɱ nāhaɱ evaɱ vadeyyaɱ "akusalaɱ bhikkhave pajahathā" ti.

Yasmā ca kho bhikkhave sakkā akusalaɱ pajahituɱ tasmāhaɱ evaɱ vadāmi "akusalaɱ bhikkhave pajahathā" ti.

Akusalañ ca h' idaɱ bhikkhave pahīnaɱ ahitāya dukkhāya saɱvatteyya nāhaɱ evaɱ vadeyyaɱ "akusalaɱ bhikkhave pajahathā" ti.

Yasmā ca kho bhikkhave akusalaɱ pahīnaɱ hitāya sukhāya saɱvattati tasmāhaɱ evaɱ vadāmi "akusalaɱ bhikkhave pajahathā" ti.

Kusalaɱ bhikkhave bhāvetha.

Sakkā bhikkhave kusalaɱ bhāvetuɱ.

No ce taɱ bhikkhave sakkā abhavissa kusalaɱ bhāvetuɱ nāhaɱ evaɱ vadeyyaɱ "kusalaɱ bhikkhave bhāvethā" ti.

Yasmā ca kho bhikkhave sakkā kusalaɱ bhāvetuɱ tasmāham evaɱ vadāmi "kusalaɱ bhikkhave bhāvethā" ti.

Kusalañ ca h' idam bhikkhave bhāvitaɱ ahitāya dukkhāya saɱvatteyya nāhaɱ vadeyyaɱ "kusalaɱ bhikkhave bhāvethā" ti.

Yasmā ca kho bhikkhave kusalaɱ bhāvitaɱ hitāya sukhāya saɱvattati tasmāhaɱ evaɱ vadāmi "kusalaɱ bhikkhave bhāvethā" ti.

10. Dve'me bhikkhave dhammā saddhammassa sammosāya antaradhānāya saɱvattanti.

Katame dve?

Dunnikkhittañ ca padavyañjanaɱ attho ca dunnīto.

[059]

Dunnikkhitassa bhikkhave padavyañjanassa attho pi dunnayo hoti.

Ime kho bhikkhave dve dhammā saddhammassa sammosāya antaradhānāya saɱvattanti.

Dve me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattanti.

Katame dve?

Sunikkhittañ ca padavyañjanaɱ attho ca sunīto.

Sunikkhittassa bhikkhave padavyañjanassa attho pi sunayo hoti.

Ime kho bhikkhave dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattantī ti.

Adhikaraṇavaggo dutiyo.

III

1. Dve'me bhikkhave bālā.

Katame dve?

Yo ca accayaɱ accayato na passati: yo ca accayaɱ desentassa yathādhammaɱ na paṭigaṇhāti.

Ime kho bhikkhave dve bālā ti.

Dve'me bhikkhave paṇḍitā.

Katame dve?

Yo ca accayaɱ accayato passati: yo ca accayaɱ desentassa yathādhammaɱ paṭigaṇhāti.

Ime kho bhikkhave paṇḍitā ti.

2. Dve'me bhikkhave Tathāgataɱ abbhācikkhanti.

Katame dve?

Duṭṭho vā dosantaro saddho vā duggahītena. Ime kho bhikkhave dve Tathāgatam abbhācikkhanti.

3. Dve'me bhikkhave Tathāgataɱ abbhācikkhanti.

Katame dve?

[060]

Yo ca abhāsitaɱ alapitaɱ Tathāgatena bhāsitaɱ lapitaɱ Tathāgatenā ti dīpeti: yo ca bhāsitaɱ lapitaɱ Tathāgatena abhāsitaɱ alapitaɱ Tathāgatenā ti dīpeti.

Ime kho bhikkhave dve Tathāgataɱ abbhācikkhanti.

4. Dve'me bhikkhave Tathāgataɱ nābbhācikkhanti.

Katame dve?

Yo ca abhāsitaɱ alapitaɱ Tathāgatena abhāsitaɱ alapitaɱ Tathāgatenā ti dīpeti: yo ca bhāsitaɱ lapitaɱ Tathāgatena bhikkhave lapitaɱ Tathāgatenā ti dīpeti.

Ime kho bhikkhave dve Tathāgataɱ nābbhācikkhanti.

5. Dve'me bhikkhave Tathāgataɱ abbhācikkhanti.

Katame dve?

Yo ca neyyatthaɱ suttantaɱ nītattho suttanto ti dīpeti: yo ca nītatthaɱ suttantaɱ neyyattho suttanto ti dīpeti.

Ime kho bhikkhave Tathāgataɱ abbhācikkhanti.

6. Dve'me bhikkhave Tathāgataɱ nābbhācikkhanti.

Katame dve?

Yo ca neyyatthaɱ suttantaɱ neyyattho suttanto ti dīpito: yo ca nītatthaɱ suttantaɱ nītattho suttanto ti dīpeti.

Ime kho bhikkhave Tathāgataɱ nābbhācikkhanti.

7. Paṭicchannakammantassa bhikkhave dvinnam gatīnam aññatarā gati pāṭikaṅkhā nirayo vā tiracchānayoni vā ti.

Apaṭicchannakammantassa bhikkhave dvinnaɱ gatīnaɱ aññatarā gati pāṭikaṅkhā devā vā manussā vā ti.

8. Micchādiṭṭhikassa bhikkhave dvinnaɱ gatīnaɱ aññatarā gati paṭikaṅkhā nirayo vā tiracchānayoni vā.

Sammādiṭṭhikassa bhikkhave dvinnaɱ gatīnaɱ aññatarā gati pāṭikaṅkhā devā vā manussā vā ti.

Dussīlassa bhikkhave dve paṭiggahā nirayo vā tiracchānayoni vā.

Sīlavato bhikkhave dve paṭiggahā devā vā manussā vā tī.

9. Dvāhaɱ bhikkhave atthavase sampassamāno araññe vanapatthāni pantāni senāsanāni paṭisevāmi.

Katame dve?

Attano ca diṭṭhadhammasukhavihāraɱ sampassamāno pacchimañ ca janataɱ anukampamāno.

[061]

Ime kho ahaɱ bhikkhave dve atthavase sampassamāno araññe vanapatthāni pantāni senasānāni paṭisevāmī ti.

10. Dve'me bhikkhave dhammā vijjābhāgiyā.

Katame dve?

Samatho ca vipassanā ca.

Samatho ca bhikkhave bhāvito kam attham anubhoti?

Cittaɱ bhāvīyati.

Cittaɱ bhāvitaɱ kaɱ atthaɱ anubhoti?

Yo rāgo so pahīyati.

Vipassanā bhikkhave bhāvitā kam atthaɱ anubhoti?

Paññā bhāvīyati.

Paññā bhāvitā kam atthaɱ anubhoti?

Yā avijjā sā pahīyati: rāgupakkiliṭṭhaɱ vā bhikkhave cittaɱ na vimuccati avijjupakkiliṭṭhā vā paññā na bhāvīyati.

Imā kho bhikkhave rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttī ti.

Bālavaggo tatiyo.

IV

1. Asappurisabhūmiñ ca vo bhikkhave desissāmi sappurisabhūmiñ ca.

Taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmī ti.

Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:

Katamā ca bhikkhave asappurisabhūmi?

Asappuriso bhikkhave akataññū hoti akatavedī.

Asabbhi h' etaɱ bhikkhave upaññātaɱ yadidaɱ akataññutā akataveditā.

Kevalā esā bhikkhave asappurisabhūmi yadidaɱ akataññutā akataveditā.

Sappuriso ca kho bhikkhave kataññū hoti katavedī.

Sabbhi h' etaɱ bhikkhave upaññātaɱ yadidaɱ kataññutā kataveditā.

Kevalā esā bhikkhave sappurisabhūmi yadidaɱ kataññutā kataveditā ti.

2. Dvinnāhaɱ bhikkhave na suppatikāraɱ vadāmi.

Katamesaɱ dvinnaɱ?

Mātucca pitucca.

Ekena bhikkhave aɱsena mātaraɱ parihareyya ekena aɱsena pitaraɱ parihareyya vassasatāyuko vassasatajīvī.

[062]

So ca tesaɱ ucchādana-parimaddana-nahāpana-sambāhanena <patijaggeyya*> te pi tatth' eva muttakarīsaɱ cajeyyuɱ na tveva bhikkhave mātāpitunnaɱ kataɱ vā hoti patikataɱ vā.

Imissā ca bhikkhave mahāpaṭhaviyā pahūta-sattaratanāya mātāpitaro issarādhipacce rajje patiṭṭhāpeyya na tveva bhikkhave mātāpitunnaɱ kataɱ vā hoti patikataɱ vā.

Taɱ kissa hetu?

Bahukārā bhikkhave mātāpitaro puttānaɱ āpādakā posakā imassa lokassa dassetāro.

Yo ca kho bhikkhave mātāpitaro assaddhe saddhā-sampadāya samādapeti niveseti patiṭṭhāpeti dussīle sīla-sampadāya samādapeti niveseti patiṭṭhāpeti maccharī cāga-sampadāya samādapeti niveseti patiṭṭhāpeti duppaññe paññā-sampadāya samādapeti niveseti patiṭṭhāpeti ettāvatā kho bhikkhave mātāpitunnaɱ katañ ca hoti patikatañ ca atikatañ cā ti.

3. Atha kho aññataro brāhmaṇo yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavatā saddhiɱ sammodi ... pe ...

Ekamantaɱ nisinno kho so brāhmaṇo Bhagavantaɱ etad avoca:

Kiɱvādī bhavaɱ Gotamo kimakkhāyī ti?

Kiriyavādī cāhaɱ brāhmaṇa akiriyavādī cā ti.

Yathā kathaɱ pana bhavaɱ Gotamo kiriyavādī ca akiriyavādī cā ti?

Akiriyaɱ kho ahaɱ brāhmaṇa vadāmi.

Kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ akiriyaɱ vadāmi.

Kiriyañ ca kho ahaɱ brāhmaṇa vadāmi.

Kāyasucaritassa vacīsucaritassa manosucaritassa anekavihitānaɱ kusalānaɱ dhammānaɱ kiriyaɱ vadāmi.

Evaɱ kho ahaɱ brāhmaṇa kiriyavādī ca akiriyavādī cā ti.

Abhikkantaɱ bho Gotama ... pe ...

Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

4. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaɱ abhivādetvā .

[063]

... pe ... Ekamantaɱ nisinno kho Anāthapiṇḍiko gahapati Bhagavantaɱ etad avoca:

Kati nu kho bhante loke dakkhiṇeyyā kattha ca dānaɱ dātabban ti?

Dve kho gahapati loke dakkhiṇeyyā sekho ca asekho ca.

Ime kho gahapati dve loke dakkhiṇeyyā ettha ca dānaɱ dātabban ti.

Idaɱ avoca Bhagavā idaɱ vatvā Sugato athāparaɱ etad avoca satthā:

Sekho asekho ca imasmiɱ loke,
āhuṇeyyā yajamānānaɱ honti.

Te ujjubhūtā kāyena vācāya uda cetasā.

Khettan taɱ yajamānānaɱ ettha dinnaɱ mahapphalan ti.

5. Evam me sutaɱ.

Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.

Tena kho pana samayena āyasmā Sāriputto Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde.

Tatra kho āyasmā Sāriputto bhikkhū āmantesi:-- āvuso bhikkhavo ti.

Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ.

Āyasmā Sāriputto etad avoca:

Ajjhattasaṅyojanañ ca āvuso puggalaɱ desissāmi bahiddhāsaṅyojanañ ca, taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmī ti.

Evaɱ āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ.

āyasmā Sāriputto etad avoca:

Katamo cāvuso ajjhattasaṅyojano puggalo?

Idhāvuso bhikkhu sīlavā hoti pātimokkha-saɱvarasaɱvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.

So kāyassa bhedā param maraṇā aññataraɱ devanikāyaɱ uppajjati.

So tato cuto āgāmī hoti āgantā itthattaɱ.

Ayaɱ vuccati āvuso ajjhattasaṅyojano puggalo āgāmī āgantā itthattaɱ.

[064]

Katamo cāvuso bahiddhāsaṅyojano puggalo?

Idhāvuso bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.

So aññataraɱ santaɱ cetovimuttiɱ upasampajja viharati.

So kāyassa bhedā param maraṇā aññataraɱ devanikāyaɱ uppajjati. So tato cuto anāgāmī hoti anāgantā itthattaɱ.

Ayaɱ vuccati āvuso bahiddhāsaṅyojano puggalo anāgāmī anāgantā itthattaɱ.

Puna ca paraɱ āvuso bhikkhu sīlavā hoti ... pe ... samādāya sikkhati sikkhāpadesu.

So kāmānaɱ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So bhavānaɱ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So taṇhakkhayāya paṭipanno hoti. So lobhakkhayāya paṭipanno hoti. So kāyassa bhedā param maraṇā aññataraɱ devanikāyaɱ uppajjati. So tato cuto anāgāmī hoti anāgantā itthattaɱ.

Ayaɱ vuccati āvuso bahiddhā-saṅyojano puggalo anāgāmī anāgantā itthattaɱ.

Atha kho sambahulā samacittā devatā yena Bhagavā ten' upasaṅkamiɱsu upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā devatāyo Bhagavantaɱ etad avocuɱ:

Eso bhante āyasmā Sāriputto Pubbārāme Migāramātu pāsāde bhikkhūnaɱ ajjhattasaṅyojanañ ca puggalaɱ deseti bahiddhāsaṅyojanañ ca. Haṭṭhā bhante parisā. Sādhu bhante Bhagavā yen' āyasmā Sāriputto ten' upasaṅkamatu anukampaɱ upādāyā ti. Adhivāsesi Bhagavā tuṇhībhāvena.

Atha kho Bhagavā seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya evam eva Jetavane antarahito Pubbārāme Migāramātu pāsāde āyasmato Sāriputtassa pamukhe pāturahosi. Nisīdi Bhagavā paññatte āsane. āyasmā pi kho Sāriputto Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

[065]

Ekamantaɱ nisinnaɱ kho āyasmantaɱ Sāriputtaɱ Bhagavā etad avoca:

Idha Sāriputta sambahulā samacittā devatā yen' āhaɱ ten' upasaṅkamiɱsu upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu.

Ekamantaɱ ṭhitā kho Sāriputta tā devatā maɱ etad avocuɱ:

Eso bhante āyasmā Sāriputto Pubbārāme Migāramātu pāsāde bhikkhūnaɱ ajjhattaɱ saṅyojanañ ca puggalaɱ deseti bahiddhāsaṅyojanañ ca. Haṭṭhā bhante parisā. Sādhu bhante Bhagavā yenāyasmā Sāriputto ten' upasaṅkamatu anukampaɱ upādāyā ti. Tā kho pana Sāriputta devatā dasa pi hutvā vīsatim pi hutvā tiɱsatim pi hutvā cattārīsam pi hutvā paññāsam pi hutvā saṭṭhim pi hutvā āraggakoṭi-nittuddanamatte pi tiṭṭhanti na ca aññamaññaɱ vyābādhentī ti.

Siyā kho pana te Sāriputta evaɱ assa:-- tattha nūna tāsaɱ devatānaɱ tathā cittaɱ bhāvitaɱ yena tā devatā dasa pi hutvā vīsatiɱ pi hutvā tiɱsatim pi hutvā cattārīsam pi hutvā ... pe ... āraggakoṭinittuddanamatte pi tiṭṭhanti na ca aññamaññaɱ vyābādhentī ti. Na kho pan' etaɱ Sāriputta evaɱ daṭṭhabbaɱ:-- Idh' eva Sāriputta tāsaɱ devatānaɱ tathā cittaɱ ... pe ... vyābādhenti.

Tasmāt iha Sāriputta evaɱ sikkhitabbaɱ: santindriyā bhavissāma santamānasā ti. Evaɱ hi vo Sāriputta sikkhitabbaɱ. Santindriyānaɱ hi vo Sāriputta santamānasānaɱ santaɱ yeva kāyakammaɱ bhavissati santaɱ vacīkammaɱ santaɱ manokammaɱ santaɱ yeva upahāraɱ upaharissāma sabrahmacārisū ti. Evaɱ hi vo Sāriputta sikkhitabbaɱ.

Anassuɱ kho Sāriputta aññatitthiyā paribbājakā ye imaɱ dhammapariyāyaɱ na assosun ti.

6. Evaɱ me sutaɱ. Ekaɱ samayaɱ āyasmā Mahākaccāyano Varaṇāyaɱ viharati Kaddamadahatīre.

[066]

Atha kho ārāmadaṇḍo brāhmaṇo yen' āyasmā Mahākaccāyano ten' upasaṅkami. Upasaṅkamitvā āyasmatā Mahākaccānena saddhiɱ sammodi sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaɱ Mahākaccānaɱ etad avoca:-- Ko nu kho bho Kaccāna hetu ko paccayo yena khattiyā pi khattiyehi vivadanti brāhmaṇā pi brāhmaṇehi vivadanti gahapatikā pi gahapatikehi vivadantī ti?

Kāmarāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosāna-hetu kho brāhmaṇa khattiyā pi khattiyehi vivadanti brāhmaṇā pi brāhmaṇehi vivadanti gahapatikā pi gahapatikehi vivadantī ti.

Ko pana bho Kaccāna hetu ko paccayo yena samaṇā pi samaṇehi vivadantī ti?

Diṭṭhirāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosāna-hetu kho brāhmaṇa samaṇā pi samaṇehi vivadantī ti.

Atthi pana bho Kaccāna koci lokasmiɱ yo imañ c'eva kāmarāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaɱ samatikkanto. Idañ ca diṭṭhirāgavinivesa ...

samatikkanto ti.

Atthi brāhmaṇa lokasmiɱ yo imañ c'eva kāmarāgavinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaɱ samatikkanto idañ ca diṭṭhirāga-vinivesa-vinibandha-paligedhapariyuṭṭhānajjhosānaɱ samatikkanto ti.

Ko pana so bho Kaccāna lokasmiɱ yo imañ c'eva kāmarāgavinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaɱ samatikkanto idañ ca diṭṭhirāga-vinivesa-vinibandha-paligedhapariyuṭṭhānajjhosānaɱ samatikkanto ti?

Atthi brāhmaṇa puratthimesu janapadesu Sāvatthi nāma nagaraɱ. Tattha so Bhagavā etarahi viharati arahaɱ sammā sambuddho. So hi brāhmaṇa Bhagavā imañ ca kāmarāgavinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaɱ samatikkanto idañ ca diṭṭhirāga-vinivesa-vinibhanda-paligedha-pariyuṭṭhānajjhosānaɱ samatikkanto ti.

[067]

Evaɱ vutte ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā dakkhiṇaɱ jānu-maṇḍalaɱ puthuviyaɱ nihantvā yena Bhagavā ten' añjaliɱ paṇāmetvā tikkhattuɱ udānaɱ udānesu:

Namo tassa Bhagavato arahato sammā sambuddhassa ! Namo tassa Bhagavato arahato sammā sambuddhassa ! Namo tassa Bhagavato arahato sammā sambuddhassa ! Yo hi so Bhagavā imañ c'eva kāmarāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaɱ samatikkanto idañ ca diṭṭhirāga ... samatikkanto ti.

Abhikkantaɱ bho Kaccāna ... pe ... seyyathāpi bho Kaccāna nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintī ti. Evam evaɱ bhotā Kaccānena anekapariyāyena dhammo pakāsito.

Esāhaɱ bho Kaccāna taɱ Bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaɱ maɱ bhavaɱ Kaccāno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

7. Ekaɱ samayaɱ āyasmā Mahākaccāno Madhurāyaɱ viharati Gundāvane. Atha kho Kaṇḍarāyano brāhmaṇo yen' āyasmā Mahākaccāno ten' upasaṅkami. Upasaṅkamitvā āyasmatā Mahākaccānena saddhiɱ ... pe ... Ekamantaɱ nisinno kho Kaṇḍarāyano brāhmaṇo āyasmantaɱ Mahākaccānaɱ etad avoca:-- Sutam me taɱ bho Kaccāna na samaṇo Kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī ti. Yadidaɱ bho Kaccāna tath' eva na hi bhavaɱ Kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī ti tayidaɱ bho Kaccāna na sampannam evā ti.

Atthi brāhmaṇa tena Bhagavatā jānatā passatā arahatā sammā sambuddhena vuddha-bhūmi ca akkhātā daharabhūmi ca.

[068]

Vuddho ce pi brāhmaṇa hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā so ca kāme paribhuñjati kāmamajjhe vasati kāmapariḷāhena pariḍayhati kāmavitakkehi khajjati kāmapariyesanāya ussukko atha kho so bālo thero tveva saṅkhaɱ gacchati.

Daharo ce pi brāhmaṇa hoti yuvā susukāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā so ca na kāme paribhuñjati na kāmamajjhe vasati na kāmapariḷāhena pariḍayhati na kāmavitakkehi khajjati na kāmapariyesanāya ussukko atha kho so paṇḍito thero tveva saṅkhaɱ gacchatī ti.

Evaɱ vutte Kaṇḍarāyano brāhmaṇo uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā daharānaɱ sudaɱ bhikkhūnaɱ pāde sirasā vandati: vuddhā bhavanto vuddhabhūmiyaɱ ṭhitā daharā mayaɱ daharabhūmiyaɱ ṭhitā ti.

Abhikkantaɱ bho Kaccāna ... pe ... Upāsakaɱ maɱ bhavaɱ Kaccāno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

8. Yasmiɱ bhikkhave samaye corā balavanto honti rājāno tasmiɱ samaye dubbalā honti: tasmiɱ bhikkhave samaye rañño na phāsu hoti atiyātuɱ vā niyyātuɱ vā paccantime vā janapade anusaññātuɱ brāhmaṇa-gahapatikānam pi tasmiɱ samaye na phāsu hoti atiyātuɱ vā niyyātum vā bāhirāni vā kammantāni paṭivekkhituɱ.

Evam eva kho bhikkhave yasmiɱ samaye pāpabhikkhū balavanto honti pesalā bhikkhū tasmiɱ samaye dubbalā honti: tasmiɱ bhikkhave samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtā vā saṅgha-majjhe saṅkasāyanti paccantime vā janapade bhajanti: tayidaɱ bhikkhave hoti bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ.

[069]

Yasmiɱ bhikkhave samaye rājāno balavanto honti corā tasmiɱ samaye dubbalā honti: tasmiɱ bhikkhave samaye rañño phāsu hoti atiyātuɱ vā niyyātuɱ vā paccantime vā janapade anusaññātuɱ brāhmaṇagahapatikānaɱ pi tasmiɱ samaye phāsu hoti atiyātuɱ vā niyyātuɱ vā bāhirāni vā kammantāni paṭivekkhituɱ.

Evam eva kho bhikkhave yasmiɱ samaye pesalā bhikkhū balavanto honti tasmiɱ samaye pāpabhikkhū dubbalā honti: tasmiɱ bhikkhave samaye pāpabhikkhū tuṇhībhūtā tuṇhībhūtā vā saṅgha-majjhe saṅkasāyanti yena vā pana tena papatanti: tayidaɱ bhikkhave hoti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānan ti.

9. Dvinnāhaɱ bhikkhave micchāpaṭipattiɱ na vaṇṇemi gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā micchāpaṭipanno micchā-paṭipattādhikaraṇa-hetu nārādhako hoti ñāyaɱ dhammaɱ kusalaɱ.

Dvinnāhaɱ bhikkhave sammāpaṭipattiɱ vaṇṇemi gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇa-hetu ārādhako hoti ñāyaɱ dhammaɱ kusalan ti.

10. Ye te bhikkhave bhikkhū duggahītehi suttantehi vyañjana-patirūpakehi atthañ ca dhammañ ca paṭibāhanti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ bahuñ ca te bhikkhave bhikkhū apuññaɱ pasavanti te c' imaɱ saddhammaɱ antaradhāpenti.

Ye te bhikkhave bhikkhū suggahītehi suttantehi vyañjanapatirūpakehi atthañ ca dhammañ ca anulomenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaɱ bahuñ ca te bhikkhave bhikkhū puññaɱ pasavanti te c' imaɱ saddhammaɱ ṭhapentī ti.

Samacitta-vaggo catuttho.

[070]

V

1. Dve 'mā bhikkhave parisā.

Katamā dve?

Uttānā ca parisā gambhīrā ca parisā.

Katamā ca bhikkhave uttānā parisā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū uddhatā honti unnaḷā capalā mukharā vikiṇṇa-vācā muṭṭhassatī asampajānā asamāhitā vibbhanta-cittā pākatindriyā -- ayaɱ vuccati bhikkhave uttānā parisā.

Katamā ca bhikkhave gambhīrā parisā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū anuddhatā honti anunnaḷā acapalā amukharā avikiṇṇa-vācā upaṭṭhitasatī sampajānā samāhitā ekaggacittā saɱvutindriyā -- ayaɱ vuccati bhikkhave gambhīrā parisā. Imā kho bhikkhave dve parisā. Etadaggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ gambhīrā parisā ti.

2. Dve 'mā bhikkhave parisā.

Katamā dve?

Vaggā ca parisā samaggā ca parisā.

Katamā ca bhikkhave vaggā parisā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū bhaṇḍanajātā kalaha-jātā vivādāpannā aññamaññaɱ mukha-satthīhi vitudantā viharanti -- ayaɱ vuccati bhikkhave vaggā parisā.

Katamā ca bhikkhave samaggā parisā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharanti -- ayaɱ vuccati bhikkhave samaggā parisā. Imā kho bhikkhave dve parisā. Etadaggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ samaggā parisā ti.

3. Dve 'mā bhikkhave parisā.

Katamā dve?

Aggavatī ca parisā anaggavatī ca parisā.

[071]

Katamā ca bhikkhave anaggavatī parisā?

Idha bhikkhave yassaɱ parisāyaɱ therā bhikkhū bāhulikā honti sāthalikā vokkamane pubbaṅgamā paviveke nikkhitta-dhurā na viriyaɱ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaɱ pacchimā janatā diṭṭhānugatiɱ āpajjati sā pi hoti bāhulikā sāthalikā vokkamane pubbaṅgamā paviveke nikkhitta-dhurā na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Ayaɱ vuccati bhikkhave anaggavatī parisā.

Katamā ca bhikkhave aggavatī parisā?

Idha bhikkhave yassaɱ parisāyaɱ therā bhikkhū na bāhulikā honti na sāthalikā vokkamane nikkhitta-dhurā paviveke pubbaṅgamā viriyaɱ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaɱ pacchimā janatā diṭṭhānugatiɱ āpajjati sā pi hoti na bāhulikā na sāthalikā vokkamane nikkhitta-dhurā paviveke pubbaṅgamā viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaɱ vuccati bhikkhave aggavatī parisā. Imā kho bhikkhave dve parisā. Etadaggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ aggavatī parisā ti.

4. Dve 'mā bhikkhave parisā.

Katamā dve?

Ariyā ca parisā anariyā ca parisā.

Katamā ca bhikkhave anariyā parisā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū idaɱ dukkhan ti yathābhūtaɱ nappajānanti ayaɱ dukkhasamudayo ti yathābhūtaɱ nappajānanti ayaɱ dukkhanirodho ti yathābhūtaɱ nappajānanti ayaɱ dukkhanirodha-gāminī paṭipadā ti yathābhūtaɱ nappajānanti -- ayaɱ vuccati bhikkhave anariyā parisā.

Katamā ca bhikkhave ariyā parisā?

Idha bhikkhave yassaɱ bhikkhū idaɱ dukkhan ti yathābhūtaɱ pajānanti ayaɱ dukkhasamudayo ti yathābhūtaɱ pajānanti ayaɱ dukkhanirodho ti yathābhūtaɱ pajānanti ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānanti -- ayaɱ vuccati bhikkhave ariyā parisā.

[072]

Imā kho bhikkhave dve parisā. Etadaggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ ariyā parisā ti.

5. Dve 'mā bhikkhave parisā.

Katamā dve?

Parisa-kasaṭo ca parisa-maṇḍo ca.

Katamo ca bhikkhave parisa-kasaṭo?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū chandāgatiɱ gacchanti dosāgatiɱ gacchanti mohāgatiɱ gacchanti bhayāgatiɱ gacchanti -- ayaɱ vuccati bhikkhave parisakasaṭo.

Katamo ca bhikkhave parisa-maṇḍo?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū na chandāgatiɱ gacchanti na dosāgatiɱ gacchanti na mohāgatiɱ gacchanti na bhayāgatiɱ gacchanti -- ayaɱ vuccati bhikkhave parisamaṇḍo. Imā kho bhikkhave dve parisā. Etad aggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ parisamaṇḍo ti.

6. Dve 'mā bhikkhave parisā.

Katamā dve?

Ukkācita-vinītā parisā no paṭipucchā-vinītā paṭipucchāvinītā parisā no ukkācitavinītā.

Katamā ca bhikkhave ukkācita-vinītā parisā no paṭipucchā-vinītā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū ye te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaññuttā tesu bhaññamānesu na sussūsanti na sotaɱ odahanti {na} aññācittaɱ upaṭṭhāpenti na ca te dhamme uggahetabbaɱ pariyāpuṇitabbaɱ maññanti, ye pana te suttantā kavikatā kāveyyā cittakkharā cittavyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu sussūsanti sotaɱ odahanti aññācittaɱ upaṭṭhāpenti te ca dhamme uggahetabbaɱ pariyāpuṇitabbaɱ maññanti, te taɱ dhammaɱ pariyāpuṇitvā na c'eva aññamaññaɱ paṭipucchanti na paṭivivaranti idaɱ kathaɱ imassa kvattho ti.

[073]

Te avivaṭañ c'eva na vivaranti anuttānī-katañ ca na uttānī-karonti anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaɱ na paṭivinodenti. Ayaɱ vuccati bhikkhave ukkācita-vinītā parisā no paṭipucchā-vinītā.

Katamā ca bhikkhave paṭipucchā-vinītā parisā no ukkācita-vinītā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū ye te suttantā kavikatā kāveyyā cittakkharā citta-vyañjanā bāhirakā sāvaka-bhāsitā tesu bhaññamānesu na sussūsanti na sotaɱ odahanti na aññācittaɱ upaṭṭhāpenti na ca te dhamme uggahetabbaɱ pariyāpuṇitabbaɱ maññanti. Ye pana te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā-paṭisaññuttā tesu bhaññamānesu sussūsanti sotaɱ odahanti aññācittaɱ upaṭṭhāpenti te ca dhamme uggahetabbaɱ pariyāpuṇitabbaɱ maññanti te taɱ dhammaɱ pariyāpuṇitvā aññamaññaɱ paṭipucchanti paṭivivaranti idaɱ katham imassa kvattho ti?

Te avivaṭañ c'eva vivaranti anuttānīkatañ ca uttānīkaronti anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaɱ paṭivinodenti.

Ayaɱ vuccati bhikkhave paṭipucchāvinītā parisā no ukkācita-vinītā. Imā kho bhikkhave dve parisā. Etadaggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ paṭipucchāvinītā parisā no ukkācita-vinītā ti.

7. Dve 'mā bhikkhave parisā.

Katamā dve?

āmisagarū parisā no saddhammagarū saddhammagarū parisā no āmisagarū.

Katamā ca bhikkhave āmisagarū parisā no saddhammagarū?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū gihīnaɱ odātavasanānaɱ sammukhā aññamaññassa vaṇṇaɱ bhāsanti asuko bhikkhu ubhato-bhāga-vimutto asuko paññāvimutto asuko kāyasakkhī asuko diṭṭhippatto asuko saddhāvimutto asuko dhammānusārī asuko saddhānusārī asuko sīlavā kalyāṇadhammo asuko dussīlo pāpadhammo ti:

[074]

te tena lābhaɱ labhanti te tena taɱ lābhaɱ labhitvā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Ayaɱ vuccati bhikkhave āmisagarū parisā no saddhammagarū.

Katamā ca bhikkhave saddhammagarū parisā no āmisagarū?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū na gihīnaɱ odātavasanānaɱ sammukhā aññamaññassa vaṇṇaɱ bhāsanti asuko bhikkhu ubhato-bhāga-vimutto asuko paññāvimutto asuko kāyasakkhī asuko diṭṭhippatto asuko saddhāvimutto asuko dhammānusārī asuko saddhānusārī asuko sīlavā kalyāṇadhammo asuko dussīlo pāpadhammo 'ti: te tena lābhaɱ labhanti te taɱ lābham pi labhitvā agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Ayaɱ vuccati bhikkhave saddhammagarū parisā no āmisagarū. Imā kho bhikkhave dve parisā.

Etadaggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ saddhammagarū parisā no āmisagarū ti.

8. Dve 'mā bhikkhave parisā.

Katamā dve?

Visamā ca parisā samā ca parisā.

Katamā ca bhikkhave visamā parisā?

Idha bhikkhave yassaɱ parisāyaɱ adhammakammāni pavattanti dhammakammāni nappavattanti avinayakammāni pavattanti vinayakammāni nappavattanti adhammakammāni dippanti dhammakammāni na dippanti avinayakammāni dippanti vinayakammāni na dippanti ayaɱ vuccati bhikkhave visamā parisā. Visamattā bhikkhave parisāya adhammakammāni pavattanti dhammakammāni nappavattanti avinayakammāni pavattanti vinayakammāni nappavattanti adhammakammāni dippanti dhammakammāni na dippanti avinayakammāni dippanti vinayakammāni na dippanti.

[075]

Katamā ca bhikkhave samā parisā?

Idha bhikkhave yassaɱ parisāyaɱ dhammakammāni pavattanti adhammakammāni nappavattanti vinayakammāni pavattanti avinayakammāni nappavattanti dhammakammāni dippanti adhammakammāni na dippanti vinayakammāni dippanti avinayakammāni na dippanti -- ayaɱ vuccati bhikkhave samā parisā: samattā bhikkhave parisāya dhammakammāni pavattanti adhammakammāni nappavattanti vinayakammāni pavattanti avinayakammāni nappavattanti dhammakammāni dippanti adhammakammāni na dippanti vinayakammāni dippanti avinayakammāni na dippanti.

Imā kho bhikkhave dve parisā. Etadaggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ samā parisā ti.

9. Dve 'mā bhikkhave parisā.

Katamā dve?

Adhammikā ca parisā dhammikā ca parisā ... pe (8) ... Imā kho bhikkhave dve parisā. Etadaggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ dhammikā parisā ti.

10. Dve 'mā bhikkhave parisā.

Katamā dve?

Adhammavādinī ca parisā dhammavādinī ca parisā.

Katamā bhikkhave adhammavādinī parisā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū adhikaraṇaɱ ādiyanti dhammikaɱ vā adhammikam vā te taɱ adhikaraṇaɱ ādiyitvā na c'eva aññamaññaɱ saññāpenti na ca saññattiɱ upagacchanti na ca nijjhāpenti na ca nijjhattiɱ upagacchanti. Te asaññattibalā anijjhattibalā appaṭinissaggamantino tam eva adhikaraṇaɱ thāmasā parāmassa abhinivissa voharanti idam eva saccaɱ mogham aññan ti,

[076]

-- ayaɱ vuccati bhikkhave adhammavādinī parisā.

Katamā ca bhikkhave dhammavādinī parisā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū adhikaraṇaɱ ādiyanti dhammikaɱ vā adhammikaɱ vā te taɱ adhikaraṇaɱ ādiyitvā aññamaññaɱ saññāpenti c'eva saññattiñ ca upagacchanti nijjhāpenti c'eva nijjhattiñ ca upagacchanti te saññattibalā nijjhattibalā paṭinissaggamantino na tam eva adhikaraṇaɱ thāmasā parāmassa abhinivissa voharanti idam eva saccaɱ mogham aññan ti -- ayaɱ vuccati bhikkhave dhammavādinī parisā. Imā kho bhikkhave dve parisā. Etadaggaɱ bhikkhave imāsaɱ dvinnaɱ parisānaɱ yadidaɱ dhammavādinī parisā ti.

Tatr' -uddānaɱ:-- uttānāvaggā aggavatī ariyā kasaṭo ca pañcamo ukkācita-āmisañ c'eva visamā adhammādhammiyena vā ti.

Parisā-vaggo pañcamo.

Paṭhamo paṇṇāsako samatto.

VI

1. Dve'me bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaɱ.

Katame dve?

Tathāgato ca arahaɱ sammā sambuddho rājā ca cakkavattī. Ime kho bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānan ti.

2. Dve'me bhikkhave puggalā loke uppajjamānā uppajjanti acchariyamanussā.

[077]

Katame dve?

Tathāgato ca arahaɱ sammā sambuddho rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti acchariyamanussā ti.

3. Dvinnaɱ bhikkhave puggalānaɱ kālakiriyā bahuno janassa anutappā hoti.

Katamesaɱ dvinnaɱ?

Tathāgatassa ca arahato sammā sambuddhassa rañño ca cakkavattissa. Imesaɱ kho bhikkhave dvinnaɱ puggalānaɱ kālakiriyā bahuno janassa anutappā hotī ti.

4. Dve'me bhikkhave thūpārahā.

Katame dve?

Tathāgato ca arahaɱ sammā sambuddho rājā ca cakkavattī.

Ime kho bhikkhave dve thūpārahā ti.

5. Dve'me bhikkhave buddhā.

Katame dve?

Tathāgato ca arahaɱ sammā sambuddho paccekabuddho ca. Ime kho bhikkhave dve buddhā ti.

6. Dve'me bhikkhave asaniyā phalantiyā na santasanti.

Katame dve?

Bhikkhu ca khīṇāsavo hatthājānīyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantī ti.

7. Dve'me bhikkhave asaniyā phalantiyā na santasanti.

Katame dve: Bhikkhu ca khīṇāsavo assājāniyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantī ti.

8. Dve'me bhikkhave asaniyā phalantiyā na santasanti.

Katame dve?

Bhikkhu ca khīṇāsavo sīho ca migarājā.

Ime kho bhikkhave dve asaniyā phalantiyā na santasantī ti.

9. Dve'me bhikkhave atthavase sampassamānā kimpurisā mānusiɱ vācaɱ na bhāsanti.

Katame dve?

Mā ca musā bhaṇimhā mā ca paraɱ abhūtena abbhācikkhimhā ti. Ime kho bhikkhave dve atthavase saɱpassamānā kimpurisā mānusiɱ vācaɱ na bhāsantī tī.

[078]

10. Dvinnaɱ bhikkhave dhammānaɱ atitto appaṭivāno mātugāmo kālaɱ karoti.

Katamesaɱ dvinnaɱ?

Methunadhammasamāpattiyā ca vijāyanassa ca. Imesaɱ kho bhikkhave dvinnaɱ dhammānaɱ atitto appaṭivāno mātugāmo kālaɱ karotī ti.

11. Asantasannivāsañ ca vo bhikkhave desessāmi santasannivāsañ ca taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmī ti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccasosuɱ. Bhagavā etad avoca:

Kathañ ca bhikkhave asanta-sannivāso hoti kathañ ca asanto sannivasanti?

Idha bhikkhave therassa bhikkhuno evaɱ hoti:

Thero pi maɱ na vadeyya majjhimo pi maɱ na vadeyya navo pi maɱ na vadeyya theram p' ahaɱ na vadeyyaɱ majjhimam p' ahaɱ na vadeyyaɱ navam p' ahaɱ na vadeyyaɱ.

Thero ce pi maɱ vadeyya ahitānukampī maɱ vadeyya no hitānukampī no ti naɱ vadeyyaɱ viheseyyam pi naɱ passam pi' ssa na paṭikareyyaɱ. Majjhimo ce pi maɱ vadeyya navo ce pi maɱ vadeyya ahitānukampī maɱ vadeyya no hitānukampī no ti naɱ vadeyyaɱ viheseyyam pi naɱ passam pi' ssa na paṭikareyyaɱ.

Majjhimassa pi bhikkhuno evaɱ hoti:-- pe ... Navassa pi bhikkhuno evaɱ hoti:

Thero pi maɱ na vadeyya majjhimo pi maɱ na vadeyya navo pi maɱ na vadeyya theram p' ahaɱ na vadeyyaɱ majjhimam p' ahaɱ na vadeyyaɱ navam p' ahaɱ na vadeyyaɱ.

Thero ce pi maɱ vadeyya ahitānukampī maɱ vadeyya no hitānukampī no ti naɱ vadeyyaɱ viheseyyam pi naɱ passam pi' ssa na paṭikareyyaɱ.

[079]

Majjhimo ce pi maɱ vadeyya ... navo ce pi maɱ vadeyya ahitānukampī maɱ vadeyya no hitānukampī no ti naɱ vadeyyaɱ viheseyyaɱ pi nam passam pi' ssa na paṭikareyyaɱ. Evam kho bhikkhave asantasannivāso hoti evañ ca asanto sannivasanti.

Kathañ ca bhikkhave santasannivāso hoti?

Kathañ ca santo sannivasanti?

Idha bhikkhave therassa bhikkhuno evaɱ hoti:.

Thero pi maɱ vadeyya majjhimo pi maɱ vadeyya navo pi maɱ vadeyya theraɱ p' ahaɱ vadeyyaɱ majjhimam p' ahaɱ vadeyyaɱ navam p' ahaɱ vadeyyaɱ.

Thero ce pi maɱ vadeyya hitānukampī maɱ vadeyya no ahitānukampī sadhū ti naɱ vadeyyaɱ na naɱ viheseyyaɱ passaɱ pi' ssa paṭikareyyaɱ. Majjhimo ce pi maɱ vadeyya navo ce pi maɱ vadeyya hitānukampī maɱ vadeyya no ahitānukampī sādhū ti naɱ vadeyyaɱ na naɱ viheseyyaɱ passam pi' ssa paṭikareyyaɱ.

Majjhimassa pi bhikkhuno evaɱ hoti:-- pe ... Navassa pi bhikkhuno evaɱ hoti:

Thero pi maɱ vadeyya majjhimo pi maɱ vadeyya navo pi maɱ vadeyya theram p' ahaɱ vadeyyaɱ majjhimam p' ahaɱ vadeyyaɱ navam p' ahaɱ vadeyyaɱ.

Thero ce pi maɱ vadeyya hitānukampī maɱ vadeyya no ahitānukampī sādhū ti naɱ vadeyyaɱ na naɱ viheseyyam passam pi' ssa paṭikareyyaɱ. Majjhimo ce pi maɱ vadeyya navo ce pi maɱ vadeyya hitānukampī maɱ vadeyya no ahitānukampī sādhū ti naɱ vadeyyaɱ na naɱ viheseyyam passam pi' ssa paṭikareyyaɱ. Evaɱ kho bhikkhave santasannivāso hoti evañ ca santo sannivasantī ti.

12. Yasmiɱ bhikkhave adhikaraṇe ubhato vacīsaɱsāro diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi ajjhattaɱ avūpasantaɱ hoti tasm' etaɱ bhikkhave adhikaraṇe pāṭikaṅkhaɱ dīghattāya kharattāya vāḷattāya saɱvattissati bhikkhū ca na phāsuɱ viharissanti.

[080]

Yasmiñ ca kho bhikkhave adhikaraṇe ubhato vacīsaɱsāro diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi ajjhattaɱ suvūpasanto hoti tasm' etaɱ bhikkhave adhikaraṇe pāṭikaṅkhaɱ na dīghattāya kharattāya vāḷattāya saɱvattissati bhikkhū ca phāsuɱ viharissantī ti.

Puggalavaggo chaṭṭho.

VII

1. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Gihī-sukhañ ca pabbajjā-sukhañ ca.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ pabbajjāsukhan ti.

2. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Kāmasukhañ ca nekkhammasukhañ ca.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ nekkhammasukhan ti.

3. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Upadhisukhañ ca nirupadhisukhañ ca.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ nirupadhisukhan ti.

4. Dve'māni bhikkhave sukhāni.

Katamāni dve?

[081]

Sāsavañ ca sukhaɱ anāsavañ ca sukhaɱ.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ anāsavasukhan ti.

5. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Sāmisañ ca sukhaɱ nirāmisañ ca sukhaɱ.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ nirāmisasukhan ti.

6. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Ariyasukhañ ca anariyasukhañ ca.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ ariyasukhan ti.

7. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Kāyikañ ca sukhaɱ cetasikañ ca sukhaɱ.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ cetasikaɱ sukhan ti.

8. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Sappītikañ ca sukhaɱ nippītikañ ca sukhaɱ.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ nippītikaɱ sukhan ti.

9. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Sātasukhañ ca upekkhāsukhañ ca.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ upekkhāsukhan ti.

10. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Samādhisukhañ ca asamādhisukhañ ca.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ samādhisukhan ti.

11. Dve'māni bhikkhave sukhāni.

Katamāmi dve?

Sappītikārammaṇañ ca sukhaɱ nippītikārammaṇañ ca sukhaɱ.

[082]

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ nippītikārammaṇaɱ sukhan ti.

12. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Sātārammaṇañ ca sukhaɱ upekkhārammaṇañ ca sukhaɱ.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ upekkhārammaṇaɱ sukhan ti.

13. Dve'māni bhikkhave sukhāni.

Katamāni dve?

Rūpārammaṇañ ca sukhaɱ arūpārammaṇañ ca sukhaɱ.

Imāni kho bhikkhave dve sukhāni. Etadaggaɱ bhikkhave imesaɱ dvinnaɱ sukhānaɱ yadidaɱ arūpārammaṇaɱ sukhan ti.

Sukha-vaggo sattamo.

VIII

1. Sanimittā bhikkhave uppajjanti pāpakā akusalā dhammā no animittā. Tass 'eva nimittassa pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

2. Sanidānā bhikkhave uppajjanti pāpakā akusalā dhammā no anidānā. Tass 'eva nidānassa pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

3. Sahetukā bhikkhave uppajjanti pāpakā akusalā dhammā no ahetukā. Tass 'eva hetussa pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

4. Sasaṅkhārā bhikkhave uppajjanti pāpakā akusalā dhammā no asaṅkhārā. Tesaɱ yeva saṅkhārānaɱ pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

5. Sappaccayā bhikkhave uppajjanti pāpakā akusalā dhammā no appaccayā. Tass 'eva paccayassa pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

[083]

6. Sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā no arūpā. Tass 'eva rūpassa pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

7. Savedanā bhikkhave uppajjanti pāpakā akusalā dhammā no avedanā. Tassā yeva vedanāya pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

8. Sasaññā bhikkhave uppajjanti pāpakā akusalā dhammā no asaññā. Tassā yeva saññāya pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

9. Saviññāṇā bhikkhave uppajjanti pāpakā akusalā dhammā no aviññāṇā. Tass 'eva viññāṇassa pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

10. Saṅkhatārammaṇā bhikkhave uppajjanti pāpakā akusalā dhammā no asaṅkhatārammaṇā. Tass 'eva saṅkhatassa pahānā evaɱ te pāpakā akusalā dhammā na hontī ti.

Nimitta-vaggo aṭṭhamo.

IX

1. Dve'me bhikkhave dhammā.

Katame dve?

Ceto-vimutti ca paññāvimutti ca.

Ime kho bhikkhave dve dhammā ti.

[Similar Suttas follow of],

2. Paggāho ca avikkhepo ca.

3. Nāmañ ca rūpañ ca.

4. Vijjā ca vimutti ca.

5. Bhava-diṭṭhi ca vibhavadiṭṭhi ca.

6. Ahirikañ ca anottappañ ca.

7. Hiri ca ottappañ ca.

8. Dovacassatā ca pāpamittatā ca.

9. Sovacassatā ca kalyāṇamittatā ca.

10. Dhātukusalatā ca manasikārakusalatā ca.

[084]

11. Dve'me bhikkhave dhammā.

Katame dve?

āpatti-kusalatā ca āpatti-vuṭṭhāna-kusalatā ca.

Ime kho bhikkhave dve dhammā ti.

Dhamma-vaggo navamo.

X

1. Dve'me bhikkhave bālā.

Katame dve?

Yo ca anāgataɱ bhāraɱ vahati yo ca āgataɱ bhāraɱ na vahati.

Ime kho bhikkhave dve bālā ti.

2. Dve'me bhikkhave paṇḍitā.

Katame dve?

Yo ca āgataɱ bhāraɱ vahati yo ca anāgataɱ bhāraɱ na vahati.

Ime kho bhikkhave dve paṇḍitā ti.

3. Dve'me bhikkhave bālā.

Katame dve?

Yo ca akappiye kappiyasaññī yo ca kappiye akappiyasaññī.

Ime kho bhikkhave dve bālā ti.

4. Dve'me bhikkhave paṇḍitā.

Katame dve?

Yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī.

Ime kho bhikkhave dve paṇḍitā ti.

5. Dve'me bhikkhave bālā.

Katame dve?

Yo ca anāpattiyā āpattisaññī yo ca āpattiyā anāpattisaññī.

Ime kho bhikkhave dve bālā ti.

6. Dve'me bhikkhave paṇḍitā.

Katame dve?

Yo ca anāpattiyā anāpattisaññī yo ca āpattiyā āpattisaññī.

Ime kho bhikkhave dve paṇḍitā ti.

[085]

7. Dve'me bhikkhave bālā.

Katame dve?

Yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī.

Ime kho bhikkhave dve bālā ti.

8. Dve'me bhikkhave paṇḍitā.

Katame dve?

Yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī.

Ime kho bhikkhave dve paṇḍitā ti.

9. Dve'me bhikkhave bālā.

Katame dve?

Yo ca avinaye vinayasaññī yo ca vinaye avinayasaññī.

Ime kho bhikkhave dve bālā ti.

10. Dve'me bhikkhave paṇḍitā.

Katame dve?

Yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī.

Ime kho bhikkhave dve paṇḍitā ti.

11. Dvinnaɱ bhikkhave āsavā vaḍḍhanti. Katamesaɱ dvinnaɱ?

Yo ca na kukkuccāyitabbaɱ kukkuccāyati yo ca kukkuccāyitabbaɱ na kukkuccāyati.

Imesaɱ kho bhikkhave dvinnaɱ āsavā vaḍḍhantī ti.

12. Dvinnaɱ bhikkhave āsavā na vaḍḍhanti.

Katamesaɱ dvinnaɱ?

Yo ca na kukkuccāyitabbaɱ na kukkuccāyati yo ca kukkuccāyitabbaɱ kukkuccāyati.

Imesaɱ kho bhikkhave dvinnaɱ āsavā na vaḍḍhantī ti.

13. Dvinnaɱ bhikkhave āsavā vaḍḍhanti.

Katamesaɱ dvinnaɱ?

Yo ca akappiye kappiyasaññī yo ca kappiye akappiyasaññī. Imesaɱ kho bhikkhave dvinnaɱ āsavā vaḍḍhantī ti.

14. Dvinnaɱ bhikkhave āsavā na vaḍḍhanti.

Katamesaɱ dvinnaɱ?

Yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī.

Imesaɱ kho bhikkhave dvinnaɱ āsavā na vaḍḍhantī ti.

15. Dvinnaɱ bhikkhave āsavā vaḍḍhanti.

Katamesaɱ dvinnaɱ?

[086]

Yo ca anāpattiyā āpattiyasaññī yo ca āpattiyā anāpattiyasaññī.

Imesaɱ kho bhikkhave dvinnaɱ āsavā vaḍḍhantī ti.

16. Dvinnaɱ bhikkhave āsavā na vaḍḍhanti.

Katamesaɱ dvinnaɱ?

Yo ca anāpattiyā anāpattisaññī yo ca āpattiyā āpattiyasaññī.

Imesaɱ kho bhikkhave dvinnaɱ āsavā na vaḍḍhantī ti.

17. Dvinnaɱ bhikkhave āsavā vaḍḍhanti.

Katamesaɱ dvinnaɱ?

Yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī.

Imesaɱ kho bhikkhave dvinnaɱ āsavā vaḍḍhantī ti.

18. Dvinnaɱ bhikkhave āsavā na vaḍḍhanti.

Katamesaɱ dvinnaɱ?

Yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī.

Imesaɱ kho bhikkhave dvinnaɱ āsavā na vaḍḍhantī ti.

19. Dvinnaɱ bhikkhave āsavā vaḍḍhanti.

Katamesaɱ dvinnaɱ?

Yo ca avinaye vinayasaññī yo ca vinaye avinayasaññī.

Imesaɱ kho bhikkhave dvinnaɱ āsavā vaḍḍhantī ti.

20. Dvinnaɱ bhikkhave āsavā na vaḍḍhanti.

Katamesaɱ dvinnaɱ?

Yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī.

Imesaɱ kho bhikkhave dvinnaɱ āsavā na vaḍḍhantī ti.

Bālavaggo dasamo.

Dutiyo paṇṇāsako samatto.

XI

1. Dve 'mā bhikkhave āsā duppajahā.

Katamā dve?

Lābhāsā ca jīvitāsā ca.

Imā kho bhikkhave dve āsā duppajahā ti.

[087]

2. Dve'me bhikkhave puggalā dullabhā lokasmiɱ.

Katame dve?

Yo ca pubbakārī yo ca kataññūkatavedī.

Ime kho bhikkhave dve puggalā dullabhā lokasmin ti.

3. Dve'me bhikkhave puggalā dullabhā lokasmiɱ.

Katame dve?

Titto va tappetā ca.

Ime kho bhikkhave dve puggalā dullabhā lokasmin ti.

4. Dve'me bhikkhave puggalā duttappayā.

Katame dve?

Yo ca laddhaɱ laddhaɱ nikkhipati yo ca laddhaɱ laddhaɱ vissajjeti.

Ime kho bhikkhave dve puggalā duttappayā ti.

5. Dve'me bhikkhave puggalā sutappayā.

Katame dve?

Yo ca laddhaɱ laddhaɱ na nikkhipati yo ca laddhaɱ laddhaɱ na vissajjeti.

Ime kho bhikkhave dve puggalā sutappayā ti.

6. Dve'me bhikkhave paccayā rāgassa uppādāya.

Katame dve?

Subhanimittañ ca ayoniso ca manasikāro.

Ime kho bhikkhave dve paccayā rāgassa uppādāyā ti.

7. Dve'me bhikkhave paccayā dosassa uppādāya.

Katame dve?

Paṭigha-nimittañ ca ayoniso ca manasikāro.

Ime kho bhikkhave dve paccayā dosassa uppādāyā ti.

8. Dve'me bhikkhave paccayā micchādiṭṭhiyā uppādāya.

Katame dve?

Parato ca ghoso ayoniso ca manasikāro.

Ime kho bhikkhave dve paccayā micchādiṭṭhiyā uppādāyā ti.

9. Dve'me bhikkhave paccayā sammādiṭṭhiyā uppādāya.

Katame dve?

Parato ca ghoso yoniso ca manasikāro.

Ime kho bhikkhave dve paccayā sammādiṭṭhiyā uppādāyā ti.

10. Dve 'mā bhikkhave āpattiyo.

{Katamā} dve?

[088]

Lahukā ca āpatti garukā ca āpatti.

Imā kho bhikkhave dve āpattiyo ti.

11. Dve 'mā bhikkhave āpattiyo.

Katamā dve?

Duṭṭhullā ca āpatti aduṭṭhullā ca āpatti.

Imā kho bhikkhave dve āpattiyo ti.

12. Dve 'mā bhikkhave āpattiyo.

Katamā dve?

Sāvasesā ca āpatti anavasesā ca āpatti.

Imā kho bhikkhave dve āpattiyo ti.

Āsāvaggo ekādasamo.

XII

1. Saddho bhikkhave bhikkhu evaɱ sammā āyācamāno āyāceyya tādiso homi yādisā Sāriputta-Moggallānā ti.

Esā bhikkhave tulā etaɱ pamāṇaɱ mama sāvakānaɱ bhikkhūnaɱ yadidaɱ Sāriputta-Moggallānā ti.

2. Saddhā bhikkhave bhikkhunī evaɱ sammā āyācamānā āyāceyya tādisā homi yādisā Khemā ca bhikkhunī Uppalavaṇṇā cā ti.

Esā bhikkhave tulā etaɱ pamāṇaɱ mama sāvikānaɱ bhikkhunīnaɱ yadidaɱ Khemā ca bhikkhunī Uppalavaṇṇā cā ti.

3. Saddho bhikkhave upāsako evaɱ sammā āyācamāno āyāceyya tādiso homi yādiso Citto gahapati ca Hatthako ca āḷavako ti.

Esā bhikkhave tulā etaɱ pamāṇaɱ mama sāvakānaɱ upāsakānaɱ yadidaɱ Citto ca gahapati Hatthako ca āḷavako ti.

4. Saddhā bhikkhave upāsikā evaɱ sammā āyācamānā āyāceyya tādisā homi yādisā Khujjuttarā ca upāsikā Veḷukaṇṭakiyā ca Nandamātā ti.

[089]

Esā bhikkhave tulā etaɱ pamāṇaɱ mama sāvikānaɱ upāsikānaɱ yadidaɱ Khujjuttarā ca upāsikā Veḷukaṇṭakiyā ca Nandamātā ti.

5. Dvīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavati.

Katamehi dvīhi?

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaɱ bhāsati ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaɱ bhāsati.

Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavatī ti.

Dvīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavati.

Katamehi dvīhi?

1 Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaɱ bhāsati anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaɱ bhāsati.

Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavatī ti.

6. Dvīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavati.

Katamehi dvīhi?

Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaɱ upadaɱseti ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaɱ upadaɱseti.

Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo avyatto asappuriso khatam upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavatī ti.

[090]

Dvīhi bhikkhave samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahatam attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavati.

Katamehi dvīhi?

Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaɱ upadaɱseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaɱ upadaɱseti.

Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahatam attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavatī ti.

7. Dvīsu bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavati.

Katamesu dvīsu?

Mātari ca pitari ca.

Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavatī ti.

Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavati.

Katamesu dvīsu?

Mātari ca pitari ca.

Imesu bhikkhave dvīsu sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavatī ti.

8. Dvīsu bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavati.

Katamesu dvīsu?

Tathāgate ca Tathāgatasāvake ca.

Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavatī ti.

[091]

Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavati.

Katamesu dvīsu?

Tathāgate ca Tathāgatasāvake ca.

Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavatī ti.

9. Dve'me bhikkhave dhammā.

Katame dve?

Sacittavodānañ ca na ca kiñci loke upādiyati.

Ime kho bhikkhave dve dhammā ti.

210. Dve'me bhikkhave dhammā.

Katame dve?

Kodho ca upanāho ca.

Ime kho bhikkhave dve dhammā ti.

11. Dve'me bhikkhave dhammā.

Katame dve?

Kodha-vinayo ca upanāha-vinayo ca.

Ime kho bhikkhave dve dhammā ti.

Āyācana-vaggo dvādasamo.

XIII

1. Dve'māni bhikkhave dānāni.

Katamāni dve?

āmisa-dānañ ca dhamma-dānañ ca. Imāni kho bhikkhave dānāni. Etad aggaɱ bhikkhave imesaɱ dvinnaɱ dānānaɱ yadidaɱ dhamma-dānan ti.

2. Dve'me bhikkhave yāgā.

Katame dve?

āmisa-yāgo ca dhamma-yāgo ca. Ime kho ... pe ... dhamma-yāgo ti.

[092]

3. Dve'me bhikkhave cāgā.

Katame dve?

āmisa-cāgo ca dhamma-cāgo ca.

Ime kho ... pe ... dhamma-cāgo ti.

4. Dve'me bhikkhave pariccāgā.

Katame dve?

āmisa-pariccāgo ca dhamma-pariccāgo ca. Ime kho ... pe ... dhamma-pariccāgo.

5. Dve'me bhikkhave bhogā.

Katame dve?

āmisa-bhogo ca dhamma-bhogo ca. Ime kho ... pe ... dhamma-bhogo ti.

6. Dve'me bhikkhave sambhogā.

Katame dve?

āmisa-sambhogo ca dhamma-sambhogo ca. Ime kho ... pe ... dhamma-sambhogo ti.

7. Dve'me bhikkhave saɱvibhāgā.

Katame dve?

āmisa-saɱvibhāgo ca dhamma-saɱvibhāgo ca. Ime kho ... pe ... dhamma-saɱvibhāgo ti.

8. Dve'me bhikkhave saṅgahā.

Katame dve?

āmisa-saṅgaho ca dhamma-saṅgaho ca. Ime kho ... pe ... dhamma-saṅgaho ti.

9. Dve'me bhikkhave anuggahā.

Katame dve?

āmisānuggaho ca dhammānuggaho ca. Ime kho ... pe ... dhammānuggaho ti.

10. Dve'me bhikkhave anukampā.

Katamā dve?

āmisānukampā ca dhammānukampā ca. Imā kho ... pe ... dhammānukampā ti.

Dānavaggo terasamo.

[093]

XIV.

1. Dve'me bhikkhave santhārā.

Katame dve?

āmisa-santhāro ca dhamma-santhāro ca. Ime kho ... pe ... dhamma-santhāro ti.

2. Dve'me bhikkhave paṭisanthārā.

Katame dve?

āmisa-paṭisanthāro ca dhamma-paṭisanthāro ca. Ime kho ... pe ... dhamma-paṭisanthāro ti.

3. Dve 'mā bhikkhave esanā.

Katamā dve?

āmisesanā ca dhammesanā ca. Imā kho ... pe ... dhammesanā ti.

4. Dve 'mā bhikkhave pariyesanā.

Katame dve?

āmisa-pariyesanā ca dhamma-pariyesanā ca. Imā kho ... pe ... dhamma-pariyesanā ti.

5. Dve 'mā bhikkhave pariyeṭṭhiyo.

Katamā dve?

āmisa-pariyeṭṭhi ca dhamma-pariyeṭṭhi ca. Imā kho ... pe ... dhamma-pariyeṭṭhī ti.

6. Dve 'mā bhikkhave pūjā.

Katamā dve?

āmisa-pūjā ca dhamma-pūjā ca. Imā kho ... pe ... dhamma-pūjā ti.

7. Dve'māni bhikkhave ātitheyyāni.

Katamāni dve?

āmisātitheyyañ ca dhammātitheyyañ ca. Imāni kho ... pe ... dhammātitheyyan ti.

8. Dve 'mā bhikkhave iddhiyo.

Katamā dve?

āmisa-iddhi ca dhamma-iddhi ca. Imā kho ... pe ... dhamma-iddhī ti.

[094]

9. Dve 'mā bhikkhave vuḍḍhiyo.

Katamā dve?

āmisa-vuḍḍhi ca dhamma-vuḍḍhi ca. Imā kho ... pe ... dhammavuḍḍhī ti.

10. Dve'māni bhikkhave ratanāni.

Katamāni dve?

āmisa-ratanañ ca dhamma-ratanañ ca. Imāni kho ... pe ... dhamma-ratanan ti.

11. Dve'me bhikkhave sannicayā.

Katame dve?

āmisa-sannicayo ca dhamma-sannicayo ca. Ime kho ... pe ... dhamma-sannicayo ti.

12. Dve'māni bhikkhave vepullāni.

Katamāni dve?

āmisa-vepullañ ca dhamma-vepullañ ca. Imāni kho ... pe ... dhamma-vepullan ti.

Santhāravaggo cuddasamo.

XV

1. Dve'me bhikkhave dhammā.

Katame dve?

Samāpatti-kusalatā ca samāpatti-vuṭṭhānakusalatā ca. Ime kho bhikkhave dve dhammā ti.

[Similar suttas follow (2-17) of --],

2. Ajjavañ ca maddavañ ca.

3. Khantī ca soraccañ ca.

4. Sākhalyañ ca paṭisanthāro va.

5. Avihiɱsā ca soceyyañ ca.

6. Indriyesu aguttadvāratā ca bhojane amattaññutā ca.

7. Indriyesu guttadvāratā ca bhojane mattaññutā ca.

8. Paṭisaṅkhāna-balañ ca bhāvanā-balañ ca.

9. Sati-balañ ca samādhi-balañ ca.

[095]

10. Samatho ca vipassanā ca.

11. Sīla-vipatti ca diṭṭhi-vipatti ca.

12. Sīla-sampadā ca diṭṭhi-sampadā ca.

13. Sīla-visuddhi ca diṭṭhi-visuddhi ca.

14. Diṭṭhi-visuddhi ca yathādiṭṭhissa ca padhānaɱ.

15. Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiɱ.

16. Muṭṭha-saccañ ca asampajaññañ ca.

17. Sati ca sampajaññañ ca.

Samāpatti vaggo paṇṇarasamo.

Tatiyo paṇṇāsako samatto.

XVI

1. Dve'me bhikkhave dhammā.

Katame dve?

Kodho ca upanāho ca. Ime kho bhikkhave dve dhammā.

[Similar suttas follow (2-10) of --],

2. Makkho ca paḷāso ca.

3. Issā ca macchariyañ ca.

4. Māyā ca sāṭheyyañ ca.

5. Ahirikañ ca anottappañ ca.

6. Akkodho ca anupanāho ca.

7. Amakkho ca apaḷāso ca.

8. Anissā ca amacchariyañ ca.

9. Amāyā ca asāṭheyyañ ca.

10. Hirī ca ottappañ ca.

11. Dvīhi bhikkhave dhammehi samannāgato dukkhaɱ viharati.

Katamehi dvīhi?

Kodhena ca upanāhena ca ... pe ...

12. Makkhena ca paḷāsena ca ... pe ...

13. Issāya ca macchariyena ca ... pe ...

14. Māyāya ca sāṭheyyena ca ... pe ...

15. Ahirikena ca anottappena ca.

[096]

Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaɱ viharatī ti.

16. Dvīhi bhikkhave dhammehi samannāgato sukhaɱ viharati.

Katamehi dvīhi?

Akkodhena ca anupanāhena ca ... pe ...

17. Amakkhena ca apaḷāsena ca ... pe ...

18. Anissāya ca amacchariyena ca ... pe ...

19. Amāyāya ca asāṭheyyena ca ... pe ...

20. Hiriyā ca ottappena ca.

Ime hi kho bhikkhave dvīhi dhammehi samannāgato sukhaɱ viharatī ti.

21. Dve'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saɱvattanti.

Katame dve?

Kodho ca upanāho ca ... pe ...

22. Makkho ca paḷāso ca ... pe ...

23. Issā ca macchariyañ ca ... pe ...

24. Māyā ca sāṭheyyañ ca ... pe ...

25. Ahirikañ ca anottappañ ca.

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saɱvattantī ti.

26. Dve'me bhikkhave dhammā sekhassa bhikkhuno aparihānāya saɱvattanti.

Katame dve?

Akkodho ca anupanāho ca ... pe ...

27. Amakkho ca apaḷāso ca ... pe ...

28. Anissā ca amacchariyañ ca ... pe ...

29. Amāyā ca asāṭheyyañ ca ... pe ...

30. Hirī ca ottappañ ca.

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saɱvattantī ti.

31-35. Dvīhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

Katamehi dvīhi?

Kodhena ca upanāhena ca ... pe ... [II. XVI. 11-15.].

Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

[097]

36-40. Dvīhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge.

Katamehi dvīhi?

Akkodhena ca anupanāhena ca ... pe ... [II. XVI. 16-20.].

Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge.

41-45. Dvīhi bhikkhave dhammehi samannāgato idh' ekacco kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati.

Katamehi dvīhi?

Kodhena ca upanāhena ca ... pe ... [II. XVI. 11-15.].

Imehi kho bhikkhave dvīhi dhammehi ... pe ... uppajjatīti.

46-52. Dvīhi bhikkhave dhammehi samannāgato idh' ekacco kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati.

Katamehi dvīhi?

Akkodhena ca anupanāhena ca ... pe ... [II. XVI. 16-20.].

Ime hi kho bhikkhave dvīhi dhammehi ... pe ... uppajjatīti.

51-55. Dve'me bhikkhave dhammā akusalā ... pe ...

[II. XVI. 1-5.],

56-60. ... kusalā ... pe ...

[II. XVI. 6-10.],

60-64. ... sāvajjā ... pe ...

[II. XVI. 1-5.],

65-70. ... anavajjā ... pe ...

[II. XVI. 6-10.],

70-75. ... dukkhudrayā ... pe ...

[II. XVI. 1-5.],

75-80. ... sukhudrayā ... pe ...

[II. XVI. 6-10.],

81-85. ... dukkhavipākā ... pe ...

[II. XVI. 1-5.],

[098]

86-90. ... sukhavipākā ... pe ...

[II. XVI. 6-10.],

91-95. ... savyāpajjhā ... pe ...

[II. XVI. 1-5.],

96-100. ... avyāpajjhā ... pe ...

[II. XVI. 6-10.],

Ime kho bhikkhave dve dhammā avyāpajjhā ti.

Kodhavaggo soḷasamo.

XVII

1. Dve'me bhikkhave atthavase paṭicca Tathāgatena sāvakānaɱ sikkhāpadaɱ paññattaɱ.

Katame dve?

Saṅgha-suṭṭhutāya saṅgha-phāsutāya: ... pe ...

Dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhūnaɱ phāsuvihārāya: ... pe ...

Diṭṭhadhammikānaɱ āsavānaɱ verānaɱ vajjānaɱ bhayānaɱ akusalānaɱ dhammānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ verānaɱ vajjānaɱ bhayānaɱ akusalānaɱ dhammānaɱ paṭighātāya: ... pe ...

Gihīnaɱ anukampāya pāpicchānaɱ pakkhupacchedāya:.

... pe ...

Appasannānaɱ pasādāya pasannānaɱ bhiyyo bhāvāya: ... pe ...

Saddhammaṭṭhitiyā vinayānuggahāya.

Ime kho bhikkhave dve atthavase paṭicca Tathāgatena sāvakānaɱ sikkhāpadaɱ paññattan ti.

2. Dve'me bhikkhave atthavase paṭicca Tathāgatena sāvakānaɱ pātimokkhaɱ paññattaɱ ... pe ... [II. xvii. 1.].

pātimokkhuddesā paññattā",

[099]

pātimokkha-ṭhapanaɱ paññattaɱ ... pe ...

pavāraṇā paññattā ... pe ...

pavāraṇa-ṭhapanaɱ paññattaɱ ... pe ...

tajjaniyakammaɱ paññattaɱ ... pe ...

niyassakammaɱ paññattaɱ ... pe ...

pabbājaniyakammaɱ paññattaɱ ... pe ...

paṭisāraṇīyakammaɱ paññattaɱ ... pe ...

ukkhepanīyakammaɱ paññattaɱ ... pe ...

parivāsadānaɱ paññattaɱ ... pe ...

mūlāya paṭikassanaɱ paññattaɱ ... pe ...

mānattadānaɱ paññattaɱ ... pe ...

abbhānaɱ paññattaɱ ... pe ...

vosāraṇiyaɱ paññattaɱ ... pe ...

nissāraṇiyaɱ paññattaɱ ... pe ...

upasampadā paññattā ... pe ...

ñattikammaɱ paññattaɱ ... pe ...

ñattidutiyakammaɱ paññattaɱ ... pe ...

ñatticatutthakammaɱ paññattaɱ ... pe ...

appaññatte paññattaɱ ... pe ...

paññatte anuppaññattaɱ ... pe ...

sammukhā-vinayo paññatto ... pe ...

sativinayo paññatto ... pe ...

amūḷhavinayo paññatto ... pe ...

paṭiññātakaraṇaɱ paññattaɱ ... pe ...

yebhuyyasikā paññattā ... pe ...

tassapāpiyyasikā paññattā ... pe ...

tiṇavatthārako paññatto ... pe ...

Katame dve?

Saṅgha-suṭṭhutāya saṅghaphāsutāya: ... dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhūnaɱ phāsuvihārāya: ... pe ... diṭṭhadhammikānaɱ {āsavānaɱ} saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya: ... pe ... diṭṭhadhammikānaɱ āsavānaɱ verānaɱ vajjānaɱ bhayānaɱ akusalānaɱ dhammānaɱ saɱvarāya samparāyikānaɱ verānaɱ vajjānaɱ bhayānaɱ akusalānaɱ dhammānam paṭighātāya:

[100]

... pe ... gihīnaɱ anukampāya pāpicchānaɱ pakkhupacchedāya: ... appasannānaɱ pasādāya pasannānaɱ bhiyyo bhāvāya: ... saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca Tathāgatena sāvakānaɱ tiṇavatthārako paññatto ti.

3. Rāgassa bhikkhave abhiññāya dve dhammā bhāvetabbā.

Katame dve?

Samatho ca vipassanā ca. Rāgassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā ti.

4. Rāgassa bhikkhave pariññāya ... pe ... pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime dve dhammā bhāvetabbā ... pe ...

[II. xvii.5].

5. Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya dve dhammā bhāvetabbā.

Katame dve?

Samatho ca vipassanā ca ... pe ... Ime dve dhammā bhāvetabbā ti.

Vaggo sattarasamo.

Dukanipāto samatto.

 


 

[101]

Book III

Tika-Nipāta

1

Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhaddante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:-Yāni kānici bhikkhave bhayāni uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti sabbe te bālato uppajjanti no paṇḍitato. Ye keci upaddavā uppajjanti sabbe te bālato uppajjanti no paṇḍitato.

Seyyathāpi bhikkhave naḷāgārā vā tiṇāgārā vā aggi mukko kūṭāgārāni pi dahati ullittāvalittāni nivātāni phussitaggaḷāni pihitavātāpānāni, evam eva kho bhikkhave yāni kānici bhayāni uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato, ye keci upasaggā uppajjanti sabbe te bālato uppajjanti no paṇḍitato, ye keci upaddavā uppajjanti sabbe te bālato uppajjanti no paṇḍitato.

Iti kho bhikkhave sappaṭibhayo bālo appaṭibhayo paṇḍito sa-upasaggo bālo anupasaggo paṇḍito sa-upaddavo bālo anupaddavo paṇḍito. N' atthi bhikkhave paṇḍitato bhayaɱ, n' atthi paṇḍitato upasaggo, n' atthi paṇḍitato upaddavo.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ: yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā ti. Evaɱ hi vo bhikkhave sikkhitabban ti.

[102]

2

Kammalakkhaṇo bhikkhave bālo kammalakkhaṇo paṇḍito apadāne sobhati paññā ti.

Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.

Katamehi tīhi?

Kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.

Katamehi tīhi?

Kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ: yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā ti. Evaɱ hi vo bhikkhave sikkhitabban ti.

3

Tīṇ' imāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni bālapadānāni. Katamāni tīṇi?

Idha bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkaṭakammakārī. No cedaɱ bhikkhave bālo duccintitacintī ca abhavissa dubbhāsitabhāsī dukkaṭakammakārī kena naɱ paṇḍitā jāneyyuɱ bālo ayaɱ bhavaɱ asappuriso ti. Yasmā ca kho bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkaṭakammakārī tasmā naɱ paṇḍitā jānanti bālo ayaɱ bhavaɱ asappuriso ti. Imāni kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bālapadānāni.

Tīṇ' imāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitapadānāni. Katamāni tīṇi?

Idha bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī. No cedaɱ bhikkhave paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī sukatakammakārī kena naɱ paṇḍitā jāneyyuɱ paṇḍito ayaɱ bhavaɱ sappuriso ti.

[103]

Yasmā ca kho bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī tasmā naɱ paṇḍitā jānanti paṇḍito ayaɱ bhavaɱ sappuriso ti. Imāni kho bhikkhave tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitapadānāni.

4

Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.

Katamehi tīhi?

Accayaɱ accayato na passati, accayaɱ accayato disvā yathādhammaɱ nappaṭikaroti, parassa kho pana accayaɱ desentassa yathādhammaɱ nappaṭigaṇhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.

Katamehi tīhi?

Accayaɱ accayato passati, accayaɱ accayato disvā yathādhammaɱ paṭikaroti, parassa kho pana accayaɱ desentassa yathādhammaɱ paṭigaṇhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.

5

Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.

Katamehi tīhi?

Ayoniso pañhaɱ kattā hoti, ayoniso pañhaɱ vissajjetā hoti, parassa kho pana yoniso pañhaɱ vissajjitaɱ parimaṇḍalehi padavyañjanehi siliṭṭhehi upagatehi nābbhanumoditā hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.

Katamehi tīhi?

Yoniso pañhaɱ kattā hoti, yoniso pañhaɱ vissajjetā hoti, parassa kho pana yoniso pañhaɱ vissajjitaɱ parimaṇḍalehi padavyañjanehi siliṭṭhehi upagatehi abbhanumoditā hoti. Imehi kho bhikkhave dhammehi samannāgato paṇḍito veditabbo.

6

Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.

Katāmehi tīhi?

[104]

Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi?

Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.

7

Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.

Katamehi tīhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena ... pe ...

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.

Katamehi tīhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena ... pe ...

8

Tīhi bhikkhave dhammehi samannāgato bālo veditabbo.

Katamehi tīhi?

Savyāpajjhena kāyakammena ... pe ... savyāpajjhena manokammena ... pe ...

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo.

Katamehi tīhi?

Avyāpajjhena kāyakammena ... pe ... avyāpajjhena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ. Yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā ti. Evaɱ hi vo sikkhitabban ti.

[105]

9

Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavati.

Katamehi tīhi?

Kāyaduccaritena vacīduccaritena manoduccaritena.

Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavati.

Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavati.

Katamehi tīhi?

Kāyasucaritena ... pe ... manosucaritena.

Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavati.

10

Tīhi bhikkhave dhammehi samannāgato tayo male appahāya yathābhataɱ nikkhitto evaɱ niraye. Katamehi tīhi?

Dussīlo ca hoti, dussīlyamalañ c' assa appahīnaɱ hoti, issukī ca hoti issāmalañ c' assa appahīnaɱ hoti, maccharī ca hoti maccheramalañ c' assa appahīnaɱ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male appahāya yathābhataɱ nikkhitto evaɱ niraye.

Tīhi bhikkhave dhammehi samannāgato tayo male pahāya yathābhataɱ nikkhitto evaɱ sagge. Katamehi tīhi?

Sīlavā ca hoti dussīlyamalañ c' assa pahīnaɱ hoti, anissukī ca hoti issāmalañ c' assa pahīnaɱ hoti, amaccharī ca hoti maccheramalañ c' assa pahīnaɱ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male pahāya yathābhataɱ nikkhitto evaɱ sagge.

Bālavaggo paṭhamo.

[106]

11

Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Katamehi tīhi?

Ananulomike kāyakamme samādapeti, ananulomike vacīkamme samādapeti, ananulomikesu dhammesu samādapeti.

Ime kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ.

Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaɱ. Katamehi tīhi?

Anulomike kāyakamme samādapeti, anulomike vacīkamme samādapeti, anulomikesu dhammesu samādapeti. Imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānan ti.

12

Tīṇ' imāni bhikkhave rañño khattiyassa muddhāvasittassa yāvajīvaɱ saraṇīyāni bhavanti. Katamāni tīṇi?

Yasmiɱ bhikkhave padese rājā khattiyo muddhāvasitto jāto hoti idaɱ bhikkhave paṭhamaɱ rañño khattiyassa muddhāvasittassa yāvajīvam saraṇīyaɱ hoti.

Puna ca paraɱ bhikkhave yasmiɱ padese rājā khattiyo muddhāvasitto hoti idaɱ bhikkhave dutiyaɱ rañño khattiyassa muddhāvasittassa yāvajīvaɱ saraṇīyaɱ hoti. Puna ca paraɱ bhikkhave yasmiɱ padese rājā khattiyo muddhāvasitto saṅgāmaɱ abhivijinitvā vijitasaṅgāmo tam eva saṅgāmasīsaɱ ajjhāvasati idaɱ bhikkhave tatiyaɱ rañño khattiyassa muddhāvasittassa yāvajīvaɱ saraṇīyaɱ hoti. Imāni kho bhikkhave tīṇi rañño khattiyassa muddhāvasittassa yāvajīvaɱ saraṇīyāni bhavanti.

[107]

Evam eva kho bhikkhave tīṇ' imāni bhikkhussa yāvajīvaɱ saraṇīyāni bhavanti. Katamāni tīṇi?

Yasmiɱ bhikkhave padese bhikkhu kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito hoti idaɱ bhikkhave paṭhamaɱ bhikkhussa yāvajīvaɱ saraṇīyaɱ hoti. Puna ca paraɱ bhikkhave yasmiɱ padese bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayo ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodho ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti, idaɱ bhikkhave dutiyaɱ bhikkhussa yāvajīvaɱ saraṇīyaɱ hoti. Puna ca paraɱ bhikkhave yasmiɱ padese bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayam abhiññā sacchikatvā upasampajja viharati, idaɱ bhikkhave tatiyaɱ bhikkhussa yāvajīvaɱ saraṇīyaɱ hoti. Imāni kho bhikkhave tīṇi bhikkhussa yāvajīvaɱ saraṇīyāni bhavantī ti.

13

Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Nirāso, āsaɱso, vigatāso.

Katamo ca bhikkhave puggalo nirāso?

Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.

So suṇāti itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto ti. Tassa na evaɱ hoti -- kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī ti. Ayaɱ vuccati bhikkhave puggalo nirāso.

Katamo ca bhikkhave puggalo āsaɱso?

[108]

Idha bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto hoti abhiseko anabhisitto-m-acalapatto. So suṇāti itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto ti. Tassa evaɱ hoti -- kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī ti. Ayaɱ vuccati bhikkhave puggalo āsaɱso.

Katamo ca bhikkhave puggalo vigatāso?

Idha bhikkhave rājā hoti khattiyo muddhāvasitto. So suṇāti itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto ti. Tassa na evaɱ hoti -- kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī ti. Taɱ kissa hetu?

Yā hi 'ssa bhikkhave pubbe anabhisittassa abhisekāsā sā 'ssa paṭippassaddhā. Ayaɱ vuccati bhikkhave puggalo vigatāso.

Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmiɱ. Evam eva kho bhikkhave tayo puggalā santo saɱvijjamānā bhikkhūsu. Katame tayo?

Nirāso, āsaɱso, vigatāso.

3 Katamo ca bhikkhave puggalo nirāso?

4 Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūtī avassuto kasambujāto. So suṇāti: itthannāmo kira bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī ti. Tassa na evaɱ hoti: kudassu nāmāham pi āsavānaɱ khayā anāsavaɱ cetovimuttim paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissāmī ti. Ayaɱ vuccati bhikkhave puggalo nirāso.

Katamo ca bhikkhave puggalo āsaɱso?

Idha bhikkhave bhikkhu sīlavā hoti kalyāṇadhammo. So suṇāti:

[109]

itthannāma kira bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī ti. Tassa evaɱ hoti -- kudassu nāmāham pi āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharissāmī ti. Ayaɱ vuccati puggalo āsaɱso.

Katamo ca bhikkhave puggalo vigatāso?

Idha bhikkhave arahaɱ hoti khīṇāsavo. So suṇāti -itthannāmo kira bhikkhu āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharatī ti. Tassa na evaɱ hoti --,

kudassu nāmāham pi āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharissāmī ti. Taɱ kissa hetu?

Yā hi 'ssa bhikkhave pubbe avimuttassa vimuttāsā sā 'ssa paṭippassaddhā. Ayaɱ vuccati bhikkhave puggalo vigatāso.

Ime kho bhikkhave tayo puggalā santo saɱvijjamānā bhikkhūsū ti.

14

Yo pi so bhikkhave rājā cakkavattī dhammiko dhammarājā so pi na arājakaɱ cakkaɱ vattetī ti.

Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca: Ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājā ti?

Dhammo bhikkhū ti. Bhagavā avoca:

Idha bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahati anto janasmiɱ.

Puna ca paraɱ bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammam apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahati khattiyesu anuyuttesu balakāyasmiɱ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu.

[110]

Sa kho so bhikkhu rājā cakkavattī dhammiko ... pe ... dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahitvā anto janasmiɱ, ... pe ... dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahitvā khattiyesu ... pe ... migapakkhīsu, dhammen' eva cakkaɱ pavatteti. Taɱ hoti cakkaɱ appaṭivattiyaɱ kenaci manussabhūtena paccatthikena pāṇinā.

Evaɱ eva kho bhikkhu Tathāgato arahaɱ sammāsambuddho dhammiko dhammarājā dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahati kāyakammasmiɱ: evarūpaɱ kāyakammaɱ sevitabbaɱ evarūpaɱ kāyakammaɱ na sevitabban ti.

Puna ca paraɱ bhikkhu Tathāgato arahaɱ sammāsambuddho dhammiko ... pe ... dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahati vacīkammasmiɱ: evarūpaɱ vacīkammaɱ sevitabbaɱ evarūpaɱ vacīkammaɱ na sevitabban ti ... pe ... manokammasmiɱ: evarūpaɱ manokammaɱ sevitabbaɱ evarūpaɱ manokammaɱ na sevitabban ti.

Sa kho so bhikkhu Tathāgato arahaɱ sammāsambuddho dhammiko dhammarājā dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahitvā kāyakammasmiɱ, ... pe ... vacīkammasmiɱ ... pe ... manokammasmiɱ, dhammen' eva anuttaraɱ dhammacakkaɱ pavatteti. Taɱ hoti cakkaɱ appaṭivattiyaɱ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmanā vā kenaci vā lokasmin ti.

15

1. Ekaɱ samayaɱ Bhagavā Bāraṇāsiyaɱ viharati Isipatane Migadāye. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.

[111]

Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Bhūtapubbaɱ bhikkhave rājā ahosi Pacetano nāma.

Atha kho bhikkhave rājā Pacetano rathakāraɱ āmantesi:

Ito me samma rathakāra channaɱ māsānaɱ accayena saṅgāmo bhavissati, sakkhasi me samma rathakāra navaɱ cakkayugaɱ kātun ti?

Sakkomi devā ti kho bhikkhave rathakāro rañño Pacetanassa paccassosi.

Atha kho bhikkhave rathakāro chahi māsehi chārattūnehi ekaɱ cakkaɱ niṭṭhāpesi. Atha kho bhikkhave rājā Pacetano rathakāraɱ āmantesi:

Ito me samma rathakāra channaɱ divasānaɱ accayena saṅgāmo bhavissati, niṭṭhitaɱ navaɱ cakkayugan ti?

Imehi kho deva chahi māsehi chārattūnehi ekaɱ cakkaɱ niṭṭhitan ti.

Sakkhasi pana me samma rathakāra imehi chahi divasehi dutiyaɱ cakkaɱ niṭṭhāpetun ti?

Sakkomi devā ti kho bhikkhave rathakāro rañño Pacetanassa paccassosi.

2. Atha kho bhikkhave rathakāro chahi divasehi dutiyaɱ cakkaɱ niṭṭhāpetvā navaɱ cakkayugaɱ ādāya yena rājā Pacetano ten' upasaṅkami. Upasaṅkamitvā rājānaɱ Pacetanaɱ etad avoca:-Idan te deva navaɱ cakkayugaɱ niṭṭhitan ti.

Yañ ca te idaɱ samma rathakāra cakkaɱ chahi māsehi niṭṭhitaɱ chārattūnehi yañ ca te idaɱ cakkaɱ chahi divasehi niṭṭhitaɱ imesaɱ kiɱ nānākaraṇaɱ nesaɱ nāhaɱ kiñci nānākaraṇaɱ passāmī ti.

Atthi nesaɱ deva nānākaraṇaɱ passatu deva nānākaraṇan ti.

Atha kho bhikkhave rathakāro yaɱ taɱ cakkaɱ chahi divasehi niṭṭhitaɱ taɱ pavattesi. Taɱ pavattitaɱ samānaɱ yāvatikā abhisaṅkhārassa gati tāvatikaɱ gantvā ciṅgulāyitvā bhūmiyaɱ papati. Yaɱ pana taɱ cakkaɱ chahi māsehi niṭṭhitaɱ chārattūnehi taɱ pavattesi.

[112]

Taɱ pavattitaɱ samānaɱ yāvatikā abhisaṅkhārassa gati tāvatikaɱ gantvā akkhāhataɱ maññe aṭṭhāsi.

3. Ko nu kho samma rathakāra hetu ko paccayo yam idaɱ cakkaɱ chahi divasehi niṭṭhitaɱ taɱ pavattitaɱ samānaɱ yāvatikā abhisaṅkhārassa gati tāvatikaɱ gantvā ciṅgulāyitvā bhūmiyaɱ papati?

Ko pana samma rathakāra hetu ko paccayo yam idaɱ cakkaɱ chahi māsehi niṭṭhitaɱ chārattūnehi taɱ pavattitaɱ samānaɱ yāvatikā abhisaṅkhārassa gati tāvatikaɱ gantvā akkhāhataɱ maññe aṭṭhāsī ti.

Yam idaɱ deva cakkaɱ chahi divasehi niṭṭhitaɱ tassa nemī pi savaṅkā sadosā sakasāvā, arā pi savaṅkā sadosā sakasāvā, nābhī pi savaṅkā sadosā sakasāvā. Taɱ nemiyā pi savaṅkattā sadosattā sakasāvattā, arānam pi savaṅkattā sadosattā sakasāvattā, nābhiyā pi savaṅkattā sadosattā sakasāvattā, pavattitaɱ samānaɱ yāvatikā abhisaṅkhārassa gati tāvatikaɱ gantvā ciṅgulāyitvā bhūmiyaɱ papati. Yaɱ pana taɱ deva cakkaɱ chahi māsehi niṭṭhitaɱ chārattūnehi tassa nemī pi avaṅkā adosā akasāvā, arā pi avaṅkā adosā akasāvā, nābhī pi avaṅkā adosā akasāvā. Taɱ nemiyā pi avaṅkattā adosattā akasāvattā, arānam pi avaṅkatta adosattā akasāvattā, nābhiyā pi avaṅkattā adosattā akasāvattā, pavattitaɱ samānaɱ yāvatikā abhisaṅkhārassa gati tāvatikaɱ gantvā akkhāhataɱ maññe aṭṭhāsī ti.

4. Siyā kho pana bhikkhave tumhākaɱ evam assa añño nūna tena samayena so rathakāro ahosī ti. Na kho pan' etaɱ bhikkhave evaɱ daṭṭhabbaɱ. Ahaɱ tena samayena so rathakāro ahosi. Tadā panāhaɱ bhikkhave kusalo dāruvaṅkānaɱ dārudosānaɱ dārukasāvānaɱ. Etarahi kho panāhaɱ bhikkhave arahaɱ sammāsambuddho kusalo kāyavaṅkānaɱ kāyadosānaɱ kāyakasāvānaɱ, kusalo vacīvaṅkānaɱ vacīdosānaɱ vacīkasāvānaɱ, kusalo manovaṅkānaɱ manodosānaɱ manokasāvānaɱ.

5. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko appahīno kāyadoso kāyakasāvo, vacīvaṅko appahīno vacīdoso vacīkasāvo, manovaṅko appahīno manodoso manokasāvo, evaɱ papatitā te bhikkhave imasmā dhammavinayā seyyathāpi taɱ cakkaɱ chahi divasehi niṭṭhitaɱ.

[113]

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko pahīno ... pe ... manovaṅko pahīno manodoso manokasāvo, evaɱ patiṭṭhitā te bhikkhave imasmiɱ dhammavinaye seyyathāpi taɱ cakkaɱ chahi māsehi niṭṭhitaɱ chārattūnehi.

Tasmāt iha bhikkhave evaɱ sikkhitabbam: kāyavaṅkaɱ pajahissāma kāyadosaɱ kāyakasāvam, vacīvaṅkaɱ pajahissāma vacīdosaɱ vacīkasāvaɱ, manovaṅkaɱ pajahissāma manodosaɱ manokasāvan ti. Evaɱ hi vo bhikkhave sikkhitabban ti.

16

Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataɱ paṭipadaɱ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaɱ khayāya. Katamehi tīhi?

Idha bhikkhave bhikkhu indriyesu guttadvāro hoti bhojane mattaññū hoti jāgariyam anuyutto hoti.

Kathañ ca bhikkhave bhikkhu indriyesu guttadvāro hoti?

Idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāsaveyyuɱ, tassa saɱvarāya paṭipajjati rakkhati cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajjati -- sotena saddaɱ sutvā ... pe ... ghānena gandhaɱ ghāyitvā ... pe ... jivhāya rasaɱ sāyitvā ... pe ... kāyena phoṭṭhabbaɱ phusitvā ... pe ... manasā dhammaɱ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāsaveyyuɱ, tassa saɱvarāya paṭipajjati rakkhati manindriyaɱ manindriye saɱvaraɱ āpajjati. Evaɱ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.

[114]

Kathañ ca bhikkhave bhikkhu bhojane mattaññū hoti?

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraɱ āhāreti n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya: iti purāṇañ ca vedanaɱ paṭihaṅkhāmi navañ ca vedanaɱ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā ti. Evaɱ kho bhikkhave bhikkhu bhojane mattaññū hoti.

Kathañ ca bhikkhave bhikkhu jāgariyam anuyutto hoti?

Idha bhikkhave bhikkhu divasaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti, rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti, rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeti pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā, rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti. Evaɱ kho bhikkhave bhikkhu jāgariyaɱ anuyutto hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakataɱ paṭipadaɱ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaɱ khayāyā ti.

17

Tayo 'me bhikkhave dhammā attavyābādhāya pi saɱvattanti paravyābādhāya pi saɱvattanti ubhayavyābādhāya pi saɱvattanti. Katame tayo?

Kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ. Ime kho bhikkhave tayo dhammā attavyābādhāya pi saɱvattanti paravyābādhāya pi saɱvattanti ubhayavyābādhāya pi saɱvattanti.

Tayo 'me bhikkhave dhammā n' eva attavyābādhāya pi saɱvattanti na paravyābādhāya pi saɱvattanti na ubhayavyābādhāya pi saɱvattanti. Katame tayo?

Kāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ. Ime kho bhikkhave tayo dhammā n' eva attavyābādhāya pi saɱvattanti na paravyābādhāya pi saɱvattanti na ubhayavyābādhāya pi saɱvattantī ti.

[115]

18

Sace vo bhikkhave aññatitthiyā paribbājakā evaɱ puccheyyuɱ:-- devalokūpapattiyā āvuso samaṇo Gotamo brahmacariyaɱ vussatī ti. Na nu tumhe bhikkhave evaɱ puṭṭhā aṭṭiyeyyātha harāyeyyātha jiguccheyyāthā ti?

Evaɱ bhante.

Iti kira tumhe bhikkhave dibbena āyunā aṭṭiyatha harāyatha jigucchatha dibbena vaṇṇena dibbena sukhena dibbena yasena dibbenādhipateyyena aṭṭiyatha harāyatha jigucchatha pag eva kho pana bhikkhave tumhehi kāyaduccaritena aṭṭiyitabbaɱ harāyitabbaɱ jigucchitabbaɱ vacīduccaritena ... manoduccaritena aṭṭiyitabbaɱ harāyitabbaɱ jigucchitabban ti.

19

Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko abhabbo anadhigataɱ vā bhogaɱ adhigantuɱ adhigataɱ vā bhogaɱ phātikātuɱ. Katamehi tīhi?

Idha bhikkhave pāpaṇiko pubbaṇhasamayaɱ na sakkaccaɱ kammantaɱ adhiṭṭhāti, majjhantikasamayaɱ na sakkaccaɱ kammantaɱ adhiṭṭhāti, sāyaṇhasamayaɱ na sakkaccaɱ kammantaɱ adhiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko abhabbo anadhigataɱ vā bhogaɱ adhigantuɱ adhigataɱ vā bhogaɱ phātikātuɱ.

Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataɱ vā kusalaɱ dhammaɱ adhigantuɱ adhigataɱ vā kusalaɱ dhammaɱ phātikātuɱ.

Katamehi tīhi?

Idha bhikkhave bhikkhu pubbaṇhasamayaɱ na sakkaccaɱ samādhinimittaɱ adhiṭṭhāti, majjhantikasamayaɱ na sakkaccaɱ samādhinimittaɱ adhiṭṭhāti, sāyaṇhasamayaɱ na sakkaccaɱ samādhinimittaɱ adhiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataɱ vā kusalaɱ dhammaɱ adhigantuɱ adhigataɱ vā kusalaɱ dhammaɱ phātikātun ti.

[116]

Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko bhabbo anadhigataɱ vā bhogaɱ adhigantuɱ adhigataɱ vā bhogaɱ phātikātuɱ. Katamehi tīhi?

Idha bhikkhave pāpaṇiko pubbaṇhasamayaɱ sakkaccaɱ kammantaɱ adhiṭṭhāti, majjhantikasamayaɱ sakkaccaɱ kammantaɱ adhiṭṭhāti, sāyaṇhasamayaɱ sakkaccaɱ kammantaɱ adhiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko bhabbo anadhigataɱ vā bhogaɱ adhigantuɱ adhigataɱ vā bhogaɱ phātikātuɱ.

Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataɱ vā kusalaɱ dhammaɱ adhigantuɱ adhigataɱ vā kusalaɱ dhammaɱ phātikātuɱ. Katamehi tīhi?

Idha bhikkhave bhikkhu pubbaṇhasamayaɱ sakkaccaɱ samādhinimittaɱ adhiṭṭhāti, majjhantikasamayaɱ ... pe ... sāyaṇhasamayaɱ sakkaccaɱ samādhinimittaɱ adhiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataɱ vā kusalaɱ dhammaɱ adhigantuɱ vā kusalaɱ dhammaɱ phātikātun ti.

20

Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko na cirass' eva mahantattaɱ vā vepullattaɱ vā pāpuṇāti bhogesu.

Katamehi tīhi?

Idha bhikkhave pāpaṇiko cakkhumā ca hoti vidhūro ca nissayasampanno ca.

Kathañ ca bhikkhave pāpaṇiko cakkhumā hoti?

Idha bhikkhave pāpaṇiko paṇiyaɱ jānāti, idaɱ paṇiyaɱ evaɱ kītaɱ evaɱ vikkayamānaɱ ettakaɱ mūlaɱ bhavissati ettako udayo ti. Evaɱ kho bhikkhave pāpaṇiko cakkhumā hoti.

Kathañ ca bhikkhave pāpaṇiko vidhūro hoti?

Idha bhikkhave pāpaṇiko kusalo hoti paṇiyaɱ ketuñ ca vikketuñ ca. Evaɱ kho bhikkhave pāpaṇiko vidhūro hoti.

Kathañ ca bhikkhave pāpaṇiko nissayasampanno hoti?

[117]

Idha bhikkhave pāpaṇiko ye te gahapatī vā gahapatiputtā vā aḍḍhā mahaddhanā mahābhogā te naɱ evaɱ jānanti -- ayaɱ kho bhavaɱ pāpaṇiko cakkhumā ca vidhūro ca paṭibalo puttadārañ ca posetuɱ amhākañ ca kālena kālaɱ anuppadātun ti. Te naɱ bhogehi nipatanti -- ito samma pāpaṇika bhoge karitvā puttadārañ ca posehi amhākañ ca kālena kālaɱ anuppadehī ti. Evaɱ kho bhikkhave pāpaṇiko nissayasampanno hoti.

Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko na cirass' eva mahantattaɱ vā vepullattaɱ vā pāpuṇāti bhogesu.

Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass' eva mahantattaɱ vā vepullattaɱ vā pāpuṇāti kusalesu dhammesu. Katamehi tīhi?

Idha bhikkhave bhikkhu cakkhumā ca hoti vidhūro ca nissayasampanno ca.

Kathañ ca bhikkhave bhikkhu cakkhumā hoti?

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu cakkhumā hoti.

Kathañ ca bhikkhave bhikkhu vidhūro hoti?

Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upādāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evam eva kho bhikkhave bhikkhu vidhūro hoti.

Kathañ ca bhikkhave bhikkhu nissayasampanno hoti?

Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikadharā te kālena kālaɱ upasaṅkamitvā paripucchati paripañhati. Idaɱ bhante kathaɱ imassa ko attho ti?

Tassa te āyasmanto avivaṭañ c'eva vivaranti anuttānikatañ ca uttāniɱ karonti anekavihitesu kaṅkhaṭṭhānīyesu dhammesu kaṅkhaɱ paṭivinodenti.

Evaɱ kho bhikkhave bhikkhu nissayasampanno hoti.

[118]

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass' eva mahantattaɱ vā vepullattaɱ vā pāpuṇāti <kusalesu> dhammesū ti.

Rathakāravaggo dutiyo.

[Paṭhamabhāṇavāraɱ niṭṭhitaɱ],

21

Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā ca Saviṭṭho āyasmā ca Mahākoṭṭhito yen' āyasmā Sāriputto ten' upasaṅkamiɱsu. Upasaṅkamitvā āyasmatā Sāriputtena saddhiɱ sammodiɱsu ... pe ... Ekamantaɱ nisinnaɱ kho āyasmantaɱ Saviṭṭhaɱ āyasmā Sāriputto etad avoca:

Tayo 'me āvuso Saviṭṭha puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Kāyasakkhī diṭṭhippatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saɱvijjamānā lokasmiɱ. Imesaɱ āvuso tiṇṇaɱ puggalānaɱ katamo te puggalo khamati abhikkantataro ca paṇītataro cā ti?

Tayo 'me āvuso Sāriputta puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Kāyasakkhī diṭṭhippatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saɱvijjamānā lokasmiɱ. Imesaɱ āvuso tiṇṇaɱ puggalānaɱ yvāyaɱ puggalo saddhāvimutto ayaɱ me puggalo khamati imesaɱ tiṇṇaɱ puggalānaɱ abhikkantataro ca paṇītataro ca. Taɱ kissa hetu?

Imassa āvuso puggalassa saddhindriyaɱ adhimattan ti.

Atha kho āyasmā Sāriputto āyasmantaɱ Mahākoṭṭhitaɱ etad avoca:-- Tayo 'me āvuso Koṭṭhita puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Kāyasakkhī ... pe ...

Ime kho āvuso tayo puggalā santo saɱvijjamānā lokasmiɱ.

[119]

Imesaɱ āvuso tiṇṇaɱ puggalānaɱ katamo te puggalo khamati abhikkantataro ca paṇītataro cā ti?

Tayo 'me āvuso Sāriputta puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Kāyasakkhī ... pe ... Ime kho āvuso tayo puggalā santo saɱvijjamānā lokasmiɱ.

Imesaɱ āvuso tiṇṇaɱ puggalānaɱ yvāyaɱ puggalo kāyasakkhī ayaɱ me puggalo khamati imesaɱ tiṇṇaɱ puggalānaɱ abhikkantataro ca paṇītataro ca. Tam kissa hetu?

Imassa āvuso puggalassa samādhindriyaɱ adhimattan ti.

Atha kho āyasmā Mahākoṭṭhito āyasmantaɱ Sāriputtaɱ etad avoca:-- Tayo 'me āvuso Sāriputta puggalā ... pe ...

Katame tayo?

Kāyasakkhī ... pe ... Ime kho āvuso tayo puggalā santo saɱvijjamānā lokasmiɱ. Imesaɱ āvuso tiṇṇaɱ puggalānaɱ katamo te puggalo khamati abhikkantataro ca paṇītataro cā ti?

Tayo 'me āvuso Koṭṭhita puggalā ... pe ... Katame tayo?

Kāyasakkhī ... pe ... Ime kho āvuso tayo puggalā santo saɱvijjamānā lokasmiɱ. Imesaɱ āvuso tiṇṇaɱ puggalānaɱ yvāyaɱ puggalo diṭṭhippatto ayaɱ me puggalo khamati imesaɱ tiṇṇaɱ puggalānaɱ abhikkantataro ca paṇītataro ca. Taɱ kissa hetu?

Imassa āvuso puggalassa paññindriyaɱ adhimattan ti.

Atha kho āyasmā Sāriputto āyasmantaɱ Saviṭṭhaɱ āyasmantañ ca Mahākoṭṭhitaɱ etad avoca:

Vyākataɱ kho āvuso amhehi sabbeh' eva yathā sakaɱ paṭibhānaɱ, āyām' āvuso yena Bhagavā ten' upasaṅkamissāma. Upasaṅkamitvā Bhagavato etam atthaɱ ārocessāma. Yathā no Bhagavā vyākarissati tathā naɱ dhārissāmā ti.

Evaɱ āvuso ti kho āyasmā ca Saviṭṭho āyasmā ca Mahākoṭṭhito āyasmato Sāriputtassa paccassosuɱ. Atha kho āyasmā ca Sāriputto āyasmā ca Saviṭṭho āyasmā ca Mahākoṭṭhito yena Bhagavā ten' upasaṅkamiɱsu. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā Sāriputto yāvatako ahosi āyasmatā ca Saviṭṭhena āyasmatā ca Mahākoṭṭhitena saddhiɱ kathāsallāpo taɱ sabbaɱ Bhagavato ārocesi.

[120]

Na khv ettha Sāriputta sukaraɱ ekaɱsena vyākātuɱ ayaɱ imesaɱ tiṇṇaɱ puggalānaɱ abhikkantataro ca paṇītataro cā ti. ṭhānaɱ h' etaɱ Sāriputta vijjati yvāyaɱ puggalo saddhāvimutto svāyaɱ arahattāya paṭipanno yvāyaɱ puggalo kāyasakkhī svāyaɱ sakadāgāmī vā anāgāmī vā yo cāyaɱ puggalo diṭṭhippatto so p' assa sakadāgāmī vā anāgāmī vā.

Na khv ettha Sāriputta sukaraɱ ekaɱsena vyākātuɱ ayaɱ imesaɱ tiṇṇaɱ puggalānaɱ abhikkantataro ca paṇītataro cā ti. ṭhānaɱ h' etaɱ Sāriputta vijjati yvāyaɱ puggalo kāyasakkhī svāyaɱ arahattāya paṭipanno yvāyaɱ puggalo saddhāvimutto svāyaɱ sakadāgāmī vā anāgāmī vā yo cāyaɱ puggalo diṭṭhippatto so p' assa sakadāgāmī vā anāgāmī vā.

Na khv ettha Sāriputta sukaraɱ ekaɱsena vyākātuɱ ayam imesaɱ tiṇṇaɱ puggalānaɱ abhikkantataro ca paṇītataro cā ti. ṭhānaɱ h' etaɱ Sāriputta vijjati yvāyaɱ puggalo diṭṭhippatto svāyaɱ arahattāya paṭipanno yvāyaɱ puggalo saddhāvimutto svāyaɱ sakadāgāmī vā anāgāmī vā yo cāyaɱ puggalo kāyasakkhī so p' assa sakadāgāmī vā anāgāmī vā.

Na khv ettha Sāriputta sukaraɱ ekaɱsena vyākātuɱ ayaɱ imesaɱ tiṇṇaɱ puggalānaɱ abhikkantataro ca paṇītataro cā ti.

22

Tayo 'me bhikkhave gilānā santo saɱvijjamānā lokasmiɱ.

Katame tayo?

Idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā paṭirūpaɱ upaṭṭhākaɱ alabhanto vā paṭirūpaɱ upaṭṭhākaɱ, n' eva vuṭṭhāti tamhā ābādhā.

[121]

Idha pana bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā paṭirūpaɱ upaṭṭhākaɱ alabhanto vā paṭirūpaɱ upaṭṭhākaɱ, vuṭṭhāti tamhā ābādhā.

Idha pana bhikkhave ekacco gilāno labhanto sappāyāni bhojanāni no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto, labhanto paṭirūpaɱ upaṭṭhākaɱ no alabhanto, vuṭṭhāti tamhā ābādhā.

Tatra bhikkhave yvāyaɱ gilāno labhanto sappāyāni bhojanāni no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto, labhanto paṭirūpaɱ upaṭṭhākaɱ no alabhanto, vuṭṭhāti tamhā ābādhā, imaɱ kho bhikkhave gilānaɱ paṭicca gilānabhattaɱ anuññātaɱ gilānabhesajjaɱ anuññātaɱ gilānūpaṭṭhāko anuññāto, imañ ca pana bhikkhave gilānaɱ paṭicca aññe pi gilānā upaṭṭhātabbā. Ime kho bhikkhave tayo gilānā santo saɱvijjamānā lokasmiɱ.

Evam eva kho bhikkhave tayo 'me gilānupamā puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Idha bhikkhave ekacco puggalo labhanto vā Tathāgataɱ dassanāya alabhanto vā Tathāgataɱ dassanāya, labhanto vā Tathāgatappaveditaɱ dhammavinayaɱ savanāya alabhanto vā Tathāgatappaveditaɱ dhammavinayaɱ savanāya, n' eva okkamati niyāmaɱ kusalesu dhammesu sammattaɱ.

Idha pana bhikkhave ekacco puggalo labhanto vā Tathāgataɱ dassanāya alabhanto vā Tathāgataɱ dassanāya labhanto vā Tathāgatappaveditaɱ dhammavinayaɱ savanāya alabhanto vā Tathāgatappaveditaɱ dhammavinayaɱ savanāya, okkamati niyāmaɱ kusalesu dhammesu sammattaɱ.

Idha pana bhikkhave ekacco puggalo labhanto Tathāgataɱ dassanāya no alabhanto, labhanto Tathāgatappaveditaɱ dhammavinayaɱ savanāya no alabhanto, okkamati niyāmaɱ kusalesu dhammesu sammattaɱ.

[122]

Tatra bhikkhave yvāyaɱ puggalo labhanto Tathāgataɱ dassanāya no alabhanto, labhanto Tathāgatappaveditaɱ dhammavinayaɱ savanāya no alabhanto, okkamati niyāmaɱ kusalesu dhammesu sammattaɱ, imaɱ kho bhikkhave puggalaɱ paṭicca dhammadesanā anuññātā, imañ ca pana bhikkhave puggalaɱ paṭicca aññesam pi dhammo desetabbo.

Ime kho bhikkhave tayo gilānupamā puggalā saɱvijjamānā lokasmiɱ.

23

Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ.

Katame tayo?

Idha bhikkhave ekacco puggalo savyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkharoti savyāpajjhaɱ vacīsaṅkhāraɱ abhisaṅkharoti savyāpajjhaɱ manosaṅkhāraɱ abhisaṅkharoti.

So savyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkharitvā savyāpajjhaɱ vacīsaṅkhāraɱ abhisaṅkharitvā savyāpajjhaɱ manosaṅkhāraɱ abhisaṅkharitvā savyāpajjhaɱ lokaɱ uppajjati. Tam enaɱ savyāpajjhaɱ lokaɱ uppannaɱ samānaɱ savyāpajjhā phassā phusanti. So savyāpajjhehi phassehi phuṭṭho samāno savyāpajjhaɱ vedanaɱ vediyati ekantadukkhaɱ, seyyathāpi sattā nerayikā.

Idha pana bhikkhave ekacco puggalo avyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkharoti ... pe ... avyāpajjhaɱ manosaṅkhāraɱ abhisaṅkharoti. So avyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkharitvā ... pe ... manosaṅkhāraɱ abhisaṅkharitvā avyāpajjhaɱ lokaɱ uppajjati. Taɱ enam avyāpajjhaɱ lokaɱ uppannaɱ samānaɱ avyāpajjhā phassā phusanti. So {avyāpajjhehi} phassehi phuṭṭho samāno avyāpajjhaɱ vedanaɱ vediyati ekantasukhaɱ, seyyathāpi devā subhakiṇṇā.

Idha pana bhikkhave ekacco puggalo savyāpajjham pi avyāpajjham pi kāyasaṅkhāraɱ abhisaṅkharoti ... pe ...

savyāpajjham pi avyāpajjham pi manosaṅkhāraɱ abhisaṅkharoti. So savyāpajjham pi avyāpajjham pi kāyasaṅkhāraɱ abhisaṅkharitvā ... pe ... savyāpajjham pi avyāpajjham pi manosaṅkhāraɱ abhisaṅkharitvā savyāpajjham pi avyāpajjham pi lokaɱ uppajjati.

[123]

Tam enaɱ savyāpajjham pi avyāpajjham pi lokaɱ uppannaɱ samānaɱ savyāpajjhā pi avyāpajjhā pi phassā phusanti. So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho samāno savyāpajjham pi avyāpajjham pi vedanaɱ vediyati vokiṇṇaɱ [saṅkiṇṇaɱ] sukhadukkhaɱ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.

Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

24

Tayo 'me bhikkhave puggalā puggalassa bahukārā.

Katame tayo?

Yaɱ bhikkhave puggalaɱ āgamma puggalo buddhaɱ saraṇaɱ gato hoti dhammaɱ saraṇaɱ gato hoti saṅghaɱ saraṇaɱ gato hoti, ayaɱ puggalo imassa puggalassa bahukāro.

Puna ca paraɱ bhikkhave yaɱ puggalaɱ āgamma puggalo idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti, ayaɱ bhikkhave puggalo imassa puggalassa bahukāro.

Puna ca paraɱ bhikkhave yaɱ puggalaɱ āgamma puggalo āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ puggalo imassa puggalassa bahukāro.

Ime kho bhikkhave tayo puggalā puggalassa bahukārā.

Imehi ca pana bhikkhave tīhi puggalehi imassa puggalassa n' atthi añño puggalo bahukārataro ti vadāmi. Imesañ ca bhikkhave tiṇṇaɱ puggalānaɱ iminā puggalena na suppaṭikāraɱ vadāmī ti, yadidaɱ abhivādana-paccuṭṭhāna-añjalikamma-sāmīcikamma-cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānenā ti.

25

Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ.

[124]

Katame tayo?

Arukūpamacitto puggalo vijjūpamacitto vajirūpamacitto.

Katamo ca bhikkhave arukūpamacitto puggalo?

Idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo, appam pi vutto samāno abhisajjati kuppati vyāpajjati patiṭṭhīyati kopañ ca dosañ ca appaccayañ ca pātukaroti.

Seyyathāpi nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyosomattāya āsavaɱ deti, evam eva kho bhikkhave idh' ekacco puggalo kodhano hoti ... pe ... pātukaroti. Ayaɱ vuccati bhikkhave arukūpamacitto puggalo.

Katamo ca bhikkhave vijjūpamacitto puggalo?

Idha bhikkhave ekacco puggalo idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Seyyathāpi bhikkhave cakkhumā puriso rattandhakāratimisāya vijjantarikāya rūpāni passeyya, evam eva kho bhikkhave idh' ekacco puggalo idaɱ dukkhan ti ... pe ... dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Ayaɱ vuccati bhikkhave vijjūpamacitto puggalo.

Katamo ca bhikkhave vajirūpamacitto puggalo?

Idha bhikkhave ekacco puggalo āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Seyyathāpi bhikkhave vajirassa n' atthi kiñci abhejjaɱ maṇi vā pāsāṇo vā, evaɱ eva kho bhikkhave idh' ekacco puggalo āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati.

Ayaɱ vuccati bhikkhave vajirūpamacitto puggalo. Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

26

Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ.

Katame tayo?

Atthi bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo, atthi bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo.

[125]

Katamo ca bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo?

Idha bhikkhave ekacco puggalo hīno hoti sīlena samādhinā paññāya, evarūpo bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayā aññatra anukampā.

Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo?

Idha bhikkhave ekacco puggalo sadiso hoti sīlena samādhinā paññāya, evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Taɱ kissa hetu?

Sīlasāmaññagatānaɱ sataɱ sīlakathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissatī ti; samādhisāmaññagatānaɱ sataɱ samādhikathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissatī ti; paññāsāmaññagatānaɱ sataɱ ... pe ... phāsu bhavissatī ti. Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.

Katamo ca bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo?

Idha bhikkhave ekacco puggalo adhiko hoti sīlena samādhinā paññāya evarūpo bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Taɱ kissa hetu?

Iti aparipūraɱ vā sīlakkhandhaɱ paripūressāmi paripūraɱ vā sīlakkhandhaɱ tattha tattha paññāya anuggahessāmi, aparipūraɱ vā samādhikkhandhaɱ paripūressāmi paripūraɱ vā samādhikkhandhaɱ tattha tattha paññāya anuggahessāmi, aparipūraɱ vā paññakkhandhaɱ paripūressāmi paripūraɱ vā paññakkhandhaɱ tattha tattha paññāya anuggahessāmī ti. Tasmā evarūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

[126]

Nihīyati puriso nihīnasevī,
na ca hāyetha kadāci tulyasevī,
seṭṭham upanamam udeti khippaɱ,
tasmā attano uttariɱ bhajethā ti.

27

Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Atthi bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo.

Katamo ca bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo?

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭichannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto. Evarūpo bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. Taɱ kissa hetu?

Kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatim āpajjati atha kho naɱ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅko ti. Seyyathāpi bhikkhave ahi gūthagato kiñcāpi na ḍassati atha kho naɱ makkheti, evam eva kho bhikkhave kiñcāpi evarūpassa puggalassa na diṭṭhānugatiɱ āpajjati atha kho naɱ pāpako kittisaddo ... pe ... pāpasampavaṅko ti. Tasmā evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.

Katamo ca bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo?

Idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo appaɱ pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañ ca dosañ ca appaccayañ ca pātukaroti.

[127]

Seyyathāpi bhikkhave duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyosomattāya āsavaɱ deti, evam eva kho bhikkhave ... pe ... [III.25]. Seyyathāpi bhikkhave tiṇḍukālātaɱ kaṭṭhena vā kaṭhalāya vā ghaṭṭitaɱ bhīyosomattāya cicciṭāyati ciṭiciṭāyati, evam eva kho bhikkhave ... pe ... Seyyathāpi bhikkhave gūthakūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyosomattāya duggandho hoti, evam eva kho bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo ... pe ... pātukaroti. Evarūpo bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. Taɱ kissa hetu?

Akkoseyya pi maɱ paribhāseyya pi maɱ anattham pi maɱ kareyyā ti. Tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.

Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo?

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Taɱ kissa hetu?

Kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiɱ āpajjati atha kho naɱ kalyāṇo kittisaddo abbhuggacchati kalyāṇamitto purisapuggalo kalyāṇasahāyo kalyāṇasampavaṅko ti.

Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo. Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

Nihīyati puriso nihīnasevī,
na ca hāyetha kadāci tulyasevī,
seṭṭham upanamaɱ udeti khippaɱ,
tasmā attano uttariɱ bhajethā ti.

28

Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ.

[128]

Katame tayo?

Gūthabhāṇī pupphabhāṇī madhubhāṇī.

Katamo ca bhikkhave puggalo gūthabhāṇī?

Idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato {vā} rājakulamajjhagato vā abhinīto sakkhi-puṭṭho evam bho purisa yaɱ jānāsi taɱ vadehī ti. So ajānaɱ vā āha jānāmī ti jānaɱ vā āha na jānāmī ti apassaɱ vā āha passāmī ti passaɱ vā āha na passāmī ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusābhāsitā hoti. Ayaɱ vuccati bhikkhave puggalo gūthabhāṇī.

Katamo ca bhikkhave puggalo pupphabhāṇī?

Idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhi-puṭṭho -- evam bho purisa yaɱ jānāsi taɱ vadehī ti. So ajānaɱ vā āha na jānāmī ti jānaɱ vā āha jānāmī ti apassaɱ vā āha na passāmī ti passaɱ vā āha passāmī ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusābhāsitā hoti. Ayaɱ vuccati bhikkhave puggalo pupphabhāṇī.

Katamo ca bhikkhave puggalo madhubhāṇī?

Idha bhikkhave ekacco puggalo pharusāvācaɱ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujana-kantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā hoti. Ayaɱ vuccati bhikkhave puggalo madhubhāṇī.

Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

29

Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Andho, ekacakkhu, dvicakkhu.

Katamo ca bhikkhave puggalo andho?

Idha bhikkhave ekaccassa puggalassa tathārūpaɱ cakkhu na hoti yathārūpena cakkhunā anadhigataɱ vā bhogaɱ adhigaccheyya adhigataɱ vā bhogaɱ phātiɱ kareyya,

[129]

tathārūpam pi 'ssa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukka-sappaṭibhāge dhamme jāneyya. Ayaɱ vuccati bhikkhave puggalo andho.

Katamo ca bhikkhave puggalo ekacakkhu?

Idha bhikkhave ekaccassa puggalassa tathārūpaɱ cakkhu hoti yathārūpena cakkhunā anadhigataɱ vā bhogaɱ adhigaccheyya adhigataɱ vā bhogaɱ phātiɱ kareyya, tathārūpam pi 'ssa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme kaṇhasukka-sappaṭibhāge dhamme jāneyya. Ayaɱ vuccati bhikkhave puggalo ekacakkhu.

Katamo ca bhikkhave puggalo dvicakkhu?

Idha bhikkhave ekaccassa puggalassa tathārūpaɱ cakkhu hoti yathārūpena cakkhunā anadhigataɱ vā bhogaɱ adhigataɱ vā bhogaɱ phātiɱ kareyya, tathārūpam pi 'ssa cakkhu hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukka-sappaṭibhāge dhamme jāneyya. Ayaɱ vuccati bhikkhave puggalo dvicakkhu.

Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

N[a c]' eva bhogā tathārūpā na ca puññāni kubbati,
Ubhayattha kaliggaho andhassa hatacakkhuno,
Athāparāyaɱ akkhāto ekacakkhu ca puggalo,
Dhammādhammena saɱsaṭṭho bhogāni pariyesati,
Theyyena kūṭakammena musāvādena c' ūbhayaɱ,
Kusalo hoti saṅghātuɱ kāmabhogī ca mānavo.
Ito so nirayaɱ gantvā ekacakkhu vihaññati.
Dvicakkhu pana akkhāto seṭṭho purisapuggalo,
Dhammaladdhehi bhogehi uṭṭhānādhigataɱ dhammaɱ,

[130]

Dadāti seṭṭhasaṅkappo avyaggamanaso naro,
Upeti bhaddakaɱ ṭhānaɱ yattha gantvā na socati.
Andhañ ca ekacakkhuñ ca ārakā parivajjaye,
Dvicakkhuɱ pana sevetha seṭṭhaɱ purisapuggalan ti.

30

Tayo 'me bhikkhave puggalā santo saɱvijjamāno lokasmiɱ. Katame tayo?

Avakujjapañño puggalo, ucchaṅgapañño puggalo, puthupañño puggalo.

Katamo ca bhikkhave avakujjapañño puggalo?

Idha bhikkhave ekacco puggalo ārāmaɱ gantā hoti abhikkhaṇaɱ bhikkhūnaɱ santike dhammasavanāya. Tassa bhikkhū dhammaɱ desenti ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsenti. So tasmiɱ āsane nisinno tassā kathāya n' eva ādiɱ manasikaroti na majjhaɱ manasikaroti, na pariyosānaɱ manasikaroti, vuṭṭhito pi tamhā āsanā tassā kathāya n' eva ādiɱ manasikaroti ... pe ... na pariyosānaɱ manasikaroti. Seyyathāpi bhikkhave kumbho nikkujjo tatra udakaɱ āsittaɱ vivaṭṭati no saṇṭhāti, evam eva kho bhikkhave idh' ekacco puggalo ārāmaɱ gantā hoti ... pe ... na pariyosānaɱ manasikaroti, vuṭṭhito pi tamhā āsanā tassā kathāya n' eva ādiɱ manasikaroti ... pe ... na pariyosānaɱ manasikaroti. Ayaɱ vuccati bhikkhave avakujjapañño puggalo.

Katamo ca bhikkhave ucchaṅgapañño puggalo?

Idha bhikkhave ekacco puggalo ārāmaɱ gantā hoti ... pe ... pakāsenti. So tasmiɱ āsane nisinno tassā kathāya ādim pi manasikaroti ... pe ... pariyosānam pi manasikaroti, vuṭṭhito ca kho tamhā āsanā tassā kathāya n' eva adim manasikaroti ... pe ... na pariyosānaɱ manasikaroti.

Seyyathāpi bhikkhave purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā, so tamhā āsanā vuṭṭhahanto satisammosā pakireyya,

[131]

evam eva kho bhikkhave idh' ekacco puggalo ārāmaɱ gantā hoti ... pe ... na pariyosānaɱ manasikaroti, vuṭṭhito ca kho tamhā āsanā tassā kathāya n' eva ādiɱ manasikaroti ... pe ... na pariyosānaɱ manasikaroti. Ayaɱ vuccati bhikkhave ucchaṅgapañño puggalo.

Katamo ca bhikkhave puthupañño puggalo?

Idha bhikkhave ekacco puggalo ārāmaɱ gantā hoti ... pe ... pakāsenti. So tasmiɱ āsane nisinno tassā kathāya adim pi manasikaroti ... pe ... pariyosānaɱ manasikaroti, vuṭṭhito pi tamhā āsanā tassā kathāya ādim pi manasikaroti ... pe ... pariyosānaɱ manasikaroti. Seyyathāpi bhikkhave kumbho ukkujjo tatra udakaɱ āsittaɱ saṇṭhāti no vivaṭṭati, evam eva kho bhikkhave idh' ekacco puggalo ārāmaɱ gantā hoti ... pe ... pariyosānaɱ manasikaroti, vuṭṭhito pi tamhā āsanā tassā kathāya ādim pi manasikaroti ... pe ... pariyosānam pi manasikaroti. Ayaɱ vuccati bhikkhave puthupañño puggalo.

Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

Avakujjapañño puriso dummedho avicakkhaṇo,
Abhikkhaṇam pi ce hoti gantā bhikkhūnaɱ santike,
ādiɱ kathāya majjhañ ca pariyosānañ ca tādiso,
Uggahetuɱ na sakkoti paññā hi 'ssa na vijjati.
Ucchaṅgapañño puriso seyyo etena vuccati.
Abhikkhaṇam pi ce hoti gantā bhikkhūnaɱ santike,
ādiɱ kathāya majjhañ ca pariyosānañ ca tādiso,
Nisinno āsane tasmiɱ uggahetvāna vyañjanaɱ,
Vuṭṭhito na ppajānāti gahitam pi 'ssa mussati.
Puthupañño ca puriso seyyo etehi vuccati,
Abhikkhaṇam pi ce hoti gantā bhikkhūnaɱ santike,
ādiɱ kathāya majjhañ ca pariyosānañ ca tādiso,
Nisinno āsane tasmiɱ uggahetvāna vyañjanaɱ,
Dhāreti seṭṭhasaṅkappo avyaggamanaso naro,
Dhammānudhammapaṭipanno dukkhass' antakaro siyā ti.

Puggalavaggo tatiyo.

[132]

31

Sabrahmakāni bhikkhave tāni kulāni yesaɱ puttānaɱ mātāpitaro ajjhāgāre pūjitā honti, sapubbācariyakāni bhikkhave tāni kulāni yesaɱ puttānaɱ mātāpitaro ajjhāgāre pūjitā honti, sāhuṇeyyakāni bhikkhave tāni kulāni yesaɱ puttānaɱ mātāpitaro ajjhāgāre pūjitā honti.

Brahmā ti bhikkhave mātāpitunnaɱ etaɱ adhivacanaɱ, pubbācariyā ti bhikkhave mātāpitunnaɱ etaɱ adhivacanaɱ, āhuṇeyyā ti bhikkhave mātāpitunnaɱ etaɱ adhivacanaɱ.

Taɱ kissa hetu?

Bahukārā bhikkhave mātāpitaro puttānaɱ āpādakā posakā imassa lokassa dassetāro ti.

Brahmā ti mātāpitaro pubbācariyā ti vuccare,
āhuṇeyyā ca puttānaɱ pajāya cānukampakā,
Tasmā hi te namasseyya sakkareyyātha paṇḍito,
Annena atha pānena vatthena sayanena ca,
Ucchādanena nhāpanena pādānaɱ dhovanena ca,
Nāya naɱ paricariyāya mātāpitusu paṇḍitā,
Idh' eva naɱ pasaɱsanti pecca sagge pamodatī ti.

32

1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca:

Siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñ ca saviññāṇake kāye ahaṅkāra-mamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāra-mānānusayā nāssu, yañ ca cetovimuttiɱ paññāvimuttiɱ upasampajja viharato ahaṅkāra-mamaṅkāra-mānānusayā na honti tañ ca cetovimuttiɱ paññāvimuttiɱ upasampajja vihareyyā ti?

Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho ... pe ... upasampajja vihareyyā ti.

Yathākathaɱ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho ... pe ... upasampajja vihareyyā ti.

[133]

Idh' ānanda bhikkhuno evaɱ hoti:-- etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ sabbasaṅkhārasamatho sabbūpadhi-paṭinissaggo taṇhakkhayo virāgo nirodho nibbānan ti. Evaɱ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho ... pe ... upasampajja vihareyyā ti.

Idañ ca pana me taɱ ānanda sandhāya bhāsitaɱ Pārāyane Puṇṇakapañhe:

Saṅkhāya lokasmiɱ parovarāni,
Yass' iñjitaɱ n' atthi kuhiñci loke,
Santo vidhūmo anigho nirāso,
Atāri so jātijaran ti brūmī ti.

2. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Sāriputtaɱ Bhagavā etad avoca:

Saṅkhittena pi kho ahaɱ Sāriputta dhammaɱ deseyyaɱ vitthārena pi kho ahaɱ Sāriputta dhammaɱ deseyyaɱ saṅkhittavitthārena pi kho ahaɱ Sāriputta dhammaɱ deseyyaɱ, aññātāro ca dullabhā ti.

Etassa Bhagavā kālo etassa Sugata kālo yaɱ Bhagavā saṅkhittena pi dhammaɱ deseyya vitthārena pi dhammaɱ deseyya saṅkhittavitthārena pi dhammaɱ deseyya, bhavissanti dhammassa aññātāro ti.

Tasmāt iha Sāriputta evaɱ sikkhitabbaɱ:-- Imasmiñ ca saviññāṇake kāye ahaṅkāra-mamaṅkāra-mānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahaṅkāra-mamaṅkāramānānusayā na bhavissanti, yañ ca cetovimuttiɱ paññāvimuttiɱ upasampajja viharato ahaṅkāra-mamaṅkāra-mānānusayā na honti tañ ca cetovimuttiɱ paññāvimuttiɱ upasampajja viharissāmā ti. Evaɱ hi vo Sāriputta sikkhitabbaɱ. Yato kho Sāriputta bhikkhuno imasmiɱ saviññāṇake kāye ahaṅkāra-mamaṅkāra-mānānusayā na honti bahiddhā ca sabbanimittesu ahaṅkāra-mamaṅkāra-mānānusayā na honti,

[134]

yañ ca cetovimuttiɱ paññāvimuttiɱ upasampajja viharato ahaṅkāra-mamaṅkāra-mānānusayā na honti tañ ca cetovimuttiɱ paññāvimuttiɱ upasampajja viharati. Ayaɱ vuccati Sāriputta bhikkhu acchecchi taṇhaɱ vāvattayi saṅyojanaɱ sammā mānābhisamayā antam akāsi dukkhassa.

Idañ ca pana me taɱ Sāriputta sandhāya bhāsitaɱ Pārāyane Udayapañhe.

Pahānaɱ kāmacchandānaɱ domanassāna c' ūbhayaɱ,
Thīnassa ca panūdanaɱ kukkuccānaɱ nivāraṇaɱ,
Upekkhāsatisaɱsuddhaɱ dhammatakkapurejavaɱ,
Aññāvimokkhaɱ pabrūmi avijjāya ppabhedanan ti.

33

1. Tīṇ' imāni bhikkhave nidānāni kammānaɱ samudayāya.

Katamāni tīṇi?

Lobho nidānaɱ kammānaɱ samudayāya, doso nidānaɱ kammānaɱ samudayāya, moho nidānaɱ kammānaɱ samudayāya.

Yaɱ bhikkhave lobhapakataɱ kammaɱ lobhajaɱ lobhanidānaɱ lobhasamudayaɱ yatth' assa attabhāvo nibbattati tattha taɱ kammaɱ vipaccati, yattha taɱ kammaɱ vipaccati tattha tassa kammassa vipākaɱ paṭisaɱvedeti diṭṭh' eva dhamme uppajje vā apare vā pariyāye.

Yaɱ bhikkhave dosapakataɱ kammaɱ dosajaɱ dosanidānaɱ dosasamudayaɱ yatth' assa attabhāvo nibbattati tattha taɱ kammaɱ vipaccati, yattha taɱ kammaɱ vipaccati tattha tassa kammassa vipākaɱ paṭisaɱvedeti diṭṭh' eva dhamme uppajje vā apare vā pariyāye.

Yaɱ bhikkhave mohapakataɱ kammaɱ mohajaɱ mohanidānaɱ mohasamudayaɱ yatth' assa attabhāvo nibbattati tattha taɱ kammaɱ vipaccati, yattha taɱ kammaɱ vipaccati tattha tassa kammassa vipākaɱ paṭisaɱvedeti diṭṭh' eva dhamme uppajje vā apare vā pariyāye.

[135]

Seyyathāpi bhikkhave bījāni akkhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni sukhette suparikammatāya bhūmiyā nikkhittāni devo ca sammā dhāraɱ anuppaveccheyya ev' assu tāni bhikkhave bījāni vuḍḍhiɱ virūḷhiɱ vepullaɱ āpajjeyyuɱ. Evam eva kho bhikkhave yaɱ lobhapakataɱ kammaɱ ... pe ... uppajje vā apare vā pariyāye yaɱ dosapakataɱ kammaɱ ... pe ... uppajje vā apare vā pariyāye; yaɱ mohapakataɱ kammaɱ mohajaɱ mohanidānaɱ mohasamudayaɱ yatth' assa attabhāvo nibbattati tattha tam kammaɱ vipaccati, yattha taɱ kammaɱ vipaccati tattha tassa kammassa vipākaɱ paṭisaɱvedeti diṭṭh' eva dhamme uppajje vā apare vā pariyāye.

Imāni kho bhikkhave tīṇi nidānāni kammānaɱ samudayāya.

2. Tīṇ' imāni bhikkhave nidānāni kammānaɱ samudayāya.

Katamāni tīṇi?

Alobho nidānaɱ kammānaɱ samudayāya, adoso nidānaɱ kammānaɱ samudayāya, amoho nidānaɱ kammānaɱ samudayāya.

Yaɱ bhikkhave alobhapakataɱ kammaɱ alobhajaɱ alobhanidānaɱ alobhasamudayaɱ lobhe vigate evaɱ taɱ kammaɱ pahīnaɱ hoti ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ.

Yaɱ bhikkhave adosapakataɱ kammaɱ adosajaɱ adosanidānaɱ adosasamudayaɱ dose vigate evaɱ taɱ kammaɱ pahīnaɱ hoti ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ.

Yaɱ bhikkhave amohapakataɱ kammaɱ amohajaɱ amohanidānaɱ amohasamudayaɱ mohe vigate evaɱ taɱ kammaɱ pahīnaɱ hoti ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ.

Seyyathāpi bhikkhave bījāni akkhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni tāni puriso agginā daheyya agginā ḍahitvā masiɱ kareyya masiɱ karitvā mahāvāte vā opuneyya nadiyā vā sīghasotāya pavāheyya ev' assu tāni bhikkhave bījāni ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni,

[136]

evam eva kho bhikkhave yaɱ alobhapakataɱ kammaɱ ... pe ... anuppādadhammaɱ: yaɱ adosapakataɱ kammaɱ ... pe ... anuppādadhammaɱ: yaɱ amohapakataɱ kammaɱ amohajaɱ amohanidānaɱ amohasamudayaɱ mohe vigate evaɱ taɱ kammaɱ pahīnaɱ hoti ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ.

Imāni kho bhikkhave tīṇi nidānāni kammānaɱ samudayāya ti.

Lobhajaɱ dosajañ c'eva mohajañ cāpi 'viddasu,
Yaɱ tena pakataɱ kammaɱ appaɱ vā yadi vā bahuɱ,
Idh' eva taɱ vedanīyaɱ vatthuɱ aññaɱ na vijjati,
Tasmā lobhañ ca dosañ ca mohañ cāpi 'viddasu,
Vijjaɱ uppādayaɱ bhikkhu sabbā duggatiyo jahe ti.

34

Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā āḷaviyaɱ viharati Gomagge Siɱsapāvane paṇṇasanthāre.

Atha kho Hatthako āḷavako jaṅghāvihāraɱ anucaṅkamāno anuvicaramāno addasa Bhagavantaɱ Gomagge Siɱsapāvane paṇṇasanthāre nisinnaɱ, disvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Hatthako āḷavako Bhagavantaɱ etad avoca:

Kacci bhante Bhagavā sukham asayitthā ti.

Evaɱ kumāra sukhaɱ asayitthaɱ. Ye ca pana loke sukhaɱ senti ahaɱ tesaɱ aññataro ti.

Sītā bhante hemantikā ratti antaraṭṭhako himapātasamayo kharā gokaṇṭakahatā bhūmi tanuko paṇṇasanthāro viralāni rukkhassa pattāni sītāni kāsāyāni vatthāni sīto ca verambavāto vāti.

[137]

Atha ca pana Bhagavā evam āha:-- Evaɱ kumāra sukhaɱ asayitthaɱ. Ye ca pana loke sukhaɱ senti ahaɱ tesaɱ aññataro ti. Tena hi kumāra taɱ yeva ettha paṭipucchissāmi yathā te khameyya tathā naɱ vyākareyyāsi. Taɱ kiɱ maññasi kumāra?

Idh' assa gahapatissa vā gahapatiputtassa vā kūṭāgāraɱ ullitāvalittaɱ nivātaɱ phussitaggaḷaɱ pihitavātapānaɱ, tatr' assa pallaṅko goṇakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhatolohitakūpadhāno, telappadīpo c' ettha jhāyeyya catasso ca pajāpatiyo ca manāpamanāpena paccupaṭṭhitāssu. Taɱ kiɱ maññasi kumāra sukhaɱ vā so sayeyya no vā kathaɱ vā te ettha hotī ti?

Sukhaɱ so bhante sayeyya. Ye ca pana loke sukhaɱ senti so tesaɱ aññataro ti.

Taɱ kiɱ maññasi kumāra?

Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuɱ rāgajā pariḷāhā kāyikā vā cetasikā vā yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaɱ sayeyyā ti?

Evaɱ bhante.

Yehi kho so kumāra gahapati vā gahapatiputto vā rāgajehi pariḷāhehi pariḍayhamāno dukkhaɱ sayeyya, so rāgo Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo. Tasmāhaɱ sukhaɱ asayitthaɱ.

Taɱ kiɱ maññasi kumāra?

Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuɱ dosajā pariḷāhā ... pe ...

mohajā pariḷāhā kāyikā vā cetasikā vā yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaɱ sayeyyā ti?

Evaɱ bhante.

Yehi kho so kumāra gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaɱ sayeyya, so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

[138]

Tasmāhaɱ sukhaɱ asayitthan ti.

Sabbadā ve sukhaɱ seti brāhmaṇo parinibbuto,
Yo na lippati kāmesu sītibhūto nirūpadhi,
Sabbā āsattiyo chetvā vineyya hadaye daraɱ,
Upasanto sukhaɱ seti santiɱ pappuyya cetaso ti,

35

1. Tīṇ' imāni bhikkhave devadūtāni. Katamāni tīṇi?

Idha bhikkhave ekacco kāyena duccaritaɱ carati vācāya duccaritaɱ carati manasā duccaritaɱ carati. So kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Tam enaɱ bhikkhave nirayapālā nānā bāhāsu gahetvā Yamassa rañño dassenti:-- Ayaɱ deva puriso ametteyyo apetteyyo asāmañño abrahmañño na kule jeṭṭhāpacāyī, imassa devo daṇḍam paṇetū ti.

Taɱ enaɱ bhikkhave Yamo rājā paṭhamaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati:-- Ambho purisa, na tvam addasa manussesu paṭhamaɱ devadūtaɱ pātubhūtan ti?

So evam āha:-- Nāddasaɱ bhante ti.

Tam enaɱ bhikkhave Yamo rājā evam āha:-- Ambho purisa, na tvam addasa manussesu itthiɱ vā purisaɱ vā asītikaɱ vā navutikaɱ vā vassasatikaɱ vā jātiyā jiṇṇaɱ gopānasivaṅkaɱ bhoggaɱ daṇḍaparāyanaɱ pavedhamānaɱ gacchantaɱ āturaɱ gatayobbanaɱ khaṇḍadantaɱ palitakesaɱ vilūnaɱ khalitaɱ sirovalitaɱ tilakāhatagattan ti.

So evam āha:-- Addasaɱ bhante ti.

Tam enaɱ bhikkhave Yamo rājā evam āha:-- Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi -aham pi kho 'mhi jarādhammo jaram anatīto, handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā ti?

[139]

So evam āha:-- Nāhaɱ sakkhissaɱ bhante pamādassaɱ bhante ti.

Tam enaɱ bhikkhave Yamo rājā evam āha:-- Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā. Taggha tvaɱ, ambho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pan' etaɱ pāpakammaɱ n' eva mātarā kataɱ, na pitarā kataɱ, na bhātarā kataɱ, na bhaginiyā kataɱ, na mittāmaccehi kataɱ, na ñātisālohitehi kataɱ, na devatāhi kataɱ, na samaṇabrāhmaṇehi kataɱ, atha kho tayā' vetaɱ pāpakammaɱ kataɱ, tvaɱ yeva tassa vipākaɱ paṭisaɱvediyasī ti.

2. Tam enaɱ, bhikkhave, Yamo rājā paṭhamaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati:-Ambho purisa, na tvaɱ addasa manussesu dutiyaɱ devadūtaɱ pātubhūtan ti?

So evam āha:-- Nāddasaɱ bhante ti.

Tam enaɱ bhikkhave Yamo rājā evam āha:-- Ambho purisa, na tvam addasa manussesu itthiɱ vā purisaɱ vā ābādhikaɱ dukkhitaɱ bāḷhagilānaɱ sake muttakarīse palipannaɱ semānaɱ aññehi ca vuṭṭhāpiyamānaɱ aññehi saɱvesiyamānan ti.

So evam āha:-- Addasaɱ bhante ti.

Tam enaɱ bhikkhave Yamo rājā evam āha:-- Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi -Aham pi kho 'mhi vyādhidhammo vyādhim anatīto handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā ti?

So evam āha:-- Nāhaɱ sakkhissaɱ bhante pamādassaɱ bhante ti.

Tam enaɱ bhikkhave Yamo rājā evam āha:-- Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.

[140]

Taggha tvaɱ, ambho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pan' etaɱ pāpakammaɱ n' eva mātarā kataɱ, na pitarā kataɱ, na bhātarā kataɱ, na bhaginiyā kataɱ, na mittāmaccehi kataɱ, na ñātisālohitehi kataɱ, na devatāhi kataɱ, na samaṇabrāhmanehi kataɱ, atha kho tayā ve taɱ pāpakammaɱ kataɱ, tvaɱ yeva tassa vipākaɱ paṭisaɱvediyasī ti.

3. Tam enaɱ bhikkhave Yamo rājā ... tatiyaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati:-- Ambho purisa, na tvaɱ addasa manussesu tatiyaɱ devadūtaɱ pātubhūtaṇ ti?

So evam āha:-- Nāddasaɱ bhante ti.

Tam enaɱ bhikkhave Yamo rājā evam āha:-- Ambho purisa, na tvam addassa manussesu itthiɱ vā purisaɱ vā ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā uddhumātakaɱ vinīlakaɱ vipubbakajātan ti?

So evam āha:-- Addasaɱ bhante ti.

Tam enaɱ bhikkhave Yamo rājā evam āha:-- Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi maraṇadhammo maraṇam anatīto, handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā ti?

So evam āha:-- Nāhaɱ sakkhissaɱ pamādassaɱ bhante ti.

Tam enaɱ bhikkhave Yamo rājā evam āha:-- Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā. Taggha tvam ambho purisa tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pan' etaɱ pāpakammaɱ n' eva mātarā kataɱ, na pitarā kataɱ, na bhātarā kataɱ, na bhaginiyā kataɱ, na mittāmaccehi kataɱ, na ñātisālohitehi kataɱ, ... atha kho tayā ve taɱ pāpakammaɱ kataɱ tvaɱ yeva tassa vipākaɱ paṭisaɱvediyasī ti.

4. Tam enaɱ bhikkhave Yamo rājā tatiyaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti.

[141]

Tam enaɱ bhikkhave nirayapālā pañcavidhabandhanaɱ nāma karaṇaɱ kāronti, tattaɱ ayokhīlaɱ hatthe gamenti tattaɱ ayokhīlaɱ dutiyasmiɱ hatthe gamenti tattaɱ ayokhīlaɱ pāde gamenti tattaɱ ayokhīlaɱ dutiyasmiɱ pāde gamenti tattaɱ ayokhīlaɱ majjhe urasmiɱ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaɱ karoti yāva na taɱ pāpakammaɱ vyantihoti.

Tam enaɱ bhikkhave nirayapālā saɱvesitvā kuṭhārīhi tacchanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaɱ karoti yāva na taɱ pāpakammaɱ vyantihoti.

Tam enaɱ bhikkhave nirayapālā uddhaɱ pādaɱ adho siraɱ ṭhapetvā vāsīhi tacchanti ... pe ...

Tam enaɱ bhikkhave nirayapālā rathe yojetvā ādittāya bhūmiyā sampajjalitāya sajotibhūtāya sārenti pi paccāsārenti ... pe ...

Tam enaɱ bhikkhave nirayapālā mahantaɱ aṅgārapabbataɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ āropenti pi oropenti pi ... pe ...

Tam enaɱ bhikkhave nirayapālā uddhaɱ pādaɱ adho siraɱ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha phenuddehakaɱ paccati, so tattha phenuddehakaɱ paccamāno sakim pi uddhaɱ gacchati sakim pi adho gacchati sakim pi tiriyaɱ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaɱ karoti yāva na taɱ pāpakammaɱ vyantihoti.

Tam enaɱ bhikkhave nirayapālā mahāniraye pakkhipanti.

So kho pana bhikkhave mahānirayo,

Catukaṇṇo catudvāro vibhatto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito,

[142]

Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataɱ pharitvā tiṭṭhati sa[bba]dā ti.

5. Bhūtapubbaɱ bhikkhave Yamassa rañño etad ahosi:-Ye kira bho loke pāpakāni kammāni karonti te evarūpā vividhā kammakaraṇā karīyanti, aho vatāhaɱ manussattaɱ labheyyaɱ Tathāgato ca loke uppajjeyya arahaɱ sammāsambuddho, tañ cāhaɱ Bhagavantaɱ payirupāseyyaɱ, so ca me Bhagavā dhammaɱ deseyya, tassa cāhaɱ Bhagavato dhammaɱ ājāneyyan ti.

Taɱ kho panāhaɱ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaɱ vadāmi, api ca kho bhikkhave yad eva me sāmañ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ tad evāhaɱ vadāmī ti.

6. Coditā devadūtehi ye pamajjanti māṇavā,
Te dīgharattaɱ socanti hīnakāyūpagā narā,
Ye ca kho devadūtehi santo sappurisā idha,
Coditā nappamajjanti ariyadhamme kudācanaɱ,
Upādāne bhayaɱ disvā jātimaraṇasambhave,
Anupādā vimuccanti jātimaraṇasaṅkhaye,
Te khemappattā sukhitā diṭṭhadhammābhinibbutā,
Sabbaverabhayātītā sabbadukkhaɱ upaccagun ti.

36

Aṭṭhamiyaɱ bhikkhave pakkhassa catunnaɱ mahārājānaɱ amaccā pārisajjā imaɱ lokaɱ anuvicaranti, kacci bahū manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaɱ upavasanti paṭijāgarenti puññāni karontī ti.

Cātuddasī bhikkhave pakkhassa catunnaɱ mahārājānaɱ puttā imaɱ lokaɱ anuvicaranti, kacci bahū manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaɱ upavasanti paṭijāgarenti puññāni karontī ti.

[143]

Tad ahu bhikkhave uposathe paṇṇarase cattāro mahārājāno sāmaɱ yeva imaɱ lokaɱ anuvicaranti, kacci bahū manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaɱ upavasanti paṭijāgarenti puññāni karontī ti.

Sace bhikkhave appakā honti manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaɱ upavasanti paṭijāgarenti puññāni karontī ti. Tam enaɱ bhikkhave cattāro mahārājāno devānaɱ Tāvatiɱsānaɱ sudhammāyaɱ sabhāyaɱ sannisinnānaɱ sannipatitānaɱ ārocenti:-- Appakā kho mārisā manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaɱ upavasanti paṭijāgarenti puññāni karontī ti. Tena hi bhikkhave devā Tāvatiɱsā anattamanā honti:-- dibbā vata bho kāyā parihāyissanti paripūrissanti asurakāyā ti.

Sace pana bhikkhave bahū honti manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaɱ upavasanti paṭijāgarenti puññāni karontī ti.

Tam enaɱ bhikkhave cattāro mahārājāno devānaɱ Tāvatiɱsānaɱ sudhammāyaɱ sabhāyaɱ sannisinnānaɱ sannipatitānaɱ ārocenti:-- bahū kho mārisā manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaɱ upavasanti paṭijāgarenti puññāni karontī ti.

Tena hi bhikkhave devā Tāvatiɱsā attamanā honti:-- dibbā vata bho kāyā paripūrissanti parihāyissanti asurakāyā ti.

37

Bhūtapubbaɱ bhikkhave Sakko devānaɱ indo deve Tāvatiɱse anunayamāno tāyaɱ velāyaɱ imaɱ gātham abhāsi:

[144]

Cātuddasī pañcadasī yāva pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataɱ,
Uposathaɱ upavaseyya yo p' assa mādiso naro ti,

Sā kho pan' esā bhikkhave Sakkena devānaɱ indena.

gāthā duggītā na sugītā dubbhāsitā na subhāsitā. Taɱ kissa hetu?

Sakko bhikkhave devānaɱ indo avītarāgo avītadoso avītamoho. Yo ca kho so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppatta-sadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, tassa kho etaɱ bhikkhave bhikkhuno kallaɱ vacanāya.

Cātuddasī pañcadasī yāva pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataɱ,
Uposathaɱ upavaseyya yo p' assa māsido naro ti.

Taɱ kissa hetu?

So hi bhikkhave bhikkhu vītarāgo vītadoso vītamoho ti.

Bhūtapubbaɱ bhikkhave Sakko devānaɱ indo deve Tāvatiɱse anunayamāno tāyaɱ velāyaɱ imaɱ gāthaɱ abhāsi:

Cātuddasī pañcadasī yāva pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañ ca atthaṅgasusamāgataɱ,
Uposathaɱ upavaseyya yo p' assa mādiso naro ti.

Sā kho pan' esā bhikkhave Sakkena devānaɱ indena gāthā duggītā na sugītā dubbhāsitā na subhāsitā. Taɱ kissa hetu?

Sakko hi bhikkhave indo devānaɱ aparimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto dukkhasmā ti vadāmi. Yo ca kho so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, tassa kho etaɱ bhikkhave bhikkhuno kallaɱ vacanāya.

Cātuddasī pañcadasī yāva pakkhassa aṭṭhamī,

Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataɱ,

Uposathaɱ upavaseyya yo p' assa mādiso naro ti.

[145]

Taɱ kissa hetu?

So bhikkhave bhikkhu parimutto jātiyā jarāyā maraneṇa sokehi paridevehi dukkhehi domanassehi upāyāsehi parimutto dukkhasmā ti vadāmi.

38

1. Sukhumālo ahaɱ bhikkhave paramasukhumālo accantasukhumālo. Mama sudaɱ bhikkhave pitu nivesane pokkharaṇīyo kāritā honti, ekattha sudaɱ uppalaɱ pupphati ekattha padumaɱ ekattha puṇḍarīkaɱ yāvad eva mama atthāya. Na kho pan' assāhaɱ bhikkhave akāsikaɱ candanaɱ dhāremi, kāsikaɱ su me taɱ bhikkhave veṭhanaɱ hoti kāsikā kañcukā kāsikaɱ nivāsanaɱ kāsiko uttarāsaṅgo.

Rattindivaɱ kho pana su me taɱ bhikkhave setacchattaɱ dhāriyati, mā naɱ phussi sītaɱ vā uṇhaɱ vā rajo vā tiṇaɱ vā ussāvo vā ti. Tassa mayhaɱ bhikkhave tayo pāsādā ahesuɱ, eko hemantiko eko gimhiko eko vassiko. So kho ahaɱ bhikkhave vassike pāsāde vassike cattāro māse nippurisehi turiyehi parivāriyamāno na heṭṭhā pāsādaɱ orohāmi. Yathā kho pana bhikkhave aññesaɱ nivesanesu dāsakammakaraporisassa kaṇajakaɱ bhojanaɱ diyyati bilaṅgadutiyaɱ evaɱ evassu me bhikkhave pitu nivesane dāsakammakaraporisassa sālimaɱsodano diyyati.

2. Tassa mayhaɱ bhikkhave evarūpāya iddhiyā samannāgatassa evarūpena ca accantasukhumālena etad ahosi:-assutavā kho puthujjano attanā jarādhammo samāno jaraɱ anatīto paraɱ jiṇṇaɱ disvā aṭṭiyati harāyati jigucchati attānaɱ yeva atisitvā. Aham pi kho 'mhi jarādhammo jaraɱ anatīto, ahañ c'eva kho pana jarādhammo samāno jaraɱ anatīto paraɱ jiṇṇaɱ disvā aṭṭiyeyyaɱ harāyeyyaɱ jiguccheyyaɱ.

[146]

Na me taɱ assa paṭirūpan ti. Tassa mayhaɱ bhikkhave iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahiyyi.

Assutavā kho puthujjano attanā vyādhidhammo samāno vyādhiɱ anatīto paraɱ vyādhitaɱ disvā aṭṭiyati harāyati jigucchati attānaɱ yeva atisitvā. Aham pi kho 'mhi vyādhidhammo vyādhiɱ anatīto, ahañ c'eva kho pana vyādhidhammo samāno vyādhiɱ anatīto paraɱ vyādhitaɱ disvā aṭṭiyeyyaɱ harāyeyyaɱ jiguccheyyaɱ. Na me taɱ assa paṭirūpan ti. Tassa mayhaɱ bhikkhave iti paṭisañcikkhato yo ārogye ārogyamado so sabbaso pahiyyi.

Assutavā kho puthujjano attanā maraṇadhammo samāno maraṇaɱ anatīto paraɱ mataɱ disvā aṭṭiyati harāyati jigucchati attānaɱ yeva atisitvā. Aham pi kho 'mhi maraṇadhammo maraṇaɱ anatīto, ahañ c'eva kho pana maraṇadhammo samāno maraṇaɱ anatīto paraɱ mataɱ disvā aṭṭiyeyyaɱ harāyeyyaɱ jiguccheyyaɱ. Na me taɱ assa paṭirūpan ti. Tassa mayhaɱ bhikkhave iti paṭisañcikkhato yo jīvite jīvitamado so sabbaso pahiyyī ti.

39

1. Tayo 'me bhikkhave madā. Katame tayo?

Yobbanamado ārogyamado jīvitamado.

Yobbanamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaɱ carati vācāya duccaritaɱ carati manasā duccaritaɱ carati. So kāyena duccaritaɱ caritvā vācāya ... pe ... manasā duccaritaɱ caritvā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati.

Ārogyamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaɱ carati vācāya ... pe ... manasā duccaritaɱ carati. So kāyena duccaritaɱ caritvā vācāya ... pe ...

manasā duccaritaɱ caritvā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Jīvitamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaɱ carati vācāya ... pe ... manasā duccaritaɱ carati.

[147]

So kāyena duccaritaɱ caritvā vācāya ... pe ... manasā duccaritaɱ caritvā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati.

Yobbanamadamatto vā bhikkhave bhikkhu sikkhaɱ paccakkhāya hīnāyāvattati. ārogyamadamatto vā bhikkhave bhikkhu ... pe ... Jīvitamadamatto vā bhikkhave bhikkhu sikkhaɱ paccakkhāya hīnāyāvattatī ti.

2. Vyādhidhammā jarādhammā atho maraṇadhammino,
Yathā dhammā tathā santā jigucchanti puthujjanā,
Ahañ ce taɱ jiguccheyyaɱ evaɱ dhammesu pāṇisu,
Na me taɱ paṭirūpassa mama evaɱ vihārino,
So 'ham evaɱ viharanto ñatvā dhammaɱ nirūpadhiɱ,
ārogye yobbanasmiñ ca jīvitasmiñ ca yo mado,
Sabbe made abhibho 'smi nekkhammaɱ daṭṭhu khemato,
Tassa me āhu ussāho nibbānaɱ abhipassato,
Nāhaɱ bhabbo etarahi kāmāni paṭisevituɱ,
Anivatti bhavissāmi brahmacariyaparāyano ti.

40

1. Tīṇ' imāni bhikkhave ādhipateyyāni. Katamāni tīṇi?

Attādhipateyyaɱ lokādhipateyyaɱ dhammādhipateyyaɱ.

Katamaɱ ca bhikkhave attādhipateyyaɱ?

Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati:-- na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito na piṇḍapātahetu na senāsanahetu na itibhavābhavahetu agārasmā anagāriyaɱ pabbajito. Api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā ti. Ahañ c'eva kho pana yādisake vā kāme ohāya agārasmā anagāriyaɱ pabbajito tādisake vā kāme pariyeseyyaɱ tato vā pāpiṭṭhatare, na me tam assa paṭirūpan ti.

[148]

So iti paṭisañcikkhati:-- āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho samāhitaɱ cittaɱ ekaggan ti. So attānaɱ yeva ādhipateyyaɱ karitvā akusalaɱ pajahati kusalaɱ bhāveti sāvajjaɱ pajahati anavajjaɱ bhāveti suddhaɱ attānaɱ pariharati. Idaɱ vuccati bhikkhave attādhipateyyaɱ.

2. Katamañ ca bhikkhave lokādhipateyyaɱ?

Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati:-- na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito na piṇḍapātahetu na senāsanahetu na iti bhavābhavahetu agārasmā anagāriyaɱ pabbajito. Api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā ti. Ahañ c'eva kho pana evaɱ pabbajito samāno kāmavitakkaɱ vā vitakkeyyaɱ vyāpādavitakkaɱ vā vitakkeyyaɱ vihiɱsāvitakkaɱ vā vitakkeyyaɱ. Mahā kho panāyaɱ lokasannivāso. Mahantasmiɱ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno. Te dūrato pi passanti āsannā pi na dissanti cetasā pi cittaɱ jānanti. Te pi mam evaɱ jāneyyuɱ -- passatha bho imaɱ kulaputtaɱ saddhā agārasmā anagāriyaɱ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī ti. Devatā pi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūrato pi passanti āsannā pi na dissanti cetasā pi cittaɱ jānanti. Tā pi mam evaɱ jāneyyuɱ -- passatha bho imaɱ kulaputtaɱ saddhā agārasmā anagāriyaɱ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī ti.

So iti paṭisañcikkhati:-- āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho hoti samāhitaɱ cittaɱ ekaggan ti.

[149]

So lokaɱ yeva ādhipateyyaɱ karitvā akusalaɱ pajahati kusalaɱ bhāveti sāvajjaɱ pajahati anavajjaɱ bhāveti suddhaɱ attānaɱ pariharati. Idaɱ vuccati bhikkhave lokādhipateyyaɱ.

3. Katamañ ca bhikkhave dhammādhipateyyaɱ?

Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati:-- Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito na piṇḍapātahetu na senāsanahetu na itibhavābhavahetu agārasmā anagāriyaɱ pabbajito. Api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā ti. Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi. Santi kho pana me sabrahmacārī jānaɱ passaɱ viharanti. Ahañ c'eva kho pana evaɱ svākkhāte dhammavinaye pabbajito samāno kusīto vihareyyaɱ pamatto na me taɱ assa paṭirūpan ti. So iti paṭisañcikkhati:-āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho samāhitaɱ cittaɱ ekaggan ti. So dhammaɱ yeva ādhipateyyaɱ karitvā akusalaɱ pajahati ... pe ... anavajjaɱ bhāveti suddhaɱ attānaɱ pariharati. Idaɱ vuccati bhikkhave dhammādhipateyyaɱ. Imāni kho bhikkhave tīṇi ādhipateyyānī ti.

4. N' atthi loke raho nāma pāpakammaɱ pakubbato,
Attā te purisa jānāti saccaɱ vā yadi vā musā,
Kalyāṇaɱ vata bho sakkhi attānaɱ atimaññasi,
Yo santaɱ attanī pāpaɱ attānaɱ parigūhasi.

[150]

Passanti devā ca Tathāgatā ca lokasmiɱ bālaɱ visamaɱ carantaɱ,

Tasmā hi attādhipako sato care lokādhipo ca nipako ca jhāyī,

Dhammādhipo ca anudhammacārī na hīyati saccaparakkamo muni,

Pasayha Māraɱ abhibhuyya antakaɱ yo ca phusī jātikkhayaɱ padhānavā,

Sa tādiso lokavidū sumedho sabbesu dhammesu atammayo munī ti.

Devadūtavaggo catuttho.

41

Tiṇṇaɱ bhikkhave sammukhībhāvā saddho kulaputto bahuɱ puññaɱ pasavati. Katamesaɱ tiṇṇaɱ?

Saddhāya bhikkhave sammukhībhāvā saddho kulaputto bahuɱ puññaɱ pasavati. Deyyadhammassa bhikkhave sammukhībhāvā saddho kulaputto bahuɱ puññaɱ pasavati.

Dakkhiṇeyyānaɱ bhikkhave sammukhībhāvā saddho kulaputto bahuɱ puññaɱ pasavati.

Imesaɱ kho bhikkhave tiṇṇaɱ sammukhībhāvā saddho kulaputto bahuɱ puññaɱ pasavatī ti.

42

Tīhi bhikkhave ṭhānehi saddho pasanno veditabbo.

Katamehi tīhi?

Sīlavataɱ dassanakāmo hoti saddhammaɱ sotukāmo hoti vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaɱvibhāgarato.

Imehi kho bhikkhave tīhi ṭhānehi saddho pasanno veditabbo ti.

Dassanakāmo sīlavataɱ saddhammaɱ sotum icchati,
vineyya maccheramalaɱ sa ve saddho ti vuccatī ti.

[151]

43

Tayo bhikkhave atthavase sampassamānena alam eva paresaɱ dhammaɱ desetuɱ. Katame tayo?

Yo dhammaɱ deseti so attha-paṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca, yo dhammaɱ suṇāti so atthapaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca, yo c'eva dhammaɱ deseti yo ca dhammaɱ suṇāti ubho atthapaṭisaɱvedino ca honti dhammapaṭisaɱvedino ca. Ime kho bhikkhave tayo atthavase sampassamānena alaɱ eva paresaɱ dhammaɱ desetun ti.

44

Tīhi bhikkhave ṭhānehi kathā pavattanī hoti?

Katamehi tīhi?

Yo dhammaɱ deseti so atthapaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca, yo dhammaɱ suṇāti so atthapaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca, yo c'eva dhammaɱ deseti yo ca dhammaɱ suṇāti ubho atthapaṭisaɱvedino ca honti dhammapaṭisaɱvedino ca. Imehi tīhi bhikkhave ṭhānehi kathā pavattanī hotī ti.

45

Tīṇ' imāni bhikkhave paṇḍitapaññattāni sappurisapaññattāni. Katamāni tīṇi?

Dānaɱ bhikkhave paṇḍitapaññattaɱ sappurisapaññattaɱ, pabbajjā bhikkhave paṇḍitapaññattā sappurisapaññattā, mātāpitunnaɱ bhikkhave upaṭṭhānaɱ paṇḍitapaññattaɱ sappurisapaññattaɱ. Imāni kho bhikkhave tīṇi paṇḍitapaññattāni sappurisapaññattāni.

Sabbhi dānaɱ upaññattaɱ ahiɱsā saññamo damo,
Mātāpitu upaṭṭhānaɱ santānaɱ brahmacārinaɱ,
Satam etāni ṭhānāni yāni sevetha paṇḍito,
Ariyo dassanasampanno sa lokaɱ bhajate sivan ti.

46

Yaɱ bhikkhave sīlavanto pabbajitā gāmaɱ vā nigamaɱ vā upanissāya viharanti tattha manussā tīhi ṭhānehi bahuɱ puññaɱ pasavanti. Katamehi tīhi?

[152]

Kāyena vācāya manasā.

Yaɱ bhikkhave sīlavanto pabbajitā gāmaɱ vā nigamaɱ vā upanissāya viharanti tattha manussā imehi tīhi ṭhānehi bahuɱ puññaɱ pasavantī ti.

47

Tīṇ' imāni bhikkhave saṅkhatassa saṅkhata-lakkhaṇāni.

Katamāni tīṇi?

Uppādo paññāyati vayo paññāyati ṭhitassa aññathattaɱ paññāyati. Imāni kho bhikkhave tīṇi saṅkhatassa saṅkhata-lakkhaṇānī ti.

Tīṇ' imāni bhikkhave asaṅkhatassa asaṅkhata-lakkhaṇāni.

Katamāni tīṇi?

Na uppādo paññāyati na vayo paññāyati na ṭhitassa aññathattaɱ paññāyati. Imāni kho bhikkhave tīṇi asaṅkhatassa asaṅkhata-lakkhaṇānī ti.

48

Himavantaɱ bhikkhave pabbatarājaɱ nissāya mahāsālā tīhi ca vaḍḍhīhi vaḍḍhanti. Katamehi tīhi?

Sākhāpattapalāsena vaḍḍhanti tacapapaṭikāya vaḍḍhanti pheggusārena vaḍḍhanti. Himavantaɱ bhikkhave pabbatarājaɱ nissāya mahāsālā imāhi tīhi vaḍḍhīhi vaḍḍhanti.

Evam eva kho bhikkhave saddhaɱ kulapatiɱ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati. Katamehi tīhi?

Saddhāya vaḍḍhati sīlena vaḍḍhati paññāya vaḍḍhati.

Saddhaɱ bhikkhave kulapatiɱ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatī ti.

Yathā pi pabbato selo araññasmiɱ brahāvane,
Taɱ rukkhaɱ upanissāya vaḍḍhante te vanaspati,
Tath' eva sīlasampannaɱ saddhaɱ kulapatim idha,
Upanissāya vaḍḍhanti puttadārā ca bandhavā,
Amaccā ñātisaṅghā ca ye c' assa anujīvino,

[153]

Tyāssa sīlavato sīlaɱ cāgaɱ sucaritāni ca,
Passamānānukubbanti ye bhavanti vicakkhaṇā,
Idha dhammaɱ caritvāna maggaɱ sugatigāminaɱ,
Nandino devalokasmiɱ modanti kāmakāmino ti.

49

Tīhi bhikkhave ṭhānehi ātappaɱ karaṇīyaɱ. Katamehi tīhi?

Anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya ātappaɱ karaṇīyaɱ, anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya ātappaɱ karaṇīyaɱ, uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tibbānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsanāya ātappaɱ karaṇīyaɱ. <Imehi tīhi bhikkhave ṭhānehi ātappaɱ karaṇīyaɱ>.

Yato kho bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anupādāya ātappaɱ karoti, anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya ātappaɱ karoti, uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tibbānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsanāya ātappaɱ karoti. Ayaɱ vuccati bhikkhave bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyā ti.

50

Tīhi bhikkhave aṅgehi samannāgato mahācoro sandhim pi chindati nillopam pi harati ekāgārikam pi karoti paripanthe pi tiṭṭhati. Katamehi tīhi?

Idha bhikkhave mahācoro visamanissito ca hoti gahaṇanissito ca hoti balavanissito ca hoti.

Kathañ ca bhikkhave mahācoro visamanissito hoti?

Idha bhikkhave mahācoro nadīviduggaɱ vā nissito hoti pabbatavisamaɱ vā. Evaɱ kho bhikkhave mahācoro visamanissito hoti.

Kathañ ca bhikkhave mahācoro gahaṇanissito hoti?

Idha bhikkhave mahācoro tiṇagahaṇaɱ vā nissito hoti rukkhagahaṇaɱ vā gedhaɱ vā mahāvanasaṇḍaɱ vā.

[154]

Evaɱ kho bhikkhave mahācoro gahaṇa-nissito hoti.

Kathañ ca bhikkhave mahācoro balavanissito hoti?

Idha bhikkhave mahācoro rājānaɱ vā rājamahāmattānaɱ vā nissito hoti, tassa evaɱ hoti:-- Sace maɱ koci kiñci vakkhati ime me rājāno vā rājamahāmattā vā pariyodhāya atthaɱ bhaṇissantī ti. Sace naɱ koci kiñci āha tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaɱ bhaṇanti. Evaɱ kho bhikkhave mahācoro balavanissito hoti. Imehi kho bhikkhave tīhi aṅgehi samannāgato mahācoro sandhim pi chindati nillopam pi harati ekāgārikam pi karoti paripanthe pi tiṭṭhati.

2. Evam eva kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaɱ bahuñ ca apuññaɱ pasavati.

Katamehi tīhi?

Idha bhikkhave pāpabhikkhu visamanissito ca hoti gahaṇanissito ca balavanissito ca.

Kathañ ca bhikkhave pāpabhikkhu visamanissito hoti?

Idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti visamena vacīkammena samannāgato hoti visamena manokammena samannāgato hoti. Evaɱ kho bhikkhave pāpabhikkhu visamanissito hoti.

Kathañ ca bhikkhave pāpabhikkhu gahaṇanissito hoti?

Idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato hoti. Evaɱ kho bhikkhave pāpabhikkhu gahaṇanissito hoti.

Kathañ ca bhikkhave pāpabhikkhu balavanissito hoti?

Idha bhikkhave pāpabhikkhu rājānaɱ vā rājamahāmattānaɱ vā nissito hoti, tassa evaɱ hoti:-- Sace maɱ koci kiñci vakkhati ime me rājāno vā rājamahāmattā vā pariyodhāya atthaɱ bhaṇissantī ti. Sace naɱ koci kiñci āha tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaɱ bhaṇanti.

Evaɱ kho bhikkhave pāpabhikkhu balavanissito hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaɱ bahuñ ca apuññaɱ pasavatī ti.

[155]

Cūḷavaggo pañcamo.

Paṭhamo paññāsako samatto.

51

Atha kho dve brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaɱvassasatikā jātiyā yena Bhagavā ten' upasaṅkamiɱsu ... pe ... Ekamantaɱ nisinnā kho te brāhmaṇā Bhagavantaɱ etad avocuɱ:

Mayam assu bho Gotama brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaɱvassasatikā jātiyā te c' amhā akatakalyāṇā akatakusalā akatabhīruttāṇā, ovadatu no bhavaɱ Gotamo anusāsatu no bhavaɱ Gotamo yaɱ amhākaɱ assa dīgharattaɱ hitāya sukhāyā ti.

Taggha tumhe brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaɱvassasatikā jātiyā te c' attha akatakalyāṇā akatakusalā akatabhīruttāṇā. Upanīyati kho ayaɱ brāhmaṇā loko jarāya vyādhinā maraṇena, evaɱ upanīyamāne kho brāhmaṇā loke jarāya vyādhinā maraṇena yo 'dha kāyena saɱyamo vācāya saɱyamo manasā saɱyamo taɱ tassa petassa tāṇañ ca lenañ ca dīpañ ca saraṇañ ca parāyanañ cā ti.

Upanīyati jīvitaɱ appam āyu,
Jarūpanītassa na santi tāṇā,
Etaɱ bhayaɱ maraṇe pekkhamāno,
Puññāni kayirātha sukhāvahānī ti,
Yo 'dha kāyena saññamo vācāya uda cetasā,
Taɱ tassa petassa sukhāya hoti,
Yaɱ jīvamāno pakaroti puññan ti.

[156]

52

Atha kho dve brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaɱvassasatikā jātiyā yena Bhagavā ten' upasaṅkamiɱsu ... pe ... Ekamantaɱ nisinnā kho te brāhmaṇā Bhagavantaɱ etad avocuɱ:

Mayaɱ assu bho Gotama brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaɱvassasatikā jātiyā te c' amhā akatakalyāṇā akatakusalā akatabhīruttāṇā, ovadatu no bhavaɱ Gotamo anusāsatu no bhavaɱ Gotamo yaɱ amhākaɱ assa dīgharattaɱ hitāya sukhāyā ti.

Taggha tumhe brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo-anuppattā vīsaɱvassasatikā jātiyā te c' attha akatakalyāṇā akatakusalā akatabhīruttāṇā. āditto kho ayaɱ brāhmaṇā loko jarāya vyādhinā maraṇena, evaɱ āditte brāhmaṇā loke jarāya vyādhinā maraṇena yo 'dha kāyena saɱyamo vācāya saɱyamo manasā saɱyamo taɱ tassa petassa tāṇañ ca lenañ ca dīpañ ca saraṇañ ca parāyanañ cā ti.

Ādittasmim agārasmiɱ yaɱ nīharati bhājanaɱ,
Taɱ tassa hoti atthāya no ca yaɱ tattha ḍayhati,
Evam ādīpito loko jarāya maraṇena ca,
Nīhareth' eva dānena dinnaɱ hoti sunīhataɱ.
Yo 'dha kāyena saññamo vācāya uda cetasā,
Taɱ tassa petassa sukhāya hoti,
Yaɱ jīvamāno pakaroti puññan ti.

53

Atha kho aññataro brāhmaṇo yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavatā saddhiɱ ... pe ...

Ekamantaɱ nisinno kho so brāhmaṇo Bhagavantaɱ etad avoca:--,

Sandiṭṭhiko dhammo ti bho Gotama vuccati. Kittāvatā nu kho bho Gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī ti?

Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti paravyābādhāya pi ceteti ubhayavyābādhāya pi ceteti cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti.

[157]

Rāge pahīne n' eva attavyābādhāya pi ceteti na paravyābādhāya pi ceteti na ubhayavyābādhāya pi ceteti na cetasikaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti ... pe ...

Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti paravyābādhāya pi ceteti ubhayavyābādhāya pi ceteti cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti. Dose pahīne n' eva attavyābādhāya pi ceteti na paravyābādhāya pi ceteti na ubhayavyābādhāya pi ceteti na cetasikaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. Evaɱ kho brāhmaṇa sandiṭṭhiko dhammo hoti ... pe ...

Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti paravyābādhāya pi ceteti ubhayavyābādhāya pi ceteti cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti. Mohe pahīne n' eva attavyābādhāya pi ceteti na paravyābādhāya pi ceteti na ubhayavyābādhāya pi ceteti na cetasikaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī ti.

Abhikkantaɱ bho Gotama ... pe ... Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

54

Atha kho aññataro brāhmaṇo paribbājako yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno kho brāhmaṇo paribbājako Bhagavantaɱ etad avoca:-- Sandiṭṭhiko dhammo ti bho Gotama vuccati. Kittāvatā nu kho bho Gotamo sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī ti?

Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāya ... pe (53) ... paṭisaɱvedeti. Rāge pahīne n' eva ... pe (53) ... paṭisaɱvedeti.

[158]

Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto kāyena duccaritaɱ carati vācāya ... pe ... manasā duccaritaɱ carati. Rāge pahīne n' eva kāyena duccaritaɱ carati na vācāya ... pe ... na manasā duccaritaɱ carati.

Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attattham pi yathābhūtaɱ nappajānāti parattham pi ... pe ... ubhayattham pi yathābhūtam pi nappajānāti.

Rāge pahīne attattham pi yathābhūtaɱ pajānāti parattham pi ... pe ... ubhayattham pi yathābhūtaɱ pajānāti.

Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti ... pe ...

Duṭṭho kho brāhmaṇa dosena ... pe ...

Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti ... pe ... ubhayavyābādhāya pi ceteti cetasikaɱ pi dukkhaɱ domanassaɱ paṭisaɱvedeti.

Mohe pahīne n' eva attavyābādhāya pi ceteti ... pe ... na ubhayavyābādhāya pi ceteti na cetasikaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti.

Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto kāyena duccaritaɱ carati vācāya ... pe ... manasā duccaritaɱ carati. Mohe pahīne na kāyena duccaritaɱ na vācāya ... pe ... na manasā duccaritaɱ carati.

Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attattham pi yathābhūtaɱ nappajānāti parattham pi ... pe ... ubhayattham pi yathābhūtam pi nappajānāti.

Mohe pahīne attattham pi yathābhūtaɱ pajānāti parattham pi ... pe ... ubhayattham pi yathābhūtaɱ pajānāti.

Evaɱ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī ti.

Abhikkantaɱ bho Gotama ... pe ... Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

55

Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantaɱ etad avoca:

Sandiṭṭhikaɱ nibbānan ti bho Gotama vuccati. Kittāvatā bho Gotama sandiṭṭhikaɱ nibbānaɱ hoti akālikaɱ ehipassikaɱ opanayikaɱ paccattaɱ veditabbaɱ viññūhī ti?

[159]

Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti ... pe (54) ... ubhayavyābādhāya pi ceteti cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti. Rāge pahīne n' eva attavyābādhāya pi ceteti ... pe (53) ... na ubhayavyābādhāya pi ceteti na cetasikaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. Evaɱ kho brāhmaṇa sandiṭṭhikaɱ nibbānaɱ hoti ... pe ...

Duṭṭho kho brāhmaṇa dosena ... pe ...

Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti ... pe ... ubhayavyābādhāya pi ceteti cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti. Mohe pahīne n' eva attavyābādhāya pi ceteti ... pe ... na ubhayavyābādhāya pi ceteti na cetasikaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. Evaɱ kho brāhmaṇa sandiṭṭhikaɱ nibbānaɱ hoti ... pe (54) ...

Yato kho ayaɱ brāhmaṇa anavasesaɱ rāgakkhayaɱ paṭisaɱvedeti anavasesaɱ dosakkhayaɱ paṭisaɱvedeti anavasesaɱ mohakkhayaɱ paṭisaɱvedeti. Evaɱ kho brāhmaṇa sandiṭṭhikaɱ nibbānaɱ hoti akālikaɱ ehipassikaɱ opanayikaɱ paccattaɱ veditabbaɱ viññūhī ti.

Abhikkantaɱ bho Gotama ... pe ... Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

56

Atha kho aññataro brāhmaṇo mahāsālo yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno kho so brāhmaṇo mahāsālo Bhagavantaɱ etad avoca:

Sutaɱ me taɱ bho Gotama pubbakānaɱ brāhmaṇānaɱ vuḍḍhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ pubb' assudaɱ ayaɱ loko avīci maññe phuṭo ahosi manussehi kukkuṭasampātikā gāmanigamarājadhāniyo ti.

Ko nu kho bho Gotama hetu ko paccayo yen' etarahi manussānaɱ khayo hoti tanuttaɱ paññāyati gāmā pi agāmā honti nigamā pi anigamā honti nagarā pi anagarā honti janapadā pi ajanapadā hontī ti?

[160]

Etarahi brāhmaṇa manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Te adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā tiṇhāni satthāni gahetvā aññamaññassa jīvitā voropenti. Tena bahū manussā kālaɱ karonti. Ayam pi kho brāhmaṇa hetu ayaɱ paccayo yen' etarahi manussānaɱ khayo hoti tanuttaɱ paññāyati gāmā pi agāmā honti nigamā pi anigamā honti nagarā pi anagarā honti janapadā pi ajanapadā honti.

Puna ca paraɱ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaɱ adhammarāgarattānaɱ visamalobhābhibhūtānaɱ micchādhammaparetānaɱ devo na sammā dhāraɱ anuppavecchati.

Tena dubbhikkhaɱ hoti dussassaɱ setaṭṭhikaɱ salākāvuttaɱ tena bahū manussā kālaɱ karonti. Ayam pi kho brāhmaṇa hetu ayaɱ paccayo yen' etarahi manussānaɱ khayo hoti tanuttaɱ paññāyati gāmā pi agāmā honti nigamā pi anigamā honti nagarā pi anagarā honti janapadā pi ajanapadā honti.

Puna ca paraɱ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaɱ adhammarāgarattānaɱ visamalobhābhibhūtānaɱ micchādhammaparetānaɱ yakkhā vāḷe amanusse ossajjanti. Tena bahū manussā kālaɱ karonti. Ayam pi kho brāhmaṇa hetu ayaɱ paccayo yen' etarahi manussānaɱ khayo hoti tanuttaɱ paññāyati gāmā pi agāmā honti nigamā pi anigamā honti nagarā pi anagarā honti janapadā pi ajanapadā honti.

Abhikkantaɱ bho Gotama ... pe ... Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

57

1. Atha kho Vacchagotto paribbājako yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno kho Vacchagotto paribbājako Bhagavantaɱ etad avoca:-- Sutaɱ me taɱ bho Gotama samaṇo Gotamo evaɱ āha:-- Mayham eva dānaɱ dātabbaɱ na aññesaɱ dānaɱ dātabbaɱ,

[161]

mayham eva sāvakānaɱ dānaɱ dātabbaɱ na aññesaɱ sāvakānaɱ dānaɱ dātabbaɱ, mayham eva dinnaɱ mahapphalaɱ na aññesaɱ dinnaɱ mahapphalaɱ, mayham eva sāvakānaɱ dinnaɱ mahapphalaɱ na aññesaɱ sāvakānaɱ dinnaɱ mahapphalan ti. Ye te bho Gotama evam āhaɱsu samaṇo Gotamo evam āha:-- Mayham eva dānaɱ ... pe ... mahapphalan ti, kacci te bhoto Gotamassa vuttavādino na ca bhavantaɱ Gotamaɱ abhūtena abbhācikkhanti dhammassa cānudhammaɱ vyākaronti. Na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānam āgacchati, anabbhakkhātukāmā hi mayaɱ bhavantaɱ Gotaman ti.

Ye te Vaccha evam āhaɱsu samaṇo Gotamo evam āha:-Mayham eva dānaɱ ... pe ... mahapphalan ti, na me te vuttavādino abbhācikkhanti ca pana maɱ te asatā abhūtena. Yo kho Vaccha paraɱ dānaɱ dadantaɱ vāreti so tiṇṇaɱ antarāyakaro hoti tiṇṇaɱ pāripanthiko. Katamesaɱ tiṇṇaɱ?

Dāyakassa puññantarāyakaro hoti, paṭiggāhakānaɱ lābhantarāyakaro hoti, pubb' eva kho pan' assa attā khato ca hoti upahato ca. Yo kho Vaccha paraɱ dānaɱ dadantaɱ vāreti so imesaɱ tiṇṇaɱ antarāyakaro hoti tiṇṇaɱ pāripanthiko. Ahaɱ kho pana Vaccha evaɱ vadāmi:-ye pi te candanikāya vā oḷigalle vā pāṇā tatra pi yo thālidhovanaɱ vā sarāvadhovanaɱ vā chaḍḍeti -- ye tattha pāṇā te yena yāpentū ti -- tatonidānaɱ pāhaɱ Vaccha puññassa āgamaɱ vadāmi, ko pana vādo manussabhūte.

Api cāhaɱ Vaccha sīlavato dinnaɱ mahapphalaɱ vadāmi no tathā dussīle. So ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato.

Katamāni pañcaṅgāni pahīnāni honti?

Kāmacchando pahīno hoti vyāpādo pahīno hoti thīnamiddhaɱ pahīnaɱ hoti uddhaccakukkuccaɱ pahīnaɱ hoti vicikicchā pahīnā hoti.

[162]

Imāni pañcaṅgāni pahīnāni honti.

Katamehi pañcaṅgehi samannāgato hoti?

Asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññakkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi pañcaṅgehi samannāgato hoti.

Iti pañcaṅgavippahīne pañcaṅgasamannāgate dinnaɱ mahapphalaɱ vadāmī ti.

2. Iti kaṇhāsu setāsu rohiṇīsu harīsu vā,
Kammāsāsu sarūpāsu gosu pārevatāsu vā,
Yāsu kāsu ca etāsu danto jāyati puṅgavo,
Dhorayho balasampanno kalyāṇajavanikkamo,
Tam eva bhāre yuñjanti nāssa vaṇṇaɱ parikkhare,
Evam eva manussesu yasmin kasmiñ ca jātiyaɱ,
Khattiye brāhmaṇe vesse sudde caṇḍālapukkuse,
Yāsu kāsu ca etāsu danto jāyati subbato,
Dhammaṭṭho sīlasampanno saccavādī hirīmano,
Pahīnajātimaraṇo brahmacariyassa kevalī,
Pannabhāro visaɱyutto katakicco anāsavo,
Pāragū sabbadhammānaɱ anupādāya nibbuto,
Tasmiɱ yeva viraje khette vipulā hoti dakkhiṇā,
Bālā ca avijānantā dummedhā assutāvino,
Bahiddhā dadanti dānā na hi sante upāsare,
Ye ca sante upāsenti sappaññe dhīrasammate,
Saddhā ca tesaɱ sugate mūlajātā patiṭṭhitā,
Devalokañ ca te yanti kule vā idha jāyare,
Anupubbena nibbānaɱ adhigacchanti paṇḍitā ti.

[163]

58

1. Atha kho Tikaṇṇo brāhmaṇo yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ saddhiɱ ... pe ... Ekamantaɱ nisinno kho Tikaṇṇo brāhmaṇo Bhagavato sammukhā tevijjānaɱ sudaɱ brāhmaṇānaɱ vaṇṇaɱ bhāsati: -- Evam pi tevijjā brāhmaṇā, iti pi tevijjā brāhmaṇā ti.

Yathākathaɱ pana brāhmaṇa brāhmaṇā brāhmaṇaɱ tevijjaɱ paññāpentī ti?

Idha bho Gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saɱsuddhagahaṇiko yāva sattamā pitāmahāyugā akkhitto anupakkuṭṭho jātivādena ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo ti. Evaɱ kho bho Gotama brāhmaṇā brāhmaṇaɱ tevijjaɱ paññāpentī ti.

Aññathā kho brāhmaṇa brāhmaṇā brāhmaṇaɱ tevijjaɱ paññāpenti, aññathā ca pana ariyassa vinaye tevijjo hotī ti.

Yathākathaɱ pana bho Gotama ariyassa vinaye tevijjo hoti. Sādhu me bhavaɱ Gotamo tathā dhammaɱ desetu yathā ariyasse vinaye tevijjo hotī ti.

Tena hi brāhmaṇa suṇāhi sādhukaɱ manasikarohi bhāsissāmī ti.

2. Evaɱ bho ti kho Tikaṇṇo brāhmaṇo Bhagavato paccassosi. Bhagavā etad avoca:

Idha brāhmaṇa bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati, vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati, pītiyā ca virāgā upekhako ca viharati sato sampajāno sukhañ ca kāyena paṭisaɱvedeti yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārī ti tatiyajjhānaɱ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekhāsatiparisuddhiɱ catutthajjhānaɱ upasampajja viharati.

[164]

3. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati -- seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsati pi jātiyo tiɱsati pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jātisatasahassam pi aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke saɱvaṭṭavivaṭṭakappe -- amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo {evamāhāro} evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra udapādiɱ tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Ayam assa paṭhamā vijjā adhigatā hoti, avijjā vigatā vijjā uppannā, tamo vigato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.

4. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte sattānaɱ cutupapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne. Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti -ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā -- ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,

[165]

te kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti; so iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne. Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Ayam assa dutiyā vijjā adhigatā hoti avijjā vigatā vijjā uppannā tamo vigato āloko uppanno yathā taɱ appamattassa ātāpino pahitattassa viharato.

5. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So idaɱ dukkhan ti yathābhūtaɱ pajānāti ayaɱ dukkhasamudayo ti ... ayaɱ dukkhanirodho ti ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti, ime āsavā ti yathābhūtaɱ pajānāti ... pe ... ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati bhavāsavā pi cittaɱ vimuccati avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttam iti ñāṇaɱ hoti, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā ti pajānāti. Ayam assa tatiyā vijjā adhigatā hoti, avijjā vigatā vijjā uppannā, tamo vigato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato ti.

6. Anuccāvacasīlassa nipakassa ca jhāyino.
Cittaɱ yassa vasībhūtaɱ ekaggaɱ susamāhitaɱ,
Taɱ ve tamonudaɱ dhīraɱ tevijjaɱ maccuhāyinaɱ,
Hitaɱ devamanussānaɱ āhu saccapahāyinaɱ,
Tīhi vijjāhi sampannaɱ asammūḷhavihārinaɱ,
Buddham antimasarīraɱ taɱ namassanti Gotamaɱ,
Pubbenivāsaɱ yo vedī saggāpāyañ ca passati,
Atho jātikkhayaɱ patto abhiññāvosito muni,
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,
Tam ahaɱ vadāmi tevijjaɱ nāññaɱ lapitalāpanan ti.

[166]

Evaɱ kho brāhmaṇa ariyassa vinaye tevijjo hotī ti.

Aññathā bho Gotama brāhmaṇānaɱ tevijjo aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca bho Gotama ariyassa vinaye tevijjassa brāhmaṇānaɱ tevijjo kalaɱ nāgghati soḷasiɱ. Abhikkantaɱ bho Gotama ... pe ...

Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

59

1. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantaɱ etad avoca:

Yass' assu bho Gotama yañño vā saddhaɱ vā thālipāko vā deyyadhammaɱ vā tevijjesu brāhmaṇesu dānaɱ dadeyyā ti?

Yathākathaɱ pana brāhmaṇa brāhmaṇā brāhmaṇaɱ tevijjaɱ paññāpentī ti.

Idha pana bho Gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saɱsuddhagahaṇiko yāva sattamā pitāmahāyugā akkhitto anupakkuṭṭho jātivādena ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo ti. Evaɱ kho bho Gotama brāhmaṇā brāhmaṇaɱ tevijjaɱ paññāpentī ti.

Aññathā bho brāhmaṇa brāhmaṇā brāhmaṇaɱ tevijjaɱ paññāpenti aññathā ca pana ariyassa vinaye tevijjo hotī ti.

Yathākathaɱ bho Gotama ariyassa vinaye tevijjo hoti.

Sādhu me bhavaɱ Gotamo tathā dhammaɱ desetu yathā ariyassa vinaye tevijjo hotī ti.

Tena hi brāhmaṇa suṇāhi. Sādhukaɱ manasikarohi bhāsissāmī ti.

Evaɱ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi. Bhagavā etad avoca:

2. Idha pana brāhmaṇa bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaɱ upasampajja viharati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti.

[167]

So anekavihitaɱ pubbenivāsaɱ anussarati -- seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo ... pe ... Iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Ayam assa paṭhamā vijjā adhigatā hoti avijjā vigatā vijjā uppannā tamo vigato āloko uppanno yathā taɱ appamattassa ātāpino pahitattassa viharato.

3. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte sattānaɱ cutupapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamanussakena ... pe ... yathākammūpage satte pajānāti. Ayam assa dutiyā vijjā adhigatā hoti avijjā vigatā vijjā uppannā tamo vigato āloko uppanno yathā taɱ appamattassa ātāpino pahitattassa viharato.

4. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti.

Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati bhavāsavā pi cittaɱ vimuccati avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttam iti ñāṇaɱ hoti, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā ti pajānāti. Ayam assa tatiyā vijjā adhigatā hoti avijjā vigatā vijjā uppannā tamo vigato āloko uppanno yathā taɱ appamattassa ātāpino pahitattassa viharato ti.

Yo sīlabbatasampanno pahitatto samāhito,
Cittaɱ yassa vasībhūtaɱ ekaggaɱ susamāhitaɱ,
Pubbenivāsaɱ yo vedī saggāpāyañ ca passati,
Atho jātikkhayaɱ patto abhiññāvosito muni,

[168]

Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,

Tam ahaɱ vadāmi tevijjaɱ nāññaɱ lapitalāpanan ti.

Evam eva kho brāhmaṇa ariyassa vinaye tevijjo hotī ti.

Aññathā bho Gotama brāhmaṇānaɱ tevijjo aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca bho Gotama ariyassa vinaye tevijjassa brāhmaṇānaɱ tevijjo kalaɱ nāgghati soḷasiɱ. Abhikkantaɱ bho Gotama ... pe ... Upāsakaɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

60

1. Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno Saṅgāravo brāhmaṇo Bhagavantaɱ etad avoca:

Mayam assu bho Gotama brāhmaṇā nāma yaññaɱ yajāma pi yajāpema pi. Tatra bho Gotama yo c'eva yajati yo ca yajāpeti sabbe te anekasārīrikaɱ puññapaṭipadaɱ paṭipannā honti yadidaɱ yaññādhikaraṇaɱ. Yo panāyaɱ bho Gotama yassa vā tassa vā kulā agārasmā anagāriyaɱ pabbajito ekam attānaɱ dameti ekam attānaɱ sameti ekam attānaɱ parinibbāpeti. Evam assāyaɱ ekasārīrikaɱ puññapaṭipadaɱ paṭipanno hoti yadidaɱ pabbajjādhikaraṇan ti.

Tena hi brāhmaṇa taɱ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naɱ vyākareyyāsi. Taɱ kiɱ maññasi brāhmaṇa?

Idha Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho Bhagavā. So evam āha -- ethāyaɱ maggo ayaɱ paṭipadā yathā paṭipanno aham anuttaraɱ brahmacariyogadhaɱ sayam abhiññā sacchikatvā pavedemi. Etha tumhe pi tathā paṭipajjatha yathā paṭipannā tumhe pi anuttaraɱ brahmacariyogadhaɱ sayaɱ abhiññā sacchikatvā upasampajja viharissathā ti. Iti ayaɱ c'eva satthā dhammaɱ deseti pare ca tathattāya paṭipajjanti.

[169]

Tāni kho pana honti anekāni pi satāni anekāni pi sahassāni anekāni pi satasahassāni. Taɱ kiɱ maññasi brāhmaṇa?

Iccāyaɱ evaɱ sante ekasārīrikā vā puññapaṭipadā hoti anekasārīrikā vā yadidaɱ pabbajjādhikaraṇan ti?

Iccāyam pi bho Gotama evaɱ sante anekasārīrikā puññapaṭipadā hoti yadidaɱ pabbajjādhikaraṇan ti.

2. Evaɱ vutte āyasmā Ānando Saṅgāravaɱ brāhmaṇam etad avoca:-- Imāsaɱ te brāhmaṇa dvinnaɱ paṭipadānaɱ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaɱsatarā cā ti?

Evaɱ vutte Saṅgāravo brāhmaṇo āyasmantaɱ ānandaɱ etad avoca:-- Seyyathāpi bhavaɱ Gotamo bhavañ c' Ānando ete me pujjā ete me pāsaɱsā ti.

Dutiyam pi kho āyasmā Ānando Saṅgāravaɱ brāhmaṇaɱ etad avoca:-- Na kho tyāhaɱ brāhmaṇa evaɱ pucchāmi -ke vā te pujjā ke vā te pāsaɱsā ti. Evañ ca kho tyāhaɱ brāhmaṇa pucchāmi -- imāsaɱ te brāhmaṇa dvinnaɱ paṭipadānaɱ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaɱsatarā cā ti?

Dutiyam pi kho Saṅgāravo brāhmaṇo āyasmantaɱ ānandaɱ etad avoca:-- Seyyathāpi bhavaɱ Gotamo bhavañ c' Ānando ete me pujjā ete me pāsaɱsā ti.

Tatiyam pi kho āyasmā Ānando Saṅgāravaɱ brāhmaṇaɱ etad avoca:-- Na kho tyāhaɱ brāhmaṇa evaɱ pucchāmi -- ke vā te pujjā ke vā te pāsaɱsā ti. Evañ ca kho tyāhaɱ brāhmaṇa pucchāmi -- imāsan te brāhmaṇa dvinnaɱ paṭipadānaɱ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahāpphalatarā ca mahānisaɱsatarā cā ti?

Tatiyam pi kho Saṅgāravo brāhmaṇo āyasmantaɱ ānandaɱ etad avoca:-- Seyyathāpi bhavaɱ Gotamo bhavañ c' Ānando ete me pujjā ete me pāsaɱsā ti.

[170]

3. Atha kho Bhagavato etad ahosi:-- Yāva tatiyam pi kho Saṅgāravo brāhmaṇo ānandena sahadhammikaɱ pañhaɱ puṭṭho saɱsādeti no vissajjeti, yan nūnāhaɱ parimoceyyan ti.

Atha kho Bhagavā Saṅgāravaɱ brāhmaṇaɱ etad avoca.

Kā nu 'jja brāhmaṇa rājantepure rājaparisāyaɱ sannisinnānaɱ sannipatitānaɱ antarā kathā udapādī ti?

Ayaɱ khvajja bho Gotama rājantepure rājaparisāyaɱ sannisinnānaɱ sannipatitānaɱ antarā kathā udapādi -Pubbassudaɱ appatarā c'eva bhikkhū ahesuɱ bahutarā ca uttarimanussadhammā iddhipāṭihāriyaɱ dassesuɱ, etarahi kho bahutarā c'eva bhikkhū appatarā ca uttarimanussadhammā iddhipāṭihāriyaɱ dassentī ti. Ayaɱ khvajja bho Gotama rājantepure rājaparisāyaɱ sannisinnānaɱ sannipatitānaɱ antarā kathā udapādī ti.

4. Tīṇi kho imāni brāhmaṇa pāṭihāriyāṇi. Katamāni tīṇi?

Iddhipāṭihāriyaɱ ādesanāpāṭihāriyaɱ anusāsanīpāṭihāriyaɱ.

Katamañ ca brāhmaṇa iddhipāṭihāriyaɱ?

Idha brāhmaṇa ekacco anekavihitaɱ iddhividhaɱ paccanubhoti -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaɱ tirobhāvaɱ, tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno va gacchati seyyathāpi ākāse, paṭhaviyā pi ummujja-nimujjaɱ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ, ākāse pi pallaṅkena kamati seyyathāpi pakkhisakuṇo, ime pi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaɱ vatteti.

Idaɱ vuccati brāhmaṇa iddhipāṭihāriyaɱ.

5. Katamañ ca brāhmaṇa ādesanāpāṭihāriyaɱ?

Idha brāhmaṇa ekacco nimittena ādisati, evam pi te mano ittham pi te mano iti pi te cittan ti. So bahuñ ce pi ādisati, tath' eva taɱ hoti no aññathā.

Idha pana brāhmaṇa ekacco na h' eva kho nimittena ādisati, api ca kho manussānaɱ vā amanussānaɱ vā devatānaɱ vā saddaɱ sutvā ādisati,

[171]

evam pi te mano ittham pi te mano iti pi te cittan ti. So bahuñ ce pi ādisati tath' eva taɱ hoti no aññathā.

Idha pana brāhmaṇa ekacco na h' eva kho nimittena ādisati na pi manussānaɱ vā amanussānaɱ vā devatānaɱ vā saddaɱ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaɱ sutvā ādisati, evam pi kho te mano ittham pi te mano iti pi te cittan ti. So bahuñ ce pi ādisati tath' eva taɱ hoti no aññathā.

Idha pana brāhmaṇa ekacco na h' eva kho nimittena ādisati na pi manussānaɱ vā amanussānaɱ vā devatānaɱ vā saddaɱ sutvā ādisati na pi vitakkayato na pi vicārayato na vitakkavipphārasaddaɱ sutvā ādisat, api ca kho avitakkaɱ avicāraɱ samādhiɱ samāpannassa citasā ceto paricca pajānāti, yathā imassa bhoto manosaṅkhāre paṇihitā imassa cittassa anantarā amun nāma vitakkaɱ vitakkissatī ti. So bahuñ ce pi ādisati tath' eva taɱ hoti no aññathā. Idaɱ vuccati brāhmaṇa ādesanāpāṭihāriyaɱ.

6. Katamañ ca brāhmaṇa anusāsanīpāṭihāriyaɱ?

Idha brāhmaṇa ekacco evam anusāsati:-- Evaɱ vitakketha mā evaɱ vitakkayittha, evaɱ manasikarotha mā evaɱ manasākattha, idaɱ pajahatha idaɱ upasampajja viharathā ti.

Idaɱ vuccati brāhmaṇa anusāsanīpāṭihāriyaɱ. Imāni kho brāhmaṇa tīṇi pāṭihāriyāni.

Imesan te brāhmaṇa tiṇṇaɱ pāṭihāriyānaɱ katamaɱ pāṭihāriyaɱ khamati abhikkantatarañ ca paṇītatarañ cā ti?

Tatra bho Gotama yaɱ idaɱ pāṭihāriyaɱ -- idh' ekacco anekavihitaɱ iddhividhaɱ paccanubhoti ... pe ... yāva brahmalokā kāyena vasaɱ vatteti -- idaɱ bho Gotama pāṭihāriyaɱ yo ca naɱ karoti so ca naɱ paṭisaɱvedeti, yo ca naɱ karoti tassa c'eva taɱ hoti. Idam eva bho Gotama pāṭihāriyaɱ māyāsahadhammarūpaɱ viya khāyati. Yam pi idaɱ bho Gotama pāṭihāriyaɱ -- idh' ekacco nimittena ādisati ... pe ... devatānaɱ saddaɱ sutvā ... pe ... vitakkavipphārasaddaɱ sutvā ... pe ... cetasā ceto paricca pajānāti ... pe ... idam pi bho Gotama pāṭihāriyaɱ yo ca naɱ karoti so ca naɱ paṭisaɱvedeti,

[172]

yo ca naɱ karoti tassa c'eva taɱ hoti. Idam pi bho Gotama pāṭihāriyaɱ māyāsahadhammarūpaɱ viya khāyati. Yañ ca kho idaɱ bho Gotama pāṭihāriyaɱ -- idh' ekacco evaɱ anusāsati ... pe ... viharathā ti -- idaɱ me bho Gotama pāṭihāriyaɱ khamati imesaɱ tiṇṇaɱ pāṭihāriyānaɱ abhikkantatarañ ca paṇītatarañ ca. Acchariyaɱ bho Gotama abbhutaɱ bho Gotama yāva subhāsitaɱ c' idaɱ bhotā Gotamena. Imehi ca mayaɱ tīhi pāṭihāriyehi samannāgataɱ bhavantaɱ Gotamaɱ dhārema.

Bhavañ hi Gotamo anekavihitaɱ iddhividhaɱ paccanubhoti ... pe ... yāva brahmalokā pi kāyena vasaɱ vatteti.

Bhavañ hi Gotamo avitakkaɱ avicāraɱ samādhiɱ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amun nāma vitakkaɱ vitakkissatī ti. Bhavañ hi Gotamo evaɱ anusāsati evaɱ vitakketha mā evaɱ vitakkayittha evaɱ manasikarotha mā evaɱ manasākattha idaɱ pajahatha idaɱ upasampajja viharathā ti.

7. Addhā kho tyāhaɱ brāhmaṇa āsajja upanīya-vācā bhāsitā, api ca tyāhaɱ vyākarissāmi. Ahaɱ hi brāhmaṇa anekavihitaɱ iddhividhaɱ paccanubhomi ... pi ... yāva brahmalokā pi kāyena vasaɱ vattemi. Ahaɱ hi brāhmaṇa avitakkaɱ avicāraɱ samādhiɱ samāpannassa cetasā ceto paricca pajānāmi yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amun nāma vitakkaɱ vitakkissatī ti. Ahaɱ brāhmaṇa evaɱ anusāsāmi:-- evaɱ vitakketha mā evaɱ vitakkayittha evaɱ manasikarotha mā evaɱ manasākattha idaɱ pajahatha idaɱ upasampajja viharathā ti.

Atthi pana bho Gotama añño ekabhikkhu pi yo imehi tīhi pāṭihāriyehi samannāgato aññatra bhotā Gotamenā ti?

Na kho brāhmaṇa ekaɱ yeva sataɱ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyo va ye bhikkhū imehi tīhi pāṭihāriyehi samannāgatā ti.

Kahaɱ pana bho Gotama etarahi te bhikkhū viharantī ti?

[173]

Imasmiɱ yeva kho brāhmaṇa bhikkhusaṅghe ti.

Abhikkantaɱ bho Gotama abhikkantaɱ bho Gotama.

Seyyathāpi bho Gotama nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaɱ maɱ bhavaɱ Gotama dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

Brāhmaṇavaggo paṭhamo.

61

1. Tīṇ' imāni bhikkhave titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni param pi gantvā akiriyāya saṇṭhahanti. Katamāni tīṇi?

Santi bhikkhave eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino -- yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ pubbe katahetū ti. Santi bhikkhave eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino -- yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ issaranimmānahetū ti. Santi bhikkhave eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino -- yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ ahetu-appaccayā ti.

2. Tatra bhikkhave ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino -- yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ pubbe katahetū ti -- tyāhaɱ upasaṅkamitvā evaɱ vadāmi:-Saccaɱ kira tumhe āyasmanto evaɱvādino evaɱdiṭṭhino yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ pubbe katahetū ti?

Te ce me evaɱ puṭṭhā āmā ti paṭijānanti.

[174]

Tyāhaɱ evaɱ vadāmi:-- Tena h' āyasmanto pāṇātipātino bhavissanti pubbe katahetu, adinnādāyino bhavissanti pubbe katahetu, abrahmacārino bhavissanti pubbe katahetu, musāvādino bhavissanti pubbe katahetu, pisuṇāvācā bhavissanti pubbe katahetu, pharusāvācā bhavissanti pubbe katahetu, samphappalāpino bhavissanti pubbe katahetu, abhijjhāluno bhavissanti pubbe katahetu, vyāpannacittā bhavissanti pubbe katahetu, micchādiṭṭhikā bhavissanti pubbe katahetu. Pubbe kataɱ kho pana bhikkhave sārato paccāgacchataɱ na hoti chando vā vāyāmo vā idaɱ vā karaṇīyaɱ idaɱ vā akaraṇīyan ti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhasatīnaɱ anārakkhānaɱ viharataɱ na hoti paccattaɱ sahadhammiko samaṇavādo.

Ayaɱ kho me bhikkhave tesu samaṇabrāhmaṇesu evaɱvādīsu evaɱdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti.

3. Tatra bhikkhave ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino -- yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ issaranimmānahetū ti tyāhaɱ upasaṅkamitvā evaɱ vadāmi: -- Saccaɱ kira tumhe āyasmanto evaɱvādino evaɱdiṭṭhino -- yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ issaranimmānahetū ti?

Te ce me evaɱ puṭṭhā āmā ti paṭijānanti.

Tyāhaɱ evaɱ vadāmi:-- Tena h' āyasmanto pāṇātipātino bhavissanti issaranimmānahetu ... pe ... micchādiṭṭhino bhavissanti issaranimmānahetu. Issaranimmānānaɱ kho pana bhikkhave sārato paccāgacchataɱ na hoti chando vā vāyāmo vā idaɱ vā karaṇīyaɱ idaɱ vā akaraṇīyan ti.

Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhasatīnaɱ anārakkhānaɱ viharataɱ na hoti paccattaɱ sahadhammiko samaṇavādo.

Ayaɱ kho me bhikkhave tesu samaṇabrāhmaṇesu evaɱvādīsu evaɱdiṭṭhīsu dutiyo sahadhammiko niggaho hoti.

[175]

4. Tatra bhikkhave ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino -- yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ ahetu-appaccayā ti -- tyāhaɱ upasaṅkamitvā evaɱ vadāmi:-Saccaɱ kira tumhe āyasmanto evaɱvādino evaɱdiṭṭhino -yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā asukhamadukkhaɱ vā sabbaɱ taɱ ahetuappaccayā ti?

Te ce me evaɱ puṭṭhā āmā ti paṭijānanti.

Tyāhaɱ evaɱ vadāmi:-- tena h' āyasmanto pāṇātipātino bhavissanti ahetu-appaccayā ... pe ... micchādiṭṭhino bhavissanti ahetu-appaccayā. Ahetu-appaccayā kho pana bhikkhave sārato paccāgacchataɱ na hoti chando vā vāyāmo vā idaɱ vā karaṇīyaɱ idaɱ vā akaraṇīyan ti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhasatīnaɱ anārakkhānaɱ viharataɱ na hoti paccattaɱ sahadhammiko samaṇavādo.

Ayaɱ kho me bhikkhave tesu samaṇa-brāhmaṇesu evaɱvādīsu evaɱdiṭṭhīsu tatiyo sahadhammiko niggaho hoti. Imāni kho bhikkhave tīṇi titthāyatanāni yāni tāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni param pi gantvā akiriyāya saṇṭhahanti.

5. Ayaɱ kho pana bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Katamo ca bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi?

Imā cha dhātuyo ti bhikkhave mayā dhammo desito ... pe ... viññūhi. Imāni cha phassāyatanānī ti bhikkhave mayā dhammo desito ... pe ... viññūhi. Ime aṭṭhārasa manopavicārā ti bhikkhave mayā dhammo desito ... pe ... viññūhi. Imāni cattāri ariyasaccānī ti bhikkhave mayā dhammo desito ... pe ... viññūhi.

6. Imā cha dhātuyo ti bhikkhave mayā dhammo desito ... pe ... samaṇehi brāhmaṇehi viññūhī ti -- iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ?

Cha-y-imā bhikkhave dhātuyo:

[176]

paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā cha dhāyuto ti bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti -iti yaɱ taɱ vuttaɱ idaɱ etaɱ paṭicca vuttaɱ.

7. Imāni cha phassāyatanānī ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti kho pan' etaɱ vuttaɱ.

Kiñ c' etaɱ paṭicca vuttaɱ?

Cha-y-imāni bhikkhave phassāyatanāni:-- cakkhuphassāyatanaɱ sotaphassāyatanaɱ ghānaphassāyatanaɱ jivhāphassāyatanaɱ kāyaphassāyatanaɱ manophassāyatanaɱ. Imāni cha phassāyatanānī ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti yan taɱ vuttaɱ idaɱ etaɱ paṭicca vuttaɱ.

8. Ime aṭṭhārasa manopavicārā ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti kho pan' etaɱ vuttaɱ.

Kiñ c' etaɱ paṭicca vuttaɱ?

Cakkhunā rūpaɱ disvā somanassaṭṭhānīyaɱ rūpaɱ upavicarati domanasaṭṭhānīyaɱ rūpaɱ upavicarati upekhāṭhānīyaɱ rūpaɱ upavicarati, sotena saddaɱ sutvā ... pe ... ghānena gandhaɱ ghāyitvā ... pe ... jivhāya rasaɱ sāyitvā ... pe ... kāyena phoṭṭhabbaɱ phussitvā ... pe ... manasā dhammaɱ viññāya ... pe ... somanassaṭṭhānīyaɱ dhammaɱ upavicarati domanassaṭṭhānīyaɱ dhammaɱ upavicarati upekhāṭhānīyaɱ dhammaɱ upavicarati. Ime aṭṭhārasa manopavicārā ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

9. Imāni cattāri ariyasaccānī ti bhikkhave mayā dhammo desito ... pe ... viññūhī ti -- iti kho pan' etaɱ vuttaɱ.

Kiñ c' etaɱ paṭicca vuttaɱ?

Channaɱ bhikkhave dhātūnaɱ upādāya gabbhassāvakkanti hoti okkantiyā sati nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā. Vediyamānassa kho panāhaɱ bhikkhave idaɱ dukkhan ti paññāpemi ayaɱ dukkhasamudayo ti paññāpemi ayaɱ dukkhanirodho ti paññāpemi ayaɱ dukkhanirodhagāminī paṭipadā ti paññāpemi.

10. Katamañ ca bhikkhave dukkhaɱ ariyasaccaɱ?

Jāti pi dukkhā jarā pi dukkhā vyādhi pi dukkhā maraṇaɱ pi dukkhaɱ sokaparidevadukkhadomanassūpāyāsā pi dukkhā yam p' icchaɱ na labhati tam pi dukkhaɱ saṅkhittena pañc' upādānakkhandhā dukkhā.

[177]

Idaɱ vuccati bhikkhave dukkhaɱ ariyasaccaɱ.

11. Katamañ ca bhikkhave dukkhasamudayaɱ ariyasaccaɱ?

Avijjā-paccayā saṅkhārā, saṅkhārā-paccayā viññāṇaɱ, viññāṇa-paccayā nāmarūpaɱ, nāmarūpa-paccayā saḷāyatanaɱ, salāyatana-paccayā phasso, phassa-paccayā vedanā, vedanā-paccayā taṇhā, taṇhā-paccayā upādānaɱ, upādānapaccayā bhavo, bhava-paccayā jāti, jāti-paccayā jarāmaraṇaɱ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti. Idaɱ vuccati bhikkhave dukkhasamudayaɱ ariyasaccaɱ.

12. Katamañ ca bhikkhave dukkhanirodhaɱ ariyasaccaɱ?

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evaɱ etassa kevalassa dukkhakkhandhassa nirodho hoti. Idaɱ vuccati bhikkhave dukkhanirodhaɱ ariyasaccaɱ.

13. Katamañ ca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaɱ?

Ayam eva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaɱ.

Imāni cattāri ariyasaccānī ti bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti -- iti yaɱ taɱ vuttaɱ idaɱ etaɱ paṭicca vuttan ti.

[178]

62

1. Tīṇ' imāni bhikkhave amātāputtikāni bhayānī ti assutavā puthujjano bhāsati. Katamāni tīṇi?

Hoti so bhikkhave samayo yaɱ mahā-aggidāho vuṭṭhāti.

Mahā-aggidāhe kho pana bhikkhave vuṭṭhite tena gāmā pi ḍayhanti nigamā pi ḍayhanti nagarā pi ḍayhanti. Gāmesu pi ḍayhamānesu nigamesu pi ḍayhamānesu nagaresu pi ḍayhamānesu tattha mātā pi puttaɱ na paṭilabhati putto pi mātaraɱ na paṭilabhati. Idaɱ bhikkhave paṭhamaɱ amātāputtikaɱ bhayan ti assutavā puthujjano bhāsati.

2. Puna ca paraɱ bhikkhave hoti so samayo yaɱ mahāmegho vuṭṭhāti. Mahāmeghe kho pana bhikkhave vuṭṭhite mahā-udakavāhako sañjāyati. Mahā-udakavāhake sañjāte tena gāmā pi vuyhanti nigamā pi vuyhanti nagarā pi vuyhanti. Gāmesu pi vuyhamānesu nigamesu pi vuyhamānesu nagaresu pi vuyhamānesu tattha mātā pi puttaɱ na paṭilabhati putto pi mātaraɱ na paṭilabhati. Idam bhikkhave dutiyaɱ amātāputtikaɱ bhayan ti assutavā puthujjano bhāsati.

3. Puna ca paraɱ bhikkhave hoti so samayo yaɱ bhayaɱ hoti aṭavi-saṅkhepo cakkasamārūḷhā janapadā pariyāyanti.

Bhaye kho pana bhikkhave sati aṭavisaṅkhepe cakkasamārūḷhesu janapadesu pariyāyantesu tattha mātā pi puttaɱ na paṭilabhati putto pi mātaraɱ na paṭilabhati. Idaɱ bhikkhave tatiyaɱ amātāputtikaɱ bhayan ti assutavā puthujjano bhāsati.

Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī ti assutavā puthujjano bhāsati.

4. Tāni kho pan' imāni bhikkhave tīṇi samātāputtikāni yeva bhayāni amātāputtikāni yeva bhayānī ti assutavā puthujjano bhāsati. Katamāni tīṇi?

Hoti so bhikkhave samayo yaɱ mahā-aggidāho vuṭṭhāti.

Mahā-aggidāhe kho pana bhikkhave vuṭṭhite tena gāmā pi ḍayhanti nigamā pi ḍayhanti nagarā pi ḍayhanti. Gāmesu pi ḍayhamānesu nigamesu pi ḍayhamānesu nagaresu pi ḍayhamānesu hoti so samayo yaɱ kadāci karahaci mātā pi puttaɱ paṭilabhati putto pi mātaraɱ paṭilabhati.

[179]

Idaɱ bhikkhave paṭhamaɱ samātāputtikaɱ yeva bhayaɱ amātāputtikaɱ yeva bhayan ti assutavā puthujjano bhāsati.

Puna ca paraɱ bhikkhave hoti so samayo yaɱ mahāmegho vuṭṭhāti ... pe (2) ... nagaresu pi vuyhamānesu hoti so samayo yaɱ kadāci karahaci mātā pi puttaɱ paṭilabhati putto pi mātaraɱ paṭilabhati.

Idaɱ kho pana bhikkhave dutiyaɱ samātāputtikaɱ yeva bhayaɱ amātāputtikaɱ bhayanti assutavā puthujjano bhāsati.

Puna ca paraɱ bhikkhave hoti so samayo yaɱ bhayaɱ hoti aṭavisaṅkhepo cakkasamārūḷhā janapadā pariyāyanti.

Bhaye kho pana bhikkhave sati aṭavisaṅkhepe cakkasamārūḷhesu janapadesu pariyantesu hoti so samayo yaɱ kadāci karahaci mātā pi puttaɱ paṭilabhati putto pi mātaraɱ paṭilabhati. Idaɱ bhikkhave tatiyaɱ samātāputtikaɱ yeva bhayaɱ amātāputtikaɱ bhayan ti assutavā puthujjano bhāsati.

Imāni kho bhikkhave tīṇi samātāputtikāni yeva bhayāni amātāputtikāni bhayānī ti assutavā puthujjano bhāsati.

5. Tīṇ' imāni bhikkhave amātāputtikāni bhayāni. Katamāni tīṇi?

Jarābhayaɱ vyādhibhayaɱ maraṇabhayaɱ.

Na bhikkhave mātā puttaɱ jīramānaɱ evaɱ labhati:-Ahaɱ jīrāmi mā me putto jīrī ti. Putto vā pana mātaraɱ jīramānaɱ na evaɱ labhati:-- Ahaɱ jīrāmi mā me mātā jīrī ti.

Na bhikkhave mātā puttaɱ vyādhiyamānam evaɱ labhati: -- Ahaɱ vyādhiyyāmi mā me putto vyādhiyyī ti. Putto vā pana mātaraɱ vyādhiyamānaɱ na evaɱ labhati:-- ahaɱ vyādhiyyāmi mā me mātā vyādhiyyī ti.

Na bhikkhave mātā puttaɱ miyyamānaɱ evaɱ labhati:-Ahaɱ miyyāmi mā me putto miyyī ti. Putto vā pana mātaraɱ miyyamānaɱ na evaɱ labhati:-- ahaɱ miyyāmi mā me mātā miyyī ti. Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī ti.

[180]

6. Atthi bhikkhave maggo atthi paṭipadā imesañ ca tiṇṇaɱ samātāputtikānaɱ bhayānaɱ imesañ ca tiṇṇaɱ amātāputtikānaɱ bhayānaɱ pahānāya samatikkamāya saɱvattanti. Katamo ca bhikkhave maggo katamā paṭipadā imesañ ca tiṇṇaɱ samātāputtikānaɱ bhayānaɱ imesañ ca tiṇṇaɱ amātāputtikānaɱ bhayānaɱ pahānāya samatikkamāya saɱvattanti?

Ayam eva maggo aṭṭhaṅgiko maggo seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho bhikkhave maggo ayaɱ paṭipadā imesañ ca tiṇṇaɱ samātāputtikānaɱ bhayānaɱ imesañ ca tiṇṇaɱ amātāputtikānaɱ bhayānaɱ pahānāya samatikkamāya saɱvattantī ti.

63

1. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena Venāgapuraɱ nāma Kosalānaɱ brāhmaṇagāmo tad avasari.

Venāgapurikā brāhmaṇagahapatikā samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Venāgapuram anuppatto. Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato -- iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ Buddho Bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī ti.

2. Atha kho Venāgapurikā brāhmaṇa-gahapatikā yena Bhagavā ten' upasaṅkamiɱsu. Upasaṅkamitvā appekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, appekacce Bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu,

[181]

appekacce yena Bhagavā ten' añjaliɱ paṇāmetvā ekamantaɱ nisīdiɱsu, appekacce nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu, appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

Ekamantaɱ nisinno kho Venāgapuriko Vacchagotto brāhmaṇo Bhagavantaɱ etad avoca:--,

3. Acchariyaɱ bho Gotama abbhutaɱ bho Gotama yāvañ c' idaɱ bhoto Gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi bho Gotama sāradaɱ bhadarapaṇḍuɱ parisuddhaɱ hoti pariyodātaɱ evam eva bhoto Gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi bho Gotama tālapakkaɱ sampati-bandhanā muttaɱ parisuddhaɱ hoti pariyodātaɱ evam eva bhoto Gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi bho Gotama nekkhaɱ jambonadaɱ dakkhakammāraputtasuparikammakataɱ kusalasampahaṭṭhaɱ paṇḍukambale nikkhittaɱ bhāsate ca tapate ca virocati ca, evam eva bhoto Gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Yāni nūna tāni bho Gotam a uccāsayanamahāsayanāni -- seyyathīdaɱ āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tūlikā vikatikā uddalomī ekantalomī kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇi kadalimigapavarapaccattharaṇaɱ sa-uttaracchadaɱ ubhatolohitakūpadhānaɱ -- evarūpānaɱ nūna bhavaɱ Gotamo uccāsayanamahāsayanānaɱ nikāmalābhī akicchalābhī akasiralābhī ti.

4. Yāni kho pana tāni brāhmaṇa uccāsayanamahāsayanāni, seyyathīdaɱ āsandi ... pe ... ubhatolohitakūpadhānaɱ, dullabhāni tāni pabbajitānaɱ laddhā ca na kappanti.

Tīṇi kho imāni brāhmaṇa uccāsayanamahāsayanāni yesāhaɱ etarahi nikāmalābhī akicchalābhī akasiralābhī. Katamāni tīṇi?

[182]

Dibbaɱ uccāsayanamahāsayanaɱ brahmaɱ uccāsayanamahāsayanaɱ ariyaɱ uccāsayanamahāsayanaɱ. Imāni kho brāhmaṇa tīṇi uccāsayanamahāsayanāni yesāhaɱ etarahi nikāmalābhī akicchalābhī akasiralābhī ti.

5. Katamaɱ pana taɱ bho Gotama dibbaɱ uccāsayanamahāsayanaɱ yassa bhavaɱ Gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī ti.

Idhāhaɱ brāhmaṇa yaɱ gāmaɱ vā nigamaɱ vā upanissāya viharāmi so pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya tam eva gāmaɱ vā nigamaɱ vā piṇḍāya pavisāmi. So pacchābhattaɱ piṇḍapātapaṭikkanto vanaɱtaɱ yeva pacārayāmi. So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaɱ saɱharitvā nisīdāmi pallaṅkaɱ ābhuñjitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharāmi. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharāmi. Pītiyā ca virāgā upekhako ca viharāmi sato sampajāno sukhañ ca kāyena paṭisaɱvedemi yan taɱ ariyā ācikkhanti upekhako satimā sukhavihārī ti tatiyajjhānaɱ upasampajja viharāmi. Sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekhā-sati-parisuddhaɱ catutthajjhānaɱ upasampajja viharāmi.

So ce ahaɱ brāhmaṇa evaɱbhūto caṅkamāmi dibbo me eso tasmiɱ samaye caṅkamo hoti. So ce ahaɱ brāhmaṇa evaɱbhūto tiṭṭhāmi dibbaɱ me etaɱ tasmiɱ samaye ṭhānaɱ hoti.

So ce ahaɱ brāhmaṇa evaɱbhūto nisīdāmi dibbaɱ me etaɱ tasmiɱ samaye āsanaɱ hoti. So ce ahaɱ brāhmaṇa evaɱbhūto seyyaɱ kappemi dibbaɱ me etaɱ tasmiɱ samaye uccāsayanamahāsayanaɱ hoti. Idaɱ kho taɱ brāhmaṇa dibbaɱ uccāsayanamahāsayanaɱ yassāhaɱ etarahi nikāmalābhī akicchalābhī akasiralābhī ti.

[183]

Acchariyaɱ bho Gotama abbhutaɱ bho Gotama! Ko c' añño evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā Gotamena?

6. Katamaɱ pana taɱ bho Gotama brahmaɱ uccāsayanamahāsayanaɱ yassa bhavaɱ Gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī ti?

Idhāhaɱ brāhmaṇa yaɱ gāmaɱ vā nigamaɱ vā upanissāya viharāmi so pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya tam eva gāmaɱ vā nigamaɱ vā piṇḍāya pavisāmi.

So pacchābhattaɱ piṇḍapātapaṭikkanto vanaɱtaɱ yeva pacārayāmi. So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaɱ saɱharitvā nisīdāmi pallaṅkaɱ ābhuñjitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā, so mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharāmi tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Karuṇāsahagatena cetasā ekaɱ disaɱ ... pe ... muditāsahagatena cetasā ekaɱ disaɱ ... pe ... upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharāmi tathā dutiyaɱ tathā tatiyaɱ tathā catutthaɱ. Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.

So ce ahaɱ brāhmaṇa evaɱbhūto caṅkamāmi brahmo me eso tasmiɱ samaye caṅkamo hoti.

So ce ahaɱ brāhmaṇa evaɱbhūto tiṭṭhāmi ... pe ... nisīdāmi ... pe ... seyyaɱ kappemi brahmaɱ me etaɱ tasmiɱ samaye uccāsayanamahāsayanaɱ hoti. Idaɱ kho taɱ brāhmaṇa brahmaɱ uccāsayanamahāsayanaɱ yassāhaɱ etarahi nikāmalābhī akicchalābhī akasiralābhī ti.

[184]

Acchariyaɱ bho Gotama abbhutaɱ bho Gotama! Ko c' añño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā Gotamena?

7. Katamaɱ pana taɱ bho Gotama ariyaɱ uccāsayanamahāsayanaɱ yassa bhavaɱ Gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī ti?

Idha brāhmaṇa yaɱ gāmaɱ vā nigamaɱ vā upanissāya viharāmi so pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya tam eva gāmaɱ vā nigamaɱ vā piṇḍāya pavisāmi. So pacchābhattaɱ piṇḍapātapaṭikkanto vanaɱtaɱ yeva pacārayāmi. So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaɱ saɱharitvā nisīdāmi pallaṅkaɱ ābhuñjitvā ujuɱ kāyaɱ paṇidhāyā parimukhaɱ satiɱ upaṭṭhapetvā. So evaɱ pajānāmi -- rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, doso me pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, moho me pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

So ce ahaɱ brāhmaṇa evaɱbhūto caṅkamāmi ariyo me eso tasmiɱ samaye caṅkamo hoti. So ce ahaɱ brāhmaṇa evaɱbhūto tiṭṭhāmi ... pe ... nisīdāmi ... pe ... seyyaɱ kappemi ariyaɱ me etaɱ tasmiɱ samaye uccāsayanamahāsayanaɱ hoti. Idaɱ kho taɱ brāhmaṇa ariyam uccāsayanamahāsayanaɱ yassāhaɱ etarahi nikāmalābhī akicchalābhī akasiralābhī ti.

Acchariyaɱ bho Gotama abbhutaɱ bho Gotama! Ko c' añño evarūpassa ariyassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā Gotamena?

Abhikkantaɱ bho Gotama abhikkantaɱ bho Gotama. Seyyathāpi bho Gotama nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintī ti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāma dhammañ ca bhikkhusaṅghañ ca.

[185]

Upāsake no bhavaɱ Gotamo dhāreti ajjatagge pāṇupete saraṇaɱ gate ti.

64

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.

Tena kho pana samayena Sarabho nāma paribbājako acirapakkanto hoti imasmā dhammavinayā. So Rājagahe parisatiɱ evaɱ vācaɱ bhāsati -- aññāto mayā samaṇānaɱ Sakyaputtiyānaɱ dhammo: aññāya ca panāhaɱ samaṇānaɱ Sakyaputtiyānaɱ dhammaɱ evāhaɱ tasmā dhammavinayā apakkanto ti.

2. Atha kho sambahulā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Rājagahaɱ piṇḍāya pavisiɱsu.

Assosuɱ kho te bhikkhū Sarabhassa paribbājakassa Rājagahe parisatiɱ evaɱ vācaɱ bhāsamānassa -- aññāto mayā samaṇānaɱ Sakyaputtiyānaɱ dhammo: aññāya ca panāhaɱ samaṇānaɱ Sakyaputtiyānaɱ dhammaɱ evāhaɱ tasmā dhammavinayā apakkanto ti.

Atha kho te bhikkhū Rājagahe piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkamiɱsu. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ:

Sarabho nāma bhante paribbājako acirapakkanto imasmā dhammavinayā. So Rājagahe parisatiɱ evaɱ vācaɱ bhāsati -- aññāto mayā samaṇānaɱ Sakyaputtiyānaɱ dhammo: aññāya ca panāhaɱ samaṇānaɱ Sakyaputtiyānaɱ dhammaɱ evāhaɱ tasmā dhammavinayā apakkanto ti.

Sādhu bhante Bhagavā yena Sappinikātīraɱ yena paribbājakārāmo yena Sarabho paribbājako ten' upasaṅkamatu anukampaɱ upādāyā ti. Adhivāseti Bhagavā tuṇhībhāvena.

3. Atha kho Bhagavā sāyaṇhasamayaɱ paṭisallāṇā vuṭṭhito yena Sappinikātīraɱ yena paribbājakārāmo yena Sarabho paribbājako ten' upasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi,

[186]

nisajja kho Bhagavā Sarabhaɱ paribbājakaɱ etad avoca:

Saccaɱ kira tvaɱ Sarabha evaɱ vadesi -- aññāto mayā samaṇānaɱ Sakyaputtiyānaɱ dhammo: aññāya ca panāhaɱ samaṇānaɱ Sakyaputtiyānaɱ dhammaɱ evāhaɱ tasmā dhammavinayā apakkanto ti. Evaɱ vutte Sarabho paribbājako tuṇhī ahosi.

Dutiyam pi kho Bhagavā Sarabhaɱ paribbājakaɱ etad avoca:-- Vadehi Sarabha kinti te aññāto samaṇānaɱ Sakyaputtiyānaɱ dhammo. Sace te aparipūraɱ bhavissati ahaɱ paripūressāmi. Sace pana te paripūraɱ bhavissati ahaɱ anumodissāmī ti. Dutiyam pi kho Sarabho paribbājako tuṇhī ahosi.

Tatiyam pi kho Bhagavā Sarabhaɱ paribbājakaɱ etad avoca:-- Mayā kho Sarabha paññāyati samaṇānaɱ Sakyaputtiyānaɱ dhammo. Vadehi Sarabha kinti te aññāto samaṇānaɱ Sakyaputtiyānaɱ dhammo. Sace te aparipūraɱ bhavissati ahaɱ paripūressāmi. Sace pana te paripūraɱ bhavissati ahaɱ anumodissāmī ti. Tatiyam pi kho Sarabho paribbājako tuṇhī ahosi.

4. Atha kho te paribbājakā Rājagahakā Sarabhaɱ paribbājakaɱ etad avocuɱ:-- Yad eva kho tvaɱ āvuso samaṇaɱ Gotamaɱ yāceyyāsi tad eva te samaṇo Gotamo pavāreti.

Vadeh' āvuso Sarabha kinti te aññāto samaṇānaɱ Sakyaputtiyānaɱ dhammo. Sace te aparipūraɱ bhavissati samaṇo Gotamo paripūressati. Sace pana te paripūraɱ bhavissati samaṇo Gotamo anumodissatī ti.

Evaɱ vutte Sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

5. Atha kho Bhagavā Sarabhaɱ paribbājakaɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā te paribbājake etad avoca:

Yo kho maɱ paribbājakā evaɱ vadeyya -- sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti --,

[187]

tam ahaɱ tattha sādhukaɱ samanuyuñjeyyaɱ samanugāheyyaɱ samanubhāseyyaɱ. So vata mayā sādhukaɱ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānam etaɱ anavakāso yaɱ so tiṇṇaɱ ṭhānānaɱ nāññataraɱ ṭhānaɱ nigaccheyya -- aññena vā aññaɱ paṭicarissati bahiddhā kathaɱ apanāmessati kopañ ca dosañ ca appaccayañ ca pātukarissati, tuṇhībhūto vā maṅkubhūto vā pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati seyyathāpi Sarabho paribbājako. Yo kho maɱ paribbājakā evaɱ vadeyya -- khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti -- taɱ ahaɱ tattha sādhukaɱ samanuyuñjeyyaɱ samanugāheyyaɱ samanubhāseyyaɱ. So vata mayā sādhukaɱ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānam etaɱ anavakāso yaɱ so tiṇṇaɱ ṭhānānaɱ nāññataraɱ ṭhānaɱ nigaccheyya -- aññena vā aññaɱ paṭicarissati bahiddhā kathaɱ apanāmessati kopañ ca dosañ ca appaccayañ ca pātukarissati tuṇhībhūto vā maṅkubhūto vā pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati seyyathāpi Sarabho paribbājako.

Yo kho maɱ paribbājakā evaɱ vadeyya -- yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā ti -- tam ahaɱ tattha sādhukaɱ samanuyuñjeyyaɱ samanugāheyyaɱ samanubhāseyyaɱ. So vata mayā sādhukaɱ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānam etaɱ anavakāso yaɱ so tiṇṇaɱ ṭhānānaɱ nāññataraɱ ṭhānaɱ nigaccheyya -- aññena vā aññaɱ paṭicarissati bahiddhā kathaɱ apanāmessati kopañ ca dosañ ca appaccayañ ca pātukarissati, tuṇhībhūto vā maṅkubhūto vā pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati seyyathāpi Sarabho paribbājako ti.

Atha kho Bhagavā Sappinikā-tīre paribbājakārāme tikkhattuɱ sīhanādaɱ naditvā vehāsaɱ pakkāmi.

6. Atha kho te paribbājakā acirapakkantassa Bhagavato Sarabhaɱ paribbājakaɱ samantato vācāya sannitodakena sañjambhariɱ akaɱsu. Seyyathāpi āvuso Sarabha brahāraññe jarasigālo sīhanādaɱ nadissāmī ti segālakaɱ yeva nadati bheraṇḍakaɱ yeva nadati, evam eva kho tvaɱ āvuso Sarabha, aññatr' eva samaṇena Gotamena sīhanādaɱ nadissāmī ti,

[188]

segālakaɱ yeva nadasi bheraṇḍakaɱ yeva nadasi. Seyyathāpi āvuso Sarabha ambakamaddarī phussakaravitaɱ ravissāmī ti ambakamaddariravitaɱ yeva ravati, evam eva kho taɱ āvuso Sarabho aññatr' eva samaṇena Gotamena phussakaravitaɱ ravissāmī ti ambakamaddariravitaɱ yeva ravasi. Seyyathāpi āvuso Sarabha usabho suññāya gosālāya gambhīraɱ naditabbaɱ maññati, evam eva kho tvaɱ āvuso Sarabha aññatr' eva samaṇena Gotamena gambhīraɱ naditabbaɱ maññasī ti.

Atha kho te paribbājakā Sarabhaɱ paribbājakaɱ samantato vācāya sannitodakena sañjambharim akaɱsū ti.

65

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena Kesaputtaɱ nāma Kālāmānaɱ nigamo tad avasari. Assosuɱ kho Kesaputtiyā Kālāmā samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kesaputtaɱ anupatto. Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato -- iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno ... pe ... pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī ti.

Atha kho Kesaputtiyā Kālāmā yena Bhagavā ten' upasaṅkamiɱsu. Upasaṅkamitvā appekacce Bhagavantaɱ abhivadetvā ekamantaɱ nisīdiɱsu, appekacce Bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, appekacce yena Bhagavā ten' añjaliɱ paṇāmetvā ekamantaɱ nisīdiɱsu, appekacce nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu, appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho Kesaputtiyā Kālāmā Bhagavantaɱ etad avocuɱ:-. Santi bhante eke samaṇabrāhmaṇā Kesaputtaɱ āgacchanti. Te sakaɱ yeva vādaɱ dīpenti jotenti, paravādaɱ pana khuɱsenti vambhenti paribhavanti opapakkhiɱ karonti. Apare pi bhante eke samaṇabrāhmaṇā Kesaputtaɱ āgacchanti.

[189]

Te pi sakaɱ yeva vādaɱ dīpenti jotenti paravādaɱ pana khuɱsenti vambhenti paribhavanti opapakkhiɱ karonti. Tesaɱ no bhante amhākam hot' eva kaṅkhā hoti vicikicchā -- ko si nāma imesaɱ bhavantānaɱ samaṇānaɱ saccaɱ āha ko musā ti?

3. Alaɱ hi vo Kālāmā kaṅkhituɱ alaɱ vicikicchituɱ.

Kaṅkhāniye va pana vo ṭhāne vicikicchā uppannā.

Etha tumhe Kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Kālāmā attanā va jāneyyātha -- ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saɱvattantī ti -- atha tumhe Kālāmā pajaheyyātha.

4. Taɱ {kiɱ} maññatha Kālāmā -- lobho purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ahitāya vā ti?

Ahitāya bhante.

Luddho panāyaɱ Kālāmā purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇaɱ pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ ahitāya dukkhāyā ti.

Evam bhante.

5. Taɱ kiɱ maññatha Kālāmā -- doso purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ahitāya vā ti?

Ahitāya bhante.

Duṭṭho panāyaɱ Kālāmā purisapuggalo dosena abhibhūto pariyādinnacitto pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ ahitāya dukkhāyā ti.

Evam bhante.

6. Taɱ kiɱ maññatha Kālāmā -- moho purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ahitāya vā ti. Ahitāya bhante.

[190]

Mūḷho panāyaɱ Kālāmā purisapuggalo mohena abhibhūto pariyādinnacitto pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ ahitāya dukkhāyā ti.

Evam bhante.

7. Taɱ kiɱ maññatha Kālāmā -- ime dhammā kusalā vā akusalā vā ti?

Akusalā bhante. Sāvajjā vā anavajjā vā ti?

Sāvajjā bhante. Viññugarahitā vā viññuppasatthā vā ti?

Viññugarahitā bhante. Samattā samādinnā ahitāya dukkhāya saɱvattanti no vā kathaɱ vā ettha hotī ti?

Samattā bhante samādinnā ahitāya dukkhāya saɱvattanti evaɱ no ettha hotī ti.

8. Iti kho Kālāmā yaɱ tam avocumha -- Etha tumhe Kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Kālāmā attanā va jāneyyātha -- ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saɱvattantī ti -- atha tumhe Kālāmā pajaheyyāthā ti -- iti yaɱ taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

9. Etha tumhe Kālāmā mā anussavena mā parampāraya ... pe ... garū ti, yadā tumhe Kālāmā attanā va jāneyyātha -- ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saɱvattantī ti -- atha tumhe Kālāmā upasampajja vihareyyātha.

10. Taɱ kiɱ maññatha Kālāmā -- alobho purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ahitāya vā ti?

Hitāya bhante.

Aluddho panāyaɱ Kālāmā purisapuggalo lobhena anabhibhūto apariyādinnacitto n' eva pāṇaɱ hanti na adinnam ādiyati na paradāraɱ gacchati na musā bhaṇati paraɱ pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ hitāya sukhāyā ti?

[191]

Evaɱ bhante ti.

11. Taɱ kiɱ maññatha Kālāmā -- adoso purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ti ahitāya vā ti?

Hitāya bhante.

Aduṭṭho panāyaɱ Kālāmā purisapuggalo dosena anabhibhūto apariyādinnacitto n' eva pāṇaɱ hanti ... na musā bhaṇati param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ hitāya sukhāyā ti.

Evam bhante ti.

12. Taɱ kiɱ maññatha Kālāmā -- amoho purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ahitaya vā ti?

Hitāya bhante.

Amūḷho panāyaɱ kālāmā purisapuggalo mohena anabhibhūto apariyādinnacitto n' eva pāṇaɱ hanti na adinnam ādiyati na paradāraɱ gacchati na musā bhaṇati param pi tathattāya samādapeti yaɱ 'sa hoti yaɱ dīgharattaɱ hitāya sukhāyā ti?

Evaɱ bhante.

13. Taɱ kiɱ maññatha Kālāmā -- ime dhammā kusalā vā akusalā vā ti?

Kusalā bhante. Sāvajjā vā anavajjā vā ti?

Anavajjā bhante. Viññugarahitā vā viññuppasatthā vā ti?

Viññuppasatthā bhante. Samattā samādinnā sukhāya saɱvattanti, no vā kathaɱ vā ettha hotī ti?

Samattā bhante samādinnā hitāya sukhāya saɱvattanti evaɱ no ettha hotī ti.

14. Iti kho Kālāmā yaɱ taɱ avocumha -- etha tumhe Kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Kālāmā attanā va jāneyyātha -- ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saɱvattantī ti -- atha tumhe Kālāmā upasampajja vihareyyāthā ti ,

[192]

iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

15. Sa kho so Kālāmā ariyasāvako evaɱ vigatābhijjho vigatavyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ... karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... upekhāsahagatena cetasā ... ekaɱ disaɱ pharitvā viharati tathā dutiyaɱ tathā tatiyaɱ tathā catuṭṭhiɱ. Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.

Sa kho so Kālāmā ariyasāvako evaɱ averacitto evaɱ avyāpajjhacitto evaɱ asaṅkiliṭṭhacitto evaɱ visuddhacitto, tassa diṭṭh' eva dhamme cattāro assāsā adhigatā honti.

16. Sace kho pana atthi paraloko atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko ṭhānam ahaɱ kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjissāmī ti. Ayam assa paṭhamo assāso adhigato hoti. Sace kho pana n' atthi paraloko n' atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko idhāhaɱ diṭṭh' eva dhamme averaɱ avyāpajjhaɱ anīghaɱ sukhiɱ attānaɱ pariharāmī ti. Ayam assa dutiyo assāso adhigato hoti. Sace kho pana karoto karīyati pāpaɱ na kho panāhaɱ kassaci pāpaɱ cetemi akarontaɱ kho pana maɱ pāpaɱ kammaɱ kuto dukkhaɱ phusissatī ti. Ayam assa tatiyo assāso adhigato hoti. Sace kho pana karoto na karīyati pāpaɱ idhāhaɱ ubhayen' eva visuddhaɱ attānaɱ samanupassāmī ti. Ayam assa catuttho assāso adhigato hoti.

Sa kho so ariyasāvako Kālāmā evaɱ averacitto evaɱ avyāpajjhacitto evaɱ asaṅkiliṭṭhacitto evaɱ visuddhacitto tassa diṭṭh' eva dhamme ime cattāro assāsā adhigatā hontī ti.

17. Evam etaɱ Bhagavā evam etaɱ Sugata. Sa kho so bhante ariyasāvako evaɱ averacitto evaɱ avyāpajjhacitto evaɱ asaṅkiliṭṭhacitto evaɱ visuddhacitto tassa diṭṭh' eva dhamme cattāro assāsā adhigatā honti.

[193]

Sace kho pana atthi paraloko atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko ṭhānam ahaɱ kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjissāmī ti. Ayam assa paṭhamo assāso adhigato hoti. Sace kho pana n' atthi paraloko n' atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko idhāham diṭṭh' eva dhamme averaɱ avyāpajjhaɱ anīghaɱ sukhiɱ attānaɱ pariharāmī ti. Ayaɱ assa dutiyo assāso adhigato hoti. Sace kho pana karoto karīyati pāpaɱ na kho panāhaɱ kassaci pāpaɱ cetemi akarontaɱ kho pana maɱ pāpaɱ kammaɱ kuto dukkhaɱ phusissatī ti. Ayam assa tatiyo assāso adhigato hoti. Sace kho pana karoto na karīyati pāpaɱ idhāhaɱ ubhayen' eva visuddhaɱ attānaɱ samanupassāmī ti. Ayam assa catuttho assāso adhigato hoti. Sa kho so bhante ariyasāvako evaɱ averacitto evaɱ avyāpajjhacitto evaɱ asaṅkiliṭṭhacitto evaɱ visuddhacitto tassa diṭṭh' eva dhamme ime cattāro assāsā adhigatā hontī ti.

Abhikkantaɱ bhante ... pe ... Ete mayaɱ bhante Bhagavantaɱ saraṇaɱ gacchāma dhammañ ca bhikkhusaṅghañ ca. Upāsake no bhante Bhagavā dhāretu ajjatagge pāṇupete saraṇaɱ gate ti.

66

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ āyasmā Nandako Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde.

Atha kho Sāḷho ca Migāranattā Rohaṇo ca Pekhuṇiyanattā yen' āyasmā Nandako ten' upasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ Nandakaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnaɱ kho Sāḷhaɱ Migāranattāraɱ āyasmā Nandako etad avoca:

2. Etha tumhe Sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Sāḷhā attanā va jāneyyātha ,

[194]

ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññūgarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saɱvattantī ti -- atha tumhe Sāḷhā pajaheyyātha.

3. Taɱ kiɱ maññatha Sāḷhā -- atthi lobho ti?

Evam bhante.

Abhijjhā ti kho ahaɱ Sāḷhā etam atthaɱ vadāmi. Luddho kho ayaɱ Sāḷhā abhijjhālu pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ ahitāya dukkhāyā ti?

Evaɱ bhante.

4. Taɱ kiɱ maññatha Sāḷhā -- atthi doso ti?

Evaɱ bhante.

Vyāpādo ti kho ahaɱ Sāḷhā etam atthaɱ vadāmi. Duṭṭho kho ayaɱ Sāḷhā vyāpannacitto pāṇam pi hanti ... pe ...

musā pi bhaṇati param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ ahitāya dukkhāyā ti?

Evaɱ bhante.

5. Taɱ {kiɱ} maññatha Sāḷhā -- atthi moho ti?

Evaɱ bhante.

Avijjā ti kho ahaɱ Sāḷhā etam atthaɱ vadāmi. Mūḷho kho ayaɱ Sāḷhā avijjāgato pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ ahitāya dukkhāyā ti?

Evaɱ bhante.

6. Taɱ kiɱ maññatha Sāḷhā -- ime dhammā kusalā vā akusalā vā ti?

Akusalā bhante.

Sāvajjā vā anavajjā vā ti?

Sāvajjā bhante.

Viññūgarahitā vā viññuppasatthā vā ti?

Viññūgarahitā bhante.

Samattā samādinnā ahitāya dukkhāya saɱvattanti no vā kathaɱ vā ettha hotī ti?

[195]

Samattā bhante samādinnā ahitāya dukkhāya saɱvattantī ti evaɱ no ettha hotī ti.

7. Iti kho Sāḷhā yaɱ taɱ avocumha:

Etha tumhe Sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā vitakkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Sāḷhā attanā va jāneyyātha -- ime dhammā akusalā ime dhammā sāvajjā ime dhammā vuññūgarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saɱvattantī ti -- atha tumhe Sāḷhā pajaheyyāthā ti -- iti yaɱ taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

Evam tumhe Sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti -- yadā tumhe Sāḷhā attanā va jāneyyātha -- ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saɱvattantī ti -- atha tumhe Sāḷhā upasampajja vihareyyātha.

8. Taɱ {kiɱ} maññatha Sāḷhā -- atthi alobho ti?

Evaɱ bhante.

Anabhijjhā ti kho ahaɱ Sāḷhā etam atthaɱ vadāmi.

Aluddho kho {ayaɱ} Sāḷhā anabhijjhālu n' eva pāṇaɱ hanti na adinnaɱ ādiyati na paradāraɱ gacchati na musā bhaṇati param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ hitāya sukhāyā ti?

Evaɱ bhante.

9. Taɱ kiɱ maññatha Sāḷhā -- atthi adoso ti?

Evaɱ bhante.

Avyāpādo ti kho ahaɱ Sāḷhā etam atthaɱ vadāmi.

Aduṭṭho kho ayaɱ Sāḷhā avyāpannacitto n' eva pāṇaɱ hanti ... pe ... na musā bhaṇati na param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ hitāya sukhāyā ti?

Evaɱ bhante.

10. Taɱ {kiɱ} maññatha Sāḷhā -- atthi amoho ti?

Evaɱ bhante.

Vijjā ti kho ahaɱ Sāḷhā etam atthaɱ vadāmi. Amūḷho kho ayaɱ Sāḷhā vijjāgato n' eva pāṇaɱ hanti .

[196]

... pe ...

na musā bhaṇati na param pi tathattāya samādapeti yaɱ 'sa hoti dīgharattaɱ hitāya sukhāyā ti?

Evaɱ bhante.

11. Taɱ {kiɱ} maññatha Sāḷhā -- ime dhammā kusalā vā akusalā vā ti?

Kusalā bhante.

Sāvajjā vā anavajjā vā ti?

Anavajjā bhante.

Viññūgarahitā vā viññuppasatthā vā ti?

Viññuppasatthā bhante.

Samattā samādinnā hitāya sukhāya saɱvattanti no vā kathaɱ vā ettha hotī ti?

Samattā bhante samādinnā hitāya sukhāya saɱvattanti evaɱ no ettha hotī ti.

12. Iti kho Sāḷhā yaɱ taɱ avocumha -- etha tumhe Sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garū ti, yadā tumhe Sāḷhā attanā va jāneyyātha -- ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saɱvattantī ti -- atha tumhe Sāḷhā upasampajja vihareyyāthāti -- iti yaɱ taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

13. Sa kho so Sāḷhā ariyasāvako evaɱ vigatābhijjho vigatavyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ... pe ... karuṇā ... muditā ... upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So evaɱ pajānāti atthi idaɱ atthi hīnaɱ atthi paṇītaɱ atthi imassa saññāgatassa uttariɱ nissaraṇan ti. Tassa evam jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati bhavāsavā pi cittaɱ vimuccati avijjāsavā pi cittaɱ vimuccati vimuttasmiɱ vimuttam iti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā ti pajānāti.

[197]

So evaɱ pajānāti ahu pubbe lobho tad ahu akusalaɱ so etarahi n' atthi icc' etaɱ kusalaɱ, ahu pubbe doso ... pe ... ahu pubbe moho tad ahu akusalaɱ, so etarahi n' atthi icc' etaɱ kusalan ti. Iti so diṭṭh' eva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharatī ti.

67

1. Tīṇ' imāni bhikkhave kathāvatthūni. Katamāni tīṇi?

Atītaɱ vā bhikkhave addhānaɱ ārabbha kathaɱ katheyya -- evaɱ ahosi atītam addhānan ti -- anāgataɱ vā bhikkhave addhānaɱ ārabbha kathaɱ katheyya -- evaɱ bhavissati anāgatam addhānan ti -- etarahi vā bhikkhave paccuppannaɱ addhānaɱ ārabbha kathaɱ katheyya -- evaɱ etarahi paccuppannan ti.

2. Kathā-sampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akaccho ti.

Sacāyaɱ bhikkhave puggalo pañhaɱ puṭṭho samāno ekaɱsa-vyākaraṇīyaɱ pañhaɱ na ekaɱsena vyākaroti, vibhajja-vyākaraṇīyaɱ pañhaɱ na vibhajjavyākaroti, paṭipucchā-vyākaraṇīyaɱ pañhaɱ na paṭipucchā-vyākaroti, ṭhapanīyaɱ pañhaɱ na ṭhapeti, evaɱ santāyaɱ bhikkhave puggalo akaccho hoti.

Sace panāyaɱ bhikkhave puggalo pañhaɱ puṭṭho samāno ekaɱsa-vyākaraṇīyaɱ pañhaɱ ekaɱsena vyākaroti, vibhajjavyākaraṇīyaɱ pañhaɱ vibhajjavyākaroti, paṭipucchā-vyākaraṇīyaɱ pañhaɱ paṭipucchā-vyākaroti, ṭhapanīyaɱ pañhaɱ ṭhapeti, evaɱ santāyaɱ bhikkhave puggalo kaccho hoti.

3. Kathā-sampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akaccho ti.

Sacāyaɱ bhikkhave puggalo pañhaɱ puṭṭho samāno ṭhānāṭṭhāne na saṇṭhāti parikappe na saṇṭhāti aññavāde na saṇṭhāti paṭipadāya na saṇṭhāti,

[198]

evaɱ santāyaɱ bhikkhave puggalo akaccho hoti.

Sace panāyaɱ bhikkhave puggalo pañhaɱ puṭṭho samāno ṭhānāṭṭhāne saṇṭhāti parikappe saṇṭhāti aññavāde saṇṭhāti paṭipadāya saṇṭhāti, evaɱ santāyaɱ bhikkhave puggalo kaccho hoti.

4. Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akaccho ti.

Sacāyaɱ bhikkhave puggalo pañhaɱ puṭṭho samāno aññenāññaɱ paṭicarati bahiddhā kathaɱ apanāmeti kopañ ca dosañ ca appaccayañ ca pātukaroti, evaɱ santāyaɱ bhikkhave puggalo akaccho hoti.

Sace panāyaɱ bhikkhave puggalo pañhaɱ puṭṭho samāno nāññenāññaɱ paṭicarati na bahiddhā kathaɱ apanāmeti na kopañ ca dosañ ca appaccayañ ca pātukaroti, evam santāyaɱ bhikkhave puggalo kaccho hoti.

5. Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akaccho ti.

Sacāyaɱ bhikkhave puggalo pañhaɱ puṭṭho samāno abhiharati abhimaddati anupajagghati khalitaɱ gaṇhāti, evaɱ santāyaɱ bhikkhave puggalo akaccho hoti.

Sace panāyaɱ bhikkhave pañhaɱ puṭṭho samāno na abhiharati na abhimaddati na anupajagghati na khalitaɱ gaṇhāti, evaɱ santāyaɱ bhikkhave puggalo kaccho hoti.

6. Kathāsampayogena bhikkhave puggalo veditabbo yadi vā sa-upaniso yadi vā anupaniso ti.

Anohitasoto bhikkhave anupaniso hoti ahitasoto sa-upaniso hoti. So sa-upaniso samāno abhijānāti ekaɱ dhammaɱ parijānāti ekaɱ dhammaɱ pajahati ekaɱ dhammaɱ sacchikaroti ekaɱ dhammaɱ. So abhijānanto ekaɱ dhammaɱ parijānanto ekaɱ dhammaɱ pajahanto ekaɱ dhammaɱ sacchikaronto ekaɱ dhammaɱ sammāvimuttiɱ phusati.

Etadatthā bhikkhave kathā etadatthā mantanā etadatthā upanisā etadatthaɱ sotāvadhānaɱ yadidaɱ anupādā cittassa vimokho ti.

[199]

7. Ye viruddhā sallapanti viniviṭṭhā samussitā.

Anariyaguṇaɱ āsajja aññamaññaɱ vivaresino,

Dubbhāsitaɱ vikkhalitaɱ sampamohaɱ parājayaɱ,

Aññamaññassābhinandanti tadariyo kathanācare,

Sace c' assa kathākāmo kālam aññāya paṇḍito,

Dhammaṭṭhapaṭisaɱyuttā yā ariyacaritā kathā,

Taɱ kathaɱ kathaye dhīro aviruddho anussito,

Anupādiṇṇena manasā apalāso asāhaso,

Anusuyy<āy>amāno <so> sammadaññāya bhāsati,

Subhāsitaɱ anumodeyya dubbhaṭṭhe nāvasādaye,

Upārambhaɱ na sikkheyya khalitañ ca na gāhaye,

Nābhihare nābhimadde na vācaɱ payutaɱ bhaṇe,

Aññāṇatthaɱ pasādatthaɱ sataɱ ve hoti mantanā,

Evaɱ kho ariyā mantenti esā ariyāna mantanā,

Etad aññāya medhāvī na samusseyya mantaye ti.

68

1. Sace bhikkhave aññatitthiyā paribbājakā evaɱ puccheyyuɱ:-- Tayo 'me āvuso dhammā. Katame tayo?

Rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaɱ āvuso tiṇṇaɱ dhammānaɱ ko viseso ko adhippāyāso kiɱ nānākaraṇan ti?

Evaɱ puṭṭhā tumhe bhikkhave tesaɱ aññatitthiyānaɱ paribbājakānaɱ kinti vyākareyyāthā ti?

Bhagavaɱ-mūlakā no bhante dhammā Bhagavaɱ-nettikā Bhagavaɱ-paṭisaraṇā. Sādhu vata bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantī ti.

Tena hi bhikkhave suṇātha, sādhukaɱ manasikarotha bhāsissāmī ti. Evaɱ bhante ti kho bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Sace bhikkhave aññatitthiyā paribbājakā evaɱ puccheyyuɱ:-- tayo 'me āvuso dhammā. Katame tayo?

Rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaɱ āvuso tiṇṇaɱ dhammānaɱ ko viseso ko adhippāyy<ās>o kiɱ nānākaraṇan ti?

[200]

Evaɱ puṭṭhā tumhe bhikkhave tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha:-Rāgo kho āvuso appasāvajjo dandhavirāgī, doso mahāsāvajjo khippavirāgī, moho mahāsāvajjo dandhavirāgī ti.

2. Ko panāvuso hetu ko paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saɱvattatī ti?

Subhanimittan ti 'ssa vacanīyaɱ. Tassa subhanimittaɱ ayoniso manasikaroto anuppanno c'eva rāgo uppajjati uppanno ca rāgo bhiyyobhāvāya vepullāya saɱvattatī ti.

Ayaɱ kho āvuso hetu ayaɱ paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saɱvattatī ti.

3. Ko panāvuso hetu ko paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saɱvattatī ti?

Paṭighanimittan ti' ssa vacanīyaɱ. Tassa paṭighanimittaɱ ayoniso manasikaroto anuppanno c'eva doso uppajjati uppanno ca doso bhiyyobhāvāya vepullāya saɱvattatī ti.

Ayaɱ kho āvuso hetu ayaɱ paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saɱvattatī ti.

4. Ko panāvuso hetu ko paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saɱvattatī ti?

Ayoniso manasikāro ti 'ssa vacanīyaɱ. Tassa ayoniso manasikaroto anuppanno c'eva moho uppajjati uppanno ca moho bhiyyobhāvāya vepullāya saɱvattatī ti. Ayaɱ kho āvuso hetu ayaɱ paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saɱvattatī ti.

5. Ko panāvuso hetu ko paccayo yena anuppanno vā rāgo n' uppajjati uppanno vā rāgo pahīyatī ti?

Asubhanimittan ti 'ssa vacanīyaɱ. Tassa asubhanimittaɱ yoniso manasikaroto anuppanno c'eva rāgo n' uppajjati uppanno ca rāgo pahīyatī ti.

[201]

Ayaɱ kho āvuso hetu ayaɱ paccayo yena anuppanno vā rāgo n' uppajjati uppanno vā rāgo pahīyatī ti.

6. Ko panāvuso hetu ko paccayo yena anuppanno vā doso n' uppajjati uppanno vā doso pahīyatī ti?

Mettā cetovimuttī ti 'ssa vacanīyaɱ. Tassa mettaɱ cetovimuttiɱ yoniso manasikaroto anuppanno c'eva doso n' uppajjati uppanno ca doso pahīyatīti. Ayaɱ kho āvuso hetu ayaɱ paccayo yena anuppanno vā doso n' uppajjati uppanno vā doso pahīyatī ti.

7. Ko panāvuso hetu ko paccayo yena anuppanno vā moho n' uppajjati uppanno vā moho pahīyatī ti?

Yoniso manasikāro ti 'ssa vacanīyaɱ. Tassa yoniso manasikaroto anuppanno c'eva moho n' uppajjati uppanno ca moho pahīyatī ti. Ayaɱ kho āvuso hetu ayaɱ paccayo yena anuppanno vā moho n' uppajjati uppanno vā moho pahīyatī ti.

69

1. Tīṇ' imāni kho bhikkhave akusalamūlāni. Katamāni tīṇi?

Lobho akusalamūlaɱ, doso akusalamūlaɱ, moho akusalamūlaɱ.

Yad api bhikkhave lobho tad api akusalaɱ, yad api luddho abhisaṅkharoti kāyena vācāya manasā tad api akusalaɱ, yad api luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaɱ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho iti pi tad api akusalaɱ. Iti 'ssa 'me lobhajā lobhanidānā lobhasamudayā lobhappaccayā aneke pāpakā akusalā dhammā sambhavanti.

2. Yad api bhikkhave doso tad api akusalaɱ, yad api duṭṭho abhisaṅkharoti kāyena vācāya manasā tad api akusalaɱ, yad api duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaɱ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho iti pi tad api akusalaɱ.

[202]

Iti 'ssa 'me dosajā dosanidānā dosasamudayā dosappaccayā aneke pāpakā akusalā dhammā sambhavanti.

3. Yad api bhikkhave moho tad api akusalaɱ, yad api mūḷho abhisaṅkharoti kāyena vācāya manasā tad api akusalaɱ, yad api mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaɱ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho iti pi tad api akusalaɱ. Iti 'ssa 'me mohajā mohanidānā mohasamudayā mohappaccayā aneke pāpakā akusalā dhammā sambhavanti.

4. Evarūpo cāyaɱ bhikkhave puggalo vuccati akālavādī ti pi abhūtavādī ti pi anatthavādī ti pi adhammavādī ti pi avinayavādī ti pī ti. Kasmā cāyaɱ bhikkhave evarūpo puggalo vuccati akālavādī ti pi abhūtavādī ti pi anatthavādī ti pi adhammavādī ti pi avinayavādī ti pī ti. Tathā h' ayaɱ bhikkhave puggalo parassa asatā dukkhaɱ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho. Iti pi bhūtena kho pana vuccamāno avajānāti no paṭijānāti abhūtena vuccamāno na ātappaɱ karoti tassa nibbeṭhanāya iti p' etaɱ atacchaɱ iti p' etaɱ abhūtan ti. Tasmā evarūpo puggalo vuccati akālavādī ti pi abhūtavādī ti pi anatthavādī ti pi adhammavādī ti pi avinayavādī ti pī ti. Evarūpo bhikkhave puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭh' eva dhamme dukkhaɱ viharati savighātaɱ sa-upāyāsaɱ sapariḷāhaɱ kāyassa bhedā param maraṇā duggati pātikaṅkhā, dosajehi ... pe ... mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭh' eva dhamme dukkhaɱ viharati savighātaɱ sa-upāyāsaɱ sa-pariḷāhaɱ kāyassa bhedā param maraṇā duggati pāṭikaṅkhā.

5. Seyyathāpi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaɱ āpajjati vyasanaɱ āpajjati anayavyasanaɱ āpajjati, evam eva kho bhikkhave evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭh' eva dhamme dukkhaɱ viharati savighātaɱ sa-upāyāsaɱ sa-pariḷāhaɱ kāyassa bhedā param maraṇā duggati pāṭikaṅkhā,

[203]

dosajehi ... pe ... mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭh' eva dhamme dukkhaɱ viharati savighātaɱ sa-upāyāsaɱ sa-pariḷāhaɱ kāyassa bhedā param maraṇā duggati pāṭikaṅkhā.

Imāni kho bhikkhave tīṇi akusalamūlānī ti.

6. Tīṇ' imāni bhikkhave kusalamūlāni. Katamāni tīṇi?

Alobho kusalamūlaɱ, adoso kusalamūlaɱ, amoho kusalamūlaɱ.

Yad api bhikkhave alobho tad api kusalaɱ, yad api aluddho abhisaṅkharoti kāyena vācāya manasā tad api kusalaɱ, yad api aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaɱ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balav' amhi balattho iti pi tad api kusalaɱ. Iti 'ssa 'me alobhajā alobhanidānā alobhasamudayā alobhappaccayā aneke kusalā dhammā sambhavanti.

7. Yad api bhikkhave adoso tad api kusalaɱ, yad api aduṭṭho abhisaṅkharoti kāyena vācāya manasā tad api kusalaɱ, yad api aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaɱ upadahati vadhena vā bandhena vā jāniyā vā pabbājanāya vā balav' amhi balattho iti pi tad api kusalaɱ. Iti 'ssa 'me adosajā adosanidānā adosasamudayā adosappaccayā aneke kusalā dhammā sambhavanti.

8. Yad api bhikkhave amoho tad api kusalaɱ, yad api amūḷho abhisaṅkharoti kāyena vācāya manasā tad api kusalaɱ, yad api amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaɱ upadahati vadhena vā bandhena vā jāniyā vā garahāya va pabbājanāya vā balav' amhi balattho iti pi tad api kusalaɱ. Iti 'ssa 'me amohajā amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti.

[204]

9. Evarūpo cāyaɱ bhikkhave puggalo vuccati kālavādī ti pi bhūtavādī ti pi atthavādī ti pi dhammavādī ti pi vinayavādī ti pī ti. Kasmā cāyaɱ bhikkhave evarūpo puggalo vuccati kālavādī ti pi bhūtavādī ti pi atthavādī ti pi dhammavādī ti pi vinayavādī ti pī ti. Yathā h' ayaɱ bhikkhave puggalo na parassa asatā dukkhaɱ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanīyā vā balav' amhi balattho iti pi bhūtena kho pana vuccamāno paṭijānāti no avajānāti abhūtena vuccamāno ātappaɱ karoti tassa nibbeṭhanāya iti p' etaɱ tacchaɱ iti p' etaɱ bhūtaɱ, tasmā evarūpo puggalo vuccati kālavādī ti pi bhūtavādī ti pi atthavādī ti pi vinayavādī ti pī ti.

10. Evarūpassa bhikkhave puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā diṭṭh' eva dhamme sukhaɱ viharati avighātaɱ anupāyāsaɱ apariḷāhaɱ diṭṭh' eva dhamme parinibbāyati: dosajā ... pe ... mohajā pāpakā akusalā dhammā pahīnā ... anuppādadhammā diṭṭh' eva dhamme sukhaɱ viharati avighātaɱ anupāyāsaɱ apariḷāhaɱ diṭṭh' eva dhamme parinibbāyati.

11. Seyyathāpi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasetā pariyonaddho. Atho puriso āgaccheyya kuddālapiṭakaɱ va ādāya. So taɱ māluvālataɱ mūle chindeyya mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranālamattāni pi. So taɱ māluvālataɱ khaṇḍākhaṇḍikaɱ chindeyya, khaṇḍākhaṇḍikaɱ chetvā phāleyya, phāletvā sakalikaɱ sakalikaɱ kareyya, sakalikaɱ sakalikaɱ karitvā vātātāpe visoseyya, vātātāpe visosetvā agginā daheyya, agginā dahetvā masiɱ kareyya,

[205]

masiɱ karitvā mahāvāte vā opuneyya nadiyā vā sīghasotāya pavāheyya, evam assa tā bhikkhave māluvālatā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Evam eva kho bhikkhave evarūpassa puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā diṭṭh' eva dhamme sukhaɱ viharati avighātaɱ anupāyāsaɱ apariḷāhaɱ diṭṭh' eva dhamme parinibbāyati, dosajā ... pe ... mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā diṭṭh' eva dhamme sukhaɱ viharati avighātaɱ anupāyāsaɱ apariḷāhaɱ diṭṭh' eva dhamme parinibbāyati.

Imāni kho bhikkhave tīṇi kusalamūlānī ti.

70

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde. Atha kho Visākhā Migāramātā tad ah' uposathe yena Bhagavā tena upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Visākhaɱ Migāramātaraɱ Bhagavā etad avoca:-- Handa kuto nu tvaɱ Visākhe āgacchasi divādivassā ti.

Uposathāhaɱ bhante ajja upavasāmī ti.

Tayo kho 'me Visākhe uposathā. Katame tayo?

Gopālakūposatho, nigaṇṭhūposatho, ariyūposatho.

2. Kathañ ca Visākhe gopālakūposatho hoti?

Seyyathāpi Visākhe gopālako sāyaṇhasamayaɱ sāmikānaɱ gāvo niyyādetvā iti paṭisañcikkhati:-- ajja kho gāvo amusmiñ ca amusmiñ ca padese cariɱsu amusmiñ ca amusmiñ ca padese pāniyāni apaɱsu, sve dāni gāvo amusmiñ ca amusmiñ ca padese carissanti amusmiñ ca amusmiñ ca padese pāniyāni pivissantī ti. Evam eva kho Visākhe idh' ekacco uposathiko iti paṭisañcikkhati:-- ahaɱ khvajja idañ c' idañ ca khādaniyaɱ khādiɱ idañ c' idañ ca bhojaniyaɱ bhuñjiɱ, sve dānāhaɱ idañ c' idañ ca khādaniyaɱ khādissāmi idañ c' idañ ca bhojaniyaɱ bhuñjissāmī ti.

[206]

So tena lobhena abhijjhāsahagatena cetasā divasaɱ atināmeti. Evaɱ kho Visākhe gopālakūposatho hoti. Evaɱ upavuttho kho Visākhe gopālakūposatho na mahapphalo hoti na mahānisaɱso na mahājutiko na mahāvipphāro.

3. Kathañ ca Visākhe Nigaṇṭhūposatho hoti?

Atthi Visākhe Nigaṇṭhā nāma samaṇajātikā, te sāvakaɱ evaɱ samādapenti -- ehi tvaɱ ambho purisa ye puratthimāya disāya pāṇā paraɱ yojanasataɱ tesu daṇḍaɱ nikkhipāhi, ye pacchimāya disāya pāṇā paraɱ yojanasataɱ tesu daṇḍaɱ nikkhipāhi, ye uttarāya disāya pāṇā paraɱ yojanasataɱ tesu daṇḍaɱ nikkhipāhi, ye dakkhiṇāya disāya pāṇā paraɱ yojanasataɱ tesu daṇḍaɱ nikkhipāhī ti. Iti ekaccānaɱ pāṇānaɱ anuddayāya anukampāya samādapenti. Ekaccānaɱ pāṇānaɱ nānuddayāya na anukampāya samādapenti. Te tadah' uposathe sāvakaɱ evaɱ samādapenti:-- ehi tvaɱ ambho purisa sabbacelāni nikkhipitvā evaɱ vadehi -- nāhaɱ kvaci kassaci kiñcanaɱ tasmiɱ, na ca mama kvaci kassaci kiñcanaɱ n' atthī ti. Jānanti kho pan' assa mātāpitaro ayaɱ amhākaɱ putto ti, so pi jānāti ime mayhaɱ mātāpitaro ti. Jānāti kho pan' assa puttadāro ayaɱ mayhaɱ bhattā ti, so pi jānāti ayaɱ mayhaɱ puttadāro ti.

Jānanti kho pan' assa dāsakammakaraporisā ayaɱ amhākaɱ ayyo ti, so pi jānāti ime mayhaɱ dāsakammakaraporisā ti.

Iti yasmiɱ samaye sacce samādapetabbā musāvāde tasmiɱ samaye samādapenti. Idam assa musāvādasmiɱ vadāmi.

So tassā rattiyā accayena te bhoge adinnaɱ yeva paribhuñjati. Idam assa adinnādānasmiɱ vadāmi. Evaɱ kho Visākhe Nigaṇṭhūposatho hoti, evaɱ upavuttho kho Visākhe Nigaṇṭhūposatho na mahapphalo hoti na mahānisaɱso na mahājutiko na mahāvipphāro.

4. Kathañ ca Visākhe ariyūposatho hoti?

[207]

Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

Idha Visākhe ariyasāvako Tathāgataɱ anussarati -- iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ Buddho Bhagavā ti. Tassa Tathāgataɱ anussarato cittaɱ pasīdati pāmujjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi Visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti?

Kakkañ ca paṭicca mattikañ ca paṭicca udakañ ca paṭicca purisassa ca tajjaɱ vāyāmaɱ paṭicca, evaɱ kho Visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

Idha Visākhe ariyasāvako Tathāgataɱ anussarati:-- iti pi so Bhagavā ... pe ... satthā devamanussānaɱ buddho Bhagavā ti. Tassa Tathāgataɱ anussarato cittaɱ pasīdati pāmojjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti.

Ayaɱ vuccati Visākhe ariyasāvako brahmūposathaɱ upavasati Brahmunā saddhiɱ saɱvasati Brahmañ c' assa ārabbha cittaɱ pasīdati pāmojjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaɱ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

5. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti. Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

Idha Visākhe ariyasāvako dhammaɱ anussarati -- svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī ti. Tassa dhammaɱ anussarato cittaɱ pasīdati pāmujjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti,

[208]

seyyathāpi Visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti?

Sottiñ ca paṭicca cuṇṇañ ca paṭicca udakañ ca paṭicca purisassa ca tajjaɱ vāyāmaɱ paṭicca. Evaɱ kho Visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti. Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

Idha Visākhe ariyasāvako dhammaɱ anussarati -- svākkhāto Bhagavatā dhammo ... pe (6) ... paccattaɱ veditabbo viññūhī ti. Tassa dhammaɱ anussarato cittaɱ pasīdati pāmujjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti.

Ayaɱ vuccati Visākhe ariyasāvako dhammūposathaɱ upavasati dhammena saddhiɱ saɱvasati dhammañ c' assa ārabbha cittaɱ pasīdati pāmujjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaɱ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

6. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti. Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

Idha Visākhe ariyāsavako saṅghaɱ anussarati -- supaṭipanno Bhagavato sāvakasaṅgho ujupaṭipanno ... pe ...

ñāyapaṭipanno ... pe ... sāmīcipaṭipanno Bhagavato sāvakasaṅgho yadidaɱ cattāri purisayugāni aṭṭha purisapuggalā esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇiyyo anuttaraɱ puññakkhettaɱ lokassā ti. Tassa saṅghaɱ anussarato cittaɱ pasīdati pāmujjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi Visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti?

[209]

ūsañ ca paṭicca khārañ ca paṭicca gomayañ ca paṭicca udakañ ca paṭicca purisassa ca tajjaɱ vāyāmaɱ paṭicca.

Evaɱ kho Visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti. Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

Idha Visākhe ariyasāvako saṅghaɱ anussarati -- supaṭipanno Bhagavato sāvakasaṅgho ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti. Tassa saṅghaɱ anussarato cittaɱ pasīdati pāmujjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaɱ vuccati Visākhe ariyasāvako saṅghūposathaɱ upavasati saṅghena saddhiɱ saɱvasati saṅghañ c' assa ārabbha cittaɱ pasīdati pāmujjaɱ uppajjati ye cittassa upakkilesā te pahīyanti.

Evaɱ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

7. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti. Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

Idha Visākhe ariyasāvako attano sīlāni anussarati -- akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhi-saɱvattanikāni. Tassa sīlaɱ anussarato cittaɱ pasīdati pāmujjaɱ uppajjati ye cittassa upakkilesā te pahīyanti, seyyathāpi Visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti?

Telañ ca paṭicca chārikañ ca paṭicca vālaṇḍukañ ca paṭicca purisassa ca tajjaɱ vāyāmaɱ paṭicca. Evaɱ kho Visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.

Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

[210]

Idha Visākhe ariyasāvako attano sīlāni anussarati -- akhaṇḍāni ... pe ... samādhisaɱvattanikāni. Tassa sīlaɱ anussarato cittaɱ pasīdati ... pe ... pahīyanti. Ayaɱ vuccati Visākhe ariyasāvako sīlūposathaɱ upavasati sīlena saddhiɱ saɱvasati sīlañ c' assa ārabbha cittaɱ pasīdati pāmujjaɱ uppajjati ye cittassa upakkilesā te pahīyanti. Evaɱ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

8. Upakkiliṭṭhassa Visākhe cittassa upakkamena pariyodapanā hoti. Kathañ ca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

Idha Visākhe ariyasāvako devatānussarati -- santi devā Cātummahārājikā, santi devā Tāvatiɱsā, santi devā Yāmā, santi devā Tusitā, santi devā Nimmānaratino, santi devā Paranimmitavasavattino, santi devā Brahmakāyikā, santi devā tatuttariɱ. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpā saddhā saɱvijjati, yathārūpena sīlena samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpaɱ sīlaɱ saɱvijjati, yathārūpena sutena samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpaɱ sutaɱ saɱvijjati, yathārūpena cāgena samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpo cāgo saɱvijjati, yathārūpāya paññāya samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpā paññā saɱvijjatī ti. Tassa attano ca tāsañ ca devatānaɱ saddhañ ca sīlañ ca sutañ ca cāgañ ca paññañ ca anussarato cittaɱ pasīdati pāmujjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi Visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti.

Kathañ ca Visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti?

Ukkañ ca paṭicca loṇañ ca paṭicca gerukañ ca paṭicca nāḷikañ ca paṭicca saṇḍāsañ ca paṭicca purisassa ca tajjaɱ vāyāmaɱ paṭicca. Evaɱ kho Visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Evam eva kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

[211]

Kathañca Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?

Idha Visākhe ariyasāvako devatānussarati -- santi devā Cātummahārājikā, santi devā Tāvatiɱsā ... pe ... santi devā tatuttariɱ. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpā saddhā saɱvijjati, yathārūpena sīlena ... sutena ... cāgena ...

paññāya samannāgatā tā devatā ito cutā tatth' uppannā mayham pi tathārūpā paññā saɱvijjatī ti. Tassa attano tāsañ ca devatānaɱ saddhañ ca sīlañ ca sutañ ca cāgañ ca paññañ ca anussarato cittaɱ pasīdati pāmujjaɱ uppajjati ye cittassa upakkilesā te pahīyanti. Ayaɱ vuccati ariyasāvako devatūposathaɱ upavasati devatāhi saddhiɱ saɱvasati, devatā c' assa ārabbha cittaɱ pasīdati pāmujjaɱ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaɱ kho Visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

9. Sa kho so Visākhe ariyasāvako iti paṭisañcikkhati -yāvajīvaɱ arahanto pāṇātipātaɱ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ pāṇātipātaɱ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Iminā pi aṅgena arahataɱ anukaromi uposatho ca me upavuttho bhavissati.

10. Yāvajīvaɱ arahanto adinnādānaɱ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ adinnādānaɱ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Iminā pi aṅgena arahataɱ anukaromi uposatho ca me upavuttho bhavissati.

11. Yāvajīvaɱ arahanto abrahmacariyaɱ pahāya brahmacārī ārācārī viratā methunā gāmadhammā, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ abrahmacariyaɱ pahāya brahmacārī ārācārī virato methunā gāmadhammā. Iminā pi aṅgena arahataɱ anukaromi uposatho ca me upavuttho bhavissati.

[212]

12. Yāvajīvaɱ arahanto musāvādaɱ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaɱvādakā lokassa, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ musāvādaɱ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Iminā pi aṅgena arahataɱ anukaromi uposatho ca me upavuttho bhavissati.

13. Yāvajīvaɱ arahanto surāmerayamajjapamādaṭṭhānaɱ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā, ahaɱ pi ajja imañ ca rattiɱ imañ ca divasaɱ surāmerayamajjapamādaṭṭhānaɱ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato viharāmi. Iminā pi aṅgena arahataɱ anukaromi uposatho ca me upavuttho bhavissati.

14. Yāvajīvaɱ arahanto ekabhattikā rattūparatā viratā vikālabhojanā, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ ekabhattiko rattūparato virato vikālabhojanā. Iminā pi aṅgena arahataɱ anukaromi uposatho ca me upavuttho bhavissati.

15. Yāvajīvaɱ arahanto naccagītavāditavisūkadassanāmālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ naccagītavāditavisūkadassanāmālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato. Iminā pi aṅgena arahataɱ anukaromi uposatho ca me upavuttho bhavissati.

16. Yāvajīvaɱ arahanto uccāsayana-mahāsayanaɱ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaɱ kappenti mañcake vā tiṇasanthārake vā, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaɱ kappemi mañcake vā tiṇasanthārake vā. Iminā pi aṅgena arahataɱ anukaromi uposatho ca me upavuttho bhavissatī ti. Evaɱ kho Visākhe ariyūposatho hoti, evaɱ upavuttho kho Visākhe ariyūposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro.

17. Kīva mahapphalo hoti, kīva mahānisaɱso, kīva mahājutiko, kīva mahāvipphāro?

Seyyathāpi Visākhe yo imesaɱ soḷasannaɱ mahājanapadānaɱ pahūtamahāsattaratanānaɱ issarādhipaccaɱ rajjaɱ kareyya,

[213]

seyyathīdaɱ Aṅgānaɱ Magadhānaɱ Kāsīnaɱ Kosalānaɱ Vajjīnaɱ Mallānaɱ Cetīnaɱ Vaṅgānaɱ Kurūnaɱ Pañcālāṇaɱ Macchānaɱ Surasenānaɱ Assakānaɱ Avantīnaɱ Gandhārānaɱ Kambojānaɱ, aṭṭhaṅgasamannāgatassa uposathassa ekaɱ kalaɱ nāgghati soḷasiɱ. Taɱ kissa hetu?

Kapaṇaɱ Visākhe mānusakaɱ rajjaɱ dibbaɱ sukhaɱ upanidhāya.

18. Yāni Visākhe mānusakāni paññāsa vassāni Cātummahārājikānaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsarattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni pañca vassa-satāni Cātummahārājikānaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Visākhe vijjati yaɱ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā param maraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ uppajjeyya. Idaɱ kho pan' etam Visākhe sandhāya bhāsitaɱ kapaṇaɱ mānusakaɱ rajjaɱ dibbaɱ sukhaɱ upanidhāya.

19. Yaɱ Visākhe mānusakaɱ vassasataɱ Tāvatiɱsānaɱ devānaɱ eso eko rattindivo tāya rattiyā tiɱsa rattiyo māso tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbaɱ vassasahassaɱ Tāvatiɱsānaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Visākhe vijjati yaɱ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā param maraṇā Tāvatiɱsānaɱ devānaɱ sahavyataɱ uppajjeyya. Idaɱ kho pan' etaɱ Visākhe sandhāya bhāsitaɱ kapaṇaɱ mānusakaɱ rajjaɱ dibbaɱ sukhaɱ upanidhāya.

20. Yāni Visākhe mānusakāni dve vassasatāni Yāmānaɱ devānaɱ eso eko rattindivo tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni dve vassa-sahassāni Yāmānaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Visākhe vijjati yaɱ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā param maraṇā Yāmānaɱ devānaɱ sahavyataɱ uppajjeyya. Idaɱ kho pan' etaɱ Visākhe sandhāya bhāsitaɱ kapaṇaɱ mānusakaɱ rajjaɱ dibbaɱ sukhaɱ upanidhāya.

[214]

21. Yāni Visākhe mānusakāni cattāri vassasatāni Tusitānaɱ devānaɱ eso eko rattindivo tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni cattāri vassasahassāni Tusitānaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Visākhe vijjati yaɱ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā param maraṇā Tusitānaɱ devānaɱ sahavyataɱ uppajjeyya. Idaɱ kho pan' etaɱ Visākhe sandhāya bhāsitaɱ kapaṇaɱ mānusakaɱ rajjaɱ dibbaɱ sukhaɱ upanidhāya.

22. Yāni Visākhe mānusakāni aṭṭha vassasatāni Nimmānaratīnaɱ devānaɱ eso eko rattindivo tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni aṭṭha vassasahassāni Nimmānaratīnaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Visākhe vijjati yaɱ idh' ekacco itthī vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā param maraṇā Nimmānaratīnaɱ devānaɱ sahavyataɱ uppajjeyya.

Idaɱ kho pan' etaɱ Visākhe sandhāya bhāsitaɱ kapaṇaɱ mānusakaɱ rajjaɱ dibbaɱ sukhaɱ upanidhāya.

23. Yāni Visākhe mānusakāni soḷasa vassasatāni Paranimmitavasavattīnaɱ devānaɱ eso eko rattindivo tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni soḷasa vassasahassāni Paranimmitavasavattīnaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Visākhe vijjati yaɱ idh' ekacco itthī vā puriso vā aṭṭhaṅga-samannāgataɱ uposathaɱ upavasitvā kāyassa bhedā param maraṇā Paranimmitavasavattīnaɱ devānaɱ sahavyataɱ uppajjeyya. Idaɱ kho pan' etaɱ Visākhe sandhāya bhāsitaɱ kapaṇaɱ mānusakaɱ rajjaɱ dibbaɱ sukhaɱ upanidhāyā ti.

24. Pāṇaɱ na hāne na cādinnam ādiye.
Musā na bhāse na ca majjapo siyā,

[215]

Abrahmacariyā virameyya methunā,
Rattiɱ na bhuñjeyya vikālabhojanaɱ.
Mālaɱ na dhār[ay]e na ca gandham ācare,
Mañce chamāyaɱ va sayetha santhate,
Etaɱ hi aṭṭhaṅgikam āhūposathaɱ,
Buddhena dukkhantaguṇaɱ pakāsitaɱ.
Cando ca suriyo ca ubho sudassanā,
Obhāsayaɱ <tā> anu[pari]yanti yāvatā,
Tamonudā te pana antalikkhagā,
Nabhe pabhāsanti disā virocanā,
Etasmiɱ yaɱ vijjati antare dhanaɱ,
Muttaɱ maṇiɱ veḷuriyañ ca bhaddakaɱ,
Siṅgisuvaṇṇaɱ athavā pi kañcanaɱ,
Yaɱ jātarūpaɱ hāṭakan ti vuccati,
Aṭṭhaṅgūpetassa uposathassa,
Kalam pi te nānubhavanti soḷasiɱ,
Candappabhā tāragaṇā ca sabbe,
Tasmā hi nārī ca naro ca sīlavā,
Aṭṭhaṅgūpetaɱ upavassūposathaɱ,
Puññāni katvāna sukhudrayāni,
Aninditā saggam upenti ṭhānan ti.

Mahāvaggo dutiyo samatto.

71

1. Sāvatthi nidānaɱ.

Atha kho Channo paribbājako yen' āyasmā Ānando ten' upasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Channo paribbājako āyasmantaɱ ānandaɱ etad avoca:

Tumhe pi āvuso ānanda rāgassa pahānaɱ paññāpetha dosassa ... pe ... mohassa pahānaɱ paññāpethā ti.

Mayaɱ kho āvuso rāgassa pahānaɱ paññāpema dosassa ... pe ... mohassa pahānaɱ paññāpemā ti.

[216]

Kiɱ pana tumhe āvuso rāge ādīnavaɱ disvā rāgassa pahānaɱ paññāpetha ... pe ... kiɱ mohe ādīnavaɱ disvā mohassa pahānaɱ paññāpethā ti?

2. Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti para ... pe ... ubhayavyābādhāya pi ceteti cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti. Rāge pahīne n' eva attavyābādhāya ceteti na para ... pe ... na ubhaya ... pe ... na cetasikaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti.

Ratto kho āvuso rāgena abhibhūto pariyādinnacitto kāyena duccaritaɱ carati, vācāya ... pe ... manasā duccaritaɱ carati. Rāge pahīne n' eva kāyena duccaritaɱ carati na vācāya ... na manasā duccaritaɱ carati.

Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attattham pi yathābhūtaɱ nappajānāti parattham pi ... pe ... {ubhayattham pi} yathābhūtaɱ nappajānāti. Rāge pahīne attattham pi yathābhūtaɱ pajānāti parattham pi ... pe ... ubhayattham pi yathābhūtaɱ pajānāti.

Ratto kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaɱvattaniko.

Duṭṭho kho āvuso dosena ... pe ...

Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti para ... pe ... ubhayavyābādhāya pi ceteti cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti. Mohe pahīne n' eva attavyābādhāya ceteti na para ... pe ... na ubhaya ... na cetasikaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti.

Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto kāyena duccaritaɱ carati vācāya ... pe ... manasā duccaritaɱ carati. Mohe pahīne n' eva kāyena duccaritaɱ carati na vācāya ... pe ... na manasā duccaritaɱ carati.

Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attattham pi yathābhūtaɱ nappajānāti parattham pi ... pe ... ubhayattham pi yathābhūtaɱ nappajānāti. Mohe pahīne attattham pi yathābhūtaɱ pajānāti parattham pi ...

[217]

ubhayattham pi yathābhūtaɱ pajānāti.

Moho kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaɱvattaniko.

Idaɱ kho mayaɱ āvuso rāge ādīnavaɱ disvā rāgassa pahānaɱ paññāpema, idaɱ dose ādīnavaɱ disvā dosassa pahānaɱ paññāpema, idaɱ mohe ādīnavaɱ disvā mohassa pahānaɱ paññāpemā ti.

3. Atthi pan' āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti?

Atth' āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti.

Katamo pan' āvuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti?

Ayam eva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ sammādiṭṭhi ... pe ... sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti.

Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāyā ti. Alañ ca pan' āvuso ānanda appamādāyā ti.

72

1. Ekaɱ samayaɱ āyasmā Ānando Kosambīyaɱ viharati Ghositārāme.

Atha kho aññataro ājīvakasāvako gahapati yen' āyasmā Ānando ten' upasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so ājīvakasāvako gahapati āyasmantaɱ ānandaɱ etad avoca:

Kesan no bhante ānanda dhammo svākkhāto, ke loke supaṭipannā, ke loke sugatā ti?

Tena hi gahapati tvaɱ yeva ettha paṭipucchissāmi, yathā te khameyya tathā naɱ vyākareyyāsi. Taɱ kiɱ maññasi gahapati -- Ye rāgassa pahānāya dhammaɱ desenti dosassa pahānāya dhammaɱ desenti mohassa pahānāya dhammaɱ desenti tesaɱ dhammo svākkhāto no vā kathaɱ vā te ettha hotī ti?

[218]

Ye bhante rāgassa pahānāya dhammaɱ desenti dosassa ... pe ... mohassa pahānāya dhammaɱ desenti tesaɱ dhammo svākkhāto -- evam me ettha hotī ti.

2. Taɱ kiɱ maññasi gahapati -- Ye rāgassa pahānāya paṭipannā dosassa ... mohassa pahānāya paṭipanā te loke supaṭipannā no vā kathaɱ vā te ettha hotī ti?

Ye bhante rāgassa pahānāya paṭipannā dosassa ... mohassa pahānāya paṭipannā te loke supaṭipannā -- evam me ettha hotī ti.

3. Taɱ kiɱ maññasi gahapati -- Yesaɱ rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, yesaɱ doso pahīno ... pe ... yesaɱ moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo te loke sugatā no vā kathaɱ vā te ettha hotī ti?

Yesaɱ bhante rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, yesaɱ doso pahīno ... pe ... yesaɱ moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo te loke sugatā -evam me ettha hotī ti.

4. Iti kho tayā c' etaɱ vyākataɱ -- ye bhante rāgassa pahānāya dhammaɱ desenti dosassa ... pe ... mohassa pahānāya dhammaɱ desenti tesaɱ dhammo svākkhāto ti.

Tayā c' etaɱ vyākataɱ -- ye bhante rāgassa pahānāya paṭipannā dosassa ... pe ... mohassa pahānāya paṭipannā te loke supaṭipannā ti. Tayā c' etaɱ vyākataɱ -- yesaɱ bhante rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, yesaɱ doso pahīno ... pe ... yesaɱ moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo te loke sugatā ti. Acchariyaɱ bhante abbhutaɱ bhante. Na c'eva nāma sadhammukkaɱsanā bhavissati na paradhammāpasādanā āyatane va dhammadesanā attho ca vutto attā ca anupaṇīto.

5. Tumhe bhante ānanda rāgassa pahānāya dhammaɱ desetha dosassa pahānāya ... pe ... mohassa pahānāya dhammaɱ desetha,

[219]

tumhākaɱ bhante dhammo svākkhāto.

Tumhe bhante ānanda rāgassa pahānāya paṭipannā dosassa ... pe ... mohassa pahānāya paṭipannā, tumhe loke supaṭipannā. Tumhākaɱ bhante ānanda rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, tumhākaɱ doso ... pe ... tumhākaɱ moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, tumhe loke sugatā.

6. Abhikkantaɱ bhante abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evam evaɱ ayyena ānandena anekapariyāyena dhammo pakāsito. Esāhaɱ bhante ānanda Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakam maɱ ayyo Ānando dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

73

1. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Tena kho pana samayena Bhagavā gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami.

Upasaṅkamitvā Bhagavantaɱ abhivadetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho Mahānāmo Sakko Bhagavantaɱ etad avoca:--,

Dīgharattāhaɱ bhante Bhagavatā evaɱ dhammaɱ desitaɱ ājānāmi samāhitassa ñāṇaɱ no asamāhitassā ti. Samādhi nu kho bhante pubbe pacchā ñāṇaɱ udāhu ñāṇaɱ pubbe pacchā samādhī ti?

2. Atha kho āyasmato ānandassa etad ahosi:-- Bhagavā kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ayañ ca Mahānāmo Sakko Bhagavantaɱ atigambhīraɱ pañhaɱ pucchati.

Yannūnāhaɱ Mahānāmaɱ Sakkaɱ ekamantaɱ apanetvā dhammaɱ deseyyan ti?

Atha kho āyasmā Ānando Mahānāmaɱ Sakkaɱ bāhāyaɱ gahetvā ekamantaɱ apanetvā Mahānāmaɱ Sakkaɱ etad avoca:

3. Sekham pi kho Mahānāma sīlaɱ vuttaɱ Bhagavatā asekhaɱ pi sīlaɱ vuttaɱ Bhagavatā, sekho pi samādhi vutto Bhagavatā asekho pi samādhi vutto Bhagavatā,

[220]

sekhā pi paññā vuttā Bhagavatā asekhā pi paññā vuttā Bhagavatā.

4. Katamañ ca Mahānāma sekhaɱ sīlaɱ?

Idha Mahānāma bhikkhu sīlavā hoti pātimokkha ... pe (II.4.5) ... samādāya sikkhati sikkhāpadesu. Idam vuccati Mahānāma sekhaɱ sīlaɱ.

Idha Mahānāma bhikkhu vivicc'eva kāmehi ... pe ...

catutthajjhānaɱ upasampajja viharati. Ayaɱ vuccati Mahānāma sekho samādhi.

6. Katamā ca Mahānāma sekhā paññā?

Idha Mahānāma bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Ayaɱ vuccati Mahānāma sekhā paññā. Sa kho so Mahānāma ariyasāvako evaɱ sīlasampanno evaɱ samādhisampanno evaɱ paññāsampanno āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Evaɱ kho Mahānāma sekham pi sīlaɱ vuttaɱ Bhagavatā asekham pi sīlaɱ vuttaɱ Bhagavatā sekho pi samādhi vutto Bhagavatā asekho pi samādhi vutto Bhagavatā sekhā pi paññā vuttā Bhagavatā asekhā pi paññā vuttā Bhagavatā ti.

74

1. Ekaɱ samayaɱ āyasmā Ānando Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Atha kho Abhayo ca Licchavi Paṇḍitakumārako ca Licchavi yen' āyasmā Ānando ten' upasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho Abhayo Licchavi āyasmantaɱ ānandaɱ etad avoca:

Nigaṇṭho bhante Nāthaputto sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānāti -- carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan ti. So purāṇānaɱ kammānaɱ tapasā vyantibhāvaɱ paññāpeti, navānaɱ kammānaɱ akaraṇā setughātaɱ.

[221]

Iti kammakkhayā dukkhakkhayo dukkhakkhayā vedanakkhayo vedanakkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissati. Evam etissā sandiṭṭhikāya nijjarā visuddhiyā samatikkamo hoti. Idha bhante Bhagavā kim āhā ti.

2. Tisso kho imā Abhaya nijjarā visuddhiyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Katamā tisso?

Idha Abhaya bhikkhu sīlavā hoti pātimokkha- ... pe (II.4.5) ... samādāya sikkhati sikkhāpadesu so navañ ca kammaɱ na karoti purāṇañ ca kammaɱ phussa phussa vyantikaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattam veditabbā viññūhī ti.

Sa kho so Abhaya bhikkhu evaɱ sīlasampanno vivicc'eva kāmehi ... pe ... catuṭṭhajjhānaɱ upasampajja viharati.

So navañ ca kammaɱ na karoti purāṇañ ca kammaɱ phussa phussa vyantikaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaɱ veditabbā viññūhī ti.

Sa kho so Abhaya bhikkhu evaɱ sīlasampanno ... pe ...

Āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. So navañ ca kammaɱ na karoti purāṇañ ca kammaɱ phussa phussa vyantikaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaɱ veditabbā viññūhī ti.

Imā kho Abhaya tisso nijjarā visuddhiyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyā ti.

3. Evaɱ vutte Paṇḍitakumārako Licchavi Abhayaɱ Licchaviɱ etad avoca:

Kiɱ pana tvaɱ samma Abhaya āyasmato ānandassa subhāsitaɱ subhāsitato nābbhanumodasī ti?

Kyāhaɱ samma āyasmato ānandassa subhāsitaɱ subhāsitato nābbhanumodissāmi.

[222]

Muddhā pi tassa vipateyya yo āyasmato ānandassa subhāsitaɱ subhāsitato nābbhanumodeyyā ti.

75

1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ Bhagavā etad avoca:

Yaɱ ānanda anukampeyyātha ye ca sotabbaɱ maññeyyuɱ mittā vā amaccā vā ñātī vā sālohitā vā te vo ānanda tīsu ṭhānesu samādapetabbā nivesetabbā patiṭṭhāpetabbā.

Katamesu tīsu?

2. Buddhe aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā -- iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho Bhagavā ti. Dhamme aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā -svākhyāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī ti.

Saṅghe aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā -- supaṭipanno Bhagavato sāvakasaṅgho ... [ñāyappaṭipanno Bhagavato sāvakasaṅgho sāmīcippaṭipanno Bhagavato sāvakasaṅgho yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo] anuttaraɱ puññakkhettaɱ lokassā ti.

3. Siyā ānanda catunnaɱ mahābhūtānaɱ aññathattaɱ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā, na tveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaɱ. Tatr' idaɱ aññathattaɱ. So vat' ānanda buddhe aveccappasādena samannāgato ariyasāvako nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā uppajjissatī ti n' etaɱ ṭhanaɱ vijjati.

[223]

4. Siyā ānanda catunnaɱ mahābhūtānaɱ aññathattaɱ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā na tveva dhamme ... pe ... na tveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaɱ. Tatr' idaɱ aññathattaɱ. So vat' ānanda saṅghe aveccappasādena samannāgato ariyasāvako nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā uppajjati ti n' etaɱ ṭhānaɱ vijjati.

5. Yaɱ ānanda anukampeyyātha ye ca sotabbaɱ maññeyyuɱ mittā vā amaccā vā ñātī vā sālohitā vā te vo ānanda imesu tīsu ṭhānesu samādapetabbā nivesetabbā patiṭṭhāpetabbā ti.

76

1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca:

Bhavo bhavo ti bhante vuccati. Kittāvatā nu kho bhante bhavo hotī ti?

Kāmadhātuvepakkañ ca ānanda kammaɱ nābhavissa api nu kho kāmabhavo paññāyethā ti?

No h' etaɱ bhante.

Iti kho ānanda kammaɱ khettaɱ viññāṇaɱ bījaɱ taṇhā sineho avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ hīnāya dhātuyā viññāṇaɱ patiṭṭhitaɱ. Evaɱ āyatiɱ punabbhavābhinibbatti hoti. Evaɱ kho ānanda bhavo hotī ti.

2. Rūpadhātuvepakkañ ca ānanda kammaɱ nābhavissa api nu kho rūpabhavo paññāyethā ti?

No h' etaɱ bhante.

Iti kho ānanda kammaɱ khettaɱ viññāṇaɱ bījaɱ taṇhā sineho avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ majjhimāya dhātuyā viññāṇaɱ patiṭṭhitaɱ. Evaɱ āyatiɱ punabbhavābhinibbatti hoti.

3. Arūpadhātuvepakkañ ca {ānanda} kammaɱ nābhavissa api nu kho arūpabhavo paññāyethā ti?

[224]

No h' etaɱ bhante.

Iti kho ānanda kammaɱ khettaɱ viññāṇaɱ bījaɱ taṇhā sineho avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ paṇītāya dhātuyā viññāṇaɱ patiṭṭhitaɱ. Evaɱ āyatiɱ punabbhavābhinibbatti hoti. Evaɱ kho ānanda bhavo hotī ti.

77

1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca:

Bhavo bhavo ti bhante vuccati. Kittāvatā nu kho bhante bhavo hotī ti?

Kāmadhātuvepakkañ ca ānanda kammaɱ nābhavissa api nu kho kāmabhavo paññāyethā ti?

No h' etaɱ bhante.

Iti kho ānanda kammaɱ khettaɱ viññāṇaɱ bījaɱ taṇhā sineho avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā. Evaɱ āyatiɱ punabbhavābhinibbatti hoti.

2. Rūpadhātuvepakkañ ca ānanda kammaɱ nābhavissa api nu kho rūpabhavo paññāyethā ti?

No h' etaɱ bhante.

Iti kho ānanda kammaɱ khettaɱ viññāṇaɱ bījaɱ taṇhā sineho avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā.

Evaɱ āyatiɱ punabbhavābhinibbatti hoti.

3. Arūpadhātuvepakkañ ca ānanda kammaɱ nābhavissa api nu kho arūpabhavo paññāyethā ti?

No h' etaɱ bhante.

Iti kho ānanda kammaɱ khettaɱ viññāṇaɱ bījaɱ taṇhā sineho avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā.

Evaɱ āyatiɱ punabbhavābhinibbatti hoti. Evaɱ kho ānanda bhavo hotī ti.

[225]

78

Taɱ yeva nidānaɱ ... pe ... Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ Bhagavā etad avoca:

Sabbaɱ nu kho ānanda sīlabbataɱ jīvitaɱ brahmacariyaɱ upaṭṭhānasāraɱ saphalan ti?

Na kho 'ttha bhante ekaɱsenā ti.

Tena h' ānanda vibhajassū ti.

Yaɱ hi 'ssa bhante sīlabbataɱ jīvitaɱ brahmacariyaɱ upaṭṭhānasāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaɱ sīlabbataɱ jīvitaɱ brahmacariyaɱ upaṭṭhānasāraɱ aphalaɱ. Yañ ca khvāssa bhante sīlabbataɱ jīvitaɱ brahmacariyaɱ upaṭṭhānasāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaɱ sīlabbataɱ jīvitaɱ brahmacariyaɱ upaṭṭhānasāraɱ saphalan ti. Idam avoca āyasmā Ānando samanuñño satthā ahosi.

Atha kho āyasmā Ānando samanuñño me satthā ti uṭṭhāyāsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho Bhagavā acirapakkante āyasmante ānande bhikkhū āmantesi:-- Sekho bhikkhave Ānando, na ca pan' assa sulabharūpo samasamo paññāyā ti.

79

1. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca:

Tīṇ' imāni bhante gandhajātāni yesaɱ anuvātaɱ yeva gandho gacchati no paṭivātaɱ. Katamāni tīṇi?

Mūlagandho, sāragandho, pupphagandho. Imāni kho bhante tīṇi gandhajātāni yesaɱ anuvātaɱ yeva gandho gacchati no paṭivātaɱ. Atthi nu kho bhante kiñci gandhajātaɱ yassa anuvātam pi gandho gacchati paṭivātam pi gandho gacchati anuvātapaṭivātam pi gandho gacchatī ti?

Atth' ānanda gandhajātaɱ yassa anuvātam pi gandho gacchati paṭivātam pi gandho gacchati anuvāta-paṭivātaɱ pi gandho gacchatī ti.

[226]

2. Katamaɱ pana taɱ bhante gandhajātaɱ yassa anuvātam pi gandho gacchati paṭivātam pi gandho gacchati anuvātapaṭivātam pi gandho gacchatī ti?

Idh' ānanda yasmiɱ gāme vā nigame vā itthī vā puriso vā buddhaɱ saraṇaɱ gato hoti, dhammaɱ saraṇaɱ gato hoti, saṅghaɱ saraṇaɱ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraɱ ajjhāvasati, muttacāgo payatapāṇī vossaggarato yācayogo dānasaɱvibhāgarato. Tassa disāsu samaṇabrāhmaṇā vaṇṇaɱ bhāsanti:-- asukasmiɱ nāma gāme vā nigame vā itthī vā puriso vā buddhaɱ saraṇaɱ gato dhammaɱ saraṇaɱ gato saṅghaɱ saraṇaɱ gato pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaɱvibhāgarato ti. Devatā pi' ssa amanussā vaṇṇaɱ bhāsanti:-- asukasmiɱ nāma gāme vā nigame vā itthī vā puriso vā buddhaɱ saraṇaɱ gato hoti ... pe ... dānasaɱvibhāgarato ti. Idaɱ kho taɱ ānanda gandhajātaɱ yassa anuvātaɱ pi gandho gacchati paṭivātam pi gandho gacchati anuvātapaṭivātam pi gandho gacchatī ti.

3. Na pupphagandho paṭivātam eti.
Na candanaɱ taggaramallikā vā,
Satañ ca gandho paṭivātam eti.
Sabbā disā sappuriso pavātī ti.

80

1. Atha kho āyasmā Ānando yena Bhagavā ten' upasasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

[227]

Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca:

Sammukhā me taɱ Bhagavato sutaɱ sammukhā paṭiggahītaɱ Bhagavato. ānanda Sikhissa Abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuɱ sarena viññāpesī ti.

Bhagavā pana bhante arahaɱ sammāsambuddho kīvatakaɱ pahoti sarena viññāpetun ti?

Sāvako so ānanda, appameyyā Tathāgatā ti.

Dutiyam pi kho āyasmā Ānando Bhagavantaɱ etad avoca:-- Sammukhā me taɱ bhante Bhagavato sutaɱ sammukhā paṭiggahītaɱ Bhagavato. ānanda Sikhissa Abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuɱ sarena viññāpesī ti. Bhagavā pana bhante arahaɱ sammāsambuddho kīvatakaɱ pahoti sarena viññāpetun ti?

Sāvako so ānanda appameyyā Tathāgatā ti.

2. Tatiyam pi kho āyasmā Ānando Bhagavantaɱ etad avoca:-- Sammukhā me taɱ bhante Bhagavato sutaɱ sammukhā paṭiggahītaɱ Bhagavato. ānanda Sikhissa Abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuɱ sarena viññāpesī ti. Bhagavā pana bhante arahaɱ sammāsambuddho kīvatakaɱ pahoti sarena viññāpetun ti?

Sutaɱ te ānanda sahassī cūḷanikā lokadhātū ti?

Etassa Bhagavā kālo etassa Sugata kālo yaɱ Bhagavā bhāseyya, Bhagavato sutvā bhikkhū dhāreyyantī ti.

Tena h' ānanda suṇāhi sādhukaɱ manasikarohi bhāsissāmī ti. Evaɱ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etad avoca:

3. Yāvatā ānanda candimasuriyā pariharanti disā 'bhanti virocanā tāva sahassadhā loko. Tasmiɱ sahassaɱ candānaɱ sahassaɱ suriyānaɱ sahassaɱ Sinerupabbatarājānaɱ sahassaɱ Jambudīpānaɱ sahassaɱ Aparagoyānānaɱ sahassaɱ Uttarakurūnaɱ sahassaɱ Pubbavidehānaɱ cattāri mahāsamuddasahassāni cattāri mahārājasahassāni sahassaɱ Cātummahārājikānaɱ sahassaɱ Tāvatiɱsaɱ sahassaɱ Yāmānaɱ sahassaɱ Tusitānaɱ sahassaɱ Nimmānaratīnaɱ sahassaɱ Parinimmitavasavattīnaɱ sahassaɱ Brahmalokānaɱ.

[228]

Ayaɱ vuccat' ānanda sahassī cūḷanikā lokadhātu.

Yāvat' ānanda sahassī cūḷanikā lokadhātu tāva sahassadhā loko ayaɱ vuccat' ānanda dvi-sahassī majjhimikā lokadhātu.

Yāvatā c' ānanda dvi-sahassī majjhimikā lokadhātu tāva sahassadhā loko ayaɱ vuccat' ānanda ti-sahassī mahāsahassīlokadhātu. ākaṅkhamāno ānanda Tathāgato ti-sahassī mahāsahassī-lokadhātuɱ sarena viññāpeyya yāvatā pana ākaṅkheyyā ti.

4. Yathākatham pana bhante Bhagavā tisahassī-mahāsahassī-lokadhātuɱ sarena viññāpeyya yāvatā pana ākaṅkheyyā ti?

Idh' ānanda Tathāgato tisahassī-mahāsahassī-lokadhātuɱ obhāsena phareyya yadā te sattā naɱ ālokaɱ sañjāneyyuɱ.

atha Tathāgato ghosaɱ kareyya saddam anussāveyya.

Evaɱ kho ānanda Tathāgato tisahassī-mahāsahassī-lokadhātuɱ sarena viññāpeyya yāvatā pana ākaṅkheyyā ti.

5. Evaɱ vutte āyasmā Ānando [āyasmantaɱ Udāyim] etad avoca:-- Lābhā vata me suladdhaɱ vata me yassa me satthā evaɱ mahiddhiko evaɱ mahānubhāvo ti.

Evaɱ vutte āyasmā Udāyi āyasmantaɱ ānandaɱ etad avoca:-- Kiɱ tuyh' ettha āvuso ānanda yadi te satthā evaɱ mahiddhiko evaɱ mahānubhāvo ti.

Evaɱ vutte Bhagavā āyasmantaɱ Udāyiɱ etad avoca:-Mā h' evaɱ Udāyi mā h' evaɱ Udāyi. Sace Udāyi Ānando avītarāgo kālaɱ kareyya tena cittappasādena sattakkhattuɱ devesu devarajjaɱ kareyya sattakkhattuɱ imasmiɱ yeva Jambudīpe mahārajjaɱ kareyya. Api c' Udāyi Ānando diṭṭh' eva dhamme parinibbāyissatī ti.

Ānandavaggo tatiyo.

[229]

81

1. Tīṇ' imāni bhikkhave samaṇassa samaṇakaraṇīyāni.

Katamāni tīṇi?

Adhisīla-sikkhā-samādānaɱ, adhicitta-sikkhā-samādānaɱ, adhipaññā-sikkhā-samādānaɱ. Imāni kho bhikkhave tīṇi samaṇassa samaṇakaraṇīyāni. Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ:-- tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo chando bhavissati adhicittasikkhāsamādāne, tibbo chando bhavissati adhipaññāsikkhāsamādāne ti. Evaɱ hi vo bhikkhave sikkhitabban ti.

2. Seyyathāpi bhikkhave gadrabho gogaṇaɱ piṭṭhito piṭṭhito anubaddho hoti aham pi amhā aham pi amhā ti.

Tassa na tādiso vaṇṇo hoti seyyathāpi gunnaɱ, na tādiso saro hoti seyyathāpi gunnaɱ, na tādisaɱ padaɱ hoti seyyathāpi gunnaɱ. So gogaṇaɱ yeva piṭṭhito piṭṭhito anubaddho hoti aham pi amhā aham pi amhā ti. Evam eva kho bhikkhave idh' ekacco bhikkhu bhikkhusaṅghaɱ piṭṭhito piṭṭhito anubaddho hoti, aham pi bhikkhu aham pi bhikkhū ti. Tassa na tādiso chando hoti adhisīlasikkhāsamādāne, seyyathāpi aññesaɱ bhikkhūnaɱ, na tādiso chando hoti adhicittasikkhāsamādāne seyyathāpi aññesaɱ bhikkhūnaɱ, na tādiso chando hoti adhipaññāsikkhāsamādāne seyyathāpi aññesaɱ bhikkhūnaɱ. So bhikkhusaṅghaɱ yeva piṭṭhito piṭṭhito anubaddho hoti aham pi bhikkhu aham pi bhikkhū ti.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ -- tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo chando bhavissati adhicittasikkhāsamādāne, tibbo chando bhavissati adhipaññāsikkhāsamādāne ti. Evaɱ hi vo bhikkhave sikkhitabban ti.

82

1. Tīṇ' imāni bhikkhave kassakassa gahapatissa pubbe karaṇīyāni. Katamāni tīṇi?

Idha bhikkhave kassako gahapati paṭigacc'eva khettaɱ sukaṭṭhaɱ karoti sumatikataɱ, paṭigacc'eva khettaɱ sukaṭṭhaɱ karitvā sumatikataɱ kālena bījāni patiṭṭhāpeti, kālena bījāni patiṭṭhāpetvā samayena udakaɱ abhineti pi apaneti pi.

[230]

Imāni kho bhikkhave tīṇi kassakassa gahapatissa pubbe karaṇīyāni.

2. Evam eva kho bhikkhave tīṇ' imāni bhikkhussa pubbe karaṇīyāni. Katamāni tīṇi?

Adhisīlasikkhāsamādānaɱ, adhicitasikkhāsamādānaɱ, adhipaññā<sikkhā>samādānaɱ. Imāni kho bhikkhave tīṇi bhikkhussa pubbe karaṇīyāni. Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ -- tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo chando bhavissati adhicittasikkhāsamādāne, tibbo chando bhavissati adhipaññāsikkhāsamādāne ti. Evaɱ hi vo bhikkhave sikkhitabban ti.

83

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Atha kho aññataro Vajji-puttako bhikkhu yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno kho so Vajjiputtako bhikkhu Bhagavantaɱ etad avoca:

Sādhikaɱ idaɱ bhante diyaḍḍhasikkhāpadasataɱ anvaddhamāsaɱ uddesaɱ āgacchati nāhaɱ bhante ettha sakkomi sikkhitun ti.

Sakkhasi pana tvaɱ bhikkhu tīsu sikkhāsu sikkhituɱ -adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā ti?

Sakkom' ahaɱ bhante tīsu sikkhāsu sikkhitum adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā ti.

2. Tasmāt iha tvaɱ bhikkhu tīsu sikkhāsu sikkhassu adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Yato kho tvaɱ bhikkhu adhisīlam pi sikkhissasi adhicittam pi sikkhissasi adhipaññam pi sikkhissasi, tasmā tuyhaɱ bhikkhu adhisīlam pi sikkhato adhicittam pi sikkhato adhipaññam pi sikkhato rāgo pahīyissati doso pahīyissati moho pahīyissati.

So tvaɱ rāgassa pahānā dosassa pahānā mohassa pahānā yaɱ akusalaɱ taɱ na karissasi yam pāpaɱ tvaɱ na sevissasī ti.

3. Atha kho so bhikkhu aparena samayena adhisīlam pi sikkhi adhicittam pi sikkhi adhipaññam pi sikkhi. Tassa adhisīlam pi sikkhato adhicittam pi sikkhato adhipaññam pi sikkhato rāgo pahiyyi doso pahiyyi moho pahiyyi.

[231]

So rāgassa pahānā dosassa pahānā mohassa pahānā yaɱ akusalaɱ taɱ na kāsi yaɱ pāpaɱ taɱ na sevī ti.

84

1. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno kho so bhikkhu Bhagavantaɱ etad avoca:

Sekho sekho ti bhante vuccati. Kittāvatā nu kho bhante sekho hotī ti?

Sikkhatī ti kho bhikkhu tasmā sekho ti vuccati.

Kiñ ca sikkhati?

Adhisīlam pi sikkhati adhicittam pi sikkhati adhipaññam pi sikkhatī ti, so kho bhikkhu tasmā sekho ti vuccatī ti.

Sekhassa sikkhamānassa ujumaggānusārino,
Khayasmiɱ paṭhamaɱ ñāṇaɱ tato aññā anantarā,
Tato aññāvimuttassa ñāṇaɱ ve hoti tādino,
Akuppā me vimuttī ti bhavasaṅyojanakkhaye ti,

85

1. Sādhikam idaɱ bhikkhave diyaḍḍha-sikkhāpadasataɱ anvaddhamāsaɱ uddesaɱ āgacchati yattha atthakāmā kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā yatth' etaɱ sabbaɱ samodhānaɱ gacchati. Katamā tisso?

Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā yatth' etaɱ sabbaɱ sabbaɱ samodhānaɱ gacchati.

2. Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiɱ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taɱ kissa hetu?

Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhita-sīlo ca samādāya sikkhati sikkhāpadesu. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.

[232]

3. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiɱ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taɱ kissa hetu?

Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti sakid eva imaɱ lokaɱ āgantvā dukkhassa antaɱ karoti.

4. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiɱ paripūrakārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taɱ kissa hetu?

Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti, tattha-parinibbāyī anāvattidhammo tasmā lokā.

5. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiɱ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taɱ kissa hetu?

Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Iti kho bhikkhave padesaɱ padesakārī ārādheti paripūraɱ paripūrakārī. Avañjhāni tvevāhaɱ bhikkhave sikkhāpadāni vadāmī ti.

86

1. Sādhikam idaɱ bhikkhave diyaḍḍhasikkhāpadasataɱ anvaddhamāsaɱ uddesaɱ āgacchati yattha atthakāmā kulaputtā sikkhanti.

[233]

Tisso imā bhikkhave sikkhā yatth' etaɱ sabbaɱ samodhānaɱ gacchati. Katamā tisso?

Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā yatth' etaɱ sabbaɱ samodhānaɱ gacchati.

2. Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiɱ mattasokārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taɱ kissa hetu?

Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sattakkhattuparamo hoti sattakkhattuparamaɱ deve ca mānuse ca sandhāvitvā saɱsāritvā dukkhassa antaɱ karoti. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā kolaṅkolo hoti dve vā tīṇi vā kulāni sandhāvitvā saɱsāritvā dukkhassa antaɱ karoti. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā ekabījī hoti ekaɱ yeva mānusakaɱ bhavaɱ nibbattetvā dukkhassa antaɱ karoti. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti sakid eva imaɱ lokaɱ āgantvā dukkhassa antaɱ karoti.

3. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiɱ paripūrakārī paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taɱ kissa hetu?

Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā uddhaɱsoto hoti akaniṭṭhagāmī. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā sasaṅkhāra-parinibbāyī hoti. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā asaṅkhāraparinibbāyī hoti. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā upahaccaparinibbāyī hoti. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti.

4. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiɱ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi.

[234]

Taɱ kissa hetu?

Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Iti kho bhikkhave padesaɱ padesakārī ārādheti paripūraɱ paripūrakārī. Avañjhāni tvevāhaɱ bhikkhave sikkhāpadāni vadāmī ti.

87

1. Sādhikam idaɱ bhikkhave diyaḍḍha-sikkhāpadasataɱ anvaddhamāsaɱ uddesaɱ āgacchati yattha atthakāmā kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā yatth' etaɱ sabbaɱ samodhānaɱ gacchati. Katamā tisso?

Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā yatth' etaɱ sabbaɱ samodhānaɱ gacchati.

2. Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiɱ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati pi vuṭṭhāti pi. Taɱ kissa hetu?

Na hi m' ettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādi-brahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu. So āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

3. Taɱ vā pana anabhisambhavaɱ appaṭivijjhaɱ pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti. Taɱ vā pana anabhisambhavaɱ appaṭivijjhaɱ pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā upahaccā-parinibbāyī hoti ... pe ... asaṅkhāraparinibbāyī hoti ... sasaṅkhāra-parinibbāyī hoti ... uddhaɱsoto hoti ... akaniṭṭhagāmī. Taɱ vā pana anabhisambhavaɱ appaṭivijjhaɱ tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti sakid eva imaɱ lokaɱ āgantvā dukkhassa antaɱ karoti.

[235]

Taɱ vā pana anabhisambhavaɱ appaṭivijjhaɱ tiṇṇaɱ saṅyojanānaɱ pari-k-khayā ekabījī hoti ekaɱ yeva mānusakaɱ bhavaɱ nibbattetvā dukkhassa antaɱ karoti. Taɱ vā pana anabhisambhavaɱ appaṭivijjhaɱ tiṇṇaɱ saṅyojanānaɱ pari-k-khayā kolaṅkolo hoti dve vā tīṇi vā kulāni sandhāvitvā saɱsāritvā dukkhassa antaɱ karoti. Taɱ vā pana anabhisambhavaɱ tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sattakkhattuparamo hoti sattakkhattuparamaɱ deve ca mānuse ca sandhāvitvā saɱsāritvā dukkhassa antaɱ karoti.

Iti kho bhikkhave paripūraɱ paripūrakārī ārādheti padesaɱ padesakārī. Avañjhāni tvevāhaɱ bhikkhave sikkhāpadāni vadāmī ti.

88

1. Tisso imā bhikkhave sikkhā. Katamā tisso?

Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.

Katamā ca bhikkhave adhisīlasikkhā?

Idha bhikkhave bhikkhu sīlavā hoti ... pe (II.4,5) ... samādāya sikkhati sikkhāpadesu. Ayaɱ vuccati bhikkhave adhisīlasikkhā.

Katamā ca bhikkhave adhicittasikkhā?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... catuṭṭhajjhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave adhicittasikkhā.

Katamā ca bhikkhave adhipaññāsikkhā?

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Ayaɱ vuccati bhikkhave adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā ti.

89

1. Tisso imā bhikkhave sikkhā. Katamā tisso?

Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.

Katamā ca bhikkhave adhisīlasikkhā?

Idha bhikkhave bhikkhu sīlavā hoti ... pe (II.4.5) ... samādāya sikkhati sikkhāpadesu. Ayaɱ vuccati bhikkhave adhisīlasikkhā.

Katamā ca bhikkhave adhicittasikkhā?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ...

[236]

catutthajjhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave adhicittasikkhā.

Katamā ca bhikkhave adhipaññāsikkhā?

Idha bhikkhave bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati bhikkhave adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā ti.

2. Adhisīlaɱ adhicittañ ca adhipaññañ ca viriyavā.
Thāmavā dhitimā jhāyī sato guttindriyo care,
Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā,
Abhibhuyya disā sabbā appamāṇasamādhinā,
Tam āhu sekhaɱ paṭipadaɱ atho saɱsuddhacāraṇaɱ,
Tam āhu loke sambuddhaɱ dhīraɱ paṭipadantaguɱ,
Viññāṇassa nirodhena taṇhakkhayavimuttino,
Pajjotass' eva nibbānaɱ vimokho hoti cetaso ti.

90

1. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena Paṅkadhā nāma Kosalānaɱ nigamo tad avasari. Tatra sudaɱ Bhagavā Paṅkhadhāyaɱ viharati. Paṅkadhā nāma Kosalānaɱ nigamo.

Tena kho pana samayena Kassapagotto nāma bhikkhu Paṅkadhāyaɱ āvāsiko hoti. Tatra sudaɱ Bhagavā sikkhāpadapaṭisaɱyuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaɱseti. Atha kho Kassapagottassa bhikkhuno Bhagavatā sikkhāpadapaṭisaɱyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaɱsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaɱ samaṇo ti.

2. Atha kho Bhagavā Paṅkadhāyaɱ yathābhirantaɱ viharitvā yena Rājagahaɱ tena cārikaɱ pakkāmi anupubbena cārikaɱ caramāno yena Rājagahaɱ tad avasari.

[237]

Tatra sudaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.

Atha kho Kassapagottassa bhikkhuno acirapakkantassa Bhagavato ahud eva kukkuccaɱ ahu vippaṭisāro -- Alābhā vata me na vata me lābhā dulladdhaɱ vata me na vata me suladdhaɱ, yassa me Bhagavatā sikkhāpadapaṭisaɱyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaɱsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaɱ samaṇo ti. Yan nūnāhaɱ yena Bhagavā ten' upasaṅkameyyaɱ, upasaṅkamitvā Bhagavato santike accayaɱ accayato deseyyan ti?

3. Atha kho Kassapagotto bhikkhu senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Rājagahaɱ tena pakkāmi anupubbena yena Rājagahaɱ <yena> Gijjhakūṭo pabbato yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Kassapagotto bhikkhu Bhagavantaɱ etad avoca:

Ekam idaɱ bhante samayaɱ Bhagavā Paṅkadhāyaɱ viharati. Paṅkadhā nama Kosalānaɱ nigamo. Tatra sudaɱ Bhagavā sikkhāpadapaṭisamyuttāya dhammiyā kathāya bhikkhū sandassesi samādapesi samuttejesi sampahaɱsesi. Tassa mayhaɱ bhante Bhagavatā sikkhāpadapaṭisaɱyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaɱsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaɱ samaṇo ti. Atha kho Bhagavā Paṅkadhāyaɱ yathābhirantaɱ viharitvā yena Rājagahaɱ tena cārikaɱ pakkāmi. Tassa mayhaɱ bhante acirapakkantassa Bhagavato ahud eva kukkuccaɱ ahu vippaṭisāro -- Alābhā vata me na vata me lābhā dulladdhaɱ vata me na vata me suladdhaɱ, yassa me Bhagavatā sikkhāpadapaṭisaɱyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaɱsente ahud eva akkhanti ahud appaccayo adhisallikhat' evāyaɱ samaṇo ti. Yan nūnāhaɱ yena Bhagavā ten' upasaṅkameyyaɱ, upasaṅkamitvā Bhagavato santike accayaɱ accayato deseyyan ti?

Accayo maɱ bhante accagamā yathābālaɱ yathāmūḷhaɱ yathā-akusalaɱ,

[238]

yassa me Bhagavatā sikkhāpadapaṭisaɱyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaɱsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaɱ samaṇo ti. Tassa me bhante Bhagavā accayaɱ accayato paṭiganhātu āyatiɱ saɱvarāyā ti.

4. Taggha tvaɱ Kassapa accayo accagamā yathābālaɱ yathāmūḷhaɱ yathā-akusalaɱ, yassa te mayā sikkhāpadapaṭisaɱyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaɱsente ahud eva akkhanti ahu appaccayo adhisallikhat' evāyaɱ samaṇo ti. Yato ca kho tvaɱ Kassapa accayaɱ accayato disvā yathādhammaɱ paṭikarosi taɱ te mayaɱ paṭigaṇhāma. Vuddhi h' esā Kassapa ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ saɱvaraɱ āpajjati.

5. Thero ce pi Kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī, ye c' aññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye c' aññe bhikkhū sikkhākāmā tesañ ca na vaṇṇaɱ bhaṇati bhūtaɱ tacchaɱ kālena, evarūpassāhaɱ Kassapa therassa bhikkhuno na vaṇṇaɱ bhaṇāmi. Taɱ kissa hetu?

Satthā hi 'ssa vaṇṇaɱ bhaṇatī ti aññe naɱ bhikkhuɱ bhajeyyuɱ. Ye naɱ bhajeyyuɱ tyāssa diṭṭhānugatiɱ āpajjeyyuɱ. Yāssa diṭṭhānugatiɱ āpajjeyyuɱ tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāyā ti. Tasmāhaɱ Kassapa evarūpassa therassa bhikkhuno na vaṇṇaɱ bhaṇāmi.

6. Majjhimo ce pi Kassapa bhikkhu hoti ... pe ... Navo ce pi Kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī, ye c' aññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye c' aññe bhikkhū sikkhākāmā tesañ ca na vaṇṇaɱ bhaṇati bhūtaɱ tacchaɱ kālena, evarūpassāhaɱ Kassapa navassa bhikkhuno na vaṇṇaɱ bhaṇāmi. Tam kissa hetu?

Satthā hi 'ssa vaṇṇaɱ bhaṇatī ti aññe naɱ bhikkhuɱ bhajeyyuɱ. Ye naɱ bhajeyyuɱ tyāssa diṭṭhānugatiɱ āpajjeyyuɱ.

[239]

Yassa diṭṭhānugatiɱ āpajjeyyuɱ tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāyā ti. Tasmāhaɱ Kassapa evarūpassa navassa bhikkhuno na vaṇṇaɱ bhaṇāmi.

7. Thero ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye c' aññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye c' aññe bhikkhū sikkhākāmā tesañ ca vaṇṇaɱ bhaṇati bhūtaɱ tacchaɱ kālena, evarūpassa Kassapa therassa bhikkhuno vaṇṇaɱ bhaṇāmi. Taɱ kissa hetu?

Satthā hi 'ssa vaṇṇaɱ bhaṇatī ti aññe naɱ bhikkhuɱ bhajeyyuɱ. Ye naɱ bhajeyyuɱ tyāssa diṭṭhānugatiɱ āpajjeyyuɱ. Yāssa diṭṭhānugatiɱ āpajjeyyuɱ tesaɱ taɱ assa dīgharattaɱ hitāya sukhāyā ti. Tasmāhaɱ Kassapa evarūpassa therassa bhikkhuno vaṇṇaɱ bhaṇāmi.

8. Majjhimo ce pi Kassapa bhikkhu hoti ... navo ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhāpamādānassa vaṇṇavādī, ye c' aññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye c' aññe bhikkhū sikkhākāmā tesañ ca vaṇṇaɱ bhaṇati bhūtaɱ tacchaɱ kālena, evarūpassa Kassapa navassa bhikkhuno vaṇṇaɱ bhaṇāmi. Taɱ kissa hetu?

Satthā hi 'ssa vaṇṇaɱ bhaṇatī ti aññe naɱ bhikkhuɱ bhajeyyuɱ.

Ye naɱ bhajeyyuɱ tyāssa diṭṭhānugatiɱ āpajjeyyuɱ. Yāssa diṭṭhānugatiɱ āpajjeyyuɱ tesaɱ taɱ assa dīgharattaɱ hitāya sukhāyā ti. Tasmāhaɱ Kassapa evarūpassa navassa bhikkhuno vaṇṇaɱ bhaṇāmī ti.

Samaṇavaggo catuttho.

91

1. Tīṇ' imāni bhikkhave kassakassa gahapatissa accāyikāni karaṇīyāni. Katamāni tīṇi?

Idha bhikkhave kassako gahapati sīghasīghaɱ khettaɱ sukaṭṭhaɱ karoti sumatikataɱ sīghasīghaɱ khettaɱ sukaṭṭhaɱ karitvā sumatikataɱ sīghasīgham pi bījāni patiṭṭhāpeti, sīghasīghaɱ bījāni patiṭṭhāpetvā sīghasīghaɱ udakaɱ abhineti pi apaneti pi.

[240]

Imāni kho bhikkhave tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni.

Tassa kho taɱ bhikkhave kassakassa gahapatissa n' atthi sā iddhi vā ānubhāvo vā ajj' eva me dhaññāni jāyantu sv' eva gabbhiniyo hontu uttarass' eva paccantū ti. Atha kho bhikkhave hoti so samayo yaɱ tassa kassakassa gahapatissa tāni dhaññāni utupariṇāmini jāyanti pi gabbhinī pi honti paccanti pi.

2. Evam eva kho bhikkhave tīṇ' imāni bhikkhussa accāyikāni karaṇīyāni. Katamāni tīṇi?

Adhisīlasikkhāsamādānaɱ, adhicittasikkhāsamādānaɱ, adhipaññāsikkhāsamādānaɱ. Imāni kho bhikkhave tīṇi bhikkhussa accāyikāni karaṇīyāni.

Tassa kho taɱ bhikkhave bhikkhuno n' atthi sā iddhi vā ānubhāvo vā, ajj' eva me anupādāya āsavehi cittaɱ vimuccatu sve vā uttarass' evā ti. Atha kho bhikkhave hoti so samayo yaɱ tassa bhikkhuno adhisīlam pi sikkhato adhicittam pi sikkhato adhipaññam pi sikkhato anupādāya āsavehi cittaɱ vimuccati.

Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ -- tibbo no chando bhavissati adhisīlasikkhāsamādāne ... pe ... tibbo no chando bhavissati adhipaññāsikkhāsamādāne ti. Evaɱ hi vo bhikkhave sikkhitabban ti.

92

1. Tīṇ' imāni bhikkhave aññatitthiyā paribbājakā pavivekāni paññāpenti. Katamāni tīṇi?

Cīvarapavivekaɱ, piṇḍapātapavivekaɱ, senāsanapavivekan ti.

Tatr' idaɱ bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiɱ paññāpenti -- sāṇāni pi dhārenti masāṇāni pi dhārenti chavadussāni pi dhārenti paɱsukūlāni pi dhārenti tirīṭakāni pi dhārenti ajināni pi dhārenti ajinakkhipam pi dhārenti kusacīram pi dhārenti vākacīram pi dhārenti phalakacīram pi dhārenti kesakambalam pi dhārenti vālakambalam pi dhārenti ulūkapakkhikam pi dhārenti.

[241]

Idaɱ kho bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiɱ paññāpenti.

Tatr' idaɱ bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiɱ paññāpenti -- sākabhakkhā pi honti sāmākabhakkhā pi honti nīvārabhakkhā pi honti daddulabhakkhā pi honti haṭabhakkhā pi honti kaṇabhakkhā pi honti ācāmabhakkhā pi honti piññākabhakkhā pi honti tiṇabhakkhā pi honti gomayabhakkhā pi honti vanamūlaphalāhārā yāpenti pavattaphalabhojī. Idaɱ kho bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiɱ paññāpenti.

Tatr' idaɱ bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiɱ paññāpenti -- araññaɱ rukkhamūlaɱ susānaɱ vanapanthaɱ abbhokāsaɱ palālapuñjaɱ bhusāgāraɱ. Idaɱ kho bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiɱ paññāpenti.

Imāni kho bhikkhave tīṇi aññatitthiyā paribbājakā pavivekāni paññāpenti.

2. Tīṇi kho imāni bhikkhave imasmiɱ dhammavinaye bhikkhuno pavivekāni. Katamāni tīṇi?

Idha bhikkhave bhikkhu sīlavā ca hoti dussīlyañ c' assa pahīnaɱ hoti tena ca vivitto hoti, sammādiṭṭhiko hoti micchādiṭṭhi c' assa pahīnā hoti tāya ca vivitto hoti, khīṇāsavo ca hoti āsavā c' assa pahīnā honti tehi ca vivitto hoti. Yato kho bhikkhave bhikkhu sīlavā hoti dussīlyañ c' assa pahīnaɱ hoti tena ca vivitto hoti sammādiṭṭhiko hoti micchādiṭṭhi c' assa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā c' assa pahīnā honti tehi ca vivitto hoti -- ayaɱ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito.

3. Seyyathāpi bhikkhave kassakassa gahapatissa sampannaɱ sālikkhettaɱ. Taɱ enaɱ kassako gahapati sīghasīghaɱ vapāpeyya, sīghasīghaɱ vapāpetvā sīghasīghaɱ saṅgharāpeyya, sīghasīghaɱ saṅgharāpetvā sīghasīghaɱ ubbahāpeyya,

[242]

sīghasīghaɱ ubbahāpetvā sīghasīghaɱ puñjaɱ kārāpeyya, sīghasīghaɱ puñjaɱ kārāpetvā sīghasīghaɱ maddāpeyya, sīghasīghaɱ maddāpetvā sīghasīghaɱ palālāni uddharāpeyya, sīghasīghaɱ palālāni uddharāpetvā sīghasīghaɱ bhusikaɱ uddharāpeyya, sīghasīghaɱ bhusikaɱ uddharāpetvā sīghasīghaɱ opunāpeyya, sīghasīghaɱ opunāpetvā sīghasīghaɱ atiharāpeyya, sīghasīghaɱ atiharāpetvā sīghasīghaɱ koṭṭāpeyya, sīghasīghaɱ koṭṭāpetvā sīghasighaɱ thusāni uddharāpeyya, evam assu tassa bhikkhave kassakassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre patiṭṭhitāni. Evam eva kho bhikkhave <yato> bhikkhu sīlavā ca hoti dussīlyañ c' assa pahīnaɱ hoti tena ca vivitto hoti sammādiṭṭhiko ca hoti micchādiṭṭhi c' assa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā c' assa pahīnā honti tehi ca vivitto hoti -- ayaɱ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito ti.

4. Seyyathāpi bhikkhave saradasamaye viddhe vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno sabbaɱ ākāsagataɱ tamaɱ abhivihacca bhāsate ca tapate ca virocati ca, evam eva kho bhikkhave yato ariyasāvakassa virajaɱ vītamalaɱ dhammacakkhuɱ udapādi sahadassanuppādā bhikkhave ariyasāvakassa tīṇi saṅyojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbata-parāmāso, athāparaɱ dvīhi dhammehi niyyāti abhijjhāya ca vyāpādena ca. So vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati.

Tasmiɱ bhikkhave samaye ariyasāvako kālaɱ kareyya n' atthi taɱ saṅyojanaɱ yena saṅyojanena saɱyutto ariyasāvako puna imaɱ lokaɱ āgaccheyyā ti.

93

1. Tisso imā bhikkhave parisā. Katamā tisso?

Aggavatī parisā, vaggā parisā, samaggā parisā.

[243]

Katamā va bhikkhave aggavatī parisā?

Idha bhikkhave yassaɱ parisāyaɱ therā bhikkhū na bāhulikā honti na sāthalikā vokkamane nikkhittadhurā paviveke pubbaṅgamā, viriyaɱ ārabbhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya -- tesaɱ pacchimā janatā diṭṭhānugatiɱ āpajjati, sā pi hoti na bāhulikā na sāthalikā vokkamane nikkhittadhurā paviveke pubbaṅgamā, viriyaɱ ārabbhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaɱ vuccati bhikkhave aggavatī parisā.

2. Katamā ca bhikkhave vaggā parisā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti -- ayaɱ vuccati bhikkhave vaggā parisā.

3. Katamā ca bhikkhave samaggā parisā?

Idha bhikkhave yassaɱ parisāyaɱ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharanti -- ayaɱ vuccati bhikkhave samaggā parisā.

4. Yasmiɱ bhikkhave samaye bhikkhū samaggā sammodamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharanti bahuɱ bhikkhave bhikkhū tasmiɱ samaye puññaɱ pasavanti, brahmaɱ bhikkhave vihāraɱ tasmiɱ samaye bhikkhū viharanti -- yadidaɱ muditāya cetovimuttiyā pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati.

5. Seyyathāpi bhikkhave upari pabbate thulla-phusitake deve vassante taɱ udakaɱ yathāninnaɱ pavattamānaɱ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti, kussubbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā samuddam paripūrenti, evam eva kho bhikkhave yasmiɱ samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharanti bahuɱ bhikkhave tasmiɱ samaye puññaɱ pasavanti,

[244]

brahmaɱ bhikkhave vihāraɱ tasmiɱ samaye bhikkhū viharanti -- yadidaɱ muditāya cetovimuttiyā, pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaɱ vediyati sukhino cittaɱ samādhiyati.

Imā kho bhikkhave tisso parisā.

94

1. Tīhi bhikkhave aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati. Katamehi tīhi?

Idha bhikkhave rañño bhaddo assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati.

2. Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā ti. Katamehi tīhi?

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.

3. Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, evaɱ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

4. Kathañ ca bhikkhave bhikkhu balasampanno hoti?

Idha bhikkhave bhikkhu āraddhaviriyo viharati, akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, evaɱ kho bhikkhave bhikkhu balasampanno hoti.

5. Kathañ ca bhikkhave bhikkhu javasampanno hoti?

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ayaɱ dukkhasamudayo ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti,

[245]

evaɱ kho bhikkhave bhikkhu javasampanno hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

95

1. Tīhi bhikkhave aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati. Katamehi tīhi?

Idha bhikkhave rañño bhaddo assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati.

2. Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti. Katamehi tīhi?

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.

3. Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?

Idha bhikkhave bhikkhu sīlavā hoti ... pe ... samādāya sikkhati sikkhāpadesu, evaɱ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

4. Kathañ ca bhikkhave bhikkhu balasampanno hoti?

Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, evaɱ kho bhikkhave bhikkhu balasampanno hoti.

5. Kathañ ca bhikkhave bhikkhu javasampanno hoti?

Idha bhikkhave bhikkhu pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā, evaɱ kho bhikkhave bhikkhu javasampanno hoti ...

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

96

1. Tīhi bhikkhave aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati. Katamehi tīhi?

[246]

Idha bhikkhave rañño bhaddo assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati.

2. Evam eva bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti. Katamehi tīhi?

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.

3. Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ... pe ... samādāya sikkhati sikkhāpadesu, evaɱ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

4. Kathañ ca bhikkhave bhikkhu balasampanno hoti?

Idha bhikkhave bhikkhu āraddhaviriyo hoti ... pe ... thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, evaɱ kho bhikkhave bhikkhu balasampanno hoti.

5. Kathañ ca bhikkhave bhikkhu javasampanno hoti?

Idha bhikkhave bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, evaɱ kho bhikkhave bhikkhu javasampanno hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

97

1. Navo pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Majjhimo pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Jiṇṇo pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Jiṇṇam pi bhikkhave potthakaɱ ukkhaliparimaddanaɱ vā karonti saṅkārakūṭe vā naɱ chaḍḍenti.

2. Evam eva kho bhikkhave navo ce pi bhikkhu hoti dussīlo pāpadhammo idaɱ assa dubbaṇṇatāya vadāmi.

[247]

Seyyathāpi so bhikkhave potthako dubbaṇṇo tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiɱ āpajjanti tesaɱ taɱ hoti dīgharattaɱ ahitāya dukkhāya.

Idam assa dukkhasamphassatāya vadāmi. Seyyathāpi so bhikkhave potthako dukkhasamphasso tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

Yesaɱ kho pana paṭigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ tesan taɱ na mahapphalaɱ hoti na mahānisaɱsaɱ. Idam assa appagghatāya vadāmi.

Seyyathāpi so bhikkhave potthako appaggho tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

3. Majjhimo ce pi bhikkhave hoti ... pe ... Thero ce pi bhikkhave bhikkhu hoti dussīlo pāpadhammo idam assa dubbaṇṇatāya vadāmi. Seyyathāpi so bhikkhave potthako dubbaṇṇo tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiɱ āpajjanti tesaɱ taɱ hoti dīgharattaɱ ahitāya dukkhāya.

Idam assa dukkhasamphassatāya vadāmi. Seyyathāpi so bhikkhave potthako dukkhasamphasso tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Yesaɱ kho pana paṭigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ tesaɱ taɱ na mahapphalaɱ hoti na mahānisaɱsaɱ.

Idam assa appagghatāya vadāmi. Seyyathāpi so bhikkhave potthako appaggho tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

4. Evarūpo cāyaɱ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati. Tam enaɱ bhikkhū evaɱ āhaɱsu:-- kiɱ kho tuyhaɱ bālassa avyattassa bhaṇitena tvam pi nāma bhaṇitabbaɱ maññasī ti. So kupito anattamano tathārūpiɱ vācaɱ nicchāreti yathārūpāya vācāya saṅgho taɱ ukkhipati saṅkārakūṭe 'va naɱ potthakaɱ.

98

1. Navam pi bhikkhave kāsikaɱ vatthaɱ vaṇṇavantañ c'eva hoti sukhasamphassañ ca mahagghañ ca. Majjhimam pi bhikkhave kāsikaɱ vatthaɱ vaṇṇavantañ c'eva hoti sukhasamphassañ ca mahagghañ ca.

[248]

Jiṇṇam pi bhikkhave kāsikaɱ vatthaɱ vaṇṇavantañ c'eva hoti sukhasamphassañ ca mahagghañ ca. Jiṇṇam pi bhikkhave kāsikaɱ vatthaɱ ratanapaliveṭhanaɱ vā karonti gandhakaraṇḍake vā naɱ nikkhipanti.

2. Evam eva kho bhikkhave navo ce pi bhikkhu hoti sīlavā kalyāṇadhammo idam assa suvaṇṇatāya vadāmi. Seyyathāpi taɱ bhikkhave kāsikaɱ vatthaɱ vaṇṇavantaɱ tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiɱ āpajjanti tesaɱ taɱ hoti dīgharattaɱ hitāya sukhāya. Idam assa sukhasamphassatāya vadāmi. Seyyathāpi taɱ bhikkhave kāsikaɱ vatthaɱ sukhasamphassaɱ tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

Yesaɱ kho pana paṭiganhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ tesaɱ taɱ mahapphalaɱ hoti mahānisaɱsaɱ. Idam assa mahagghatāya vadāmi. Seyyathāpi taɱ bhikkhave kāsikaɱ vatthaɱ mahagghaɱ tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

3. Majjhimo ce pi bhikkhave bhikkhu hoti ... pe ...

Thero ce pi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo idam assa suvaṇṇatāya vadāmi. Seyyathāpi taɱ bhikkhave kāsikaɱ vatthaɱ vaṇṇavantaɱ tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiɱ āpajjanti, tesaɱ taɱ hoti dīgharattaɱ hitāya sukhāya. Idam assa sukhasamphassatāya vadāmi. Seyyathāpi taɱ bhikkhave kāsikaɱ vatthaɱ sukhasamphassaɱ tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Yesaɱ kho pan' assa paṭigaṇhāti cīvara ... parikkhāraɱ tesaɱ taɱ mahapphalaɱ hoti mahānisaɱsaɱ. Idaɱ assa mahagghatāya vadāmi. Seyyathāpi bhikkhave taɱ kāsikaɱ vatthaɱ mahagghaɱ tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

4. Evarūpo cāyaɱ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati taɱ enaɱ bhikkhū evaɱ āhaɱsu ,

[249]

appasaddā āyasmanto hotha, thero bhikkhu dhammañ ca vinayañ ca bhaṇatī ti. [Tassa taɱ vacanaɱ ādheyyaɱ gacchati gandha-karaṇḍake va naɱ kāsikavatthaɱ nikkhipanti.] Tasmāt iha bhikkhave evaɱ sikkhitabbaɱ kāsikavatthūpamā bhavissāma na potthakūpamā ti. Evaɱ hi vo bhikkhave sikkhitabban ti.

99

1. Yo bhikkhave evaɱ vadeyya -- yathā yathāyaɱ puriso kammaɱ karoti tathā tathā taɱ paṭisaɱvediyatī ti -- evaɱ santaɱ bhikkhave brahmacariyavāso na hoti okāso na paññāyati sammā dukkhassa antakiriyāya. Yo ca kho bhikkhave evaɱ vadeyya -- yathā yathā vedanīyaɱ ayaɱ puriso kammaɱ karoti tathā tathāssa vipākaɱ paṭisaɱvediyatī ti -evaɱ santaɱ bhikkhave brahmacariyavāso hoti okāso paññāyati sammā dukkhassa antakiriyāya.

Idha bhikkhave ekaccassa puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhamme c'eva vedanīyaɱ hoti nāṇu pi khāyati <kiɱ> bahud eva?

2. Kathaɱrūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti?

Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti.

Kathaɱrūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati <kiɱ> bahud eva?

Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati <kiɱ> bahud eva?

[250]

3. Seyyathāpi bhikkhave puriso loṇaphalaɱ paritte udakamallake pakkhipeyya. Taɱ kiɱ maññatha bhikkhave.

Api nu taɱ parittaɱ udakamallake udakaɱ amunā loṇaphalena loṇaɱ assa apeyyan ti?

Evaɱ bhante.

Taɱ kissa hetu?

Aduɱ hi bhante parittaɱ udakamallake udakaɱ. Taɱ amunā loṇaphalena loṇam assa apeyyan ti.

Seyyathāpi bhikkhave puriso loṇaphalaɱ Gaṅgāya nadiyā pakkhipeyya. Taɱ kiɱ maññatha bhikkhave. Api nu sā Gaṅgā nadī amunā loṇaphalena loṇaɱ assa apeyyā ti?

No h' etaɱ bhante.

Taɱ kissa hetu?

Asu hi bhante Gaṅgāya nadiyā mahā udakakkhandho. So amunā loṇaphalena <na> loṇo assa apeyyo ti.

Evam eva kho bhikkhave idh' ekaccassa puggalassa appamattakam pi pāpaɱ kataɱ tam enaɱ nirayaɱ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati <kiɱ> bahud eva?

4. Kathaɱrūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti?

Idha bhikkhave ekacco puggalo abhāvitakāyo ... pe ... appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti. Kathaɱrūpassa bhikkhave puggalassa tādisaɱ yeva appamattakam pi pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati <kiɱ> bahud eva?

Idha bhikkhave ekacco puggalo bhāvitakāyo ... pe ... mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati <kiɱ> bahud eva?

5. Idha bhikkhave ekacco addhakahāpanena pi bandhanaɱ nigacchati kahāpanena pi bandhanaɱ nigacchati kahāpanasatena pi bandhanaɱ nigacchati.

[251]

Idha pana bhikkhave ekacco addhakahāpanena pi na bandhanaɱ nigacchati kahāpanena pi na bandhanaɱ nigacchati kahāpanasatena pi na bandhanaɱ nigacchati.

Kathaɱrūpo bhikkhave addhakahāpanena pi bandhanaɱ nigacchati kahāpanena pi bandhanaɱ nigacchati kahāpanasatena pi bandhanaɱ nigacchati?

Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo. Evarūpo bhikkhave addhakahāpanena pi bandhanaɱ nigacchati kahāpanena pi bandhanaɱ nigacchati kahāpanasatena pi bandhanaɱ nigacchati.

Kathaɱrūpo bhikkhave addhakahāpanena pi na bandhanaɱ nigacchati kahāpanena pi na bandhanaɱ nigacchati kahāpanasatena pi na bandhanaɱ nigacchati?

Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo. Evarūpo bhikkhave addhakahāpanena pi na bandhanaɱ nigacchati kahāpanena pi na bandhanaɱ nigacchati kahāpanasatena pi na bandhanaɱ nigacchati.

Evam eva kho bhikkhave idh' ekaccassa puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati bahud eva.

6. Kathaɱrūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti?

Idha bhikkhave ekacco puggalo abhāvitakāyo ... pe ... appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti. Kathaɱrūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati bahud eva?

Idha bhikkhave ekacco puggalo bhāvitakāyo ... mahattā appamāṇavihārī.

Evarūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati bahud eva.

7. Seyyathāpi bhikkhave orabbhiko vā urabbhaghātako vā appekaccaɱ urabbhaɱ adinnaɱ ādiyamānaɱ pahoti hantuɱ vā bandhituɱ vā jhāpetuɱ vā yathāpaccayaɱ vā kātuɱ,

[252]

appekaccaɱ urabbhaɱ adinnaɱ ādiyamānaɱ nappahoti hantuɱ vā bandhituɱ vā jhāpetuɱ vā yathāpaccayaɱ vā kātuɱ.

Kathaɱrūpaɱ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaɱ adinnaɱ ādiyamānaɱ pahoti hantuɱ vā bandhituɱ vā jhāpetuɱ vā yathāpaccayaɱ vā kātuɱ?

Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo.

Evarūpaɱ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaɱ adinnaɱ ādiyamānaɱ pahoti hantuɱ vā bandhituɱ vā jhāpetuɱ vā yathāpaccayaɱ vā kātuɱ.

Kathaɱrūpaɱ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaɱ adinnaɱ ādiyamānaɱ nappahoti hantuɱ vā bandhituɱ vā jhāpetuɱ vā yathāpaccayaɱ vā kātuɱ?

Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vā. Evarūpaɱ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaɱ adinnaɱ ādiyamānaɱ nappahoti hantuɱ vā bandhituɱ vā jhāpetuɱ vā yathāpaccayaɱ vā kātuɱ. Aññadatthu pañjaliko va naɱ yācati dehi me mārisa urabbhaɱ vā urabbhadhanaɱ vā ti.

Evam eva kho bhikkhave idh' ekaccassa puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati bahud eva.

8. Kathaɱrūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ nirayaɱ upaneti?

Idha bhikkhave ekacco puggalo abhāvitakāyo hoti ... pe ... appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakam pi pāpaɱkammaɱ kataɱ tam enaɱ nirayaɱ upaneti.

[253]

Kathaɱrūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭhadhammavedanīyaɱ hoti nāṇu pi khāyati bahud eva. Idha bhikkhave ekacco puggalo bhāvitakāyo hoti ... pe ... mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ ... pe ... nāṇu pi khāyati bahud eva.

Yo bhikkhave evaɱ vadeyya -- yathā yathā h' ayaɱ puriso kammaɱ karoti tathā tathā taɱ paṭisaɱvediyatī ti -- evaɱ santaɱ bhikkhave brahmacariyavāso na hoti okāso na paññāyati sammā dukkhassa antakiriyāya. Yo ca bhikkhave evaɱ vadeyya -- yathā yathā vedanīyaɱ ayaɱ puriso kammaɱ karoti tathā tathā assa vipākaɱ paṭisaɱvediyatī ti -- evaɱ santaɱ bhikkhave brahmacariyavāso hoti okāso paññāyati sammā dukkhassa antakiriyāyā ti.

100

1. Santi bhikkhave jātarūpassa oḷārikā upakkilesā paɱsuvālikā sakkharakaṭhalā. Tam enaɱ paɱsudhovako vā paɱsudhovakantevāsī vā doṇiyaɱ ākiritvā dhovati sandhovati niddhovati.

Tasmiɱ pahīne tasmiɱ vyantikate santi jātarūpassa majjhima-sahagatā upakkilesā sukhumasakkharā thūlavālikā. Tam enaɱ paɱsudhovako vā paɱsudhovakantevāsī vā dhovati sandhovati niddhovati.

Tasmiɱ pahīne tasmiɱ vyantikate santi jātarūpassa sukhuma-sahagatā upakkilesā sukhumavālikā kālijallikā.

Tam enaɱ paɱsudhovako vā paɱsudhovakantevāsī vā dhovati sandhovati niddhovati.

Tasmiɱ pahīne tasmiɱ vyantikate athāparaɱ suvaṇṇasikatā 'vasissanti.

2. Tam enaɱ suvaṇṇakāro vā suvaṇṇakārantevāsī vā taɱ jātarūpaɱ musāyaɱ pakkhipitvā dhamati sandhamati [na] niddhamati.

[254]

Taɱ hoti jātarūpaɱ dhantaɱ sandhantaɱ aniddhantaɱ anihitaɱ aninnītakasāvaɱ, na c'eva muduɱ hoti na ca kammanīyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammā upeti kammāya.

Hoti so bhikkhave samayo yaɱ so suvaṇṇakāro vā suvaṇṇakārantevāsī vā taɱ jātarūpaɱ dhamati sandhamati niddhamati. Taɱ hoti jātarūpaɱ dhantaɱ sandhantaɱ niddhantaɱ nihitaɱ ninnītakasāvaɱ, muduñ ca hoti kammanīyañ ca pabhassarañ ca, na ca pabhaṅgu, sammā upeti kammāya.

Yassā yassā ca pilandhanavikatiyā ākaṅkhati, yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya, tañ c' assa atthaɱ anubhoti.

3. Evam eva kho bhikkhave santi adhicittamanuyuttassa bhikkhuno oḷārikā upakkilesā kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ. Tam enaɱ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantikaroti anabhāvaɱ gameti.

Tasmiɱ pahīne tasmiɱ vyantikate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā kāmavitakko vyāpādavitakko vihiɱsāvitakko. Tam enaɱ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantikaroti anabhāvaɱ gameti.

Tasmiɱ pahīne tasmiɱ vyantikate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā jātivitakko janapadavitakko anavaññatti-paṭisaɱyutto vitakko. Tam enaɱ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantikaroti anabhāvaɱ gameti.

Tasmiɱ pahīne tasmiɱ vyantikate athāparaɱ dhammavitakkā' vasissanti.

4. So hoti samādhi na c'eva santo nappaṇīto nappaṭipassaddhaladdho na ekodibhāvādhigato sasaṅkhāra-niggayhavārita-vato. Hoti so bhikkhave samayo yaɱ taɱ cittaɱ ajjhattaɱ yeva santiṭṭhati sannisīdati ekodihoti samādhiyati.

So hoti samādhi santo paṇīto paṭipassaddhaladdho ekodibhāvādhigato na sasaṅkhāra-niggayha-vārita-vato, yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññāsacchikiriyāya tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

[255]

5. So sace ākaṅkhati -- anekavihitaɱ iddhividhaɱ paccanubhaveyyaɱ, eko pi hutvā bahudhā assaɱ, bahudhā pi hutvā eko assaɱ, āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gaccheyyaɱ seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaɱ kareyyaɱ seyyathāpi udake, udake pi abhijjamāno gaccheyyaɱ seyyathāpi paṭhaviyaɱ, ākāse pi pallaṅkena kameyyaɱ {seyyathāpi} pakkhī sakuṇo, ime pi candima-suriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimaseyyaɱ parimajjeyyaɱ, yāva brahmalokā pi kāyena vasaɱ vatteyyan ti -- tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

6. So sace ākaṅkhati -- dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaɱ dibbe ca mānuse ca ye dūre vā santike vā ti -- tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

7. So sace ākaṅkhati -- parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajāneyyaɱ, sarāgaɱ vā cittaɱ sarāgaɱ cittan ti pajāneyyaɱ, vītarāgaɱ vā cittaɱ vītarāgaɱ cittan ti pajāneyyaɱ, sadosaɱ vā cittaɱ ... pe ... vītadosaɱ vā cittam ... pe ... samohaɱ vā cittaɱ ... vītamohaɱ vā cittaɱ ... saṅkhittaɱ vā cittaɱ ... vikkhittaɱ vā cittaɱ ... mahaggataɱ vā cittaɱ ... amahaggataɱ vā cittaɱ ... sa-uttaraɱ vā cittaɱ ... anuttaraɱ vā cittaɱ ... samāhitaɱ vā cittaɱ ... asamāhitaɱ vā cittaɱ ... avimuttaɱ vā cittaɱ avimuttaɱ cittan ti pajāneyyaɱ, vimuttaɱ vā cittaɱ vimuttaɱ cittan ti pajāneyyan ti -tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

8. So sace ākaṅkhati -- anekavihitaɱ pubbenivāsaɱ anussareyyaɱ seyyathīdaɱ ekam pi jātiɱ, dve pi jātiyo, tisso pi jātiyo, catasso pi jātiyo ... pe ... jātisatam pi jātisahassam pi jātisatasahassam pi, aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvatta-vivaṭṭakappe, amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkha-paṭisaɱvedī evamāyupariyanto,

[256]

so tato cuto amutra uppādiɱ, tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idh' upapanno ti, iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussareyyan ti -- tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

9. So sace ākaṅkhati -- dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaɱ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaɱ -- ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppannā ti. Iti dibbena cakkhunā visuddhena abhikkantamānusakena satte passeyyaɱ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan ti -- tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

10. So sace ākaṅkhati -- āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyan ti -- tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane ti.

11. Adhicittamanuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaɱ manasikātabbāni -- kālena kālaɱ samādhinimittaɱ manasikātabbaɱ, kālena kālaɱ paggāhanimittaɱ manasikātabbaɱ, kālena kālaɱ upekhānimittaɱ manasikātabbaɱ.

12. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaɱ samādhinimittaɱ yeva manasikareyya ṭhānaɱ taɱ cittaɱ kosajjāya saɱvatteyya. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaɱ paggāhanimittaɱ yeva manasikareyya ṭhānaɱ taɱ cittaɱ uddhaccāya saɱvatteyya. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaɱ upekhānimittaɱ yeva manasikareyya ṭhānaɱ taɱ cittaɱ na sammā samādhiyeyya āsavānaɱ khayāya.

[257]

Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaɱ samādhinimittaɱ manasikaroti, kālena kālaɱ paggāhanimittaɱ manasikaroti, kālena kālaɱ upekhānimittaɱ manasikaroti, taɱ hoti cittaɱ muduñ ca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu sammā samādhiyati āsavānaɱ khayāya.

13. Seyyathāpi bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaɱ bandhati ukkaɱ bandhitvā ukkāmukhaɱ ālimpeti ukkāmukhaɱ ālimpetvā saṇḍāsena jātarūpaɱ gahetvā ukkāmukhe pakkhipitvā kālena kālaɱ abhidhamati, kālena kālaɱ udakena paripphoseti, kālena kālaɱ ajjhupekkhati. Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taɱ jātarūpaɱ ekantaɱ abhidhameyya ṭhānaɱ taɱ jātarūpaɱ ḍaheyya. Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taɱ jātarūpaɱ ekantaɱ udakena paripphoseyya ṭhānaɱ taɱ jātarūpaɱ nibbāpeyya. Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taɱ jātarūpaɱ ekantaɱ ajjhupekkheyya ṭhānaɱ taɱ jātarūpaɱ na sammā paripākaɱ gaccheyya. Yato ca kho bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taɱ jātarūpaɱ kālena kālaɱ abhidhamati, kālena kālaɱ udakena paripphoseti, kālena kālaɱ ajjhupekkhati, taɱ hoti jātarūpaɱ muduñ ca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu sammā upeti kammāya, yassā yassā ca pilandhanavikatiyā ākaṅkhati, yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya, tañ c' assa atthaɱ anubhoti.

14. Evam eva kho bhikkhave adhicittamanuyuttena bhikkhunā tīṇi nimittāni kālena kālaɱ manasikātabbāni:-kālena kālaɱ samādhinimittaɱ manasikātabbaɱ, kālena kālaɱ paggāhanimittaɱ manasikātabbaɱ, kālena kālaɱ upekkhānimittaɱ manasikātabbaɱ. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaɱ samādhinimittaɱ yeva manasikareyya ṭhānaɱ taɱ cittaɱ kosajjāya saɱvatteyya.

[258]

Sace bhikkhave adhicittamanuyutto bhikkhu ekantaɱ paggāhanimittaɱ yeva manasikareyya ṭhānaɱ taɱ cittaɱ uddhaccāya saɱvatteyya. Sace bhikkhave adhicittamanuyutto bhikkhu ekantaɱ upekhānimittaɱ yeva manasikareyya ṭhānaɱ taɱ cittaɱ na sammā samādhiyeyya āsavānaɱ khayāya. Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaɱ samādhinimittaɱ manasikaroti, kālena kālaɱ paggāhanimittaɱ manasikaroti, kālena kālam upekhānimittaɱ manasikaroti, taɱ hoti cittaɱ muduñ ca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu sammā samādhiyati āsavānaɱ khayāya, yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññāsacchikiriyāya -- tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

15. So sace ākaṅkhati -- anekavihitaɱ iddhividhaɱ paccanubhaveyyaɱ ... pe (100.5) ... chaḷabhiññācittaɱ ñātabbaɱ ... pe ... āsavānaɱ khayā ... pe (100.10) ... sacchikatvā upasampajja vihareyyan ti -- tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane ti.

Loṇaphalavaggo pañcamo.

Mahāpaññāsako samatto dutiyo.

101

1. Pubbe va me bhikkhave sambodhā anabhisambuddhassa bodhisattass' eva sato etad ahosi:-- Ko nu kho loke assādo ko ādīnavo kiɱ nissaraṇan ti?

Tassa mayhaɱ bhikkhave etad ahosi:-- Yaɱ kho loke paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ loke assādo, yaɱ loke anicco dukkho vipariṇāmadhammo ayaɱ loke ādīnavo, yaɱ loke chandarāgavinayo chandarāgapahānaɱ idaɱ loke nissaraṇan ti.

2.6 Yāvakīvañ cāhaɱ bhikkhave evaɱ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaɱ na abbhaññāsiɱ n' eva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ.

[259]

Yato ca kho ahaɱ bhikkhave evaɱ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaɱ abbhaññāsiɱ athāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ, ñāṇañ ca pana me dassanaɱ udapādi -- akuppā me cetovimutti ayaɱ antimā jāti n' atthi dāni punabbhavo ti.

3. Lokassāhaɱ bhikkhave assādapariyesanaɱ ācariɱ yo loke assādo tad ajjhagamaɱ yāvatako loke assādo paññāya me so sudiṭṭho. Lokassāhaɱ bhikkhave ādīnavapariyesanaɱ ācariɱ yo loke ādīnavo tad ajjhagamaɱ yāvatako loke ādīnavo paññāya me so sudiṭṭho. Lokassāhaɱ bhikkhave nissaraṇapariyesanaɱ ācariɱ yaɱ loke nissaraṇaɱ tad ajjhagamaɱ yāvatakaɱ loke nissaraṇaɱ paññāya me etaɱ sudiṭṭhaɱ.

4. Yāvakīvañ cāhaɱ bhikkhave lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaɱ nābbhaññāsiɱ n' eva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhim abhisambuddho paccaññāsiɱ. Yato ca khvāhaɱ bhikkhave lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave sadevake loke samārake sabrāhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ, ñāṇañ ca pana me dassanaɱ udapādi -akuppā me cetovimutti ayaɱ antimā jāti n' atthi dāni punabbhavo ti.

[260]

102

No ce taɱ bhikkhave loke assādo abhavissa na-y-idaɱ sattā loke sārajjeyyuɱ, yasmā ca kho bhikkhave atthi loke assādo tasmā sattā loke sārajjanti. No ce taɱ bhikkhave loke ādīnavo abhavissa na-y-idaɱ sattā loke nibbindeyyuɱ, yasmā ca kho bhikkhave atthi loke ādīnavo tasmā sattā loke nibbindanti. No ce taɱ bhikkhave lokamhā nissaraṇaɱ abhavissa na-y-idaɱ sattā loke nissareyyuɱ, yasmā ca kho bhikkhave atthi loke nissaraṇaɱ tasmā sattā lokamhā nissaranti.

Yāvakīvañ ca bhikkhave sattā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaɱ na abhaññāsuɱ n' eva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaɱyuttā vippamuttā vimariyādikatena cetasā vihariɱsu. Yato ca kho bhikkhave sattā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaɱ abbhaññāsuɱ atha bhikkhave sattā sadevakā lokā ... nissaṭā visaɱyuttā vippamuttā vimariyādikatena cetasā viharantī ti.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaɱ nappajānanti na me te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brāhmaññatthaɱ vā diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaɱ pajānanti te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā vā brāhmaṇesu vā brāhmaṇasammatā, te ca pan' āyasmanto sāmaññatthañ ca brāhmaññatthañ ca diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissantī ti.

[261]

103

Ruṇṇam idaɱ bhikkhave ariyassa vinaye yadidaɱ gītaɱ, ummattakam idaɱ bhikkhave ariyassa vinaye yadidaɱ naccaɱ, komārakam idaɱ bhikkhave ariyassa vinaye yadidaɱ ativelaɱ dantavidaɱsakaɱ hasitaɱ. Tasmāt iha bhikkhave setughāto gīte, setughāto nacce, alaɱ vo dhammapamoditānaɱ sataɱ sitaɱ sitamattāyā ti.

104

Tiṇṇaɱ bhikkhave paṭisevanāya n' atthi titti. Katamesaɱ tiṇṇaɱ?

Soppassa bhikkhave paṭisevanāya n' atthi titti, surāmerayapānassa bhikkhave paṭisevanāya n' atthi titti, methunadhammasamāpattiyā bhikkhave paṭisevanāya n' atthi titti.

Imesaɱ kho bhikkhave tiṇṇaɱ paṭisevanāya n' atthi tittī ti.

105

Atha kho Anāthapiṇḍako gahapati yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Anāthapiṇḍakaɱ gahapatiɱ Bhagavā etad avoca:

Citte gahapati arakkhite kāyakammam pi arakkhitaɱ hoti vacīkammam pi arakkhitaɱ hoti manokammam pi arakkhitaɱ hoti. Tassa arakkhitakāyakammantassa arakkhitavacī-kammantassa arakkhitamanokammantassa kāyakammam pi avassutaɱ hoti ... manokammam pi avassutaɱ hoti. Tassa avassutakāyakammantassa ... avassutamanokammantassa kāyakammam pi pūtikaɱ hoti ... pe ... manokammam pi pūtikaɱ hoti. Tassa pūtikāyakammantassa ... pe ... pūtimanokammantassa na bhaddakaɱ maraṇaɱ hoti na bhaddikā kālakiriyā.

Seyyathāpi gahapati kūṭāgāre ducchanne kūṭam pi arakkhitaɱ hoti gopāṇasiyo pi arakkhitā honti bhitti pi arakkhitā hoti kūṭam pi avassutaɱ hoti gopāṇasiyo pi avassutā honti bhitti pi avassutā hoti kūṭam pi pūtikaɱ hoti gopāṇasiyo pi pūtikā honti bhitti pi pūtikā hoti, evam eva kho gahapati citte arakkhite kāyakammam pi arakkhitaɱ hoti .

[262]

... pe ... na bhaddikā kālakiriyā.

Citte gahapati rakkhite kāyakammam pi rakkhitaɱ hoti ... pe ... manokammam pi rakkhitaɱ hoti. Tassa rakkhitakāyakammantassa ... pe ... rakkhitamanokammantassa kāyakammam pi anavassutaɱ hoti ... pe ... manokammam pi anavassutaɱ hoti. Tassa anavassutakāyakammantassa ... pe ... anavassutamanokammantassa kāyakammam pi apūtikaɱ hoti ... pe ... manokammam pi apūtikaɱ hoti. Tassa apūtikāyakammantassa ... pe ... apūtimanokammantassa bhaddakaɱ maraṇaɱ hoti bhaddikā kālakiriyā.

Seyyathāpi gahapati kūṭāgāre succhanne kūṭam pi rakkhitaɱ hoti gopāṇasiyo pi rakkhitā honti bhitti pi rakkhitā hoti kūṭam pi anavassutaɱ hoti gopāṇasiyo pi anavassutā honti bhitti pi anavassutā hoti kūṭam pi apūtikaɱ hoti gopāṇasiyo pi apūtikā honti bhitti pi apūtikā hoti, evaɱ eva kho gahapati citte rakkhite kāyakammam pi rakkhitaɱ hoti ... pe ... bhaddikā kālakiriyā ti.

106

1. Ekamantaɱ nisinnaɱ kho Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca:-- Citte gahapati vyāpanne kāyakammam pi vyāpannaɱ hoti ... pe ... manokammaɱ pi vyāpannaɱ hoti. Tassa vyāpannakāyakammantassa ... pe ... vyāpannamanokammantassa na bhaddakaɱ maraṇaɱ hoti na bhaddikā kālakiriyā.

2. Seyyathāpi gahapati kūṭāgāre ducchanne kūṭam pi vyāpannaɱ hoti gopāṇasiyo pi vyāpannā honti, bhitti pi vyāpannā hoti, evam eva kho gahapati citte vyāpanne kāyakammam pi vyāpannaɱ hoti ... pe ... manokammam pi vyāpannaɱ hoti. Tassa vyāpannakāyakammantassa ... pe ... vyāpannamanokammantassa na bhaddakaɱ maraṇaɱ hoti na bhaddikā kālakiriyā.

3. Citte gahapati avyāpanne kāyakammam pi avyāpannaɱ hoti ... manokammam pi avyāpannaɱ hoti. Tassa avyāpannakāyakammantassa ... avyāpannamanokammantassa bhaddikaɱ maraṇaɱ hoti bhaddikā kālakiriyā. Seyyathāpi gahapati kūṭāgāre succhanne kūṭam pi avyāpannaɱ hoti gopāṇasiyo pi avyāpannā honti bhitti pi avyāpannā hoti,

[263]

evam eva kho gahapati citte avyāpanne kāyakammam pi avyāpannaɱ hoti ... manokammam pi avyāpannaɱ hoti.

Tassa avyāpannakāyakammantassa ... avyāpannamanokammantassa bhaddakaɱ maraṇaɱ hoti bhaddikā kālakiriyā ti.

107

Tīṇ' imāni bhikkhave nidānāni kammānaɱ samudayāya.

Katamāni tīṇi?

Lobho nidānaɱ kammānaɱ samudayāya, doso nidānaɱ ... samudayāya, moho nidānaɱ kammānaɱ samudayāya.

Yaɱ bhikkhave lobhapakataɱ kammaɱ lobhajaɱ lobhanidānaɱ lobhasamudayaɱ taɱ kammaɱ akusalaɱ taɱ kammaɱ sāvajjaɱ taɱ kammaɱ dukkhavipākaɱ taɱ kammaɱ kammasamudayāya saɱvattati na taɱ kammaɱ kammanirodhāya saɱvattati. Yaɱ bhikkhave dosapakataɱ kammaɱ ... pe ... Yaɱ bhikkhave mohapakataɱ kammaɱ mohajaɱ mohanidānaɱ mohasamudayaɱ taɱ kammaɱ akusalaɱ taɱ kammaɱ sāvajjaɱ taɱ kammaɱ dukkhavipākaɱ taɱ kammaɱ kammasamudayāya saɱvattati na taɱ kammaɱ kammanirodhāya saɱvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaɱ samudayāyā ti.

108

Tīṇ' imāni nidānāni kammānaɱ samudayāya. Katamāni tīṇi?

Alobho nidānaɱ kammānaɱ samudayāya, adoso nidānaɱ kammānaɱ samudayāya, amoho nidānaɱ kammānaɱ samudayāya.

Yaɱ bhikkhave alobhapakataɱ kammaɱ alobhajaɱ alobhanidānaɱ alobhasamudayaɱ taɱ kammaɱ kusalaɱ taɱ kammaɱ anavajjaɱ taɱ kammaɱ sukhavipākaɱ taɱ kammaɱ kammanirodhāya saɱvattati na taɱ kammaɱ kammasamudayāya saɱvattati. Yaɱ bhikkhave adosapakataɱ kammaɱ ... pe ... Yaɱ bhikkhave amohapakataɱ kammaɱ amohajaɱ amohanidānaɱ amohasamudayaɱ taɱ kammaɱ kusalaɱ taɱ kammaɱ anavajjaɱ taɱ kammaɱ sukhavipākaɱ taɱ kammaɱ kammanirodhāya saɱvattati na taɱ kammaɱ kammasamudayāya saɱvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaɱ samudayāyā ti.

[264]

109

1. Tīṇ' imāni bhikkhave nidānāni kammānaɱ samudayāya.

Katamāni tīṇi?

Atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati, anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati, paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.

2. Kathañ ca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati?

Atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa atīte chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati, chandajāto tehi dhammehi saññutto hoti.

Etāhaɱ bhikkhave saṅyojanaɱ vadāmi, yo cetaso sārāgo.

Evaɱ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.

3. Kathañ ca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati?

Anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa anāgate chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati, chandajāto tehi dhammehi saññutto hoti. Etāhaɱ bhikkhave saṅyojanaɱ vadāmi, yo cetaso sārāgo. Evaɱ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.

4. Kathañ ca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati?

Paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa paccuppanne chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati, chandajāto tehi dhammehi saññutto hoti. Etāhaɱ bhikkhave saṅyojanaɱ vadāmi, yo cetaso sārāgo. Evaɱ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Imāni kho bhikkhave tīṇi nidānāni kammānaɱ samudayāya.

[265]

110

1. Tīṇ' imāni bhikkhave nidānāni kammānaɱ samudayāya. Katamāni tīṇi?

Atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati, anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati, paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.

2. Kathañ ca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati?

Atītānam bhikkhave chandarāgaṭṭhānīyānaɱ dhammānaɱ āyatiɱ vipākaɱ pajānāti, āyatiɱ vipākaɱ viditvā tad abhinivaddheti, tad abhinivaddhetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaɱ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.

3. Kathañ ca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati?

Anāgatānaɱ bhikkhave chandarāgaṭṭhānīyānaɱ dhammānaɱ āyatiɱ vipākaɱ pajānāti, āyatiɱ vipākaɱ viditvā tad abhinivaddheti, tad abhinivaddhetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaɱ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.

4. Kathañ ca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati?

Paccuppannānaɱ bhikkhave chandarāgaṭṭhānīyānaɱ dhammānaɱ āyatiɱ vipākaɱ pajānāti, āyatiɱ vipākaɱ viditvā tad abhinivaddheti, tad abhinivaddhetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaɱ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. Imāni kho bhikkhave tīṇi nidānāni kammānaɱ samudayāyā ti.

Sambodhi-vaggo paṭhamo.

111

Tayo 'me bhikkhave āpāyikā nerayikā idam appahāya.

Katame tayo?

[266]

Yo ca abrahmacārī brahmacārīpaṭiñño, yo ca suddhaɱ brahmacāriɱ parisuddham brahmacariyaɱ carantaɱ amūlakena abrahmacariyena anuddhaɱseti, yo cāyaɱ evaɱvādī evaɱdiṭṭhi n' atthi kāmesu doso ti, so kāmesu pātavyataɱ āpajjati. Ime kho bhikkhave tayo āpāyikā nerayikā idam appahāyā ti.

112

Tiṇṇaɱ bhikkhave pātubhāvo dullabho lokasmiɱ. Katamesaɱ tiṇṇaɱ?

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvo dullabho lokasmiɱ. Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiɱ. Kataññū katavedī puggalo dullabho lokasmiɱ.

Imesaɱ bhikkhave tiṇṇaɱ pātubhāvo dullabho lokasmin ti.

113

Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Suppameyyo, duppameyyo, appameyyo.

Katamo ca bhikkhave puggalo suppameyyo?

Idha bhikkhave ekacco puggalo uddhato hoti unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Ayaɱ vuccati bhikkhave puggalo suppameyyo.

Katamo ca bhikkhave puggalo duppameyyo?

Idha bhikkhave ekacco puggalo anuddhato hoti anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno samāhito ekaggacitto saɱvutindriyo. Ayaɱ vuccati bhikkhave puggalo duppameyyo.

Katamo ca bhikkhave puggalo appameyyo?

Idha bhikkhave bhikkhu arahaɱ hoti khīṇāsavo. Ayaɱ vuccati bhikkhave puggalo appameyyo. Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

[267]

114

1. Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Idha bhikkhave ekacco puggalo sabbaso rūpasaññānaɱ samatikkamā, paṭighasaññānaɱ atthagamā, nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiɱ āpajjati. Tatra ṭhito tad adhimutto tabbahulavihārī aparihīno kālaɱ kurumāno ākāsānañcāyatanūpagānaɱ devānaɱ sahavyataɱ uppajjati. ākāsānañcāyatanūpagānaɱ bhikkhave devānaɱ vīsatiɱ kappasahassāni āyuppamāṇaɱ.

Tatra puthujjano yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pettivisayam pi gacchati.

Bhagavato pana sāvako tattha yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā tasmiɱ yeva bhave parinibbāyati. Ayaɱ kho bhikkhave viseso ayaɱ adhippāyoso idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanena yadidaɱ gatiyā uppattiyā sati.

2. Puna ca paraɱ bhikkhave idh' ekacco puggalo sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan ti viññāṇañcāyatanaɱ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiɱ āpajjati. Tatra ṭhito tad adhimutto tabbahulavihārī aparihīno kālaɱ kurumāno viññāṇañcāyatanūpagānaɱ devānaɱ sahavyataɱ uppajjati. Viññāṇañcāyatanūpagānaɱ bhikkhave devānaɱ cattārīsaɱ kappasahassāni āyuppamāṇaɱ. Tattha puthujjano yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pettivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamānaɱ taɱ sabbaɱ khepetvā tasmiɱ yeva bhave parinibbāyati.

Ayaɱ kho bhikkhave viseso ayaɱ adhippāyoso idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanena yadidaɱ gatiyā uppattiyā sati.

[268]

3. Puna ca paraɱ bhikkhave idh' ekacco puggalo sabbaso viññāṇañcāyatanaɱ samatikkamma n' atthi kiñcī ti ākiñcaññāyatanaɱ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiɱ āpajjati. Tatra ṭhito tad adhimutto tabbahulavihārī aparihīno kālaɱ kurumāno ākiñcaññāyatanūpagānaɱ devānaɱ sahavyataɱ uppajjati. ākiñcaññāyatanūpagānaɱ bhikkhave devānaɱ saṭṭhiɱ kappasahassāni āyuppamāṇaɱ.

Tattha puthujjano yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pettivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā tasmiɱ yeva bhave parinibbāyati. Ayaɱ kho bhikkhave viseso ayaɱ adhippāyoso idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanena yadidaɱ gatiyā uppattiyā sati. Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

115

1. Tisso imā bhikkhave vipattiyo. Katamā tisso?

Sīlavipatti, cittavipatti, diṭṭhivipatti.

Katamā ca bhikkhave sīlavipatti?

Idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇāvāco hoti pharusāvāco hoti samphappalāpī hoti. Ayaɱ vuccati bhikkhave sīlavipatti.

2. Katamā ca bhikkhave cittavipatti?

Idha bhikkhave ekacco abhijjhālu hoti vyāpannacitto.

Ayaɱ vuccati bhikkhave cittavipatti.

3. Katamā ca bhikkhave diṭṭhivipatti?

Idha bhikkhave ekacco micchādiṭṭhiko hoti viparītadassano -- n' atthi dinnaɱ n' atthi yiṭṭhaɱ n' atthi hutaɱ, n' atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko,

[269]

n' atthi ayaɱ loko, n' atthi paro loko, n' atthi mātā, n' atthi pitā, n' atthi sattā opapātikā, n' atthi loke samaṇabrāhmaṇā sa<m>maggatā sammāpaṭipannā ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī ti. Ayaɱ vuccati bhikkhave diṭṭhivipatti.

4. Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjanti, cittavipattihetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjanti, diṭṭhivipattihetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjanti.

Imā kho bhikkhave tisso vipattiyo ti.

5. Tisso imā bhikkhave sampadā. Katamā tisso?

Sīlasampadā, cittasampadā, diṭṭhisampadā.

Katamā ca bhikkhave sīlasampadā?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti. Ayaɱ vuccati bhikkhave sīlasampadā.

6. Katamā ca bhikkhave cittasampadā?

Idha bhikkhave ekacco anabhijjhālu hoti avyāpannacitto.

Ayaɱ vuccati bhikkhave cittasampadā.

7. Katamā ca bhikkhave diṭṭhisampadā?

Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano -- atthi dinnaɱ, atthi yiṭṭhaɱ, atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paraloko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sam<m>aggatā sammāpaṭipannā ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī ti. Ayaɱ vuccati bhikkhave diṭṭhisampadā.

[270]

8. Sīlasampadā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjanti, cittasampadā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjanti, diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjanti. Imā kho bhikkhave tisso sampadā ti.

116

1. Tisso imā bhikkhave vipattiyo. Katamā tisso?

Sīlavipatti, cittavipatti, diṭṭhivipatti ... pe ... ,

[115.1-4 repeated].

2. Seyyathāpi bhikkhave apaṇṇako maṇi uddhaɱ khitto yena yen' eva patiṭṭhāti suppatiṭṭhitaɱ yeva patiṭṭhāti, evam eva kho bhikkhave sīlavipatti-hetu vā sattā ... uppajjanti, cittavipatti-hetu vā ... diṭṭhivipatti-hetu vā ... uppajjanti.

Imā kho bhikkhave tisso vipattiyo.

3. Tisso imā bhikkhave sampadā. Katamā tisso?

Sīlasampadā ... pe [115.5-8] ...

4. Seyyathāpi bhikkhave apaṇṇako maṇi uddhaɱ khitto yena yen' eva patiṭṭhāti, suppatiṭṭhitaɱ yeva patiṭṭhāti, evaɱ eva kho bhikkhave sīlasampadā-hetu vā ... uppajjanti, cittasampadā-hetu vā ... uppajjanti, diṭṭhisampadā-hetu vā ... uppajjanti. Imā kho bhikkhave tisso sampadā ti.

117

1. Tisso imā bhikkhave vipattiyo. Katamā tisso?

Kammantavipatti, ājīvavipatti, diṭṭhivipatti.

Katamā ca bhikkhave kammantavipatti?

Idha bhikkhave ekacco pāṇātipātī hoti ... pe (115.1) ... samphappalāpī hoti. Ayaɱ vuccati bhikkhave kammantavipatti.

2. Katamā ca bhikkhave ājīvavipatti?

Idha bhikkhave ekacco micchā-ājīvo hoti micchāājīvena jīvikaɱ kappeti. Ayaɱ vuccati bhikkhave ājīvavipatti.

3. Katamā ca bhikkhave diṭṭhivipatti?

[271]

Idha bhikkhave ekacco micchādiṭṭhiko viparītadassano -n' atthi dinnaɱ, n' atthi yiṭṭhaɱ ... pe (115.3) ... ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Ayaɱ vuccati bhikkhave diṭṭhivipatti. Imā kho bhikkhave tisso vipattiyo ti.

4. Tisso imā bhikkhave sampadā. Katamā tisso?

Kammantasampadā, ājīvasampadā, diṭṭhisampadā.

Katamā ca bhikkhave kammantasampadā?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... pe (115.5) ... samphappalāpā paṭivirato hoti. Ayaɱ vuccati bhikkhave kammantasampadā.

5. Katamā ca bhikkhave ājīvasampadā?

Idha bhikkhave ekacco sammā-ājīvo hoti sammāājīvena jīvikaɱ kappeti. Ayaɱ vuccati bhikkhave ājīvasampadā.

6. Katamā ca bhikkhave diṭṭhisampadā?

Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano -- atthi dinnaɱ, atthi yiṭṭhaɱ ... pe (115.7) ... ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Ayaɱ vuccati bhikkhave diṭṭhisampadā. Imā kho bhikkhave tisso sampadā.

118

Tīṇ' imāni bhikkhave soceyyāni. Katamāni tīṇi?

Kāyasoceyyaɱ, vacīsoceyyaɱ, manosoceyyaɱ.

Katamañ ca bhikkhave kāyasoceyyaɱ?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti.

Idaɱ vuccati bhikkhave kāyasoceyyaɱ.

Katamañ ca bhikkhave vacīsoceyyaɱ?

Idha bhikkhave ekacco musāvādā paṭivirato hoti ... pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti. Idaɱ vuccati bhikkhave vacīsoceyyaɱ.

Katamañ ca bhikkhave manosoceyyaɱ?

Idha bhikkhave ekacco anabhijjhālu hoti avyāpannacitto sammādiṭṭhiko.

[272]

Idaɱ vuccati bhikkhave manosoceyyaɱ.

Imāni kho bhikkhave tīṇi soceyyānīti.

119

1. Tīṇ' imāni bhikkhave soceyyāni. Katamāni tīṇi?

Kāyasoceyyaɱ, vacīsoceyyaɱ, manosoceyyaɱ.

2. Katamañ ca bhikkhave kāyasoceyyaɱ?

Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti. Idaɱ vuccati bhikkhave kāyasoceyyaɱ.

3. Katamañ ca bhikkhave vacīsoceyyaɱ?

Idha bhikkhave bhikkhu musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti. Idaɱ vuccati bhikkhave vacīsoceyyaɱ.

4. Katamañ ca bhikkhave manosoceyyaɱ?

Idha bhikkhave bhikkhu santaɱ vā ajjhattaɱ kāmacchandaɱ atthi me ajjhattaɱ kāmacchando ti pajānāti, asantaɱ vā ajjhattaɱ kāmacchandaɱ n' atthi me ajjhattaɱ kāmacchando ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaɱ hoti tañ ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiɱ anuppādo hoti tañ ca pajānāti.

5. Santaɱ vā ajjhattaɱ vyāpādaɱ atthi me ajjhattaɱ vyāpādo ti pajānāti, asantaɱ vā ajjhattaɱ vyāpādaɱ n' atthi me ajjhattaɱ vyāpādo ti pajānāti. Yathā ca anuppannassa vyāpādassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa vyāpādassa pahānaɱ hoti tañ ca pajānāti, yathā ca pahīnassa vyāpādassa āyatiɱ anuppādo hoti tañ ca pajānāti.

6. Santaɱ vā ajjhattaɱ thīnamiddhaɱ atthi me ajjhattaɱ thīnamiddhan ti pajānāti, asantaɱ vā ajjhattaɱ thīnamiddhaɱ n' atthi me ajjhattaɱ thīnamiddhan ti pajānāti.

Yathā ca anuppannassa thīnamiddhassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa thīnamiddhassa pahānaɱ hoti tañ ca pajānāti, yathā ca pahīnassa thīnamiddhassa āyatiɱ anuppādo hoti tañ ca pajānāti.

7. Santaɱ vā ajjhattaɱ uddhaccakukkuccaɱ atthi me ajjhattaɱ uddhaccakukkuccan ti pajānāti, asantaɱ vā ajjhattaɱ uddhaccakukkuccaɱ n' atthi me ajjhattaɱ uddhaccakukkuccan ti pajānāti.

[273]

Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaɱ hoti tañ ca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiɱ anuppādo hoti tañ ca pajānāti.

8. Santaɱ vā ajjhattaɱ vicikicchaɱ atthi me ajjhattaɱ vicikicchā ti pajānāti, asantaɱ vā ajjhattaɱ vicikicchaɱ n' atthi me ajjhattaɱ vicikicchā ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti tañ ca pajānāti, yathā ca uppannāya vicikicchāya pahānaɱ hoti tañ ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiɱ anuppādo hoti tañ ca pajānāti. Idaɱ vuccati bhikkhave manosoceyyaɱ. Imāni kho bhikkhave tīṇi soceyyānī ti.

9. Kāyasuciɱ vācāsuciɱ cetosuciɱ anāsavaɱ Suciɱ soceyyasampannaɱ āhu ninhātapāpakan ti.

120

Tīṇ' imāni bhikkhave moneyyāni.

Katamāni tīṇi?

Kāyamoneyyaɱ, vacīmoneyyaɱ, manomoneyyaɱ.

Katamañ ca bhikkhave kāyamoneyyaɱ?

Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti.

Idaɱ vuccati bhikkhave kāyamoneyyaɱ.

Katamañ ca bhikkhave vacīmoneyyaɱ?

Idha bhikkhave bhikkhu musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti. Idaɱ vuccati bhikkhave vacīmoneyyaɱ.

Katamañ ca bhikkhave manomoneyyaɱ?

Idha bhikkhave bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Idaɱ vuccati bhikkhave manomoneyyaɱ. Imāni kho bhikkhave tīṇi moneyyāni.

Kāyamuniɱ vācāmuniɱ cetomuniɱ anāsavaɱ Muniɱ moneyyasampannaɱ āhu sabbappahāyinan ti.

Āpāyikavaggo dutiyo.

[274]

121

Ekaɱ samayaɱ Bhagavā Kusinārāyam viharati Baliharaṇe vanasaṇḍe. Tatra kho Bhagavā bhikkhū āmantesi:-Bhikkhavo ti. Bhaddante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Idha bhikkhave bhikkhu aññataraɱ gāmaɱ vā nigamaɱ vā upanissāya viharati. Tam enaɱ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti.

Ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaɱ ten' upasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tam enaɱ so gahapati vā gahapatiputto {vā paṇītena} khādaniyena bhojaniyena sahatthā santappeti sampavāreti. Tassa evaɱ hoti:-- Sādhu vata māyaɱ gahapati vā gahapatiputto vā paṇītena khādaniyena bhojaniyena sahatthā santappeti sampavāretī ti. Evam pi 'ssa hoti:-- aho vata myāyaɱ gahapati vā gahapatiputto vā āyatim pi evarūpena paṇītena khādaniyena bhojaniyena sahatthā santappeyya sampavāreyyā ti. So taɱ piṇḍapātaɱ gathito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati.

So tattha kāmavitakkam pi vitakketi vyāpādavitakkam pi vitakketi vihiɱsāvitakkam pi vitakketi. Evarūpassāhaɱ bhikkhave bhikkhuno dinnaɱ na mahapphalan ti vadāmi.

Taɱ kissa hetu?

Pamatto hi bhikkhave bhikkhu viharati.

Idha pana bhikkhave bhikkhu aññataraɱ gāmaɱ vā nigamaɱ vā upanissāya viharati. Tam enaɱ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaɱ ten' upasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tam enaɱ so gahapati vā gahapatiputto vā paṇītena khādaniyena bhojaniyena sahatthā santappeti sampavāreti. Tassa na evaɱ hoti -- sādhu vata māyaɱ gahapati vā gahapatiputto vā paṇītena khādaniyena bhojaniyena sahatthā santappeti sampavāretī ti.

[275]

Evam pi' ssa na hoti -aho vata māyaɱ gahapati vā gahapatiputto vā āyatiɱ pi evarūpena paṇītena khādaniyena bhojaniyena sahatthā santappeyya sampavāreyyā ti. So taɱ piṇḍapātaɱ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. So tattha nekkhammavitakkam pi vitakketi avyāpādavitakkam pi vitakketi avihiɱsāvitakkam pi vitakketi.

Evarūpassāhaɱ bhikkhave bhikkhuno dinnaɱ mahapphalan ti vadāmi. Taɱ kissa ketu?

Appamatto hi bhikkhave bhikkhu viharatī ti.

122

Yassaɱ bhikkhave disāyaɱ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti manasikātum pi me esā bhikkhave disā na phāsu hoti, pageva gantuɱ. Niṭṭhaɱ ettha gacchāmi -- addhā te āyasmanto tayo dhamme pajahiɱsu tayo dhamme bahulī-m-akaɱsu.

Katame tayo dhamme pajahiɱsu?

Nekkhamma-vitakkaɱ, avyāpāda-vitakkaɱ, avihiɱsāvitakkaɱ. Ime tayo dhamme pajahiɱsu.

Katame tayo dhamme bahulī-m-akaɱsu?

Kāma-vitakkaɱ vyāpāda-vitakkaɱ vihiɱsā-vitakkaɱ. Ime tayo dhamme bahulī-m-akaɱsu.

Yassaɱ bhikkhave disāyaɱ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti manasikātuɱ pi me esā bhikkhave disā na phāsu hoti, pageva gantuɱ. Niṭṭham ettha gacchāmi -- addhā te āyasmanto ime tayo dhamme pajahiɱsu ime tayo dhamme bahulī-m-akaɱsu.

Yassaɱ bhikkhave disāyaɱ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññam piyacakkhūhi sampassantā viharanti gantum pi me esā bhikkhave disā phāsu hoti, pageva manasikātuɱ. Niṭṭhaɱ ettha gacchāmi -- addhā te āyasmanto ime tayo dhamme pajahiɱsu ime tayo dhamme bahulī-m-akaɱsu.

Katame tayo dhamme pajahiɱsu?

[276]

Kāmavitakkaɱ, vyāpādavitakkaɱ, vihiɱsāvitakkaɱ. Ime tayo dhamme pajahiɱsu.

Katame tayo dhamme bahulī-m-akaɱsu?

Nekkhammavitakkaɱ ... pe ... bahulī-m-akaɱsu. Yassaɱ bhikkhave disāyaɱ bhikkhū samaggā ... viharanti gantum pi me esā bhikkhave disā phāsu hoti, pageva manasikātuɱ. Niṭṭhaɱ ettha gacchāmi -- addhā te āyasmanto ime tayo dhamme pajahiɱsu ime tayo dhamme bahulī-m-akaɱsū ti.

123

Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Gotamake cetiye. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhaddante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Abhiññāyāhaɱ bhikkhave dhammaɱ desemi na anabhiññāya, sanidānāhaɱ bhikkhave dhammaɱ desemi no anidānaɱ, sappāṭihāriyāhaɱ bhikkhave dhammaɱ desemi no appāṭihāriyaɱ. Tassa mayhaɱ bhikkhave abhiññāya dhammaɱ desayato no anabhiññāya, sanidānaɱ dhammaɱ desayato no anidānaɱ sappāṭihāriyaɱ dhammaɱ desayato no appāṭihāriyaɱ, karaṇīyo ovādo karaṇiyā anusāsanī. Alañ ca pana vo bhikkhave tuṭṭhiyā alam attamanatāya alaɱ somanassāya -- sammāsambuddho Bhagavā svākkhāto Bhagavatā dhammo supaṭipanno saṅgho ti. Idaɱ avoca Bhagavā.

Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

Imasmiñ ca pana veyyākaraṇasmiɱ bhaññamāne sahassīlokadhātu akampitthā ti.

124

1. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno yena Kapilavatthu tad avasari. Assosi kho Mahānāmo Sakko Bhagavā kira Kapilavatthum anuppatto ti. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho Mahānāmaɱ Sakkaɱ Bhagavā etad avoca:

Gaccha Mahānāma Kapilavatthusmiɱ tathārūpaɱ āvasathaɱ jāna, yatth' ajja mayaɱ ekarattiɱ vihareyyāmā ti.

[277]

Evaɱ bhante ti kho Mahānāmo Sakko Bhagavato paṭissutvā Kapilavatthuɱ pavisitvā kevalakappaɱ Kapilavatthuɱ anvāhiṇḍanto na addasa Kapilavatthusmiɱ tathārūpaɱ āvasathaɱ yattha Bhagavā ekarattiɱ vihareyya. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ etad avoca:

2. N' atthi bhante Kapilavatthusmiɱ tathārūpo āvasatho yatth' ajja Bhagavā ekarattiɱ vihareyya. Ayaɱ bhante ṇ<ko> Kālāmo Bhagavato purāṇasabrahmacārī.

Tass' ajja Bhagavā assame ekarattiɱ viharatū ti.

Gaccha Mahānāma santharaɱ paññāpehī ti. Evaɱ bhante ti kho Mahānāmo Sakko Bhagavato paṭissutvā yena ṇkassa Kālāmassa assamo ten' upasaṅkami. Upasaṅkamitvā santharaɱ paññāpetvā udakaɱ ṭhapetvā pādānaɱ dhovanāya yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ etad avoca:

Santhato bhante santharo udakaɱ ṭhapitaɱ pādānaɱ dhovanāya. Yassa dāni bhante Bhagavā kālaɱ maññatī ti.

3. Atha kho Bhagavā yena ṇkassa Kālāmassa assamo ten' upasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi, nisajja pāde pakkhālesi. Atha kho Mahānāmassa Sakkassa etad ahosi:

Akālo kho ajja Bhagavantaɱ payirupāsituɱ, kilanto Bhagavā, sve dānāhaɱ Bhagavantaɱ payirupāsissāmī ti.

Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho Mahānāmo Sakko tassā rattiyā accayena yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Mahānāmaɱ Sakkaɱ Bhagavā etad avoca:

4. Tayo kho 'me Mahānāma satthāro santo saɱvijjamānā lokasmiɱ. Katame tayo?

Idha Mahānāma ekacco satthā kāmānaɱ pariññaɱ paññāpeti na rūpānaɱ pariññaɱ paññāpeti na vedanānaɱ pariññaɱ paññāpeti. Idha pana Mahānāma ekacco satthā kāmānaɱ pariññaɱ paññāpeti rūpānaɱ pariññaɱ paññāpeti na vedanānaɱ pariññaɱ paññāpeti.

[278]

Idha pana Mahānāma ekacco satthā kāmānaɱ pariññaɱ paññāpeti rūpānaɱ pariññaɱ paññāpeti vedanānaɱ pariññaɱ paññāpeti. Ime kho Mahānāma tayo satthāro santo saɱvijjamānā lokasmiɱ. Imesaɱ Mahānāma tiṇṇaɱ satthārānaɱ ekā niṭṭhā udāhu puthu niṭṭhā ti?

5. Evaɱ vutte ṇ Kālāmo Mahānāmaɱ Sakkaɱ etad avoca:-- Ekā ti Mahānāma vadehī ti.

Evaɱ vutte Bhagavā Mahānāmaɱ Sakkaɱ etad avoca.

Nānā ti Mahānāma vadehī ti.

Dutiyam pi kho ṇ Kālāmo Mahānāmaɱ Sakkaɱ etad avoca:-- Ekā ti Mahānāma vadehī ti. Dutiyam pi kho Bhagavā Mahānāmaɱ Sakkaɱ etad avoca:-- Nānā ti Mahānāma vadehī ti. Tatiyam pi kho ṇ Kālāmo Mahānāmaɱ Sakkaɱ etad avoca:-- Ekā ti Mahānāma vadehī ti.

Tatiyam pi kho Bhagavā Mahānāmaɱ Sakkaɱ etad avoca:-Nānā ti Mahānāma vadehī ti.

6. Atha kho ṇkassa Kālāmassa etad ahosi:

Mahesakkhassa vat' amhi Mahānāmassa Sakkassa sammukhā samaṇena Gotamena yāva tatiyakaɱ apasādito.

Yannūnāhaɱ Kapilavatthumhā pakkameyyan ti.

Atha kho ṇ Kālāmo Kapilavatthumhā pakkāmi, yaɱ Kapilavatthumhā pakkāmi tadā pakkanto va ahosi na puna pacchāgañchī ti.

125

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Hatthako devaputto abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Jetavanaɱ obhāsetvā yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavato purato ṭhassāmī ti osīdati c'eva saɱsīdati c'eva na sakkoti saṇṭhātuɱ. Seyyathāpi nāma sappi vā telaɱ vā vālikāya āsittaɱ osīdati saɱsīdati na saṇṭhāti, evam eva Hatthako devaputto Bhagavato purato ṭhassāmī ti osīdati c'eva saɱsīdati c'eva na sakkoti saṇṭhātuɱ.

[279]

2. Atha kho Bhagavā Hatthakaɱ devaputtaɱ etad avoca:-- Oḷārikaɱ Hatthaka attabhāvaɱ abhinimmināhī ti.

Evaɱ bhante ti kho Hatthako devaputto Bhagavato paṭissutvā oḷārikaɱ attabhāvaɱ abhinimminitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho Hatthakaɱ devaputtaɱ Bhagavā etad avoca:

Ye te Hatthaka dhammā pubbe manussabhūtassa pavattino ahesuɱ api nu te te dhammā etarahi pavattino ti?

Ye ca me bhante Bhagavā dhammā pubbe manussabhūtassa pavattino ahesuɱ te ca me dhammā etarahi pavattino, ye ca me bhante dhammā pubbe manussabhūtassa nappavattino ahesuɱ te ca me dhammā etarahi pavattino. Seyyathāpi bhante Bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññāhi rājamahāmattehi titthiyehi titthiyasāvakehi, evam eva kho ahaɱ bhante ākiṇṇo viharāmi devaputtehi; dūrato pi bhante devaputtā āgacchanti Hatthakassa devaputtassa santike dhammaɱ sossāmā ti.

Tiṇṇāhaɱ bhante dhammānaɱ atitto appaṭivāno kālakato.

Katamesaɱ tiṇṇaɱ?

Bhagavato ahaɱ bhante dassanāya atitto appaṭivāno kālakato, saddhammasavanassāhaɱ bhante atitto appaṭivāno kālakato, saṅghassāhaɱ bhante upaṭṭhānassa atitto appaṭivāno kālakato.

Imesaɱ kho ahaɱ bhante tiṇṇaɱ dhammānaɱ atitto appaṭivāno kālakato ti.

[Nāhaɱ] Bhagavato dassanassa tittiɱ ajjha kudācanaɱ Saṅghassa upaṭṭhānassa saddhammasavanassa ca Adhisīle sikkhamāno saddhammasavane rato Tiṇṇaɱ dhammānaɱ atitto Hatthako Avihaɱ gato ti.

126

1. Ekaɱ samayaɱ Bhagavā Bārāṇasiyaɱ viharati Isipatane Migadāye. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Bārāṇasiyaɱ piṇḍāya pāvisi.

[280]

Addasā kho Bhagavā Goyogapilakkhasmiɱ piṇḍāya caramāno aññataraɱ bhikkhuɱ rittassādaɱ bāhirassādaɱ sammuṭṭhassatiɱ asampajānaɱ asamāhitaɱ vibbhantacittaɱ pākatindriyaɱ. Disvā taɱ bhikkhuɱ etad avoca:--,

Bhikkhu bhikkhu mā kho tvaɱ attānaɱ kaṭuviyam akāsi.

Taɱ vata bhikkhu kaṭuviyakataɱ attānaɱ āmagandhe avassutaɱ makkhikā nānupatissanti nānvassavissantī ti n' etaɱ thānaɱ vijjatī ti.

2. Atha kho so bhikkhu Bhagavatā iminā ovādena ovadito saɱvegaɱ āpādi. Atha kho Bhagavā Bārāṇasiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapāta-paṭikkanto bhikkhū āmantesi:

Idhāhaɱ bhikkhave pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Bārāṇasiyaɱ piṇḍāya pāvisiɱ. Addasaɱ kho ahaɱ bhikkhave Goyogapilakkhasmiɱ piṇḍāya caramāno aññataraɱ bhikkhuɱ rittassādaɱ bāhirassādaɱ sammuṭṭhassatiɱ asampajānaɱ asamāhitaɱ vibbhantacittaɱ pākatindriyaɱ. Disvā taɱ bhikkhuɱ etad avoca:.

Bhikkhu bhikkhu mā kho tvaɱ attānaɱ kaṭuviyam akāsi.

Taɱ vata bhikkhu kaṭuviyakataɱ attānaɱ āmagandhe avassutaɱ makkhikā nānupatissanti nānvassavissantī ti n' etaɱ ṭhānaɱ vijjatī ti.

Atha kho bhikkhave so bhikkhu mayā iminā ovādena ovadito saɱvegaɱ āpādī ti.

3. Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca:-- Kinnu kho bhante kaṭuviyaɱ ko āmagandho kā makkhikā ti?

Abhijjhā kho bhikkhu kaṭuviyaɱ, vyāpādo āmagandho, pāpakā akusalā vitakkā makkhikā. Taɱ vata bhikkhu kaṭuviyakataɱ attānaɱ āmagandhe avassutaɱ makkhikā nānupatissanti nānvassavissantī ti n' etaɱ ṭhānaɱ vijjatī ti.

[281]

Aguttaɱ cakkhusotasmiɱ indriyesu asaɱvutaɱ,
Makkhikā 'nupatissanti saṅkappā rāganissitā,
Kaṭuviyakato bhikkhu āmagandhe avassuto,
ārakā hoti nibbānā vighātass' eva bhāgavā,
Gāme vā yadi vā 'raññe vā aladdhā samam attano,
Pareti bālo dummedho makkhikāhi purakkhato,
Ye ca sīlena sampannā paññāyūpasame ratā,
Upasantā sukhaɱ senti nāsayitvāna makkhikā ti.

127

1. Atha kho āyasmā Anuruddho yena Bhagavā ten' upasaṅkami. Upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Anuruddho Bhagavantaɱ etad avoca:

Idhāhaɱ bhante dibbena cakkhunā visuddhena atikkantamānusakena yebhuyyena passāmi mātugāmaɱ kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjamānaɱ. Katīhi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjatī ti?

2. Tīhi kho Anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Katamehi tīhi?

Idha Anuruddha mātugāmo pubbaṇhasamayaɱ maccheramalapariyuṭṭhitena cetasā agāraɱ ajjhāvasati, majjhantikaɱ samayaɱ issāpariyuṭṭhitena cetasā agāraɱ ajjhāvasati, sāyaṇha-samayaɱ kāmarāgapariyuṭṭhitena cetasā agāraɱ ajjhāvasati. Imehi kho Anuruddha tīhi dhammehi samannāgato mātugāmo kāyassa bhedā param maraṇā apāyaɱ duggatim vinipātaɱ nirayaɱ uppajatī ti.

128

1. Atha kho āyasmā Anuruddho yen' āyasmā Sāriputto ten' upasaṅkami. Upasaṅkamitvā āyasmatā Sāriputtena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

[282]

Ekamantaɱ nisinno kho āyasmā Anuruddho āyasmantaɱ Sāriputtaɱ etad avoca:

Idhāhaɱ āvuso Sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokaɱ olokemi. āraddhaɱ kho pana me viriyaɱ asallīnaɱ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho samāhitaɱ cittaɱ ekaggaɱ. Atha ca pana me na anupādāya āsavehi cittaɱ vimuccatī ti.

2. Yaɱ kho te āvuso Anuruddha evaɱ hoti -- ahaɱ dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokaɱ olokemī ti, idan te mānasmiɱ. Yam pi te āvuso Anuruddha evam hoti -- āraddhaɱ kho pana me viriyaɱ asallīnaɱ upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho samāhitaɱ cittaɱ ekaggan ti, idan te uddhaccasmiɱ. Yam pi te āvuso Anuruddha evam hoti -- atha ca pana me na anupādāya āsavehi cittaɱ vimuccatī ti, idan te kukkuccasmiɱ. Sādhu vat' āyasmā Anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaɱ upasaɱharatū ti.

3. Atha kho āyasmā Anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaɱ upasaɱhāsi. Atha kho āyasmā Anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā ti abbhaññāsi.

Aññataro ca pan' āyasmā Anuruddho arahataɱ ahosī ti.

129

1. Tīṇ' imāni bhikkhave paṭicchannāni vahanti no vivaṭāni. Katamāni tīṇi?

Mātugāmo bhikkhave paṭicchanno vahati no vivaṭo, brāhmaṇānaɱ bhikkhave mantā paṭicchannā vahanti no vivaṭā,

[283]

micchādiṭṭhi bhikkhave paṭicchannā vahati no vivaṭā.

Imāni kho bhikkhave tīṇi paṭicchannāni vahanti no vivaṭānī ti.

2. Tīṇ' imāni bhikkhave vivaṭāni virocanti no paṭicchannāni. Katamāni tīṇi?

Candamaṇḍalaɱ bhikkhave vivaṭaɱ virocati no paṭicchannaɱ, suriyamaṇḍalaɱ bhikkhave vivaṭaɱ virocati no paṭicchannaɱ, Tathāgatappavedito dhammavinayo bhikkhave vivaṭo virocati no paṭicchanno. Imāni kho vivaṭāni virocanti no paṭicchannānī ti.

130

1. Tayo 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame tayo?

Pāsāṇalekhūpamo puggalo, paṭhavilekhūpamo puggalo, udakalekhūpamo puggalo.

Katamo ca bhikkhave pāsāṇalekhūpamo puggalo?

Idha bhikkhave ekacco puggalo abhiṇhaɱ kujjhati, so ca khvassa kodho dīgharattaɱ anuseti. Seyyathā pi bhikkhave pāsāṇe lekhā na khippaɱ lujjati vātena vā udakena vā ciraṭṭhitikā hoti, evam eva kho bhikkhave idh' ekacco puggalo abhiṇhaɱ kujjhati so ca khvassa kodho dīgharattaɱ anuseti. Ayaɱ vuccati bhikkhave pāsāṇalekhūpamo puggalo.

2. Katamo ca bhikkhave paṭhavilekhūpamo puggalo?

Idha bhikkhave ekacco puggalo abhiṇhaɱ kujjhati, so ca khvassa kodho na dīgharattaɱ anuseti. Seyyathāpi bhikkhave paṭhaviyaɱ lekhā khippaɱ lujjati vātena vā udakena vā na ciraṭṭhitikā hoti, evam eva kho bhikkhave idh' ekacco puggalo abhiṇhaɱ kujjhati so ca khvassa kodho na dīgharattaɱ anuseti. Ayaɱ vuccati bhikkhave paṭhavilekhūpamo puggalo.

3. Katamo ca bhikkhave udakalekhūpamo puggalo?

Idha bhikkhave ekacco puggalo āgāḷhena pi vuccamāno pharusena pi vuccamāno amanāpena pi vuccamāno sandhīyati c'eva saɱsandati c'eva sammodati c'eva.

[284]

Seyyathāpi bhikkhave udake lekhā khippaɱ yeva paṭigacchati na ciraṭṭhitikā hoti, evam eva kho bhikkhave idh' ekacco puggalo āgāḷhena pi vuccamāno pharusena pi vuccamāno amanāpena pi vuccamāno sandhīyati c'eva saɱsandati c'eva sammodati c'eva. Ayaɱ vuccati bhikkhave udakalekhūpamo puggalo. Ime kho bhikkhave tayo puggalā santo saɱvijjamānā lokasmin ti.

Kusināravaggo tatiyo.

131

1. Tīhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati.

Katamehi tīhi?

Idha bhikkhave yodhājīvo dūre-pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā. Imehi kho bhikkhave tīhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati.

2. Evam eva kho bhikkhave tīhi aṅgehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katamehi tīhi?

Idha bhikkhave bhikkhu dūre-pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā.

3. Kathañ ca bhikkhave bhikkhu dūre-pātī?

Idha bhikkhave bhikkhu yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre vā santike vā sabbaɱ rūpaɱ -- n' etaɱ mama n' eso 'haɱ asmi na m' eso attā ti -- evam etaɱ yathābhūtaɱ sammappaññāya passati.

Yā kāci vedanā atītānāgata-paccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbā vedanā -- n' etaɱ mama n' eso 'haɱ asmi na m' eso attā ti ,

[285]

evam etaɱ yathābhūtaɱ sammappaññāya passati.

Yā kāci saññā atītānāgata-paccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbā saññā -- n' etaɱ mama n' eso 'haɱ asmi na m' eso attā ti -- evam etaɱ yathābhūtaɱ sammappaññāya passati.

Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā sabbe saṅkhārā -- n' etaɱ mama n' eso 'haɱ asmi na m' eso attā ti, -- evam etaɱ yathābhūtaɱ sammappaññāya passati.

Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ -- n' etaɱ mama n' eso 'haɱ asmi na m' eso attā ti, -- evam etaɱ yathābhūtaɱ sammappaññāya passati. Evaɱ kho bhikkhave bhikkhu dūre-pātī hoti.

4. Kathañ ca bhikkhave bhikkhu akkhaṇavedhī hoti?

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu akkhaṇavedhī hoti.

5. Kathañ ca bhikkhave bhikkhu mahato kāyassa padāletā hoti?

Idha bhikkhave bhikkhu mahantaɱ avijjākhandhaɱ padāleti. Evaɱ kho bhikkhave bhikkhu mahato kāyassa padāletā hoti. Ime hi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

132

Tisso imā bhikkhave parisā. Katamā tisso?

Ukkācitavinītā parisā, paripucchāvinītā parisā, yāvatajjhāvinītā parisā. Imā kho bhikkhave tisso parisā ti.

[286]

133

Tīhi bhikkhave aṅgehi samannāgato mitto sevitabbo.

Katamehi tīhi?

Idha bhikkhave bhikkhu duddadaɱ dadāti dukkaraɱ karoti dukkhamaɱ khamati. Imehi kho bhikkhave tīhi aṅgehi samannāgato mitto sevitabbo ti.

134

1. Uppādā vā bhikkhave Tathāgatānaɱ anuppādā vā Tathāgatānaɱ ṭhitā 'va sā dhātudhammaṭṭhitatā dhammaniyāmatā sabbe saṅkhāra aniccā. Taɱ Tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti sabbe saṅkhārā aniccā ti.

2. Uppādā vā bhikkhave Tathāgatānaɱ anuppādā vā Tathāgatānaɱ ṭhitā 'va sā dhātu dhammaṭṭhitatā dhammaniyāmatā sabbe saṅkhārā dukkhā. Taɱ Tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti sabbe saṅkhārā dukkhā ti.

3. Uppādā vā bhikkhave Tathāgatānaɱ anuppādā vā Tathāgatānaɱ ṭhitā 'va sā dhātu dhammaṭṭhitatā dhammaniyāmatā sabbe dhammā anattā. Taɱ Tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti sabbe dhammā anattā ti.

135

1. Seyyathāpi bhikkhave yāni kānici tantāvutānaɱ vatthānaɱ kesakambalo tesaɱ paṭikiṭṭho akkhāyati. Kesakambalo bhikkhave sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso, evam eva kho bhikkhave yāni kānici puthu samaṇappavādānaɱ Makkhalivādo tesaɱ paṭikiṭṭho akkhāyati.

Makkhali bhikkhave moghapuriso evaɱvādī evaɱdiṭṭhi -n' atthi kammaɱ, n' atthi kiriyaɱ, n' atthi viriyan ti.

[287]

2. Ye pi te bhikkhave ahesuɱ atītaɱ addhānaɱ arahanto sammāsambuddhā te pi Bhagavanto kammavādā c'eva ahesuɱ kiriyavādā ca viriyavādā ca. Te pi bhikkhave Makkhali moghapuriso paṭibāhati -- n' atthi kammaɱ, n' atthi kiriyaɱ, n' atthi viriyan ti.

3. Ye pi te bhikkhave bhavissanti anāgataɱ addhānaɱ arahanto sammāsambuddhā te pi Bhagavanto kammavādā c'eva bhavissanti kiriyavādā ca viriyavādā ca. Te pi bhikkhave Makkhali moghapuriso paṭibāhati -- n' atthi kammaɱ, n' atthi kiriyaɱ, n' atthi viriyan ti.

Aham pi bhikkhave etarahi arahaɱ sammāsambuddho kammavādo kiriyavādo viriyavādo. Mam pi bhikkhave Makkhali moghapuriso paṭibāhati -- n' atthi kammaɱ, n' atthi kiriyaɱ, n' atthi viriyanti.

5. Seyyathāpi bhikkhave nadī-mukhe khipaɱ uḍḍeyya bahunnaɱ macchānaɱ ahitāya dukkhāya anayāya vyasanāya, evam eva kho bhikkhave Makkhali moghapuriso manussakhipaɱ maññe loke uppanno bahunnaɱ sattānaɱ ahitāya dukkhāya anayāya vyasanāyāti.

136

Tisso imā bhikkhave sampadā. Katamā tisso?

Saddhāsampadā, sīlasampadā, paññāsampadā. Imā kho bhikkhave tisso sampadā ti.

Tisso imā bhikkhave vuddhiyo. Katamā tisso?

Saddhāvuddhi, sīlavuddhi paññāvuddhi.

Imā kho bhikkhave tisso vuddhiyo.

137

1. Tayo ca bhikkhave assakhaḷuṅke desessāmi, tayo ca purisakhaḷuṅke desessāmi. Taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmī ti. Evaɱ bhante ti kho [bhikkhave] bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Katame ca bhikkhave tayo assakhaḷuṅkā?

[288]

Idha bhikkhave ekacco assakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assakhaḷuṅkā.

Katame ca bhikkhave tayo purisakhaḷuṅkā?

Idha bhikkhave ekacco purisakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

2. Kathañ ca bhikkhave purisakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Idam assa javasmiɱ vadāmi.

Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho saɱsādeti no vissajjeti. Idam assa na vaṇṇasmiɱ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhā<rā>naɱ. Idam assa na ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno.

3. Kathañ ca bhikkhave purisakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti pajānāti. Idam assa javasmiɱ vadāmi. Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho vissajjeti no saɱsādeti. Idam assa vaṇṇasmiɱ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānabhesajjaparikkhā<rā>naɱ. Idam assa na ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno.

[289]

4. Kathañ ca bhikkhave purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca?

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti pajānāti. Idaɱ assa javasmiɱ vadāmi. Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho vissajjeti no saɱsādeti.

Idam assa vaṇṇasmiɱ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanapaccayabhesajjaparikkhā<rā>naɱ. Idam assa ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo purisakhaḷuṅkā.

138

1. Tayo ca bhikkhave assasadasse desessāmi tayo ca purisasadasse. Taɱ suṇātha, sādhukaɱ manasikarotha bhāsissāmī ti.

Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:--,

Katame bhikkhave tayo assasadassā?

Idha bhikkhave ekacco assasadasso javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assasadasso javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assasadassā.

2. Katame ca bhikkhave tayo purisasadassā?

Idha bhikkhave ekacco purisasadasso javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisasadasso javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

[290]

3. Kathañ ca bhikkhave purisasadasso javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tattha-parinibbāyī anāvattidhammo tasmā lokā. Idam assa javasmiɱ vadāmi.

Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho saɱsādeti no vissajjeti. Idam assa na vaṇṇasmiɱ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānabhesajjaparikkhā<rā>naɱ. Idam assa na ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisasadasso javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno.

4. Kathañ ca bhikkhave [bhikkhu] purisasadasso javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatha-parinibbāyī anāvattidhammo tasmā lokā. Idam assa javasmim vadāmi.

Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho vissajjeti no saɱsādeti. Idam assa vaṇṇasmiɱ vadāmi. Na kho pana lābhī hoti cīvara ... parikkhā<rā>naɱ. Idam assa na ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisasadasso javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno.

5. Kathañ ca bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca?

Idha bhikkhave bhikkhu pañcannaɱ orambhāgiyānaɱ ... pe ... anāvattidhammo tasmā lokā. Idam assa javasmiɱ vadāmi. Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho vissajjeti no saɱsādeti. Idam assa vaṇṇasmiɱ vadāmi.

Lābhī kho pana hoti cīvara ... parikkhā<rā>naɱ. Idam assa ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo purisasadassā ti.

139

1. Tayo ca bhikkhave bhadde assājānīye desessāmi tayo ca bhadde purisājānīye. Taɱ suṇātha sādhukaɱ manasikarotha bhāsissamī ti.

[291]

Katame ca bhikkhave tayo bhaddā assājānīyā?

Idha bhikkhave ekacco bhaddo assājānīyo ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo bhaddā assājānīyā.

Katame ca bhikkhave tayo bhaddā purisājānīyā?

Idha bhikkhave ekacco bhaddo purisājānīyo ... pe ...

javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

2. Kathañ ca bhikkhave bhaddo purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca?

Idha bhikkhave bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Idam assa javasmiɱ vadāmi. Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho vissajjeti no saɱsādeti. Idam assa vaṇṇasmiɱ vadāmi.

Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Idam assa ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave bhaddo purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo bhaddā purisājānīyā ti.

140

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Moranivāpe paribbājakārāme. Tatra kho Bhagavā bhikkhū āmantesi:-Bhikkhavo ti. Bhaddante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaɱ. Katamehi tīhi?

Asekhena sīlakkhandhena, asekhena samādhikkhandhena, asekhena paññākkhandhena. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan ti.

2. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti ... pe ... seṭṭho devamanussānaɱ.

Katamehi tīhi?

[292]

Iddhipāṭihāriyena, ādesanāpāṭihāriyena, anusāsanapāṭihāriyena. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan ti.

3. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti ... pe ... seṭṭho devamanussānaɱ. Katamehi tīhi?

Sammādiṭṭhiyā, sammāñāṇena, sammāvimuttiyā. Imehi kho bhikkhave <tīhi> dhammehi samannāgato bhikkhu accantaniṭṭho hoti ... pe ... seṭṭho devamanussānan ti.

Yodhājīvavaggo catuttho.2,

141

Tīhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi tīhi?

Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

Tīhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi tīhi?

Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge.

142

Tīhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi tīhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

Tīhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi tīhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena. Imehi kho bhikkhave ... pe ... evaɱ sagge.

[293]

143

Tīhi bhikkhave dhammehi samannāgato ... pe ... visamena kāyakammena, visamena vacīkammena, visamena manokammena. Imehi kho bhikkhave ... pe ... evaɱ niraye.

Tīhi bhikkhave dhammehi samannāgato ... pe ... samena kāyakammena, samena vacīkammena, samena manokammena ...

144

... pe ... asucinā kāyakammena, asucinā vacīkammena,

asucinā manokammena ...

... pe ... sucinā kāyakammena, sucinā vacīkammena,

sucinā manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge ti.

145

Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo hoti sānuvajjo ca viññūnaɱ bahuñ ca apuññaɱ pasavati. Katamehi tīhi?

Akusalena kāyakammena ... pe ... akusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaɱ bahuñ ca apuññaɱ pasavati.

Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo ca viññūnaɱ bahuñ ca puññaɱ pasavati.

Katamehi tīhi?

Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena ...

146

... pe ... Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena ...

... pe ... anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena ...

147

x... pe ... Visamena kāyakammena, visamena vacīkammena, visamena manokammena ...

[294]

x... pe ... samena kāyakammena, samena vacīkammena, samena manokammena ...

148

x... pe ... asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena ...

x... pe ... sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo ca viññūnaɱ bahuñ ca puññaɱ pasavatī ti.

149

Tisso imā bhikkhave vandanā. Katamā tisso?

Kāyena, vācāya, manasā. Imā kho bhikkhave tisso vandanā ti.

150

Ye hi bhikkhave sattā pubbaṇhasamayaɱ kāyena sucaritaɱ caranti, vācāya sucaritaɱ caranti, manasā sucaritaɱ caranti supubbaṇho bhikkhave tesaɱ sattānaɱ, ye bhikkhave majjhantikasamayaɱ kāyena sucaritaɱ caranti ... pe ... manasā sucaritaɱ caranti sumajjhantiko bhikkhave tesaɱ sattānaɱ, ye bhikkhave sattā sāyaṇhasamayaɱ kāyena sucaritaɱ caranti ... pe ... manasā sucaritaɱ caranti susāyaṇho bhikkhave tesaɱ sattānan ti.

Sunakkhattaɱ sumaṅgalaɱ suppabhātaɱ suvuṭṭhitaɱ,

Sukhaṇo sumuhutto ca suyiṭṭhaɱ brahmacārisu,

Padakkhiṇaɱ kāyakammaɱ vācākammaɱ padakkhiṇaɱ,

Padakkhiṇaɱ manokammaɱ paṇidhīyo padakkhiṇā,

Padakkhiṇāni katvāna labhat' atthe padakkhiṇe,

Te atthaladdhā sukhitā virūḷhā buddhasāsane,

ārogā sukhitā hotha saha sabbehi ñātibhī ti.

Maṅgalavaggo pañcamo.

Khuddakapaññāsako samatto tatiyo.8,

[295]

151

1. Tisso imā bhikkhave paṭipadā. Katamā tisso?

āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā.

Katamā ca bhikkhave āgāḷhā paṭipadā?

Idha bhikkhave ekacco evaɱvādī hoti evaɱdiṭṭhi -- n' atthi kāmesu doso so kāmesu pātavyataɱ āpajjati. Ayaɱ vuccati bhikkhave āgāḷhā paṭipadā.

2. Katamā ca bhikkhave nijjhāmā paṭipadā?

Idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano na ehibhadantiko na tiṭṭhabhadantiko nābhihataɱ na uddissakataɱ na nimantanaɱ sādiyati. So na kumbhimukhā paṭigaṇhāti na kaḷopi-mukhā paṭigaṇhāti na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ na dvinnaɱ bhuñjamānānaɱ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittisu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko ... pe ... sattāgāriko vā hoti satālopiko, ekissāpi dattiyā yāpeti dvīhi pi dattīhi yāpeti ... pe ... sattahi pi dattīhi yāpeti, ekāhikam pi āhāraɱ āhāreti dvīhikam pi āhāraɱ āhāreti ... pe ... sattāhikam pi āhāraɱ āhāreti iti evarūpaɱ aḍḍhamāsikam pi pariyāyabhattabhojanānuyogam anuyutto viharati, so sākabhakkho pi hoti sāmākabhakkho pi hoti nīvārabhakkho pi hoti daddulabhakkho pi hoti haṭabhakkho pi hoti kaṇabhakkho pi hoti ācāmabhakkho pi hoti piññākabhakkho pi hoti tiṇabhakkho pi hoti gomayabhakkho pi hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī: so sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paɱsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam pi dhāreti kusacīram pi dhāreti vākacīram pi dhāreti phalakacīram pi dhāreti kesakambalam pi dhāreti vālakambalaɱ pi dhāreti ulūkapakkhikam pi dhāreti;,

[296]

kesamassulocano kesamassulocanānuyogam anuyutto ubhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam anuyutto pi hoti, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaɱ kappeti, sāyaɱ tatiyakam pi udakorohanānuyogam anuyutto viharati, iti evarūpaɱ anekavihitaɱ kāyassa ātāpanaparitāpanānuyogam anuyutto viharati. Ayaɱ vuccati bhikkhave nijjhāmā paṭipadā.

3. Katamā ca bhikkhave majjhimā paṭipadā?

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, citte, vedanāsu ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Ayaɱ vuccati bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadā.

152

Tisso imā bhikkhave paṭipadā. Katamā tisso?

āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā.

Katamā ca bhikkhave āgāḷhā paṭipadā?

... pe [151.1] ... Ayaɱ vuccati bhikkhave āgāḷhā8,

paṭipadā.

Katamā ca bhikkhave nijjhāmā paṭipadā?

... pe [151.2] ... Ayaɱ vuccati bhikkhave nijjhāmā,

paṭipadā.

Katamā ca bhikkhave majjhimā paṭipadā?

Idha bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati .

[297]

... pe ... chandapadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti viriyasamādhi-cittasamādhi-vīmaɱsāsamādhi-padhāna-saṅkhārasamannāgataɱ iddhipādaɱ bhāveti ... pe ... saddhindriyaɱ bhāveti viriyindriyaɱ bhāveti satindriyaɱ bhāveti samādhindriyaɱ bhāveti paññindriyaɱ bhāveti ... pe ... saddhābalaɱ bhāveti viriyabalaɱ bhāveti samādhibalaɱ bhāveti paññābalaɱ bhāveti satisambojjhaṅgaɱ bhāveti dhammavicayasambojjhaṅgaɱ bhāveti viriyasambojjhaṅgaɱ bhāveti pītisambojjhaṅgaɱ bhāveti passaddhisambojjhaṅgaɱ bhāveti samādhisambojjhaṅgaɱ bhāveti upekhāsambojjhaṅgaɱ bhāveti sammādiṭṭhiɱ bhāveti sammāsaṅkappaɱ bhāveti sammāvācaɱ bhāveti sammākammantaɱ bhāveti sammā-ājīvaɱ bhāveti sammāvāyāmaɱ bhāveti sammāsatiɱ bhāveti sammāsamādhiɱ bhāveti. Ayaɱ vuccati bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadā ti.

153

Tīhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi tīhi?

Attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti pāṇātipāte ca samanuñño hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

Tīhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi tīhi?

Attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca samanuñño hoti ...

154

... pe ... Attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti adinnādāne ca samanuñño hoti ... pe ...

Attanā ca adinnādānā paṭivirato parañ ca ... pe ... adinnādānā veramaṇiyā ca samanuñño hoti ...

155

... pe ... Attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti kāmesu micchācāre ca samanuñño hoti .

[298]

... pe ...

Attanā ca kāmesu micchācārā paṭivirato hoti parañ ca kāmesu micchācārā veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca samanuñño hoti ...

156

... pe ... Attanā ca musāvādī hoti parañ ca musāvāde samādapeti musāvāde ca samanuñño hoti ... pe ...

Attanā ca musāvādā paṭivirato hoti parañ ca musāvādā veramaṇiyā samādapeti musāvādā veramaṇiyā ca samanuñño hoti ...

157

... pe ... Attanā ca pisuṇāvāco hoti parañ ca pisuṇāya vācāya samādapeti pisuṇāya vācāya ca samanuñño hoti ... pe ...

Attanā ca pisuṇāya vācāya paṭivirato hoti parañ ca pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya veramaṇiyā ca samanuñño hoti ...

158

... pe ... Attanā ca pharusāvāco hoti parañ ca pharusāya vācāya samādapeti pharusāya vācāya ca samanuñño hoti ... pe ...

Attanā ca pharusāya vācāya paṭivirato hoti parañ ca pharusāya vācāya veramaṇiyā samādapeti pharusāya vācāya veramaṇiyā ca samanuñño hoti ...

159

... pe ... Attanā ca samphappalāpī hoti parañ ca samphappalāpe samādapeti samphappalāpe ca samanuñño hoti ... pe ...

Attanā ca samphappalāpā paṭivirato hoti parañ ca samphappalāpā veramaṇiyā samādapeti samphappalāpā veramaṇiyā ca samanuñño hoti ...

160

... pe ... Attanā ca abhijjhālu hoti parañ ca abhijjhāya samādapeti abhijjhāya ca samanuñño hoti ... pe ...

Attanā ca anabhijjhālu hoti parañ ca anabhijjhāya samādapeti anabhijjhāya ca samanuñño hoti ...

[299]

161

... pe ... Attanā ca vyāpannacitto hoti parañ ca vyāpāde samādapeti vyāpāde ca samanuñño hoti ... pe ...

Attanā ca avyāpannacitto hoti parañ ca avyāpāde samādapeti avyāpāde ca samanuñño hoti ...

162

... pe ... Attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño hoti ... pe ...

Attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā ca samanuñño hoti. Imehi kho tīhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge ti.

163

Rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.

Katame tayo?

Suññato samādhi, animitto samādhi, appaṇihito samādhi.

Rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.

Rāgassa bhikkhave pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime tayo dhammā bhāvetabbā.

Dosassa ... pe ... mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime tayo dhammā bhāvetabbā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

Ekanipāti ca Dukanipāti ca Tikanipāti ca samatti.

[300]

Aṅguttaranikāyavare sabbaññutaparamavisuddhadassanā nipātā ekādasa yeva pavattitā uddānato te nisāmetha ādito:

I.

Itthirūpaɱ purisarūpaɱ pañca nīvaraṇāni ca akammaniyādikaɱ pañca pañca cittaɱ anatthato (i.-iv.).

Sūkaɱ paduṭṭharahado candano lahu pabhassaro āsave bhavamanasā bhāgīhi apare duve (v.-vi.6).

Uppajjanti parihāni anatthāya asammosā catukoṭikā mukha ete caturo sabbavatthitā (vi.7-x.32).

Adhammā vinayo ca bhāsitāciṇṇaɱ paññatti pañcamaɱ āpatti lahu duṭṭhulyaɱ sāvasesarakamena ca (x. 33 - xii.).

Puggalo Sāriputto ca etadagge tath' eva ca aṭṭhānañ ca nibbidādasampadā (xiii. - xvi.).

Anuppaññañ ca kusalaɱ micchādiṭṭhi pavaḍḍhati yen' eva sattā asaddhammavuṭṭhānena (xvii.- xviii. 2).

Pare sāvajjakhipaɱ durakhāte ca nadvassaɱ manussesu majjhimā viññātariyena cakkhunā (xvii.3 - xviii.16).

Dassanā savanā dhāraṇā upaparikkhaṇā attham aññāya dassaɱ saggo saɱviggena vassaggārammaṇena ca. Annena ca ye vuttā ye attharasena ca dve manussā dve devā nirayena apare duve. Dve tiracchānayoniyo dve pettivisayā Jambudīpesu yojaye (xix.).

Araññe piṇḍapātaɱ paɱsukūladhammakathikā vinayena ca bahusaccathāvareyya-ākappā dve ca honti (xx.1).

Parivārajjhānamettā upaṭṭhānaɱ padhāna-indriyabalabojjhaṅgamaggo abhibhāyatanavimokkhakasiṇena ca (xx. 2 - xx. 63).

[301]

Dve saññā anussate jhānā sahagatehi yojaye accharā ca mahā-samuddo saɱvegā passaddhi akusalaɱ kusalena ca,

(xx.63-xxi.16).

Avijjā paññā pabhedo ca paṭivedho paṭisambhidā caturo phalena paṭilābho vuḍḍhi vepullatāya ca (xxi.17-xxi.31-4).

Mahāputhuvepullañ ca gambhīraɱ asamantabhūriñ ca bāhu-sī<gha>-lahu-hāsu-java-tikkha-nibbedhena ca (xxi. 31-5 - xxi. 31-16).

Bhuñjanti bhattā parihīnaɱ viraddhaɱ pamadiɱsu te muṭṭhāsevanabhāvanabahulā abhiññā-pariññāya ca atho sacchikiriyāya (xxi.17-70).

Paṭhamo nipāto.

II

Vajjappadhānatapanīyā atho pi uppaññāsiɱ saṅyojanañ ca kaṇhañ ca sukkam athavassam upagacche balabojjhaṅgajhānena desanā-vikaraṇena ca adhamma-cariyā akatattā ekaɱsaɱ akusalaɱ atho pi sammosā (i.-ii.).

Bālo ca duṭṭho bhāsitañ ca neyatthā paṭichanna-diṭṭhisīlena vijjabhāgiyena ca (iii.).

Bhūmi duppaṭikāro kiɱvādi dakkhiṇeyyā saṅyojanasamacittā caraṇakacoro paṭipatti vyañjanena ca (iv.).

Uttānavaggā aggavatī ariyakasaṭena pañcamaɱ ukkācitaāmisa-garuvisama-adhammikā adhammādī ti (v.).

Hita-accherakaɱ anutappa-thūpārahā atho pi dve buddhā asanī tayo kimpurisavijāyanam atha sannivāsasaɱsārena cā ti (vi.).

Gihī ca kāma-upadhi-āsavasāmisañ ca ariyena kāyapītisātasamādhinivatti ca (vii.).

Nidānañ ca hetusaṅkhārapaccayarūpaɱ vedayitaɱ saññaɱ viññāṇam yañ ca saṅkhataɱ vimuttipaggaho nāmaɱ (viii.).

[302]

Vijjā bhavesu diṭṭhi ahiri hiri dovacassam atha dhātuyo āpatti-vuṭṭhāna-kusalatā (ix.).

Bālā ca kappiyāpatti adhammavinayena ca kukkuccakappiyāpatti adhammavinayena ca (x.).

Puggalo subhanimittañ ca ceto bālena pañcamaɱ paññā asokapubbakārī ca vitthogo duttappa-paccayañ ca vuttagarukā lahukā duṭṭhullena cā ti (xi.).

Āyācani cattāro khatehi ca durapari-sacittako vā vinaye cāgaɱ pariccāgaɱ bhogā sambhogā saɱvibhāgā saṅgāhamanuggāham atho pi anukampena cā ti (xii.-xiii.).

Santhārā paṭisanthārā esanā pariyesanā pariyeṭṭhiyo pūjā ātitheyya-iddhi-vuḍḍhi-ratana-sannicayā (xiv.).

Samāpatti ajjavañ ca khanti sākalyaɱ avihiɱsā dve indriyapaṭisaṅkhānasati samatho vipatti-sampadā-visuddhidiṭṭhi-asantuṭṭha-muṭṭhasaccena ca paññāsako (xv.).

Dve dhammā sekho tañ ca kaveyyaɱ kusalānavajjañ ca sukhudrayañ ca vivekaɱ vyāpajjhasataɱ dukkhena ca tayo ca. Sammukhā dve pavāraṇā tajjaniyaɱ niyassañ ca pabbajaniyañ ca sārāṇaɱ ukkhepo parivāso ca mūlamānattaabbhānaɱ (xvi.-xvii.).

Dutiyo nipāto.

III

Bāla-lakkhaṇacittā accayaɱ ayonisena ca akusalasāvajja-savyāpajjha-duccarita-malena ca (1-10).

Nātako sārāṇīyo nirāso cakkavatti Pacetaṇo apaṇṇakataɱ [attā] devā pāpaṇikā apara duve (11-20).

[303]

Kāyasakkhī gilāno saṅkhāro bahukāro arūko āsevitabbo jegucchi-pupphabhāṇī andho avakujjena ca (21-30).

Sabrahmak' ānanda-Sāriputta-nidānam āḷavakena ca devadūtā dve rājā sukhumālādhipatiyena ca vagga (31-40).

Sammukhiṭṭhānaparesa-pavattanī paṇḍito sīlavā saṅkhataɱ pabbatātappa-mahācorena te dasa [paññāsako] (41-50).

Dve janā brāhmaṇa-paribbājakā nibbānamahāsālena ca Vacchagottena ca Tikaṇṇo Jānussoṇi-Saṅgāravena ca,

(51-60).

Titthaɱ bhayañ ca Venāgo Sarabho Kesaputtiyā Sāḷho ca kathā-vatthuɱ aññatitthiyā akusulamūla-uposathaṅgena te dasa (61-70).

Channo ājīvako Sakko nigaṇṭhasamādapetabbena ca bhava-cetanā-patthanā-upaṭṭhāna-gandha-abhibhūna saha <ānandavaggo (71-80).> Samaṇā ca yaɱ sukhettaɱ Vajjiputtaɱ sekhena pañca masāyo ca sādhikā vuttā dve sikkhā atha Paṅkadhāyena ca (81-90).

Accāyikañ ca pavivekaɱ aggavatiparisā ca tayo ājānīyo vatthaɱ atha potthakaɱ loṇaphalena paɱsudhovakasuvaṇṇakārena ca paṇṇāsako (91-100).

Pubbe pariyesanā assādo ruṇṇo tiṇṇaɱ atitti dve kūṭā dve nidānāni apare duve (101-110).

[304]

Apāyikā dullabho appameyyo ānañcāyatanena vipattiyo apaṇṇako kammantaɱ dve soceyyā moneyyena ca vaggo (111-120).

Kusināra-bhaṇḍana-Gotamakā ṇ-Hatthakena ca kaṭuviyaɱ dve Anuruddhā paṭichanna-pāsāṇalekhena te dasa (121-130).

Yodhā parisā mitto uppādakesakambalasampadā vuddhi tayo ca assakhaḷuṅka tayo ca moranivāpena vaggo (131-140).

Akusalā sāvajjā visama-asucinā saha khato ca honti cattāri vandana-sukha-pubbaṇhena vaggo (141-150).

Tikanipāto samatto.,


Contact:
E-mail
Copyright Statement