Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Aṅguttara-Nikāya of the Sutta-Pitaka
Part II. Catukkanipata

Based on the edition by R. Morris,
London: Pali Text Society 1888, second edition 1961.

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text. Otherwise the internal text of the suttas remains untouched.

 


 

[page 001]

Aṅguttara-Nikāya

Namo tassa bhagavato arahato sammā sambuddhassa

Book II

Catukka-Nipāta

1

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Vajjīsu viharati Bhaṇḍagāme. Tatra kho Bhagavā bhikkhū āmantesi:—Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

2. Catunnaɱ bhikkhave dhammānaɱ ananubodhā appaṭivedhā evam idaɱ dīgham addhānaɱ sandhāvitaɱ saɱsaritaɱ mamañ c'eva tumhākañ ca. Katamesaɱ catunnaɱ?

3. Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evam idaɱ dīgham addhānaɱ sandhāvitaɱ saɱsaritaɱ mamañ c'eva tumhākañ ca. Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā ... pe ... Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā ... pe ... Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evam idaɱ dīgham addhānaɱ sandhāvitaɱ saɱsaritaɱ mamañ c'eva tumhākañ ca.

4. Tayidaɱ bhikkhave ariyaɱ sīlaɱ anubuddhaɱ paṭividdhaɱ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā khīṇā bhavanetti, n' atthi dāni punabbhavo ti.

5. Idam avoca Bhagavā idaɱ vatvā Sugato athāparaɱ etad avoca satthā'

[page 002]

Sīlaɱ samādhi paññā ca vimutti ca anuttarā
Anubuddhā ime dhammā Gotamena yasassinā
Iti Buddho abhiññāya dhammam akkhāsi bhikkhūnaɱ
Dukkhass' antakaro satthā cakkhumā parinibbuto ti.

2

1. Catuhi bhikkhave dhammehi asamannāgato imasmā dhammavinayā papatito ti vuccati. Katamehi catuhi?

Ariyena bhikkhave sīlena asamannāgato imasmā dhammavinayā papatito ti vuccati. Ariyena bhikkhave samādhinā asamannāgato ... pe ... Ariyāya bhikkhave paññāya asamannāgato ... pe ... Ariyāya bhikkhave vimuttiyā asamannāgato imasmā dhammavinayā papatito ti vuccati.

Imehi kho bhikkhave catuhi dhammehi asamannāgato imasmā dhammavinayā papatito ti vuccati.

2. Catuhi bhikkhave dhammehi samannāgato imasmā dhammavinayā apapatito ti vuccati. Katamehi catuhi?

Ariyena bhikkhave sīlena samannāgato imasmā dhammavinayā apapatito ti vuccati.

Ariyena bhikkhave samādhinā samannāgato ... pe ...

Ariyāya bhikkhave paññāya samannāgato ... pe ...

Ariyāya bhikkhave vimuttiyā samannāgato imasmā dhammavinayā apapatito ti vuccati.

Imehi kho bhikkhave catuhi dhammehi samannāgato imasmā dhammavinayā apapatito ti vuccatīti.

Cutā patanti patitā giddhā ca punar āgatā
Kataɱ kiccaɱ ratam rammaɱ sukhenānvāgataɱ sukhan ti.

3

1. Catuhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavati.

[page 003]

Katamehi catuhi?

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaɱ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaɱ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaɱ upadaɱseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaɱ upadaɱseti.

Imehi kho bhikkhave catuhi dhammehi samannāgato avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaɱ bahuñ ca apuññaɱ pasavati.

2. Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo ca viññūnaɱ bahuñ ca puññaɱ pasavati. Katamehi catuhi?

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaɱ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaɱ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaɱ upadaɱseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaɱ upadaɱseti. Imehi kho bhikkhave catuhi dhammehi samannāgato paṇḍito vyatto sappuriso akhataɱ anupahataɱ attānaɱ anavajjo ca hoti ananuvajjo ca viññūnaɱ bahuñ ca puññaɱ pasavatīti.

3. Yo nindiyaɱ pasaɱsati
Taɱ vā nindati yo pasaɱsiyo
Vicināti mukhena so kaliɱ
Kalinā tena sukhaɱ na vindati
Appamatto ayaɱ kali
Yo akkhesu dhanaparājayo
Sabbassāpi sahāpi attanā
Ayam eva mahantataro kali
Yo sugatesu manaɱ padosaye.
Sataɱ sahassānaɱ nirabbudānaɱ
Chattiɱsa ca pañca ca abbudāni

[page 004]

Yam ariyagarahī nirayaɱ upeti
Vācaɱ manañ ca paṇidhāya pāpakan ti.

4

1. Catusu bhikkhave micchāpaṭipajjamāno bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaɱ bahuñ ca apuññaɱ pasavati.

Katamesu catusu?

Mātari bhikkhave micchāpaṭipajjamāno bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaɱ bahuñ ca apuññaɱ pasavati, pitari bhikkhave micchāpaṭipajjamāno ... pe ... Tathāgate bhikkhave micchāpaṭipajjamāno ... pe ... Tathāgatasāvake bhikkhave micchāpaṭipajjamāno bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaɱ bahuñ ca apuññaɱ pasavati. Imesu kho bhikkhave micchāpaṭipajjamāno bālo ... bahuñ ca apuññaɱ pasayati.

2. Catusu bhikkhave sammāpaṭipajjamāno paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo ca viññūnaɱ bahuñ ca puññaɱ pasavati. Katamesu catusu?

Mātari bhikkhave sammāpaṭipajjamāno paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo ca viññunaɱ bahuñ ca puññaɱ pasavati, pitari bhikkhave sammāpaṭipajjamāno ... pe

... Tathāgate bhikkhave sammāpaṭipajjamāno ... pe ... Tathāgatasāvake bhikkhave sammāpaṭipajjamāno paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo ca viññūnaɱ bahuñ ca puññaɱ pasavati. Imesu kho bhikkhave sammāpaṭipajjamāno paṇḍito ... bahuñ ca puññaɱ pasavatīti.

3. Mātari pitari cāpi yo micchā paṭipajjati
Tathāgate vā Sambuddhe athavā tassa sāvake

[page 005]

Bahuñ ca so pasavati apuññaɱ tādiso naro.
Tāya adhammacāriyāya mātāpitūsu paṇḍitā
Idh' eva naɱ garahanti peccāpāyañ ca gacchati.

Mātari pitari cāpi yo sammā paṭipajjati
Tathāgate vā Sambuddhe athavā tassa sāvake
Bahuñ ca so pasavati puññaɱ etādiso naro.
Tāya naɱ dhammacāriyāya mātāpitūsu paṇḍitā
Idh' eva naɱ pasaɱsanti pecca sagge pamodantīti.

5

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo.

Katamo ca bhikkhave anusotagāmī puggalo?

Idha bhikkhave ekacco puggalo kāme ca paṭisevati pāpañ ca kammaɱ karoti. Ayaɱ vuccati bhikkhave anusotagāmī puggalo.

Katamo ca bhikkhave paṭisotagāmī puggalo?

Idha bhikkhave ekacco puggalo kāme ca na paṭisevati pāpañ ca kammaɱ na karoti, sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati. Ayaɱ vuccati bhikkhave paṭisotagāmī puggalo.

Katamo ca bhikkhave ṭhitatto puggalo?

Idha bhikkhave ekacco puggalo pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaɱ vuccati bhikkhave ṭhitatto puggalo.

Katamo ca bhikkhave puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo?

[page 006]

Idha bhikkhave ekacco puggalo āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati bhikkhave puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

2. Ye keci kāmesu asaññatā janā avītarāgā idha kāmabhogino
Punappunaɱ jāti-jarūpagāmī te taṇhādhipannā anusotagāmino
Tasmā hi dhīro idh' upaṭṭhitā sati kāme ca pāpe ca asevamāno
Sahāpi dukkhena paheyya kāme paṭisotagāmīti tam āhu puggalaɱ.

3. Yo ve kilesāni pahāya pañca paripuṇṇasekho apahānadhammo
Cetovasippatto samāhitindriyo sa ve ṭhitatto ti naro pavuccati
Parovarā yassa samecca dhammā vidhūpitā atthagatā na santi
Sa vedagū vusitabrahmacariyo lokantagū pāragato ti vuccati.

6

Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro? Appassuto sutena anuppanno, appassuto sutena uppanno, bahussuto sutena anuppanno, bahussuto sutena uppanno.

Kathañ ca bhikkhave puggalo appassuto hoti sutena anuppanno?

[page 007]

Idha bhikkhave ekaccassa puggalassa appakaɱ sutaɱ hoti suttaɱ geyyaɱ veyyākaraṇaɱ gāthā udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ, so tassa appakassa sutassa na attham aññāya na dhammam aññāya dhammānudhammapaṭipanno hoti. Evaɱ kho {bhikkhave} puggalo appassuto hoti sutena anuppanno.

Kathañ ca bhikkhave puggalo appassuto hoti sutena uppanno?

Idha bhikkhave ekaccassa puggalassa appakaɱ sutaɱ hoti suttaɱ ... vedallaɱ, so tassa appakassa sutassa attham aññāya dhammam aññāya dhammānudhammapatipanno hoti. Evaɱ kho bhikkhave puggalo appassuto hoti sutena uppanno.

Kathañ ca bhikkhave puggalo bahussuto hoti sutena anuppanno?

Idha bhikkhave ekaccassa puggalassa bahukaɱ sutaɱ hoti suttaɱ ... vedallaɱ, so tassa bahukassa sutassa na attham aññāya na dhammam aññāya dhammānudhammapaṭipanno hoti. Evaɱ kho bhikkhave puggalo bahussuto hoti sutena anuppanno.

Kathañ ca bhikkhave puggalo bahussuto hoti sutena uppanno?

Idha bhikkhave ekaccassa puggalassa bahukaɱ sutaɱ hoti suttaɱ ... vedallaɱ, so tassa bahukassa sutassa attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti. Evam kho bhikkhave puggalo bahussuto hoti sutena uppanno. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

2. Appassuto pi ce hoti sīlesu asamāhito Ubhayena naɱ garahanti sīlato ca sutena ca.
Appassuto pi ce hoti sīlesu susamāhito
Sīlato naɱ pasaɱsanti nāssa sampajjate sutaɱ.

Bahussuto pi ce hoti sīlesu asamāhito
Sīlato naɱ garahanti nāssa sampajjate sutaɱ

[page 008]

Bahussuto pi ce hoti sīlesu susamāhito
Ubhayena naɱ pasaɱsanti sīlato ca sutena ca.

Bahussutaɱ dhammadharaɱ sappaññaɱ Buddhasāvakaɱ
Nekkhaɱ jambonadass' eva ko taɱ ninditum arahati
Devāpi naɱ pasaɱsanti Brahmunāpi pasaɱsito ti.

7

Cattāro 'me bhikkhave vyattā vinītā visāradā bahussutā dhammadharā dhammānudhamma-paṭipannā saṅghaɱ sobhenti. Katame cattāro?

Bhikkhu bhikkhave vyatto vinīto visārado bahussuto dhammadharo dhammānudhamma-paṭipanno saṅghaɱ sobheti, bhikkhunī bhikkhave vyattā vinītā visāradā bahussutā dhammānudhamma-paṭipannā saṅghaɱ sobheti, upāsako bhikkhave vyatto ... saṅghaɱ sobheti, upāsikā bhikkhave vyattā ... saṅghaɱ sobheti. Ime kho bhikkhave cattāro vyattā vinītā visāradā bahussutā dhammadharā dhammānudhamma-paṭipannā saṅghaɱ sobhenti.

Yo hoti vyatto ca visārado ca bahussuto dhammadharo ca hoti
Dhammassa hotī anudhammacārī sa tādiso vuccati saṅghasobhano
Bhikkhu ca sīlasampanno bhikkhunī ca bahussutā
Upāsako ca yo saddho yā ca saddhā upāsikā
Ete kho saṅghaɱ sobhenti ete hi saṅghasobhanā ti.

8

Cattār' imāni bhikkhave Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇṭhānam patijānāti parisāsu sīhanādaɱ nadati brahmacakkaɱ pavatteti.

[page 009]

Katamāni cattāri?

Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti—tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiɱ sahadhammena paṭicodessatī ti—nimittam etaɱ bhikkhave na samanupassāmi. Etam p' ahaɱ bhikkhave nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi; khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti—tatra vata maɱ samaṇo vā brāhmaṇo vā ... paṭicodessatīti nimittam etaɱ bhikkhave na samanupassāmi.

Etam p' ahaɱ bhikkhave nimittaɱ samanupassanto khemappatto abhayappatto vesārajjappatto viharāmi; ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaɱ antarāyāyāti—tatra vata maɱ samaṇo vā brāhmaṇo ... paṭicodessatīti nimittam etaɱ bhikkhave na samanupassāmi ... viharāmi; yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti— tatra vata maɱ samaṇo vā {brāhmaṇo} ... paṭicodessatīti nimittam etaɱ bhikkhave na samanupassāmi ... viharāmi. Imāni kho bhikkhave cattāri Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇṭhānaɱ paṭijānāti parisāsu sīhanādaɱ nadati brahmacakkaɱ pavatteti.

Ye keci me vādapathā puthussitā yaɱ nissitā samaṇabrāhmaṇā ca
Tathāgatam patvā na te bhavanti visāradaɱ vādapathāti vuttaɱ
Yo dhammacakkam abhibhuyya kevalim pavattayi sabbabhūtānukampī
Taɱ tādisaɱ devamanussa-seṭṭhaɱ sattā namassanti bhavassa pāragun ti

[page 010]

9

Cattāro 'me bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?

Cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā ... senāsanahetu vā ... itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamanā uppajjati.

Ime kho bhikkhave cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.

Taṇhādutiyo puriso dīgham addhānaɱ saɱsaraɱ
Itthabhāvaññathābhāvaɱ saɱsāram nātivattati
Etam ādīnavaɱ ñatvā taṇhaɱ dukkhassa sambhavaɱ
Vītataṇho anādāno sato bhikkhu paribbaje ti.

10

1. Cattāro 'me bhikkhave yogā. Katame cattāro?

Kāma-yogo, bhava-yogo, diṭṭhi-yogo, avijjā-yogo.

Katamo ca bhikkhave kāma-yogo?

Idha bhikkhave ekacco kāmānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ nappajānāti, tassa kāmānaɱ samudayañ ca atthagamañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaɱ kāmataṇhā sānuseti—ayaɱ vuccati bhikkhave kāmayogo.

Iti kāmayogo; bhavayogo ca kathaɱ hoti?

Idha bhikkhave ekacco bhavānaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ nappajānāti, tassa bhavānaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaɱ bhavataṇhā sānuseti—ayaɱ vuccati bhikkhave bhavayogo.

Iti kāmayogo bhavayogo; diṭṭhiyogo ca kathaɱ hoti?

Idha bhikkhave ekacco diṭṭhīnaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ nappajānāti, tassa diṭṭhīnaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhi-ajjhosānaɱ diṭṭhitaṇhā sānuseti—ayaɱ vuccati bhikkhave diṭṭhiyogo.

[page 011]

Iti kāmayogo bhavayogo diṭṭhiyogo; avijjāyogo ca kathaɱ hoti?

Idha bhikkhave ekacco channaɱ phassāyatahānaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ nappajānāti, tassa channaɱ phassāyatanānaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ appajānato yā chasu phassāyatanesu avijjā aññāṇaɱ sānuseti—ayaɱ vuccati bhikkhave avijjāyogo.

Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo.

Saɱyutto pāpakehi akusalehi dhammehi saṅkilesehi ponobhavikeki sadarehi dukkhavipākehi āyatiɱ jātijarāmaraṇikehi tasmā ayogakkhemī ti vuccati. Ime kho bhikkhave cattāro yogā.

2. Cattāro 'me bhikkhave visaɱyogā. Katame cattāro?

Kāmayoga-visaɱyoga, bhavayoga-visaɱyogo, diṭṭhiyogavisaɱyogo, avijjāyoga-visaɱyogo.

Katamo ca bhikkhave kāmayoga-visaɱyogo?

Idha bhikkhave ekacco kāmānaɱ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ pajānāti, tassa kāmānaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaɱ kāmataṇhā sa nānuseti—ayaɱ vuccati bhikkhave kāmayoga-visaɱyogo.

Iti kāmayogavisaɱyogo; bhavayoga-visaɱyogo ca kathaɱ hoti?

Idha bhikkhave ekacco bhavānaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ pajānāti, tassa bhavānaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ pajānato yo bhavesu bhavarāgo ... bhavataṇhā sa nānuseti— ayaɱ vuccati bhikkhave bhavayoga-visaɱyogo. Iti kāmayogā-visaɱyogo bhavayoga-visaɱyogo; diṭṭhiyogo visaɱyogo ca kathaɱ hoti?

Idha bhikkhave ekacco diṭṭhīnaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ pajānāti,

[page 012]

tassa diṭṭhīnaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ pajānato yo diṭṭhīsu diṭṭhirāgo ... diṭṭhi-taṇhā sa nānuseti—ayaɱ vuccati bhikkhave diṭṭhiyoga-visaɱyogo.

Iti kāmayoga-visaɱyogo, bhavayoga-visaɱyogo, diṭṭhiyoga-visaɱyogo; avijjāyoga-visaɱyogo ca kathaɱ hoti?

Idha bhikkhave ekacco channaɱ phassāyatanānaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ pajānāti, tassa channaɱ phassāyatanānaɱ samudayañ ca ... nissaraṇañ ca yathābhūtaɱ pajānato yā chasu phassāyatanesu avijjā aññāṇaɱ sa nānuseti—ayaɱ vuccati bhikkhave avijjayoga-visaɱyogo. Iti kāmayogo-visaɱyogo ... avijjāyoga-visaɱyogo.

Visaɱyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobhavikehi sadārehi dukkha-vipākehi āyatiɱ jatijarāmaraṇikehi tasmā yogakhemī ti vuccati. Ime kho bhikkhave cattāro visaɱyogā ti.

2. Kāmayogena saɱyuttā bhavayogena cūbhayaɱ
Diṭṭhiyogena saɱyuttā avijjāya purakkhatā
Sattā gacchanti saɱsāraɱ jātimaraṇagāmino.
Ye ca kāme pariññāya bhavayogañ ca sabbaso
Diṭṭhiyogaɱ samuhacca avijjañ ca virājayaɱ
Sabbayoga-visaɱyuttā te ve yogātigāmino ti.

Bhanḍagāma Vaggo

Tatr' uddānaɱ bhavati:
Anubuddhaɱ papatitaɱ dve khatā anusotaɱ pañcamaɱ Appassuto ca sobheti vesārajjaɱ taṇhāyogena te dasā ti.

[page 013]

11

1. Carato ce pibhikkhave bhikkhuno uppajjatikāmavitakko vā vyāpādavitakko vā vihiɱsāvitakko vā, tañ ce bhikkhu adhivāseti nappajahati na vinodeti na vyantikaroti na anabhāvaɱ gameti, carañ ce pi bhikkhave bhikkhu evaɱbhūto anātāpī anottāpī satataɱ samitan kusīto hīnaviriyo ti vuccati. ṭhitassa ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā ... vihiɱsāvitakko vā, tañ ce bhikkhu adhivāseti ... na anabhāvaɱ gameti, ṭhito ce pi bhikkhave bhikkhu evaɱbhūto anātāpī anottāpī satataɱ samitaɱ kusīto hīnaviriyo ti vuccati. Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā ... vihiɱsāvitakko vā, tañ ce bhikkhu adhivāseti ... na anabhāvaɱ gameti, nisinno ce pi bhikkhave bhikkhu evaɱbhūto anātāpī anottāpī satataɱ samitaɱ kusīto hīnaviriyo ti vuccati. Sayānassa ce pi bhikkhave bhikkhuno Jāgarassa uppajjati kāmavitakko vā ... vihiɱsāvitakko vā, tañ ce bhikkhu adhivāseti ... na anabhāvaɱ gameti, sayāno pi bhikkhave bhikkhu jāgaro pi evaɱbhūto anātāpī ... hīnaviriyo ti vuccati.

2. Carato ce pi bhikkhave bhikkhuno uppajjatti kāmavitakko vā ... vihiɱsāvitakko vā, tañ ce bhikkhu nādhivāseti pajahati vinodeti vyantikaroti anabhāvam gameti, carañ ce pi bhikkhave bhikkhu evaɱbhūto ātāpī ottāpī satataɱ samitaɱ āraddhaviriyo pahitatto ti vuccati.

ṭhitassa ce pi bhikkhuno ... āraddhaviriyo pahitatto ti vuccati. Nisinnassa ce pi bhikkhave ... āraddhaviriyo pahitatto ti vuccati. Sayānassa ce pi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā ... vihiɱsā-vitakko vā, tañ ce bhikkhu nādhivāseti pajahati vinodeti vyantikaroti anabhāvaɱ gameti,

[page 014]

sayāno pi bhikkhave bhikkhu jāgaro pi evaɱbhūto ātāpī ottāpī satataɱ samitaɱ āraddhaviriyo pahitatto ti vuccati|| ||

Caraɱ vā yadi vā tiṭṭhaɱ nisinno udā vā sayaɱ
Yo vitakkaɱ vitakketi pāpākaɱ gehanissitaɱ
Kummaggapaṭipanno so mohaneyyesu mucchito
Abhabbo tādiso bhikkhu phuṭṭhuɱ sambodhim uttamaɱ.
Yo ca caraɱ vā tiṭṭhaɱ vā nisinno udā vā sayaɱ
Vitakkaɱ samayitvāna vitakkūpasame rato
Bhabbo so tādiso bhikkhu phuṭṭhuɱ sambodhim uttaman ti.

12

Sampanna-sīlā bhikkhave viharatha sampanna-pātimokkhā pātimokkhasaɱvarasaɱvutā viharatha ācāragocarasampannā, anumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesu. Sampanna-sīlānaɱ bhikkhave viharataɱ sampanna-pātimokkhānaɱ pātimokkhasaɱvarasaɱvutānaɱ viharataɱ ācāragocarasampannānaɱ, anumattesu vajjesu bhayadassāvinaɱ, samādāya sikkhataɱ sikkhāpadesu kim assa uttariɱ karaṇīyaɱ? Carato ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti, thīnamiddhaɱ uddhaccakukkuccaɱ vicikicchā pahīnā honti, āraddhaɱ hoti viriyaɱ asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ caram pi bhikkhave bhikkhu evaɱbhūto ātāpī ottāpī satataɱ samitaɱ āraddhaviriyo pahitatto ti vuccati.

ṭhitassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti ... . ... cittaɱ ekaggaɱ—ṭhito pi bhikkhave bhikkhu evaɱbhūto ātāpī ottāpī satataɱ samitaɱ āraddhaviriyo pahitatto ti vuccati. Nisinnassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti ... cittaɱ ekaggaɱ—nisinno pi bhikkhave bhikkhu evaɱbhūto ... āraddhaviriyo pahitatto ti vuccati.

[page 015]

Sayānassa ce pi bhikkhave bhikkhuno jāgarassa abhijjhā-vyāpādo vigato hoti

... cittaɱ ekaggaɱ—sayano pi bhikkhave bhikkhu jāgaro evaɱbhūto ātāpī ottāpī satataɱ samitaɱ āraddhaviriyo pahitatto ti vuccatī ti.

Yataɱ care yataɱ tiṭṭhe yatam acche yatam saye
Yataɱ sammiñjaye bhikkhu yatam enaɱ pasāraye
Uddhaɱ tiriyaɱ apācīnaɱ yāvatā jagato gati
Saɱvekkhitā ca dhammānaɱ khandhānaɱ udayavyayaɱ
Ceto samathasāmīciɱ sikkhamānaɱ sadā sataɱ
Satataɱ pahitatto ti āhu bhikkhuɱ tathāvidhan ti.

13

Cattār' imāni bhikkhave sammappadhānāni. Katamāni cattāri?

Idha bhikkhave bhikkhu anuppannānaɱ akusalānaɱ pāpakānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Imāni kho bhikkhave cattāri sammappadhānānīti.

Sammappadhānā Māradheyyādhibhuno
te asitā jātimaraṇabhayassa pāragū
Te tusitā jetvā Māraɱ savāhanaɱ te anejā
sabbaɱ Namucibalaɱ upātivattā te sukhitā ti.

[page 016]

14

Cattār' imāni bhikkhave padhānāni. Katamāni cattāri?

Saɱvarappadhānaɱ, pahānappadhānaɱ, bhāvanappadhānaɱ, anurakkhanappadhānaɱ?

Katamañ ca bhikkhave saɱvarappadhānaɱ?

Idha bhikkhave bhikkhuno cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānuvyañjanaggāhī hoti yatvādhikaraṇam enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvassaveyyuɱ: tassa saɱvarāya paṭipajjati rakkhati cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajjati; sotena saddaɱ sutvā ... pe ... ghanena gandhaɱ ghāyitvā ... pe ... jivhāya rasaɱ sayitvā ... pe ... kāyena phoṭṭhabbaɱ {phusitvā} ... pe ... manasā dhammaɱ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ: tassa saɱvarāya paṭipajjati rakkhati manindriyaɱ manindriye saɱvaraɱ āpajjati. Idaɱ vuccati bhikkhave saɱvarappadhānaɱ.

Katamañ ca bhikkhave pahānappadhānaɱ?

Idha bhikkhave bhikkhu uppannaɱ kāmavitakkaɱ nādhivāseti pajahati vinodeti vyantikaroti anabhāvaɱ gameti, uppannaɱ vyāpādavitakkaɱ ... pe . . ., uppannaɱ vihiɱsāvitakkaɱ ... pe ... uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantikaroti anabhāvaɱ gameti. Idaɱ vuccati bhikkhave pahānappadhānaɱ.

Katamañ ca bhikkhave bhāvanappadhānaɱ?

Idha bhikkhave bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ dhammavicayasambojjhaṅgaɱ bhāveti ... pe ... viriyasambojjhaṅgaɱ bhāveti ... pe ... pītisambojjhaṅgaɱ bhāveti ... pe ... passaddhisambojjhaṅgaɱ bhāveti ... pe ... samādhisambojjhaṅgaɱ bhāveti ... pe ... upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ.

Idaɱ vuccati bhikkhave bhāvanappadhānaɱ

[page 017]

Katamañ ca bhikkhave anurakkhanappadhānaɱ?

Idha bhikkhave bhikkhu uppannaɱ bhaddakam samādhinimittaɱ anurakkhati aṭṭhikasaññaɱ puḷavakasaññaɱ vinīlakasaññaɱ vipubbakasaññaɱ vicchiddakasaññaɱ uddhumātakasaññaɱ. Idaɱ vuccati bhikkhave anurakkhanappadhānaɱ. Imāni kho bhikkhave cattāri padhānānī ti.

Saɱvaro ca pahānañ ca bhāvanā anurakkhanā
Ete padhānā cattāro desitādiccabandhuno
Yehi bhikkhu idh' ātāpī khayaɱ dukkhassa pāpuṇeti

15

Catasso imā bhikkhave aggapaññattiyo. Katamā catasso?

Etadaggaɱ bhikkhave attabhāvīnaɱ yadidaɱ Rāhu asurindo, etadaggaɱ bhikkhave kāmabhogīnaɱ yadidaɱ rājā Mandhātā, etadaggaɱ bhikkhave ādhipateyyānaɱ yadidaɱ Māro pāpimā, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya Tathāgato aggam akkhāyati arahaɱ sammāsambuddho.

Imā kho bhikkhave catasso aggapaññattiyo ti.

Rāh'aggaɱ attabhāvīnaɱ Mandhātā kāmabhogīnaɱ
Māro ādhipateyyānaɱ iddhiyā yasasā jalaɱ
Uddhaɱ tiriyaɱ apācīnaɱ yāvatā jagato gati
Sadevakassa lokassa Buddho aggaɱ pavuccatī ti.

16

Cattār' imāni bhikkhave sokhummāni. Katamāni cattāri?

Idha bhikkhave bhikkhu rūpasokhummena samannāgato hoti paramena tena ca rūpasokhummena aññaɱ rūpasokhummaɱ uttaritaraɱ vā paṇītataraɱ vā na samanupassati tena ca rūpasokhummena aññaɱ rūpasokhummaɱ uttaritaraɱ vā paṇītataraɱ vā na pattheti, vedanāsokhummena samannāgato hoti paramena tena ca vedanāsokhummena aññaɱ vedanāsokhummaɱ uttaritaraɱ vā paṇītataraɱ vā na samanupassati tena ca vedanāsokhummena aññaɱ vedanāsokhummaɱ uttaritaraɱ vā paṇītataraɱ vā na pattheti,

[page 018]

saññāsokhummena ... pe ... na pattheti, saṅkhārasokhummena ... pe ... na pattheti.

Imāni kho bhikkhave cattāri sokhummānīti
Rūpasokhummataɱ ñatvā vedanānañ ca sambhavaɱ
Saññā yato ca samudeti atthaɱ gacchati yattha ca
Saṅkhāre parato ñatvā dukkhato no ca attato
Sace sammaddaso bhikkhu santo santipade rato
Dhāreti antimaɱ dehaɱ jetvā Māraɱ savāhanan ti

17

Cattār' imāni bhikkhave agatigamanāni. Katamāni cattāri?

Chandāgatiɱ gacchati, dosāgatiɱ gacchati, mohāgatiɱ gacchati, bhayāgatiɱ gacchati. Imāni kho bhikkhave cattāri agatigamanānīti.

Chandā dosā bhayā mohā yo dhammam ativattati
Nihīyati tassa yaso kāḷapakkhe va candimāti

18

Cattār' imāni bhikkhave nāgatigamanāni. Katamāni cattāri?

Na chandāgatiɱ gacchati, na dosāgatiɱ gacchati, na mohāgatiɱ gacchati, na bhayāgatiɱ gacchati. Imāni kho bhikkhave cattāri nāgatigamanāni.

Chandā dosā bhayā mohā yo dhammaɱ nātivattati
Āpūrati tassa yaso sukkapakkhe va candimāti

19

Cattār' imāni bhikkhave agatigamanāni. Katamāni cattāri?

[page 019]

Chandāgatiɱ gacchati ... bhayāgatiɱ gacchati. Imāni kho bhikkhave cattāri agatigamanānīti.

Cattār' imani bhikkhave nāgatigamanāni. Katamāni cattāri?

Na chandāgatiɱ gacchati ... na bhayāgatiɱ gacchati.

Imāni kho bhikkhave cattāri nāgatigamaṇānīti.

Chandā dosā bhayā mohā yo dhammaɱ ativattati
Nihīyati tassa yaso kālapakkhe va candimā
Chandā dosā bhayā mohā yo dhammaɱ nātivattati
Āpūrati tassa yaso sukkapakkhe va candimāti

20

Catuhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Chandāgatiɱ gacchati ... bhayāgatiɱ gacchati. Imehi kho bhikkhave catuhi dhammehi samannāgato bhattuddesako yathābhataɱ nikkhitto evaɱ niraye.

Catuhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Na chandāgatiɱ gacchati ... na bhayāgatiɱ gacchati.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhattuddesako yathābhataɱ nikkhitto evaɱ sagge ti.

Ye keci kāmesu asaññatā janā
Adhammikā honti adhammagāravā
Chandā ca dosā ca bhayā ca gāmino
Parisakkasāvo ca pan' esa vuccati
Evaɱ hi vuttaɱ samaṇena jānatā
Tasmā hi te sappurisā pasaɱsiyā
Dhamme ṭhitā ye na karonti pāpakaɱ
Na chandā dosā na bhayā ca gāmino
Parisāya maṇḍo ca pan' esa vuccati
Evaɱ hi vuttaɱ samaṇena jānatāti.

Caravaggo [dutiyo.]

Tass'uddānaɱ:—

Caraɱ sīlaɱ padhānaɱ saɱvaraɱ paññatti pañcamaɱ

Sukhumaɱ tayo agati bhattuddesena te dasā ti.

[page 020]

21

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:—Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Ekam idāhaɱ bhikkhave samayaɱ Uruvelāyaɱ viharāmi najjā Nerañjarāya tīre Ajapāla-nigrodhe paṭhamābhisambuddho. Tassa mayhaɱ bhikkhave rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: dukkhaɱ kho agāravo viharati appatisso, kin nu kho ahaɱ samaṇaɱ vā brāhmaṇaɱ vā sakkatvā garukatvā upanissāya vihareyyan ti? Tassa mayhaɱ bhikkhave etad ahosi: aparipūrassa kho ahaɱ sīlakkhandhassa pāripūriyā aññaɱ samaṇaɱ vā brāhmaṇaɱ vā sakkatvā garukatvā upanissāya vihareyyaɱ na kho panāhaɱ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaɱ samaṇaɱ vā brāhmaṇaɱ vā attanā sīlasampannataraɱ yam ahaɱ sakkatvā garukatvā upanissāya vihareyyaɱ, aparipūrassa kho ahaɱ samādhikkhandhassa pāripūriyā aññaɱ samaṇaɱ vā brāhmaṇaɱ vā sakkatvā garukatvā upanissāya vihareyyaɱ na kho panāhaɱ passāmi sadevake loke ... aññaɱ samaṇaɱ vā {brāhmanaɱ} vā attanā samādhisampannataraɱ yam ahaɱ sakkatvā garukatvā upanissāya vihareyyaɱ, aparipūrassa kho ahaɱ paññākhandhassa pāripūriyā ... vihareyyaɱ na kho panāhaɱ passāmi sadevake loke ... aññaɱ samaṇaɱ vā {brāhmaṇaɱ} vā attanā vimuttisampannataraɱ yam ahaɱ sakkatvā garukatvā upanissāya vihareyyan ti.

Tassa mayhaɱ bhikkhave etad ahosi—Yannūnāhaɱ yo pāyaɱ dhammo mayā abhisambuddho tam eva dhammaɱ sakkatvā garukatvā upanissāya vihareyyan ti?

2. Atha kho bhikkhave Brahmā Sahampati mama cetasā cetoparivitakkaɱ ñāya,

[page 021]

seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Brahmaloke antarahito mama purato pāturahosi.

Atha kho bhikkhave Brahmā Sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā dakkhiṇajānumaṇḍalaɱ puthuviyaɱ nihantvā yenāhaɱ ten' añjaliɱ panāmetvā maɱ etad avoca:

Evam etaɱ Bhagavā evam etaɱ sugata ye pi te bhante ahesuɱ atītam addhānaɱ arahanto sammāsambuddhā te pi bhavanto dhammaɱ yeva sakkatvā garukatvā upanissāya vihariɱsu; ye pi te bhante bhavissanti anāgatam addhānaɱ arahanto sammāsambuddhā te pi bhavanto dhammaɱ yeva sakkatvā garukatvā upanissāya viharanti: Bhagavā pi bhante etarahi arahaɱ sammāsambuddho dhammaɱ yeva sakkatvā garukatvā upanissāya viharatūti. Idam avoca Brahmā Sahampati, idaɱ vatvā athāparaɱ etad avoca:

Ye c' abbhatītā sambuddhā ye ca buddhā anāgatā
Yo c' etarahi sambuddho bahunnaɱ sokanāsano
Sabbe saddhammagaruno vihaɱsu viharanti ca
Atho pi viharissanti esā buddhāna dhammatā
Tasmā hi attakāmena mahantam abhikkhaṅkhatā
Saddhammo garukātabbo saraɱ buddhāna sāsanan ti.

Idam avoca bhikkhave Brahmā Sahampati, idaɱ vatvā maɱ abhivādetvā padakkhiṇaɱ katvā tatth' eva antaradhāyati. Atha khvāhaɱ bhikkhave Brahmuno ca ajjhesanaɱ viditvā attano ca paṭirūpaɱ yo pāyam dhammo mayā abhisambuddho tam eva dhammaɱ sakkatvā garukatvā upanissāya vihāsiɱ, yato ca kho bhikkhave saṅgho pi mahattena samannāgato atha me saṅghe pi tibba-gāravo ti.

[page 022]

22

1. Ekaɱ idāhaɱ bhikkhave samayaɱ Uruvelāyaɱ viharāmi najjā Nerañjarāya tīre Ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhikkhave sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo-anuppattā yenāhaɱ ten' upasaṅkamiɱsu, upasaṅkamitvā mayā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho bhikkhave te brāhmaṇā maɱ etad avocuɱ: Sutaɱ ne bho Gotama—na samaṇo Gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti, tayidaɱ bho Gotama tath' eva na hi bhavaɱ Gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti, tayidaɱ bho Gotamo na sampannam evāti.

2. Tassa mayhaɱ bhikkhave etad ahosi:

Na vata 'me āyasmanto jānanti theraɱ vā therakaraṇe vā dhamme.

Vuddho ce pi bhikkhave hoti asītiko vā navutiko vā vassasatiko vā jātiyā so ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiɱ vācaɱ bhāsitā akālena anapadesaɱ apariyantavatiɱ anatthasaɱhitaɱ, atha kho so balo thero teva {saṅkhaɱ} gacchati.

Daharo ce pi bhikkhave hoti yuvā susu kāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā so ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ, atha kho so paṇḍito thero teva saṅkhaɱ gacchati.

3. Cattāro 'me bhikkhave thera-karaṇā dhammā. Katame cattāro?

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasannicayo,

[page 023]

ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosāna-kalyāṇā sātthā savyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūp' assa dhammā bahussutā honti dhatā vacasā paricitā mānasānupekkhitā diṭṭhiyā suppaṭividdhā, catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ime hi kho bhikkhave cattāro therakaraṇā dhammāti.

Yo uddhatena cittena samphañ ca bahu bhāsati
Asamāhita-saṅkappo asaddhammarato mago
Ārā so thāvareyyamhā pāpadiṭṭhi anādaro.
Yo ca sīlena sampanno sutavā paṭibhānavā
Saññato dhīro dhammesu paññāyattha vipassati
Pāragū sabbadhammānaɱ akhilo paṭibhānavā.
Pahīnajātimaraṇo brahmacariyassa kevalī
Tam ahaɱ vadāmi thero ti yassa no santi āsavā
Āsavānaɱ khayā bhikkhu thero iti pavuccatī ti

23

1. Loko bhikkhave Tathāgatena abhisambuddho lokasmā Tathāgato visaɱyutto, lokasamudayobhikkhaveTathāgatena abhisambuddho lokasamudayo Tathāgatassa pahīno, lokanirodho bhikkhave Tathāgatena abhisambuddho lokanirodho Tathāgatassa sacchikato, lokanirodhagāminī paṭipadā bhikkhave Tathāgatena abhisambuddho lokanirodhagāminī paṭipadā Tathāgatassa bhāvitā.

2. Yaɱ bhikkhave sadevakassa lokassa. samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā sabbaɱ taɱ Tathāgatena abhisambuddhaɱ,

[page 024]

tasmā Tathāgato ti vuccati. Yañ ca bhikkhave rattiɱ Tathāgato abhisambujjhati yañ ca rattiɱ parinibbāyati yaɱ etasmiɱ antare bhāsati lapati niddisati sabbaɱ taɱ tatth' eva hoti no aññathā, tasmā Tathāgato ti vuccati.

3. Yathāvādī bhikkhave Tathāgato tathākārī yathākārī tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī, tasmā Tathāgato ti vuccatīti.

Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya Tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā Tathāgato ti vuccati.

Sabbaɱ lokaɱ abhiññāya sabbaloke yathā tathā
Sabbaloka-visaɱyutto sabbaloke anūpayo
Sa ve sabbābhibhū dhīro sabbagantha-pamocano
Puṭṭhassa paramā santi nibbānaɱ akutobhayaɱ
Esa khīṇāsavo Buddho anīgho chinnasaɱsayo
Sabbakammakkhayaɱ patto vimutto upadhisaṅkhaye
Esa so Bhagavā Buddho esa sīho anuttaro
Sadevakassa lokassa brahmacakkaɱ pavattayī
Iti devamanussā ca ye Buddhaɱ saraṇaɱ gatā
Saṅgamma taɱ namassanti mahantaɱ vītasāradaɱ
Danto damayataɱ seṭṭho santo samayataɱ isi
Mutto mocayataɱ aggo tiṇṇo tārayataɱ varo
Iti h' etaɱ namassanti mahantaɱ vītasāradaɱ
Sadevakasmiɱ lokasmiɱ n' atthi te paṭipuggalo ti.

24

Ekaɱ samayaɱ Bhagavā Sākete viharati Kāḷakārāme.

Tatra kho Bhagavā bhikkhū āmantesi. Bhikkhavo ti.

Bhadante ti te bhikkhū paccassosuɱ. Bhagavā etad avoca:

[page 025]

Yaɱ bhikkhave sadevakassa lokassa ... sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā tam ahaɱ jānāmi. Yaɱ bhikkhave sadevakassa lokassa ... pajāya devamanussāya diṭṭhaɱ sutaɱ ... manasā tam ahaɱ abbhaññāsiɱ taɱ Tathāgatassa viditaɱ tam Tathāgato na upaṭṭhāsi. Yaɱ bhikkhave sadevakassa lokassa ... pajāya devamanussāya diṭṭhaɱ sutaɱ ... manasā tam ahaɱ jānāmī ti vadeyyaɱ taɱ mama assa musā tam ahaɱ jānāmi ca na ca jānāmīti vadeyyaɱ, taɱ p' assa tādisam eva, tam ahaɱ n' eva jānāmi na na jānāmīti vadeyyaɱ taɱ mama assa kali. Iti kho bhikkhave Tathāgato daṭṭhā daṭṭhabbaɱ diṭṭhaɱ na maññati adiṭṭhaɱ na maññati daṭṭhabbaɱ na maññati daṭṭhāraɱ na maññati, sutvā sotabbaɱ sutaɱ na maññati asutaɱ na maññati sotabbaɱ na maññati sotāraɱ na maññati, mutvā motabbaɱ mutam na maññati amutaɱ na maññati motabbaɱ na maññati motāraɱ na maññati, viññātvā viññātabbaɱ viññātaɱ na maññati aviññātaɱ na maññati viññātabbaɱ na maññati viññātāraɱ na maññati.

Iti kho bhikkhave Tathāgato diṭṭha-suta-muta-viññātabbesu dhammesu tādi se yeva tādi tamhā ca pana tādi tamhā añño tādi uttaritaro vā paṇītataro vā n' atthīti vadāmī ti.

Yaɱ kiñci diṭṭhaɱ vā sutaɱ mutaɱ vā ajjhositaɱ sacca mutaɱ paresaɱ
Na tesu tādī saya saɱvutesu saccaɱ musaɱ vā pi paraɱ daheyyaɱ
Etañ ca sallaɱ paṭigacca disvā ajjhositā yattha pajā visattā

[page 026]

Jānāmi passāmi tath' eva etaɱ ajjhositaɱ n' atthi Tathāgatānan ti.

25

1. Na-y-idaɱ bhikkhave brahmacariyaɱ vussati janakuhanatthaɱ na janalapanatthaɱ na lābhasakkārasilokānisaɱsatthaɱ na itivādappamokkhānisaɱsatthaɱ na iti maɱ jano jānātūti. Atha kho idaɱ bhikkhave brahmacariyaɱ vussati saɱvaratthaɱ pahānatthaɱ virāgatthaɱ nirodhatthan ti.

2. Saɱvaratthaɱ pahānatthaɱ brahmacariyam anītihaɱ
Adesayī so Bhagavā nibbānogadhagāminaɱ
Esa maggo mahantehi anuyāto mahesihivYe ca taɱ paṭipajjanti yathā Buddhena desitaɱ
Dukkhass' antaɱ karissanti satthu sāsanakārino ti.

26

1. Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā na me te bhikkhave bhikkhū māmakā, apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā, na ca te imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā te ca kho me bhikkhave bhikkhū māmakā, anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā, te ca imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjantīti.

2. Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā
Na te dhamme virūhanti sammāsambuddhadesite.
Nikkuhā nillapā dhīrā atthaddhā susamāhitā
Te ve dhamme virūhanti sammāsambuddhadesite ti.

27

1. Cattār' imāni bhikkhave appāni ca sulabhāni ca tāni ca anavajjāni. Katamāni cattāri?

Paɱsukūlaɱ bhikkhave cīvarānaɱ appañ ca sulabhañ ca tañ ca anavajjaɱ,

[page 027]

piṇḍiyālopo bhikkhave bhojanānaɱ appañ ca sulabhañ ca tañ ca anavajjaɱ, rukkhamūlaɱ bhikkhave senāsanānaɱ appañ ca sulabhañ ca tañ ca anavajjaɱ, pūtimuttaɱ bhikkhave bhesajjānaɱ appañ ca sulabhañ ca tañ ca anavajjam.

Imāni kho bhikkhave cattāri appāni ca sulabhāni ca tāni ca anavajjāni, yato kho bhikkhave bhikkhu appena ca tuṭṭho hoti sulabhena ca idam imassāham aññataraɱ sāmaññaṅgan ti vadāmīti.

2. Anavajjena tuṭṭhassa appena sulabhena ca
Senāsanañ ca ārabbha cīvaraɱ pānabhojanaɱ
Vighāto hoti cittassa disā na paṭihaññanti
Ye c' assa dhammā akkhātā sāmaññassānulomikā
Adhiggahītā tuṭṭhassa appamattassa sikkhato ti.

28

1. Cattāro 'me bhikkhave ariyavaɱsā aggaññā rattaññā vaɱsaññā porāṇā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro?

Idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena itarītaracīvara-santuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu anesanaɱ appaṭirūpaɱ āpajjati, aladdhā ca cīvaraɱ na paritassati laddhā ca cīvaraɱ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itaritaracīvarasantuṭṭhiyā n' ev' attān' ukkaɱseti no paraɱ vambheti. Yo hi tattha dakkho analaso sampajāno patissato ayaɱ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaɱse ṭhito.

Puna ca paraɱ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaɱ appaṭirūpaɱ āpajjati, aladdhā ca piṇḍapātaɱ na paritassati laddhā ca piṇḍapātaɱ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā n' ev' attān' ukkaɱseti no paraɱ vambheti.

[page 028]

Yo hi tattha dakkho analaso sampajāno patissato ayaɱ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaɱse ṭhito.

Puna ca paraɱ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaɱ appaṭirūpaɱ āpajjati, aladdhā ca senāsanaɱ na paritassati laddhā ca senāsanaɱ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarasenāsanasantuṭṭhiyā n' ev' attān' ukkaɱseti no paraɱ vambheti.

Yo hi tattha dakkho analaso sampajāno patissato ayaɱ vuccati bhikkhu porāṇe aggaññe ariyavaɱse ṭhito.

Puna ca paraɱ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato pahānārāmo hoti pahānarato tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā n' ev' attān' ukkaɱseti no paraɱ vambheti. Yo hi tattha dakkho analaso sampajāno patissato ayaɱ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaɱse ṭhito.

Ime kho bhikkhave cattāro ariyavaɱsā aggañña rattaññā vaɱsaññā porāṇā asaṅkiṇṇā asaṅkinnapubbā na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

2. Imehi ca pana bhikkhave catuhi ariyavaɱsehi samannāgato bhikkhu puratthimāya ce pi disāya viharati sveva aratiɱ sahati na taɱ arati sahati, pacchimāya ce pi disāya viharati sveva aratiɱ sahati na taɱ arati sahati, uttarāya ce pi disāya ... dakkhiṇāya ce pi disāya viharati sveva aratiɱ sahati na taɱ arati sahati. Taɱ kissa hetu?

Aratiratisaho ti bhikkhave dhīro ti.

3. Nārati sahatī dhīraɱ nāratī dhīraɱ sahati
Dhīro ca aratiɱ sahati dhīro hi aratiɱsaho.

[page 029]

Sammā kammaviyākataɱ panuṇṇaɱ kho nivāraye
Nekkhaɱ jambonadass' eva ko taɱ ninditum arahati?
Devā pi naɱ pasaɱsanti {brahmunā} pi pasaɱsito ti.

29

1. Cattār' imāni {bhikkhave} dhammapadāni aggaññāni rattaññāni vaɱsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhāni samaṇehi vā brāhmaṇehi vā viññūhi. Katamāni cattāri?

Anabhijjhā bhikkhave dhammapadaɱ aggaññaɱ rattaññaɱ vaɱsaññaɱ porāṇaɱ asaṅkiṇṇaɱ asaṅkiṇṇapubbaɱ na saṅkīyati na saṅkīyissati appaṭikuṭṭhaɱ samaṇehī vā brāhmaṇehi vā viññūhi, avyāpādo bhikkhave dhammapadaɱ ... viññūhi, sammāsati bhikkhave ... dhammapadaɱ viññūhi, sammāsamādhi bhikkhave dhammapadaɱ ... viññūhi.

Imāni kho bhikkhave cattāri dhammapadāni aggaññāni rattaññāni vaɱsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhāni samaṇehi vā brāhmaṇehi vā viññūhīti.

2. Anabhijjhālū vihareyya avyāpannena cetasā
Sato ekaggacittassa ajjhattaɱ susamāhito ti.

30

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Sappiniyā tīre paribbājakārāme paṭivasanti, seyyathīdaɱ Annabhāro Varadharo Sakuludāyī ca paribbājako aññe ca abhiññātā paribbājakā.

Atha kho Bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yena Sappiniyā tīraɱ paribbājakārāmo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā te paribbājake etad avoca:

2. Cattār' imāni paribbājakā dhammapadāni aggaññāni rattaññāni vaɱsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhāni samaṇehi vā brāhmaṇehi vā viññūhi.

[page 030]

Katamāni cattāri?

Anabhijjhā paribbājakā dhammapadaɱ aggaññaɱ rattaññaɱ vaɱsaññaɱ porāṇaɱ asaṅkiṇṇaɱ asaṅkiṇṇapubbaɱ na saṅkīyati na saṅkīyissati appaṭikuṭṭhaɱ samaṇehi vā brāhmaṇehi vā viññūhi, avyāpādo paribbājakā dhammapadaɱ ... viññūhi, sammāsati paribbājakā dhammapadaɱ ... viññūhi, sammāsamādhi paribbājakā dhammapadaɱ ... viññūhi.

Imāni kho paribbājakā cattāri dhammapadāni aggaññāni ... viññūhi.

3. Yo kho paribbājakā evaɱ vadeyya—aham etaɱ anabhijjhaɱ dhammapadaɱ paccakkhāya abhijjhāluɱ kāmesu tibba-sārāgaɱ samaṇaɱ vā brāhmaṇaɱ vā paññāpessāmīti tam ahaɱ tath' eva vadeyyaɱ—etu vadatu vyāharatu passāmi' ssa ānubhāvan ti. So vata paribbājakā anabhijjhaɱ dhammapadaɱ paccakkhāya abhijjhāluɱ kāmesu tibbasārāgaɱ samaṇaɱ vā brāhmaṇaɱ vā paññāpessatīti n' etaɱ ṭhānaɱ vijjati. Yo kho paribbājakā evaɱ vadeyya—aham etaɱ avyāpadaɱ dhammapadaɱ paccakkhāya vyāpannacittaɱ paduṭṭhamanasaṅkappaɱ samaṇaɱ vā brāhmaṇaɱ vā paññāpessāmīti tam ahaɱ tath' eva vadeyyaɱ—etu vadatu vyāharatu passāmi 'ssa ānubhāvan ti. So vata paribbājakā avyāpadaɱ dhammapadaɱ paccakkhāya vyāpannacittaɱ paduṭṭhamanasaṅkappaɱ ... paññāpessatīti n' etaɱ ṭhānaɱ vijjati. Yo kho paribbājakā evaɱ vadeyya—aham etaɱ sammāsatiɱ dhammapadaɱ paccakkhāya muṭṭhassatiɱ asampājānaɱ samaṇaɱ vā brāhmaṇaɱ vā paññāpessāmīti tam ahaɱ tath' eva vadeyyam—etu vadatu vyāharatu passāmi 'ssa ānubhāvan ti. So vata paribbājakā sammāsatiɱ dhammapadaɱ paccakkhāya muṭṭhassatiɱ asampajānaɱ samaṇaɱ vā brāhmaṇaɱ vā paññāpessatīti n' etaɱ ṭhānaɱ vijjati. Yo kho paribbājakā evaɱ vadeyya—aham etaɱ sammāsamādhiɱ dhammapadaɱ paccakkhāya asamāhitaɱ vibbhantacittaɱ samaṇaɱ vā brāhmaṇaɱ vā pāññāpessāmīti tam ahaɱ tath' eva vadeyyaɱ—etu vadatu vyāharatu passāmi 'ssa ānubhāvan ti.

[page 031]

So vata paribbājakā sammāsamādhiɱ dhammapadaɱ ... paññāpessatī ti n' etaɱ ṭhānaɱ vijjati.

4. Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaɱ paṭikkositabbaɱ maññeyya tassa diṭṭh' eva dhamme cattāro sahadhammikā vādānupātā garayhā ṭhānā āgacchanti. Katame cattāro?

Anabhijjhaɱ ce bhavaɱ dhammapadaɱ garahati paṭikkosati ye ca hi abhijjhālūkāmesu tibbasārāgā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaɱsā, avyāpādañ ce bhavaɱ dhammapadaɱ garahati paṭikkosati ye ca hi vyāpannacittā paduṭṭhamanasaṅkappā. te bhoto pujjā te bhoto pāsaɱsā, sammāsatiñ ce bhavaɱ dhammapadaɱ garahati paṭikkosati ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaɱsā, sammāsamādhiñ ce bhavaɱ garahati paṭikkosati ye ca hi asamāhitā vibhantacittā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaɱsā.

5. Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaɱ paṭikkositabbaɱ maññeyya tassa diṭṭh' eva dhamme ime cattāro sahadhammikā vādānupātā garayhā ṭhānā āgacchanti. Ye pi te paribbājakā ahesuɱ ukkalā vassaɱ bhaññā ahetuvādā akiriyavādā natthikavādā te pi imāni cattāri dhammapadāni na garahitabbaɱ na paṭikkositabbaɱ amaññiɱsu. Taɱ kissa hetu? Nindābyārosanaupārambhabhayāti.

6. Avyāpanno sadā sato ajjhattaɱ susamāhito
Abhijjhā-vinaye sikkhaɱ appamatto ti vuccatīti.

Uruvelavaggo [tatiyo].

Tass' uddānaɱ:—

Dve Uruvelā loko kāḷiko brahmacariyena {pañcamaɱ} Kuhaɱ santuṭṭhi vaɱso dhammapadaɱ paribbājakena

cāti.

[page 032]

31

1. Cattār' imāni bhikkhave cakkāni yehi samannāgatānaɱ devamanussānaɱ catucakkaɱ pavattati, yehi samannāgatā devamanussā na cirass' eva mahantataɱ vepullataɱ pāpuṇanti bhogesu. Katamāni cattāri?

Paṭirūpadesavāso, sappurisūpassayo, attasammāpaṇidhi, pubbe ca katapuññatā.

Imāni kho bhikkhave cattāri cakkāni yehi samannāgatānaɱ devamanassānaɱ catucakkaɱ pavattati, yehi samannāgatā devamanussā na cirass' eva mahantataɱ vepullataɱ pāpuṇanti bhogesūti.

2. Paṭirūpe vase dese ariya mittakaro siyā
Sammā paṇidhisampanno pubbe puññakato naro
Dhaññaɱ dhanaɱ yaso kitti sukhañ c' etam adhivattatīti.

32

1. Cattār' imāni bhikkhave saṅgahavatthūni. Katamāni cattāri?

Dānaɱ, peyyavajjaɱ, atthacariyā, samānattatā.

Imāni kho bhikkhave cattāri saṅgahavatthūnīti.

2. Dānañ ca peyyavajjañ ca atthacariyā ca yā idha
Samānattatā dhammesu tattha tattha yathārahaɱ
Ete kho saṅgahā loke rathass' āṇī va yāyato
Ete ca saṅgahā nāssu na mātā puttakāranā
Labetha mānaɱ pūjam vā pitā vā puttakāranā.
Yasmā ca saṅgahā ete samavekkhanti paṇḍitā
Tasmā mahantaɱ papponti pāsaɱsā ca bhavanti te ti.

[page 033]

33

Sīho bhikkhave migarājā sāyaṇhasamayaɱ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā tikkhattuɱ sīhanādaɱ nadati, tikkhattuɱ sīhanādam naditvā gocarāya pakkamati. Ye kho pana bhikkhave tiracchānagatā pāṇā sīhassa migarañño nadato saddaɱ suṇanti yebhuyyena bhayaɱ saɱvegaɱ santāsaɱ āpajjanti —bilaɱ bilāsayā pavisanti, dakaɱ dakāsayā pavisanti, vanaɱ vanāsayā pavisanti, ākāsaɱ pakkhino bhajanti.

Ye pi te bhikkhave rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā te pi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaɱ cajamānā yena vā tena vā palāyanti. Evaɱ mahiddhiko kho bhikkhave sīho migarājā tiracchānagatānaɱ pāṇānaɱ evaɱ mahesakkho evaɱ mahānubhāvo.

2. Evam eva kho bhikkhave yadā Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ Buddho Bhagavā. So dhammaɱ deseti—iti sakkāyo iti sakkāyasamudayo iti sakkāyanirodho iti sakkāyanirodhagāminī paṭipadā ti. Ye pi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabhūtā uccesu vimānesu ciraṭṭhitikā te pi Tathāgatassa dhammadesanaɱ sutvā yebhuyyena bhayaɱ saɱvegaɱ santāsaɱ āpajjanti—aniccā vata kira bho mayaɱ samānā nicc' amhā ti amaññimha, addhuvā kira bho mayaɱ samānā dhuv' amhāti amaññimha, asassatā ca kira bho mayaɱ samānā sassatā ti amaññimha. Mayam pi kira bho aniccā addhuvā asassatā sakkāyapariyāpannā ti. Evam mahiddhiko kho bhikkhave Tathāgato sadevakassa lokassa evaɱ mahesakkho evaɱ mahānubhāvo ti.

[page 034]

3. Yadā Buddho abhiññāya dhammacakkaɱ pavattayi
Sadevakassa lokassa satthā appaṭipuggalo
Sakkāyañ ca nirodhañ ca sakkāyassa ca sambhavaɱ
Ariyañ c' aṭṭhaṅgikaɱ maggaɱ dukkhūpasamagāminaɱ
Ye pi dīghāyukā devā vaṇṇavanto yasassino
Bhītā santāsam āpāduɱ sīhass' ev' itare migā te
Avītivattā sakkāyaɱ aniccā va kira bho mayaɱ
Sutvā arahato vākyaɱ vippamuttassa tādino ti.

34

1. Cattāro 'me bhikkhave aggappasādā. Katame cattāro?

Yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā Tathāgato tesaɱ aggam akkhāyati arahaɱ sammāsambuddho. Ye bhikkhave Buddhe pasannā agge te pasannā agge kho pana pasannānaɱ aggo vipāko hoti.

Yāvatā bhikkhave dhammā saṅkhatā ariyo aṭṭhaṅgiko maggo tesaɱ aggam akkhāyati. Ye bhikkhave ariye aṭṭhaṅgike magge pasannā agge te pasannā agge kho pana pasannānaɱ aggo vipāko hoti.

2. Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaɱ dhammānaɱ aggam akkhāyati yadidaɱ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānaɱ. Ye bhikkhave dhamme pasannā agge te pasannā agge kho pana pasannānaɱ aggo vipāko hoti.

Yāvatā bhikkhave saṅghā vā gaṇā vā Tathāgatasāvakasaṅgho tesaɱ aggam akkhāyati yadidaɱ cattāri purisayugāni {aṭṭha} purisapuggalā, esa Bhagavato sāvakasaṅgho {āhuneyyo} pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassa.

[page 035]

Ye bhikkhave saṅghe pasannā agge ... aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti.

3. Aggato ve pasannānaɱ aggaɱ dhammaɱ vijānataɱ
Agge Buddhe pasannānaɱ dakkhiṇeyye anuttare
Agge dhamme pasannānaɱ virāgūpasame sukhe
Agge saṅghe pasannānaɱ puññakkhette anuttare
Aggasmiɱ dānaɱ dadataɱ aggaɱ puññaɱ pavaḍḍhati
Aggaɱ āyuñ ca vaṇṇo ca yaso kitti sukhaɱ balaɱ
Aggassa dātā medhāvī aggadhammasamāhito
Devabhūto manusso vā aggappatto pamodatīti.

35

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Vassakāro brāhmaṇo Magadhamahāmatto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Vassakāro brāhmaṇo Bhagavantaɱ etad avoca : Catuhi kho mayaɱ bho Gotama dhammehi samannāgataɱ mahāpaññaɱ mahāpurisaɱ paññāpema.

Katamehi cattuhi?

2. Idha bho Gotama bahussuto hoti, tassa tass' eva sutajātassa tass' eva kho pano bhāsitassa atthaɱ jānāti: ayaɱ imassa bhāsitassa attho, ayaɱ imassa bhāsitassa attho ti. Satimā kho pana hoti cirakatam pi cirabhāsitam pi saritā anussarita yāni kho pana tāni gahaṭṭhakāni kiɱkaraṇiyāni, tattha dakkho hoti analaso, tatr' upāyavīmaɱsāya samannāgato alaɱ kātuɱ alaɱ saɱvidhātuɱ.

Imehi kho mayaɱ bho Gotama catuhi dhammehi samannāgataɱ mahāpaññaɱ mahāpurisaɱ paññāpema. Sace me pana bho Gotama anumoditabbaɱ anumodatu me bhavaɱ Gotamo, sace pana me bhavaɱ Gotamo paṭikkositabbaɱ paṭikkosatu pana me bhavaɱ Gotamo ti.

3. N' eva kho tyāhaɱ brāhmaṇa anumodāmi na paṭikkosāmi.

[page 036]

Catuhi kho ahaɱ brāhmaṇa dhammehi samannāgataɱ mahāpaññaɱ mahāpurisaɱ paññāpemi. Katamehi catuhi?

Idha brāhmaṇa bahujanahitāya paṭipanno hoti bahujanasukhāya bahu 'ssa janatā ariye ñāye patiṭṭhāpitā yadidaɱ kalyāṇa-dhammatā kusala-dhammatā so yaɱ vitakkaɱ ākaṅkhati vitakketuɱ taɱ vitakkaɱ vitakketi yaɱ vitakkaɱ nākaṅkhati vitakketuɱ na taɱ vitakkaɱ vitakketi, yaɱ saṅkappaɱ ākaṅkhati saṅkappetuɱ taɱ saṅkappaɱ saṅkappeti yaɱ saṅkappaɱ nākaṅkhati saṅkappetuɱ na taɱ saṅkappaɱ saṅkappeti. Iti cetovasippatto hoti vitakkapathesu, catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukha-vihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. N' eva kho tyāhaɱ brāhmaṇa anumodāmi na paṭikkosāmi. Imehi kho ahaɱ brāhmaṇa catuhi dhammehi samannāgataɱ mahāpaññaɱ mahāpurisaɱ paññāpemīti.

4. Acchariyaɱ bho Gotama abbhutaɱ bho Gotama yāva subhāsitaɱ c' idaɱ bhotā Gotamena. Imehi ca mayaɱ catuhi dhammehi samannāgataɱ bhavantaɱ Gotamaɱ dhārema, bhavaɱ hi Gotamo bahujanahitāya paṭipanno bahujanasukhāya bahu te janatā ariye ñāye patiṭṭhāpitā yadidaɱ kalyāṇadhammatā kusaladhammatā, bhavaɱ hi Gotamo yaɱ vitakkaɱ ākaṅkhati vitakketuɱ taɱ vitakkaɱ vitakketi yaɱ vitakkaɱ nākaṅkhati vitakketuɱ na taɱ vitakkaɱ vitakketi, yaɱ saṅkappaɱ ākaṅkhati saṅkappetuɱ taɱ saṅkappaɱ saṅkappeti yaɱ saṅkappaɱ nākaṅkhati saṅkappetuɱ na taɱ saṅkappaɱ saṅkappeti. Bhavaɱ hi Gotamo cetovasippatto vitakkapathesu. bhavaɱ hi Gotamo catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābbhī akicchalābhī akasiralābhī, bhavaɱ hi Gotamo āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme ... viharatīti.

[page 037]

5. Addhā kho tyāhaɱ brāhmaṇa āsajja upanīyavācā bhāsitā api ca tyāhaɱ vyākarissāmi, ahaɱ hi brāhmaṇa bahujanahitāya paṭipanno bahujanasukhāya bahu me janatā ariye ñāye patiṭṭhāpitā yadidaɱ kalyāṇa-dhammatā kusaladhammatā. Ahaɱ hi brāhmaṇa yaɱ vitakkaɱ ākaṅkhāmi vitakketuɱ tam vitakkaɱ vitakkemi yaɱ vitakkaɱ nakaṅkhāmi vitakketuɱ na taɱ vitakkaɱ vitakkemi, yaɱ saṅkappaɱ ākaṅkhāmi saṅkappetuɱ taɱ saṅkappaɱ saṅkappemi yaɱ saṅkappaɱ nākaṅkhāmi saṅkappetuɱ na taɱ saṅkappaɱ saṅkappemi. Ahaɱ hi brāhmaṇa cetovasippato vitakkapathesu, ahaɱ hi brāhmaṇa catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānam ... akasiralābhī, aham hi brāhmaṇa āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme ... viharāmīti.

6. Yo vedī sabbasattānaɱ maccupāsā pamocanaɱ
Hitaɱ devamanussānaɱ ñāyam dhammaɱ pakāsayi
Yaɱ ve disvā ca sutvā ca pasīdati bahujjano
Maggāmaggassa kusalaɱ katakiccaɱ anāsavaɱ
Buddho antimāsarīro mahāpañño mahāpuriso ti vuccatī ti.

36

1. Ekaɱ samayaɱ Bhagavā antarā ca Ukkaṭṭhaɱ antarā ca Setabbyaɱ addhānamaggapaṭipanno hoti.

Doṇo pi sudaɱ brāhmaṇo antarā ca Ukkaṭṭhaɱ antarā ca Setabbyaɱ addhānamaggapaṭipanno hoti. Addasā kho Doṇo brāhmaṇo Bhagavato padesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni disvān' assa etad ahosi: Acchariyaɱ vata bho abbhutaɱ vata bho na vat' imāni manussabhūtassa padāni bhavissantīti.

[page 038]

2. Atha kho Bhagavā maggā ukkamma aññatarasmiɱ rukkhamūle nisīdi pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. Atha kho Doṇo brāhmaṇo Bhagavato padāni anugacchanto addasā Bhagavantaɱ aññatarasmiɱ rukkhamūle nisinnaɱ pāsādikaɱ pasādanīyaɱ santindriyaɱ santamānasaɱ uttamadammathasamatham anuppattaɱ dantaɱ guttaɱ santindriyaɱ nāgaɱ disvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ etad avoca:

Devo no bhavaɱ bhavissatīti?

Na kho ahaɱ brāhmaṇa devo bhavissāmīti.

Gandhabbo no bhavaɱ bhavissatīti.

Na kho ahaɱ brāhmaṇa gandhabbo bhavissāmīti.

Yakkho no bhavaɱ bhavissatīti.

Na kho ahaɱ brāhmaṇa yakkho bhavissāmīti.

Manusso no bhavaɱ bhavissatīti?

Na kho ahaɱ brāhmaṇa manusso bhavissāmīti.

Devo no bhavaɱ bhavissatīti iti puṭṭho samāno na kho ahaɱ brāhmaṇa devo bhavissāmīti vadesi, gandhabbo no bhavaɱ bhavissatīti iti puṭṭho samāno na kho ahaɱ gandhabbo bhavissāmīti vadesi, yakkho ... vadesi, manusso no bhavaɱ bhavissatīti iti puṭṭho samāno na kho ahaɱ brāhmaṇa manusso bhavissāmīti vadesi, atha kho ko carahi bhavaɱ bhavissatīti?

3. Yesaɱ kho ahaɱ brāhmaṇa āsavānaɱ appahīnattā devo bhaveyyaɱ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, yesaɱ kho ahaɱ brāhmaṇa āsavānaɱ appahīnattā gandhabbo bhaveyyaɱ yakkho bhaveyyaɱ manusso bhaveyyaɱ te me āsavā pahīnā ... anuppādadhammā. Seyyathāpi brāhmaṇa uppalaɱ vā padumaɱ vā puṇḍarīkaɱ vā udake jātaɱ udake saɱvaḍḍhaɱ {udakaɱ} accuggamma ṭhāti anupalittaɱ udakena,

[page 039]

evam eva kho brāhmaṇa loke jāto loke saɱvaḍḍho lokaɱ abhibhuyya viharāmi anupalitto lokena. Buddho ti maɱ brāhmaṇa dhārehīti.

4. Yena devūpapatty assa gandhabbo vā vihaṅgamo,
Yakkhattaɱ yena gaccheyyaɱ manussattañ ca abbaje
Te mayhaɱ āsavā khīṇā viddhastā vinaḷīkatā
Puṇḍarīkaɱ yathā vaggu toye na upalippati
Na upalippāmi lokena, tasmā buddho 'smi brāhmaṇāti.

37

1. Catuhi bhikkhave dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānass' eva santike. Katamehi catuhi?

Idha bhikkhave bhikkhu sīlasampanno hoti indriyesu guttadvāro hoti bhojane mattaññū hoti jāgariyam anuyutto hoti.

2. Kathañ ca bhikkhave bhikkhu sīlasampanno hoti?

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.

Evaɱ kho bikkhave bhikkhu sīlasampanno hoti.

3. Kathañ ca bhikkhave bhikkhu indriyesu guttadvāro hoti?

Idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇaɱ enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajjati, sotena saddaɱ sutvā ... pe ... ghānena gandhaɱ ghāvitvā ... pe ... jivhāya rasaɱ sāyitvā ... pe ... kāyena phoṭṭhabbaɱ phusitvā ... pe ... manasā dhammaɱ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇaɱ enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāsseyyuɱ tassa saɱvarāya paṭipajjati,

[page 040]

rakkhati manindriyaɱ manindriye saɱvaraɱ āpajjati.

Evaɱ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.

4. Kathañ ca bhikkhave bhikkhu bhojane mattaññū hoti?

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraɱ āhāreti, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya: iti purāṇañ ca vedanañ paṭihaṅkhāmi navañ ca vedanaɱ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cāti.

Evaɱ kho bhikkhave bhikkhu bhojane mattaññū hoti.

5 Kathañ ca bhikkhave bhikkhu jāgariyaɱ anuyutto hoti?

Idha bhikkhave bhikkhu divasaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti, rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti, rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeti pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā, rattiyā pacchimaɱ yāmaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti. Evaɱ kho bhikkhave bhikkhu jāgariyaɱ anuyutto hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānass' eva santike ti.

6. Sīle patiṭṭhito bhikkhu indriyesu ca saɱvuto
Bhojanamhi ca mattaññū jāgariyaɱ anuyuñjati
Evaɱ viharamāno pi ahorattam atandito
Bhāvayaɱ kusalaɱ dhammaɱ yogakkhemassa pattiyā
Appamādarato bhikkhu pamāde bhayadassīvā
Abhabbo parihānāya nibbānass' eva santike ti.

[page 041]

38

1. Panuṇṇapaccekasacco bhikkhave bhikkhu samavayasaṭhesano passaddhakāyasaṅkhāro vā patilīno ti vuccati.

Kathañ ca bhikkhave bhikkhu panuṇṇapaccekasacco hoti?

Idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaɱ puthupaccekasaccāni, seyyathīdaɱ sassato loko ti vā asassato loko ti vā antavā loko ti vā anantavā loko ti vā; taɱ jīvaɱ taɱ sarīraṇ ti vā aññaɱ jīvaɱ aññaɱ sarīran ti vā; hoti Tathāgato param maraṇā ti vā na hoti Tathāgato paraɱ maraṇā ti vā; hoti ca na hoti ca Tathagato param maraṇā ti vā, n' eva hoti na na hoti Tathāgato param maraṇā ti vā. Sabbāni 'ssa tāni nuṇṇāni honti cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni.

Evaɱ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti.

2. Kathañ ca bhikkhave bhikkhu samavayasaṭhesano hoti?

Idha bhikkhave bhikkhuno kāmesanā pahīnā hoti bhavesanā pahīnā hoti brahmacariyesanā paṭippassaddhā.

Evaɱ kho bhikkhave bhikkhu samavayasaṭhesano hoti.

3. Kathañ ca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti?

Idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatiparisuddhiɱ catutthajjhānaɱ upasampajja viharati.

Evaɱ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti.

4. Kathañ ca bhikkhave bhikkhu patilīno hoti?

Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Evaɱ kho bhikkhave bhikkhu patilīno hoti.

Panuṇṇapaccekasacco bhikkhave bhikkhu samavayasaṭhesano passaddhakāyasaṅkhāro patilīno ti vuccatīti.

[page 042]

5. Kāmesanā bhavesanā brahmacariyesanā saha
Iti saccaparāmāso diṭṭhiṭṭhānā samussayā
Sabbarāgavirattassa taṇhakkhayavimuttino
Esanā paṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā
Sa ve santo sato bhikkhu passaddho aparājito
Mānābhisamayā buddho patilīno ti vuccatīti.

39

1. Atha kho Ujjayo brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Ujjāyo brāhmaṇo Bhagavantaɱ etad avoca : Bhavam pi no Gotamo yaññaɱ vaṇṇetīti?

2. Na kho ahaɱ brāhmaṇa sabbaɱ yaññaɱ vaṇṇemi na panāhaɱ brāhmaṇa sabbaɱ yaññaɱ na vaṇṇemi.

Yathārūpe ca kho brāhmaṇa yaññe gāvo haññanti ajeḷakā haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaɱ āpajjanti, evarūpaɱ kho ahaɱ brāhmaṇa sārambhaɱ yaññaɱ na vaṇṇemi. Taɱ kissa hetu? Evarūpaɱ hi brāhmaṇa sārambhaɱ yaññaɱ na upasaṅkamanti arahanto vā arahamaggaɱ samāpannā vā. Yathārūpe ca kho brāhmaṇa yaññe n' eva gāvo haññati na ajeḷakā haññati na kukkuṭasūkarā haññati na vividhā pāṇā saṅghātaɱ āpajjanti, evarūpaɱ kho ahaɱ brāhmaṇa nirārambhaɱ yaññaɱ vaṇṇemi yadidaɱ niccadānaɱ anukulayaññaɱ.

Taɱ kissa hetu? Evarūpaɱ hi brāhmaṇa nirārambhaɱ yaññaɱ upasaṅkamanti arahanto vā arahattamaggaɱ vā samāpannāti.

3. Assamedhaɱ purisamedhaɱ sammāpāsaɱ vācapeyyaɱ

[page 043]

Niraggalaɱ mahārambhā na te honti mahapphalā
Ajeḷakā ca gāvo ca vividhā yattha haññare
Na taɱ sammaggatā yaññaɱ upayanti mahesino
Ye ca yaññā nirārambhā yajanti anukūlaɱ sadā
Ajeḷakā ca gāvo ca vividhā n' ettha haññare
Tañ ca sammaggata yaññaɱ upayanti mahesino
Etaɱ yajetha medhāvī eso yañño mahapphalo
Etaɱ hi yajamānassa seyyo hoti na pāpiyo
Yañño ca vipulo hoti pasīdanti ca devatāti.

40

1. Atha kho Udāyi brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā ... pe ... Ekamantaɱ nisinno kho Udāyi brāhmaṇo Bhagavantaɱ etad avoca :—

Bhavam pi no Gotamo yaññaɱ vaṇṇetīti?

2. Na kho ahaɱ brāhmaṇa sabbaɱ yaññaɱ vaṇṇemi na panāhaɱ brāhmaṇa sabbaɱ yaññaɱ na vaṇṇemi.

Yathārūpe kho brāhmaṇa yaññe gāvo haññanti ajeḷakā haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaɱ āpajjanti, evarūpaɱ kho ahaɱ brāhmaṇa sārambhaɱ yaññaɱ na vaṇṇemi. Taɱ kissa hetu? Evarūpaɱ hi brāhmaṇa sārambhaɱ yaññaɱ na upasaṅkamanti arahanto vā arahamaggaɱ vā samāpannā. Yathārūpe ca kho brāhmaṇa yaññe n' eva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā pāṇā saṅghātaɱ āpajjanti, evarūpaɱ kho ahaɱ brāhmaṇa nirārambhaɱ yaññaɱ vaṇṇemi yadidaɱ niccadānaɱ anukulayaññaɱ. Taɱ kissa hetu? Evarūpaɱ hi brāhmana nirārambhaɱ yaññaɱ upasaṅkamanti arahanto vā arahamaggaɱ vā samapannā ti.

3. Abhisaṅkhataɱ nirārambhaɱ yaññaɱ kālena kappiyam

[page 044]

Tādisaɱ upasaɱyanti saññatā brahmacariyā
Vivattacchadā ye loke vītivattakālaɱgatī
Yaññam etaɱ pasaɱsanti buddhā puññassa kovidā
Yaññe vā yadi vā saddhe bhavyaɱ katvā yathārahaɱ
Pasannacitto yajati sukhette brahmacārisu
Suhutaɱ suyiṭṭhaɱ suppattaɱ dakkhiṇeyyesu yaɱ kataɱ
Yañño ca vipulo hoti pasīdanti ca devatā
Evaɱ yajitvā medhāvī saddho muttena cetasā
Avyāpajjhaɱ sukhaɱ lokaɱ paṇḍito upapajjatī ti.

Cakkavaggo catuttho.

Tass' uddānaɱ:—

Cakko saṅgāho sīho pasādo Vassakārena pañcamaɱ

Loke aparihāniyo patilīnena Ujjayo Udāyinā te dasā ti.

41

1. Catasso imā bhikkhave samādhibhāvanā. Katamā catasso?

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saɱvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saɱvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saɱvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaɱ khayāya saɱvattati.

[page 045]

2. Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhaviharāya saɱvattati?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaɱ upasampajja viharati.

Ayaɱ vuccati bhikkhave samādhibhāyanā bhāvitā bahulīkatā diṭṭhadhammasukhaviharāya saɱvattati.

3. Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saɱvattati?

Idha bhikkhave bhikkhu ālokasaññaɱ manasikaroti divāsaññaɱ adhiṭṭhāti yathā divā tathā rattiɱ yathā rattiɱ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Ayaɱ vuccati samādhibhāvanā ... ñāṇadassanapaṭilābhāya saɱvattati.

4. Katamā ca bhikkhave samādhibhāvanā ... satisampajaññāya saɱvattati?

Idha bhikkhave bhikkhuno viditā vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaɱ gacchanti, viditā saññā ... pe ... viditā vitakkā uppajjanti viditā upaṭṭhahanti viditā abbhatthaɱ gacchanti.

Ayaɱ vuccati bhikkhave samādhibhāvanā ... satisampajaññāya saɱvattati.

5. Katamā ca bhikkhave samādhibhāvanā ... āsavānaɱ khayāya saɱvattati?

Idha bhikkhave bhikkhu pañcupādānakkhandhesu udayavayānupassī viharati iti rūpaɱ iti rūpassa samudayo iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo iti vedanāya atthagamo, iti saññā iti saññāya samudayo iti saññāya atthagamo, iti saṅkhārā iti saṅkhārānaɱ samudayo iti saṅkhārānaɱ atthagamo, iti viññāṇaɱ iti viññāṇassa samudayo iti viññāṇassa atthagamo.

Ayaɱ vuccati bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaɱ khayāya saɱvattati. Imā kho bhikkhave catasso samādhibhāvanā; idañ ca pana m' etaɱ sandhāya bhāsitaɱ Pārāyane Puṇṇakapañhe.

6. Saṅkhāya lokasmiɱ parovarāni yass' iñjitaɱ n' atthi kuhiñci loke

[page 046]

Sato vidhūmo anigho nirāso atāri so jātijaran ti brūmīti.

42

1. Cattār' imāni bhikkhave pañhavyākaraṇāni. Katamāni cattāri?

Atthi bhikkhave pañho ekaɱsavyākaraṇīyo, atthi bhikkhave pañho paṭipucchā-vyākaraṇīyo, atthi bhikkhave pañho ṭhapanīyo, atthi bhikkhave pañho vibhajjavyākaraṇīyo.

Imāni kho bhikkhave cattāri pañhavyākaraṇānīti.

2. Ekaɱsa-vacanaɱ ekaɱ vibhajja-vacanaɱ paraɱ
Tatiyaɱ paṭipuccheyya catuttham pana ṭhāpaye
Yo ca tesaɱ tattha tattha jānāti anudhammataɱ
Catu pañhassa kusalo āhu bhikkhuɱ tathāvidhaɱ
Durāsado duppasaho gambhīro duppadhaɱsiyo
Atho atthe anatthe ca ubhayassa hoti kovido
Anatthaɱ parivajjeti atthaɱ gaṇhāti paṇḍito
Atthābhisamayā dhūro paṇḍito ti pavuccatī ti.

43

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru, sakkāragaru na saddhammagaru.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

2. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru, saddhammagaru na sakkāragaru.

[page 047]

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

3. Kodhamakkhagarū bhikkhū lābhasakkāragāravā
Na te dhamme virūhanti sammāsambuddhadesite
Ye ca saddhammagaruno vihaɱsu viharanti ca
Te ve dhamme virūhanti sammāsambuddhadesite ti.

44

1. Cattāro 'me bhikkhave asaddhammā. Katame cattaro?

Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā.

Ime kho bhikkhave cattāro asaddhammā.

2. Cattāro 'me bhikkhave saddhammā. Katame cattāro?

Saddhammagarutā na kodhagarutā ... saddhammagarutā na sakkāragarutā.

Ime kho bhikkhave cattāro saddhammāti.

3. Kodhamakkhagaru bhikkhu lābhasakkāragāravo
Sukhette pūtibījaɱ va saddhamme na virūhati
Ye ca saddhammagaruno vihaɱsu viharanti ca
Te ve dhamme virūhanti sneham anvāyam iv' osadhāti.

45

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Jetavanaɱ obhāsetvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi.

Ekamantaɱ ṭhito Rohitasso devaputto Bhagavantaɱ etad avoca:

Yattha nu kho bhante na jāyati na jiyyati na miyyati na cavati na uppajjati,

[page 048]

sakkā nu kho no bhante gamanena lokassa antaɱ ñatuɱ vā daṭṭhuɱ vā pāpuṇituɱ vā ti?

Yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na uppajjati nāhaɱ taɱ gamanena lokassa antaɱ ñātayyaɱ daṭṭhayyaɱ pattayyan ti vadāmīti.

2. Acchariyaɱ bhante abbhutaɱ bhante yāva subhāsitaɱ c' idaɱ bhante Bhagavatā—yattha kho āvuso na jāyati ... na uppajjati nāhaɱ taɱ gamanena lokassa antaɱ ñātayyaɱ daṭṭhayyaɱ pattayyan ti vadāmi. Bhūtapubbāhaɱ bhante Rohitasso nāma isi ahosiɱ Bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaɱ bhante evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho sikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaɱ tālacchātiɱ atipāteyya, evarūpo padavītihāro ahosi seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaɱ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaɱ icchāgataɱ uppajji—

ahaɱ gamanena lokassa antaɱ pāpuṇissāmīti. So kho 'haɱ bhante aññatr' eva asitapītakhāyitasāyitā aññatr' uccārapassāvakammā aññatra niddākilamatha-paṭivinodanā vassasatāyuko vassasatajīvī vassasataɱ gantvā appatvā ca lokassa antaɱ antarā kālakato. Acchariyaɱ bhante abbhutaɱ bhante yāva subhāsitaɱ c' idaɱ bhante Bhagavatā —yattha kho āvuso na jāyati ... na uppajjati nāhaɱ taɱ gamanena lokassa antaɱ ñātayyaɱ daṭṭhayyaɱ pattayyan ti vadāmīti.

3. Yattha kho āvuso na jāyati ... na uppajjati nāhaɱ taɱ gamanena lokassa antaɱ ñātayyaɱ daṭṭhayyaɱ pattayyan ti vadāmi, na cāhaɱ āvuso appatvā va lokassa antaɱ dukkhassa antakiriyaɱ vadāmi. Api cāhaɱ āvuso imasmiɱ yeva byāmamatte kalebare saññimhi samanake lokañ ca paññāpemi lokasamudayañ ca lokanirodhañ ca lokanirodhagāminiɱ paṭipadan ti.

[page 049]

4. Gamanena na pattabbo lokass' anto kudācanaɱ
Na ca appatvā lokantaɱ dukkhā atthi pamocanaɱ
Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo
Lokassa antaɱ samitāvī ñatvā nāsiɱsati lokam imaɱ parañ cāti.

46

1. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:—Imaɱ bhikkhave rattiɱ Rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ Jetavanaɱ obhāsetvā yen' āhaɱ ten' upasaṅkami, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho bhikkhave Rohitasso devaputto maɱ etad avoca :—Yattha nu kho na jāyati ... na uppajjati, sakkā nu kho so bhante gamanena lokassa antaɱ ñātuɱ vā daṭṭhuɱ vā pāpuṇituɱ vāti?

Evaɱ vutte ahaɱ bhikkhave Rohitassaɱ devaputtaɱ etad avoca :—Yattha kho āvuso na jāyati ... na uppajjati nāhaɱ taɱ gamanena lokassa antaɱ ñātayyaɱ daṭṭhayyaɱ pattayyanti vadāmīti.

Evaɱ vutte bhikkhave Rohitasso devaputto maɱ etad avoca :—Acchariyaɱ bhante abbhutaɱ bhante yāva subhāsitaɱ c' idaɱ bhante Bhagavatā—yattha kho āvuso na jāyati ... na uppajati nāhaɱ taɱ gamanena ... pattayyan ti vadāmi.

Bhūtapubbāhaɱ bhante Rohitasso nāma isi ahosiɱ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaɱ bhante evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho sikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaɱ tālacchātiɱ atipāteyya, evarūpo padavītihāro ahosi seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaɱ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaɱ icchāgataɱ uppajji—ahaɱ gamanena lokass' antaɱ pāpuṇissāmīti. So kho 'haɱ bhante aññatr' eva asitapītakhāyitasāyitā aññatr' eva uccārapassāvakammā aññatra niddākilamatha-paṭivinodanā vassasatāyuko vassasatajīvī vassasataɱ gantvā appatvā va lokassa antaɱ antarā yeva kālakato.

[page 050]

Acchariyaɱ bhante abbhutaɱ yāva subhāsitaɱ c' idaɱ bhante Bhagavatā- yattha kho āvuso na jāyati ... na uppajjati nāhaɱ taɱ gamanena lokassa antaɱ ñātayyaɱ daṭṭhayyaɱ pattayyan ti vadāmīti.

Evaɱ vutte ahaɱ bhikkhave Rohitassaɱ devaputtaɱ etad avoca :—Yattha kho āvuso na jāyati ... na uppajjati nāhaɱ taɱ gamanena lokassa antaɱ ñātayyaɱ daṭṭhayam pattayyan ti vadāmīti, na cāham āvuso appatvā lokassa antaɱ dukkhass' antakiriyaɱ vadāmi. Api cāhaɱ āvuso imasmiɱ byāmamatte kalebare saññimhi samanake lokañ ca paññāpemi lokasamudayañ ca lokanirodhañ ca lokanirodhagāminiñ ca paṭipadanti.

2. Gamanena na pattabbo lokass' anto kudācanaɱ
Na ca appatvā lokantaɱ dukkhā atthi pamocanaɱ
Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo
Lokassa antaɱ samitāvī ñatvā nāsiɱsati lokam imaɱ parañ cāti.

47

1. Cattār' imāni bhikkhave suvidūra-vidūrāni. Katamāni cattāri?

Nabhā ca bhikkhave paṭhavī ca idaɱ paṭhamaɱ suvidūravidūraɱ, orimañ ca bhikkhave tīraɱ samuddassa pārimañ ca tīraɱ idaɱ dutiyaɱ suvidūravidūraɱ, yato ca bhikkhave verocano abbhudeti yattha ca attham eti idaɱ tatiyaɱ suvidūravidūraɱ, satañ ca bhikkhave dhammo asatañ ca dhammo idaɱ catutthaɱ suvidūravidūraɱ.

Imāni kho bhikkhave cattāri suvidūravidūrānīti.

[page 051]

2. Nabhā ca dūre paṭhavī ca dūre pāraɱ samuddassa tadāhu dūre
Yato ca verocano abbhudeti pabhaṅkaro yattha ca attham eti
Tato have dūrataraɱ vadanti satañ ca dhammaɱ asatañ ca dhammaɱ
Avyāyiko hoti sataɱ samāgamo yāvam pi tiṭṭheyya tath' eva hoti
Khippaɱ hi veti asataɱ samāgamo tasmā sataɱ dhammo asabbhi ārakāti.

48

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Visākho Pañcāliputto upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti poriyā vācāya vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā pariyāpannāya anissitāya. Atha kho Bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yen' upaṭṭhānasālā ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi.

Nisajja kho Bhagavā bhikkhū āmantesi:

Ko nu kho bhikkhave upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandasseti ... anissitāyāti?

Āyasmā bhante Visākho Pañcāliputto upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandassesi samuttejesi sampahaɱseti poriyā vācāya ... anissitāyāti.

Atha kho Bhagavā āyasmantaɱ Visākhaɱ Pañcāliputtaɱ etad avoca :—Sādhu sādhu Visākha sādhu kho tvaɱ Visākha bhikkhū dhammiyā kathāya sandassesi ... anissitāyāti.

2. Nābhāsamānaɱ jānanti missaɱ bālehi paṇḍitaɱ
Bhāsamānañ ca jānanti desentaɱ amataɱ padaɱ
Bhāsaye jotaye dhammaɱ paggaṇhe isinaɱ dhajaɱ
Subhāsitadhajā isayo dhammo hi isinan dhajo ti.

[page 052]

49

1. Cattāro 'me bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro?

Anicce bhikkhave niccan ti saññāvipallāso cittavipallāso diṭṭhivipallāso, adukkhe bhikkhave dukkhan ti saññāvipallāso cittavipallāso diṭṭhivipallāso, anattani bhikkhave attā ti saññāvipallāso ... diṭṭhivipāllaso, asubhe bhikkhave subhan ti saññāvipallāso cittavipallāso diṭṭhivipallāso.

Ime kho bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

2. Cattāro 'me bhikkhave na saññāvipallāsā na cittavipallāsā, na diṭṭhivipallāsā. Katame cattaro?

Anicce bhikkhave aniccan ti na saññāvipallāso . . ., dukkhe bhikkhave dukkhan ti na saññāvipallāso . . ., anattani bhikkhave anattā ti na saññāvipallāso . . ., asubhe bhikkhave asubhan ti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso.

Ime kho bhikkhave cattāro na saññāvipallāsā na cittavipallāsā na diṭṭhivipallāsāti.

3. Anicce niccasaññino dukkhe ca sukhasaññino
Anattani ca attā ti asubhe subhasaññino
Micchādiṭṭhigatā sattā khittacittā visaññino
Te yogayuttā Mārassa ayogakkhemino janā
Sattā gacchanti saɱsāraɱ jātimaraṇagāmino
Yadā ca buddhā lokasmiɱ uppajjanti pabhaṅkarā
Te imaɱ dhammaɱ pakāsenti dukkhūpasamagāminaɱ
Tesaɱ sutvāna sappaññā sacittaɱ paccalatthu te
Aniccaɱ aniccato dakkhuɱ dukkham addakkhu dukkhato
Anattani anattā ti asubham asubhat' addasuɱ
Sammādiṭṭhisamādānā sabbadukkham upaccagun ti

[page 053]

50

1. Cattāro 'me bhikkhave candimasuriyānaɱ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Katame cattāro?

Abbhaɱ bhikkhave candimasuriyānaɱ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti, mahiyā bhikkhave candimasuriyānaɱ upakkileso ... dhūmarajo bhikkhave candimasuriyānaɱ upakkileso ... Rāhu bhikkhave asurindo candimasuriyānaɱ upakkileso yena upakkilesena upakiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro candamasuriyānaɱ ... na virocanti.

2. Evaɱ eva kho bhikkhave cattāro samaṇabrāhmaṇānaɱ upakkilesā yehi upakkilesehi upakiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro?

Santi bhikkhave eke samaṇabrāhmaṇā suraɱ pivanti merayaɱ pivanti surāmerayapānā apaṭiviratā. Ayaɱ bhikkhave paṭhamo samaṇabrāhmaṇānaɱ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

Santi bhikkhave eke samaṇabrāhmaṇā methunaɱ dhammaɱ paṭisevanti methunasmā dhammā apaṭiviratā. Ayaɱ bhikkhave dutiyo samaṇabrāhmaṇānaɱ upakkileso ... na virocanti.

Santi bhikkhave eke samaṇabrāhmaṇā jātarūparajataɱ sādiyanti jātarūparajatapaṭiggahaṇā apaṭiviratā. Ayaɱ bhikkhave tatiyo samaṇabrāhmaṇānaɱ upakkileso ... na virocanti.

Santi bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvanti micchājīvā apaṭiviratā. Ayaɱ bhikkhave catuttho samaṇabrāhmaṇānaɱ upakkileso yena upakkilesena upakiliṭṭhā eke samaṇabrāhmaṇā na tapanti no bhāsanti na virocanti.

Ime kho bhikkhave cattāro samaṇabrāhmaṇānam upakkilesā yehi upakkilesehi upakiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

[page 054]

3. Rāgadosapaṭikkiṭṭhā eke samaṇabrāhmaṇā
Avijjānivutā posā piyarūpābhinandino
Suraɱ pivanti merayaɱ paṭisevanti methunaɱ
Rajataɱ jātarūpañ ca sādiyanti aviddasū
Micchājīvena jīvanti eke samaṇabrāhmaṇā
Ete upakkilesā vuttā buddhenādiccabandhunā
Yehi upakiliṭṭhā eke samaṇabrāhmaṇā
Na tapanti na bhāsanti asuddhā sarajā pabhā
Andhakārena onaddhā taṇhādāsā sanettikā
Vaḍḍhenti kaṭasiɱ ghoraɱ ādiyanti punabbhavan ti

Rohitassa-vaggo pañcamo.

Tass' uddānam:—

Samādhipañhā dve kodhā Rohitassa apare dve
Sudūra Visākho vipallāso upakkilesena te dasāti.

Paṭhamo paññāsako.

51

1. Sāvatthinidānaɱ.

Cattāro 'me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaɱvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya {saɱvattanti}.

Kattame cattāro?

Yassa bhikkhave bhikkhu cīvaraɱ paribhuñjamāno appamāṇaɱ cetosamādhiɱ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaɱvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattati, yassa bhikkhave bhikkhu piṇḍapātaɱ paribhuñjamāno ... sukhāya saɱvattati, yassa bhikkhave bhikkhu senāsanaɱ paribhuñjamāno .

[page 055]

. . sukhāya saɱvattati, yassa bhikkhave bhikkhu gilānapaccayabhesajjaparikkhāraɱ paribhuñjamāno appamāṇaɱ cetosamādhiɱ upasampajja viharati appamāno tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaɱvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattati.

Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaɱvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattatīti.

2. Imehi ca pana bhikkhave catuhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraɱ puññassa pamāṇaɱ gahetuɱ—ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaɱvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattati—atha kho asaṅkheyyo appameyyo mahāpuññakkhandho t' eva saṅkhaɱ gacchati.

3. Seyyathāpi bhikkhave mahāsamudde na sukaraɱ udakassa pamāṇaɱ gahetuɱ—ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā—atha kho asaṅkheyyo appameyyo mahā-udakakkhandho t' eva saṅkhaɱ gacchati. Evam eva kho bhikkhave imehi catuhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraɱ puññassa pamāṇaɱ gahetuɱ—ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaɱvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattatīti—atha kho asaṅkheyyo appameyyo puññakkhandho t' eva saṅkhaɱ gacchati.

4. Mahodadhiɱ aparimitaɱ mahāsaraɱ
Bahubheravaɱ ratanagaṇanamālayaɱ
Najjo yathā naragaṇasaṅghasevitā

[page 056]

Puthū savanti upayanti sāgaraɱ
Evaɱ naraɱ annadapānavatthadaɱ
Seyyānisajjattharaṇassa dāyakaɱ
Puññassa dhārā upayanti paṇḍitaɱ
Najjo yathā vārivahā va sāgaran ti.

52

1. Cattāro 'me bhikkhave puññābhisandā kusalābhisandā ... sukhāya saɱvattanti. Katame cattāro?

Idha bhikkhave ariyasāvako Buddhe aveccappasādena samannāgato hoti—iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ Buddho Bhagavāti. Ayaɱ bhikkhave paṭhamo puññābhisando kusalābhisando ... sukhāyā saɱvattati.

Puna ca paraɱ bhikkhave ariyasāvako dhamme aveccappasādena samannāgato hoti—svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhīti. Ayaɱ bhikkhave dutiyo puññābhisando kusalābhisando ... sukhāya saɱvattati.

Puna ca paraɱ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti—supaṭipanno Bhagavato sāvakasaṅgho ujupaṭipanno Bhagavato sāvakasaṅgho ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yadidam cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho {āhuneyyo} {pāhuneyyo} dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. Ayaɱ bhikkhave tatiyo puññābhisando kusalābhisando ... sukhāya saɱvattati.

Puna ca paraɱ bhikkhave ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasaṭṭhehi aparāmaṭṭhehi samādhisaɱvattanikehi.

[page 057]

Ayaɱ bhikkhave catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaɱvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattati.

Ime ca kho bhikkhave cattāro puññābhisandā kusalābhisandā ... sukhāya saɱvattantīti.

2. Yassa saddhā Tathāgate acalā supatiṭṭhitā
Sīlañ ca yassa kalyāṇaɱ ariyakantaɱ pasaɱsitaɱ
Saṅghe pasādo yass' atthi ujubhūtañ ca dassanaɱ
Adaliddo ti tam āhu amoghaɱ tassa jīvitaɱ
Tasmā saddhañ ca sīlañ ca pasādaɱ dhammadassanaɱ
Anuyuñjetha medhāvī saraɱ buddhāna sāsanan ti.

53

1. Ekaɱ samayaɱ Bhagavā antarā ca Madhuraɱ antarā ca Verañjim addhānamaggapaṭipanno hoti, sambahulā ca kho gahapatī ca gahapatāniyo ca antarā Verañjiɱ antarā ca Madhuraɱ addhānamaggapaṭipannā honti.

Atha kho Bhagavā maggā okkamma aññatarasmiɱ rukkhamūle paññatte āsane nisīdi. Addasaɱsu kho gahapatī ca gahapatāniyo ca Bhagavantaɱ aññatarasmiɱ rukkhamūle nisinnaɱ disvā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te gahapatī ca gahapatāniyo ca Bhagavā etad avoca :—

2. Cattāro 'me gahapatayo saɱvāsā. Katame cattāro?

Chavo chavāya saddhiɱ saɱvasati, chavo deviyā saddhiɱ saɱvasati, devo chavāya saddhiɱ saɱvasati, devo deviyā saddhiɱ saɱvasati.

3. Kathañ ca gahapatayo chavo chavāya saddhiɱ saɱvasati?

[page 058]

Idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraɱ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaɱ, bhariyā pi 'ssa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraɱ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaɱ. Evaɱ kho gahapatayo chavo chavāya saddhiɱ saɱvasati.

4. Kathañ ca gahapatayo chavo deviyā saddhiɱ saɱvasati?

Idha gahapatayo sāmiko hoti pāṇātipātī ... pe ... akkosakaparibhāsako samaṇabrāhmaṇānaɱ, bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraɱ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaɱ. Evaɱ kho gahapatayo chavo deviyā saddhiɱ saɱvasati.

5. Kathañ ca gahapatayo devo chavāya saddhiɱ saɱvasati?

Idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā pativirato kāmesu micchācārā pativirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraɱ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaɱ.

bhariyā ca khvassa hoti pānātipātinī ... pe ... surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraɱ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaɱ. Evaɱ kho gahapatayo devo chavāya saddhiɱ saɱvasati.

6. Kathañ ca gahapatayo devo deviyā saddhiɱ saɱvasati?

Idha gahapatayo sāmiko hoti pānātipātā paṭivirato ... pe ... anakkosakaparibhāsako samaṇabrāhmaṇānaɱ, bhariyāpi 'ssa hoti pāṇātipātā paṭiviratā ... anakkosikaparibhāsikā samaṇabrāhmaṇānaɱ. Evaɱ kho gahapatayo devo deviyā saddhiɱ saɱvasati.

[page 059]

Ime kho gahapatayo cattāro saɱvāsā ti.

7. Ubho ca honti dussīlā kadariyā paribhāsakā
Te honti jānipatayo chavā saɱvāsamāgatā
Sāmiko dussīlo hoti kadariyo paribhāsako
Bhariyā sīlavatī hoti vadaññū vītamaccharā
Sāpi devī saɱvasati chavena patinā saha
Sāmiko sīlavā hoti vadaññū vītamaccharo
Bhariyā' ssa hoti dussīlā kadariyā paribhāsikā
Sāpi chavā saɱvasati devena patinā saha
Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññam piyaɱvadā
Atthā sampacurā honti vāsatthaɱ upajāyati
Amittā dummanā honti ubhinnaɱ samasīlinaɱ
Idha dhammaɱ caritvāna samasīlabbatā ubho
Nandino devalokasmiɱ modanti kāmakāmino ti.

54

1. Cattāro 'me bhikkhave saɱvāsā. Katame cattāro?

Chavo chavāya saddhiɱ saɱvasati, chavo deviyā saddhiɱ saɱvasati, devo chavāya saddhiɱ saɱvasati, devo deviyā saddhiɱ saɱvasati.

2. Kathañ ca bhikkhave chavo chavāya saddhiɱ saɱvasaṭi?

Idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhena cetasā agāraɱ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaɱ, bhariyā pi 'ssa hoti pāṇatipātinī adinnādāyinī kāmesu micchācarinī musāvādinī pisuṇāvācā pharusāvācā samphappalāpinī abhijjhālunī vyāpannacittā micchādiṭṭhikā dussilā pāpadhammā maccheramalapariyutthena cetasā agāraɱ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaɱ.

[page 060]

Evaɱ kho bhikkhave chavo chavāya saddhiɱ saɱvasati.

3. Kathañ ca bhikkhave chavo deviyā saddhiɱ saɱvasati?

Idha bhikkhave sāmiko hoti pāṇātipāti adinnādāyī ... samaṇabrāhmaṇānaɱ, bhariyā khvassa pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāyā paṭiviratā samphappalāpā paṭiviratā na abhijjhālunī avyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatāmalamaccherena cetasā agāraɱ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaɱ.

Evaɱ kho bhikkhave chavo deviyā saddhiɱ saɱvasati.

4. Kathañ ca bhikkhave devo chavāya saddhiɱ saɱvasati?

Idha bhikkhave sāmiko hoti pāṇatipātā paṭivirato ... sīlavā kalyāṇadhammo vigatamalamaccherana cetasā agāraɱ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānam, bhariyā khvassa hoti pāṇātapātinī ... micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraɱ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaɱ. Evaɱ kho bhikkhave devo chavāya saddhiɱ saɱvasati.

5. Kathañ ca bhikkhave devo deviyā saddhiɱ saɱvasati?

Idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato ... sīlavā kalyāṇadhammā vigatamalamaccherena cetasā agāraɱ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaɱ, bhariyā pi 'ssa hoti pāṇātipātā paṭiviratā ... sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraɱ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaɱ. Evaɱ bho bhikkhave devo deviyā saddhiɱ saɱvasati. Ime kho bhikkhave cattāro saɱvāsā ti.

7. Ubho ca honti dussīlā kadariyā paribhāsakā

[page 061]

Te honti jānipatayo chavā saɱvāsamāgatā
Sāmiko dussīlo hoti kadariyo paribhāsako
Bhariyā sīlavatī hoti vadaññā vītamaccharā
Sāpi devī saɱvasati chavena patinā saha
Sāmiko sīlavā hoti vadaññū vītamaccharo
Bhariyā 'ssa hoti dussīlā kadariyā paribhāsikā
Sāpi chavā saɱvasati devena patinā saha
Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññam piyaɱvadā
Atthā sampacurā honti vāsatthaɱ upajāyati
Amittā dummanā honti ubhinnaɱ samasīlinaɱ
Idha dhammaɱ caritvāna samasīlabbatā ubho
Nandino devalokasmiɱ modanti kāmakāmino ti.

55

1. Ekaɱ samayaɱ Bhagavā Bhaggesu viharati Suɱsumāragire Bhesakalāvane migadāye. Atha kho Bhagavā pubbaṇhasamayaɱ {nivāsetvā} pattacīvaraɱ ādāya yena Nakulapituno gahapatissa nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Nakulapitā ca gahapati Nakulamātā ca gahapatānī yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho Nakulapitā gahapati Bhagavantaɱ etad avoca:

2. Yato me bhante Nakulamātā gahapatānī daharass' eva daharā ānītā nābhijānāmi Nakulamātaraɱ gahapatāniɱ manasā pi aticaritā, kuto pana kāyena iccheyyāma mayaɱ bhante diṭṭh' eva dhamme aññamaññaɱ passituɱ abhisamparāyañ ca aññamaññaɱ passitun ti?

Nakulamātā pi kho gahapatānī Bhagavantaɱ etad avoca :—Yatvāhaɱ bhante Nakulapituno gahapatissa daharass' eva daharā ānītānābhijānāmi Nakulapitaraɱ gahapatiɱ manasā pi aticaritā, kuto pana kāyena iccheyyāma mayaɱ bhante diṭṭh' eva dhamme aññamaññaɱ passituɱ abhisamparāyañ ca aññamaññaɱ passitun ti?

[page 062]

Ākaṅkheyyuɱ ce gahapatayo ubho jānipatayo diṭṭh' eva dhamme aññamaññaɱ passituɱ abhisamparāyañ ca aññamaññaɱ passituɱ ubho ca assu samasaddhā samasīlā samacāgā samapaññā te diṭṭh' eva dhamme aññamaññaɱ passanti abhisamparāyañ ca aññamaññaɱ passantīti.

3. Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññaɱ piyamvadā
Atthā sampacurā honti vāsatthaɱ upajāyati
Amittā dummanā honti ubhinnaɱ samasīlinaɱ
Idha dhammaɱ caritvāna samasīlabbatā ubho
Nandino devalokasmiɱ modanti kāmakāmino ti

56

1. ākaṅkheyyuɱ ce bhikkhave ubho jānipatayo diṭṭh' eva dhamme aññamaññaɱ passituɱ abhisamparāyañ ca aññamaññaɱ passituɱ ubho ca assu samasaddhā samasīlā samacāgā samapaññā te diṭṭh' eva dhamme aññamaññaɱ passanti abhisamparāyañ ca aññamaññaɱ passantīti.

2. Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññaɱ piyamvadā
Atthā sampacurā honti vāsatthaɱ upajāyati
Amittā dummanā honti ubhinnaɱ samasīlinaɱ
Idha dhammaɱ caritvāna samasīlabbatā ubho
Nandino devalokasmiɱ modanti kāmakāmino ti.

57

1. Ekaɱ samayaɱ Bhagavā Koḷiyesu viharati Sajjanelaɱ nāma Koḷiyānaɱ nigamo. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Suppavāsāya Koḷiyadhītāya nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Suppavāsā Koḷiyadhitā Bhagavantaɱ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi.

[page 063]

Atha kho Suppavāsā Koḷiyadhītā Bhagavantaɱ bhuttaviɱ onītapattapāniɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Suppavāsaɱ Koḷiyadhītaraɱ Bhagavā etad avoca :—

2. Bhojanaɱ Suppavase dentī ariyasāvikā paṭiggāhakānaɱ cattāri ṭhānāni deti. Katamāni cattāri?

Āyuɱ deti vaṇṇaɱ deti sukhaɱ deti balaɱ deti.

Āyuɱ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā vaṇṇaɱ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā, sukhaɱ datvā ... balaɱ datvā balassa bhāginī hoti dibbassa vā mānusassa vā. Bhojanaɱ Suppavāse dentī ariyasāvikā paṭiggāhakānaɱ imāni cattāri ṭhānāni detīti.

3. Susaṅkhataɱ bhojanaɱ yā dadāti suciɱ paṇītaɱ rasasā upetaɱ
Sā dakkhiṇā ujjugatesu dinnā caraṇopapannesu mahaggatesu
Puññena puññaɱ saɱsandamānā mahapphalā lokavidūna vaṇṇitā
Etādisaɱ yaññaɱ anussarantā ye vedajātā vicaranti loke
Vineyya maccheramalaɱ samūlaɱ aninditā saggaɱ upenti ṭhānan ti.

58

1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca :—

2. Bhojanaɱ gahapati dadamāno ariyasāvako paṭiggāhakānaɱ cattāri ṭhānāni deti. Katamāni cattāri?

[page 064]

Āyuɱ deti, vaṇṇaɱ deti, sukhaɱ deti, balam deti.

Āyuɱ kho pana datvā āyussa bhāgī hoti dibbassa vā manusassa vā, vaṇṇaɱ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā, sukhaɱ datvā ... balaɱ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaɱ gahapati dadamāno ariyasāvako paṭiggāhakānaɱ imāni cattāri ṭhānāni detīti.

3. Yo saññatānaɱ paradattabhojinaɱ kālena sakkacca dadāti bhojanaɱ
Cattāri ṭhānāni anupavecchati āyuñ ca vaṇṇañ ca sukhaɱ balañ ca,
So āyudāyī baladāyī sukhavaṇṇadado naro
Dīghāyu yasavā hoti yattha yatth' upapajjatīti.

59

1. Bhojanaɱ bhikkhave dadamāno dāyako paṭiggāhakānaɱ imāni cattāri ṭhanāni deti. Katamāni cattāri?

Āyuɱ deti, vaṇṇaɱ deti, sukhaɱ deti, balaɱ deti, sukhaɱ deti. āyuɱ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassā vā, vaṇṇaɱ datvā ... sukhaɱ datvā ... balaɱ datvā balassa bhāgī hoti dibbassa vā mānusassa vā.

Bhojanaɱ bhikkhave dadamāno dāyako paṭiggāhakānaɱ imāni cattāri ṭhānāni detīti.

2. Yo saññatānaɱ paradattabhojinaɱ kālena sakkacca dadāti bhojanaɱ
Cattāri ṭhānāni anupavecchati āyuñ ca vaṇṇañ ca sukhañ ca balañ ca
So āyudāyī baladāyī sukha-vaṇṇa dado naro
Dīghāyu yasavā hoti yattha yatth' upapajjatīti.

[page 065]

60

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca :—

Catuhi kho gahapati dhammehi samannāgato ariyasāvako gihī sāmīcipaṭipadaɱ paṭipanno hoti yasopaṭilābhiniɱ saggasaɱvattanikaɱ. Katamehi catuhi?

Idha gahapati ariyasāvako bhikkhusaṅghaɱ paccupaṭṭhito hoti, cīvarena bhikkhusaṅghaɱ paccupaṭṭhito hoti, piṇḍapātena ... pe ... senāsena ... pe ... gilānapaccayabhesajjaparikkhārena paccupaṭṭhito hoti.

Imehi kho gahapati catuhi dhammehi samannāgato ariyasāvako gihī sāmīcipaṭipadaɱ paṭipanno hoti yasopaṭilābhiniɱ saggasaɱvattanikan ti.

Gihī sāmīcipaṭipadaɱ paṭipajjanti paṇḍitā
Sammaggate sīlavante cīvarena upaṭṭhitā
Piṇḍapāta-sayanena gilānapaccayena ca
Tesaɱ divā ca ratto ca sadā puññaɱ pavaḍḍhati
Saggañ ca kamati ṭhānaɱ kammaɱ katvāna bhaddakan ti.

Puññābhisandanavaggo chaṭṭho.

Tass' uddānaɱ:—

Dve puññābhisandā dve {saɱvāsā} dve va honti samajīvino Suppavāsā sudatto ca bhojanaɱ gihī sāmīcināti.

61

1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami ... Ekamantaɱ nisinnaɱ kho {Anāthapiṇḍikaɱ} gahapatiɱ Bhagavā etad avoca:

[page 066]

2. Cattāro 'me gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiɱ. Katame cattāro? Bhogā me uppajjantu saha dhammenāti. Ayaɱ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiɱ. Bhoge laddhā saha dhammena yaso mam abbhugacchatu saha ñātīhi saha upajjhāyehīti. Ayaɱ dutiyo dhammo ... lokasmiɱ. Bhoge laddhā saha dhammena yasaɱ laddhā saha ñātīhi saha upajjhāyehi ciraɱ jīvāmi dīgham addhāyuɱ pālemīti. Ayaɱ tatiyo ... lokasmiɱ. Bhoge laddhā saha dhammena yasaɱ laddhā saha ñātīhi saha upajjhāyehi ciraɱ jīvitvā dīgham addhāyuɱ pāletvā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjāmīti. Ayaɱ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiɱ.

Ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā lokasmiɱ.

3. Imesaɱ kho gahapati catunnaɱ dhammānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ dullabhānaɱ lokasmiɱ cattāro dhammā paṭilābhāya {saɱvattanti}. Katame cattāro?

Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.

4. Katamā ca gahapati saddhāsampadā? Idha gahapati ariyasāvako saddho hoti saddahati Tathāgatassa bodhiɱ: iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato anuttaro purisadammasārathi satthā devamanussānaɱ Buddho Bhagavā ti. Ayaɱ vuccati gahapati saddhāsampadā.

5. Katamā ca gahapati sīlasampadā?

Idha gahapati ariyasāvako pāṇātipātā paṭivirato hoti ... pe ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Ayaɱ vuccati gahapati sīlasampadā.

6. Katamā ca gahapati cāgasampadā? Idha gahapati ariyasāvako vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaɱvibhāgarato. Ayaɱ vuccati gahapati cāgasampadā.

7. Katamā ca gahapati paññāsampadā? Abhijjhā-visamalobhābhibhūtena cetasā gahapati viharanto akiccaɱ karoti kiccaɱ aparādheti akiccaɱ karonto kiccaɱ aparādhento yasā ca sukhā ca dhaɱsati,

[page 067]

vyāpādābhibhūtena cetasā gahapati viharanto ... dhaɱsati, thīnamiddhābhibhūtena cetasā gahapati viharanto ... dhaɱsati, uddhaccakukkuccābhibhūtena cetasā gahapati viharanto ... dhaɱsati, vicikicchābhibhūtena cetasā gahapati viharanto akiccaɱ karoti kiccaɱ aparādheti akiccaɱ karonto kiccaɱ aparādhento yasā ca sukhā ca dhaɱsati.

8. Sa kho so gahapati ariyasāvako abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobhaɱ cittassa upakkilesaɱ pajahati, vyāpādo cittassa upakkileso ti iti viditvā vyāpādaɱ cittassa upakkilesaɱ pajahati, thīnamiddhaɱ ... pajahati, uddhaccakukkuccaɱ ... pajahati, vicikicchā ... pajahati. Yato ca kho gahapati ariyasāvako abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, vyāpādo ... pahīno hoti, thīnamiddhaɱ ... pahīno hoti, uddhaccakukkuccaɱ ... pahīno hoti, vicikicchā ... pahīno hoti. Ayaɱ vuccati gahapati ariyasāvako mahāpañño puthupañño āpāthadaso paññāsampanno. Ayaɱ vuccati paññāsampadā.

Imesaɱ kho gahapati catunnaɱ dhammānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ dullabhānaɱ lokasmiɱ ime cattāro dhamme paṭilābhāya saɱvattanti.

9. Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri kammāni kattā hoti.

Katamāni cattāri?

10. Idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaɱ sukheti pīneti sammā sukhaɱ pariharati, mātāpitaro sukheti pīneti sammā sukhaɱ pariharati, puttadāradāsakammakaraporise sukheti pīneti sammā sukhaɱ pariharati, mittāmacce sukheti pīneti sammā sukhaɱ pariharati. Idam assa paṭhamaɱ ṭhānaɱ gataɱ hoti pattagataɱ āyatanaso paribhuttaɱ.

[page 068]

11. Puna ca paraɱ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato vā tathārūpāsu āpadāsu bhogehi pariyodhāya vattanti sotthim attānaɱ karoti. Idaɱ assa dutiyaɱ ṭhānaɱ gataɱ hoti pattagataɱ āyatanaso paribhuttaɱ.

12. Puna ca paraɱ gahapati ariyasāvako uṭṭhāna ... dhammaladdhehi pañcabaliɱ kattā hoti ñātibaliɱ atithibaliɱ pubbapetabaliɱ rājabaliɱ devatābaliɱ. Idam assa tatiyaɱ ṭhānaɱ gataɱ hoti pattagataɱ āyatanaso paribhuttaɱ.

13. Puna ca paraɱ gahapati ariyasāvako uṭṭhāna ... dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekam attānaɱ damenti ekam attānaɱ samenti ekam attānaɱ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpeti sovaggikaɱ sukhavipākaɱ saggasaɱvattanikaɱ. Idam assa catutthaɱ ṭhānaɱ gataɱ hoti pattagataɱ āyatanaso paribhuttaɱ.

14. Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhitehi dhammikehi. dhammaladdhehi imāni cattāri pattakammāni kattā hoti. Yassa kassaci gahapati aññatra imehi catuhi pattakammehi bhogā parikkhayaɱ gacchanti ime vuccanti gahapati bhogā aṭṭhānagatā apattagatā anāyatanaso paribhuttā. Yassa kassaci gahapati imehi catuhi pattakammehi bhogā parikkhayaɱ gacchanti ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttā ti.

Bhuttā bhogā bhatā bhaccā vitiṇṇā āpadāsu me
Uddhaggā dakkhiṇā dinnā atho pañca baliɱkatā
Upaṭṭhitā sīlavanto saññatā brahmacarayo
Yadatthaɱ bhogaɱ iccheyya paṇḍito gharam āvasaɱ

[page 069]

So me attho anuppatto kataɱ ananutāpiyaɱ
Etam anussaraɱ macco ariyadhamme ṭhito naro
Idh' eva naɱ pasaɱsanti pecca sagge ca modatīti.

62

1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami ... Ekamantaɱ nisinnaɱ kho Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca :—

2. Cattār' imāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaɱ samayena samayaɱ upādāya. Katamāni cattāri? Atthisukhaɱ, bhogasukhaɱ, anaṇasukhaɱ, anavajjasukhaɱ.

3. Katamañ ca gahapati atthisukhaɱ?

Idha gahapati kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, so—bhogā me atthi uṭṭhānaviriyādhigatā ... dhammaladdhā ti—adhigacchati sukhaɱ adhigacchati somanassaɱ. Idaɱ vuccati gahapati atthisukhaɱ.

4. Katamañ ca gahapati bhogasukhaɱ?

Idha gahapati kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjati puññāni ca karoti, so—uṭṭhānaviriyādhigatehi bhogehi ... dhammaladdhehi bhoge ca bhuñjāmi puññāni ca karomīti—adhigacchati sukhaɱ adhigacchati somanassaɱ. Idam assa vuccati gahapati bhogasukhaɱ.

5. Katamañ ca gahapati anaṇa-sukhaɱ? Idha gahapati kulaputto na kassa kiñci dhāreti appaɱ vā bahuɱ vā, so—

na kassa {kiñci} dhāremi appaɱ vā bahuɱ vā ti—adhigacchati sukhaɱ adhigacchati somanassaɱ. Idaɱ vuccati gahapati anaṇasukham.

6. Katamañ ca gahapati anavajja-sukhaɱ?

Idha gahapati ariyasāvako anavajjena kāyakammena samannāgato hoti anavajjena vacīkammena samannāgato hoti anavajjena manokammena samannāgato hoti, so—

[page 070]

anavajjen' amhi kāyakammena samannāgato ... manokammena samannāgato ti—adhigacchati sukhaɱ adhigacchati somanassaɱ. Idaɱ vuccati gahapati anavajjasukhaɱ.

Imāni kho gahapati cattāri sukhāni adhigamanīyāni gihinā bhoginā kālena kālaɱ samayena samayaɱ upādāyāti.

2. Anaṇasukhaɱ katvāna atho atthisukhaɱ sare
Bhuñjaɱ bhoga sukhaɱ macco tatho paññā vipassati
Vipassamāno jānāti ubho bhāge sumedhaso
Anavajjasukhass' etaɱ kalaɱ nagghati soḷasin ti.

63

1. Sabrahmakāni bhikkhave tāni kulāni yesaɱ puttānaɱ mātāpitaro ajjhāgāre pūjitā honti, sapubbācariyakāni bhikkhave tāni kulāni yesaɱ ... pūjitā honti, sapubbadevatāni bhikkhave tāni kulāni yesaɱ ... pūjitā honti, sāhuneyyakāni bhikkhave yesaɱ puttānaɱ mātāpitaro ajjhāgāre pūjitā honti.

2. Brahmā ti bhikkhave mātāpitunnaɱ etaɱ adhivacanaɱ, pubbācariyā ti bhikkhave mātāpitunnaɱ etaɱ adhivacanaɱ, pubbadevatā ti bhikkhave mātāpitunnaɱ etaɱ adhivacanaɱ, āhuneyyā ti bhikkhave mātāpitunnaɱ etaɱ adhivacanaɱ. Taɱ kissa hetu? Bahukārā bhikkhave mātāpitaro puttānaɱ āpādakā posakā imassa lokassa dassetāro ti.

3. Brahmā ti mātāpitaro pubbācariyā ti vuccare
Āhuneyyā ca puttānaɱ pajāya anukampakā
Tasmā hi te namasseyya sakkareyyātha paṇḍito
Annena atho pānena vatthena sayanena ca
Ucchādanena nhāpanena pādānaɱ dhovanena ca
Tāya naɱ paricariyāya mātāpitusu paṇḍitā
Idh' eva naɱ pasaɱsanti pecca sagge ca modatī ti

[page 071]

[64 omitted in original text]

4. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācāro hoti, musāvādī hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

5. Pāṇātipāto adinnādānaɱ musāvādo ca vuccati
Paradāra-gamanañ cāpi nappasaɱsanti paṇḍitāti.

65

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

2. Ye ca rūpena pāmiɱsu ye ca ghosena anvagū
Chandarāgavasūpetā na te jānanti taɱ janaɱ
Ajjhattañ ca na jānāti bahiddhā ca na passati
Samantāvaraṇo bālo sa ve ghosena vuyhati
Ajjhattañ ca na jānāti bahiddhā ca vipassati
Bahiddhā phaladassāvī so pi ghosena vuyhati
Ajjhattañ ca pajānāti bahiddhā ca vipassati
Vinīvaraṇadassāvī na so ghosena vuyhatī ti.

66

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā {lokasmiɱ}. Katame cattāro? Sarāgo, sadoso, samoho, samāno. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

[page 072]

2. Sārattā rajanīyesu piyarūpābhinandino
Mohena adhamasattā baddhā vaḍḍhenti bandhanaɱ
Rāgajañ ca dosajañ ca mohajañ cāpi viddasu
Karonti akusalaɱ kammaɱ savighātaɱ dukkhuddayaɱ
Avijjānivutā posā andhabhūtā acakkhukā
Yathā dhammā tathā santā na tassevan ti maññare ti.

67

1. Ekaɱ samayaɱ Bhagava Sāvatthiyaɱ viharati Jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena Sāvatthiyaɱ aññataro bhikkhu ahinā daṭṭho kālakato hoti.

Atha kho sambahulā bhikkhū yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ:—

2. Idha bhante Sāvatthiyaɱ aññataro bhikkhu ahinā daṭṭho kālakato ti.

Na ha nūna so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari, sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaɱ kareyya. Katamāni cattāri ahirājakulāni?

Virūpakkhaɱ ahirājakulaɱ, Erāpathaɱ ahirājakulaɱ, Chabyāputtaɱ ahirājakulaɱ, Kaṇhāgotamakaɱ ahirājakulaɱ. Na ha nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettaɱ cittena phari, sace hi so ... kālaɱ kareyya. Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituɱ attaguttiyā attarakkhāya attaparittāyāti.

3. Virūpakkehi me mettaɱ mettaɱ Erāpathehi me
Chabyaputtehi me mettaɱ Kaṇhāgotamakehi ca
Apādakehi me mettaɱ mettaɱ dipādakehi me

[page 073]

Catuppadehi me mettaɱ mettaɱ bahuppadehi me
Mā maɱ apādako hiɱsi mā maɱ hiɱsi dipādako
Mā maɱ catuppado hiɱsi mā maɱ hiɱsi bahuppado
Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
Sabbe bhadrāni passantu mā kañci pāpam āgamāti.

Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho, pamāṇavantāni siriɱsapāni ahivicchikā satapadī uṇṇanābhisarabhu mūsikā. Katā me rakkhā katā me parittā, paṭikkamantu bhūtāni, so 'haɱ namo Bhagavato namo sattannaɱ sammāsambuddhānan ti.

68

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. Tatra kho Bhagavā Devadattaɱ ārabbha bhikkhū āmantesi:—

Attavadhāya bhikkhave Devadattassa lābhasakkārasiloko udapādi parābhavāya bhikkhave Devadattassa lābhasakkārasiloko udapādi. Seyyathāpi bhikkhave kadalī attavadhāya phalaɱ deti parābhavāya phalaɱ deti, evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādi. Seyyathāpi bhikkhave veḷu attavadhāya phalaɱ deti parābhavāya phalaɱ deti, evam eva kho bhikkhave attavadhayā Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādi. Seyyathāpi bhikkhave naḷo attavadhāya phalaɱ deti parābhavāya phalaɱ deti, evam eva kho bhikkhave attavadhāya ... udapādi. Seyyathāpi bhikkhave assatarī attavadhāya gabbhaɱ gaṇhāti parābhavāya gabbhaɱ gaṇhāti, evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādīti.

2. Phalaɱ ve kadaliɱ hanti phalaɱ veḷuɱ phalaɱ naḷaɱ
Sakkāro kāpurisaɱ hanti gabbho assatariɱ yathā ti.

[page 074]

69

1. Cattār' imāni bhikkhave padhānāni. Katamāni cattāri?

Saɱvarappadhānaɱ, pahānappadhānaɱ, bhāvanappadhānaɱ, anurakkhanappadhānaɱ.

2. Katamañ ca bhikkhave saɱvarappadhānaɱ?

Idha bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.

Idaɱ vuccati bhikkhave saɱvarappadhānaɱ.

3. Katamañ ca bhikkhave pahānappadhānaɱ?

Idha bhikkhave bhikkhu uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti ... padahati. Idaɱ vuccati bhikkhave pahānappadhānaɱ.

4. Katamañ ca bhikkhave bhāvanappadhānaɱ?

Idha bhikkhave bhikkhu anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti ... padahati.

5. Katamañ ca bhikkhave anurakkhanappadhānaɱ?

Idha bhikkhave bhikkhu uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Idaɱ vuccati bhikkhave anurakkhanappadhānaɱ.

Imāni kho bhikkhave cattāri padhānānīti.

Saɱvaro ca pahānañ ca bhāvanā anurakkhanā
Ete padhānā cattāro desitādiccabandhunā
Yehi bhikkhu idhātāpī khayaɱ dukkhassa pāpuṇāti.

70

1. Yasmiɱ bhikkhave samaye rājāno adhammikā honti rājaputtāpi tasmiɱ samaye adhammikā honti, rājaputtesu adhammikesu brāhmaṇagahapatikāpi tasmiɱ samaye adhammikā honti, brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiɱ samaye adhammikā honti, negamajānapadesu adhammikesu visamaɱ candimasuriyā parivattanti,

[page 075]

visamaɱ candimasuriyesu parivattantesu visamaɱ nakkhattāni tārakarūpāni parivattanti, visamaɱ nakkhattesu tārakarūpesu parivattantesu visamaɱ rattindivā parivattanti, visamaɱ rattindivesu parivattantesu visamaɱ māsaddhamāsā parivattanti, visamaɱ māsaddhamāsesu parivattantesu visamaɱ utusaɱvaccharā parivattanti, visamaɱ utusaɱvaccharesu parivattantesu visamaɱ vātā vāyanti visamaɱ apañjasā, visamaɱ vātesu vāyantesu visamesu apañjasesu devatā parikupitā bhavanti, devatāsu parikupitāsu devo na sammādhāraɱ anupavecchati, deve na sammādhāraɱ anupavecchante visamapākīni sassāni bhavanti, visamapākīni bhikkhave sassāni manussā paribhuñjantā appāyukā ca honti dubbaṇṇā ca dubbalā ca bavhābādhā ca.

2. Yasmiɱ bhikkhave samaye rājāno dhammikā honti rājaputtāpi tasmiɱ samaye dhammikā honti, rājaputtesu dhammikesu brāhmaṇagahapatikāpi tasmiɱ samaye dhammikā honti, brāhmaṇagahapatikesu dhammikesu negamajānapadāpi tasmiɱ samaye dhammikā honti, negamajānapadesu dhammikesu samaɱ candimasuriyā parivattanti, samaɱ candimasuriyesu parivattantesu samaɱ nakkhattāni tārakarūpāni parivattanti, samaɱ nakkhattesu tārakarūpesu parivattantesu samaɱ rattindivā parivattanti, samaɱ rattindivesu parivattentesu samaɱ māsaddhamāsā parivattanti, samaɱ māsaddhamāsesu parivattantesu samaɱ utusaɱvaccharā parivattanti, samaɱ utusaɱvaccharesu parivattantesu samaɱ vātā vāyanti samaɱ pañjasā, samaɱ vātesu vāyantesu samesu pañjasesu devatā aparikupitā bhavanti, devatāsu aparikupitāsu devo sammādhāraɱ anupavecchati, deve sammādhāraɱ anupavecchante samapākīni sassāni bhavanti, samapākīni bhikkhave sassāni manussā paribhuñjantā dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti.

Gunnaɱ ce taramānānaɱ jimhaɱ gacchati puṅgavo
Sabbā tā jimhaɱ gacchanti nette jimhagate sati
Evam eva manussesu yo hoti seṭṭhasammato
So ce adhammaɱ carati pageva itarā pajā

[page 076]

Sabbaɱ raṭṭhaɱ dukkhaɱ seti rājā ce hoti adhammiko.
Gunnaɱ ce taramānānaɱ ujuɱ gacchati puṅgavo
Sabbā tā ujuɱ gacchanti nette ujugate sati
Evam eva manussesu yo hoti seṭṭhasammato
So c'eva dhammaɱ carati pageva itarā pajā
Sabbaɱ raṭṭhaɱ sukhaɱ seti rājā ce hoti dhammiko ti.

Gāthāvusisamattisulikhiti.

Pattakammavaggo sattamo.

Tass' uddānaɱ:—

Pattakammaɱ anaṇako sabrahmacārī nirayarūpena pañcamaɱ
Sarāga-ahinda Devadatto padhānaɱ adhammikena cāti.

71

Catuhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataɱ paṭipadaɱ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaɱ khayāya. Katamehi catuhi?

Idha bhikkhave bhikkhu sīlavā hoti bahussuto hoti āraddhaviriyo hoti paññavā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu apaṇṇakataɱ paṭipadaɱ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaɱ khayāyāti.

72

Catuhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataɱ paṭipadaɱ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaɱ khayāya. Katamehi catuhi?

Nekkhamma-vitakkena, avyāpāda-vitakkena, avihiɱsāvitakkena, sammādiṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu apaṇṇakataɱ paṭipadaɱ paṭipanno hoti yoni c' assa āraddho hoti āsavānaɱ khayāyāti.

[page 077]

73

1. Catuhi bhikkhave dhammehi samannāgato asappuriso veditabbo. Katamehi catuhi?

Idha bhikkhave asappuriso yo hoti parassa avaṇṇo taɱ apuṭṭho pi pātukaroti. Ko pana vādo puṭṭhassa?

Puṭṭho kho pana pañhābhinīto ahāpetvā alampetvā paripūraɱ vitthārena parassa avaṇṇaɱ bhāsitā hoti.

Veditabbam etaɱ bhikkhave asappuriso ayaɱ bhavan ti.

2. Puna ca paraɱ asappuriso yo hoti parassa vaṇṇo taɱ puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa?

Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā aparipūraɱ avitthārena parassa vannaɱ bhāsitā hoti.

Veditabbaɱ etaɱ bhikkhave asappuriso ayaɱ bhavan ti.

3. Puna ca paraɱ bhikkhave asappuriso yo hoti attano avaṇṇo taɱ puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa?

Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā aparipūraɱ avitthārena attano avaṇṇam bhāsitā hoti. Veditabbaɱ etaɱ bhikkhave asappuriso ayaɱ bhavan ti.

4. Puna ca paraɱ bhikkhave asappuriso yo hoti attano vaṇṇo taɱ apuṭṭho pi pātukaroti. Ko pana vādo puṭṭhassa?

Puṭṭho kho pana pañhābhinīto ahāpetvā alampetvā paripūraɱ vitthārena attano vaṇṇaɱ bhāsitā hoti. Veditabbaɱ etaɱ bhikkhave asappuriso ayaɱ bhavan ti.

Imehi kho bhikkhave catuhi dhammehi samannāgato asappuriso veditabbo.

5. Catuhi bhikkhave dhammehi samannāgato sappuriso veditabbo. Katamehi catuhi?

Idha bhikkhave sappuriso yo hoti parassa avaṇṇo taɱ puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa?

Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā aparipūraɱ avitthārena parassa avaṇṇaɱ bhāsitā hoti.

[page 078]

Veditabbaɱ etaɱ bhikkhave sappuriso ayaɱ bhavan ti.

6. Puna ca paraɱ bhikkhave sappuriso yo hoti parassa vaṇṇo taɱ apuṭṭho pi pātukaroti. Ko pana vādo puṭṭhassa? Puṭṭho kho pana pañhābhinīto {ahāpetvā} alampetvā paripūraɱ vitthārena parassa vaṇṇaɱ bhāsitā hoti.

Veditabbam etaɱ bhikkhave sappuriso ayaɱ bhavan ti.

7. Puna ca paraɱ bhikkhave sappuriso yo hoti attano avaṇṇo taɱ apuṭṭho pi pātukaroti. Ko pana vādo puṭṭhassa? Puṭṭho kho pana pañhābhinīto ahāpetvā alampetvā paripūraɱ vitthārena attano avaṇṇaɱ bhāsitā hoti.

Veditabbam etaɱ bhikkhave sappuriso ayaɱ bhavan ti.

8. Puna ca paraɱ bhikkhave sappuriso yo hoti attano vaṇṇaɱ taɱ puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa? Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā aparipūraɱ avitthārena attano vaṇṇaɱ bhāsitā hoti.

Veditabbaɱ etaɱ sappuriso ayaɱ bhavan ti.

Imehi kho bhikkhave catuhi dhammehi samannāgato sappuriso veditabbo [ti].

74

1. Seyyathā pi bhikkhave vadhukā yaññad eva rattiɱ vā divasaɱ vā ānītā hoti tāvad ev' assā tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti sassuyā pi sasure pi sāmike pi antamaso dāsakammakaraporisesu. Sā aparena samayena saɱvāsam anvāya vissāsam anvāya sassum pi sasuram pi sāmikam pi evam āha—apetha, kim pana tumhe jānathāti.

2. Evam eva kho bhikkhave idh' ekacco bhikkhu yaññad eva rattiɱ vā divasaɱ vā agārasmā anagāriyaɱ pabbajito hoti tāvad ev' assa tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti bhikkhusu bhikkhunīsu upāsakesu upāsikesu antamaso ārāmikasamaṇuddesesu. So aparena samayena saɱvāsam anvāya vissāsam anvāya ācariyam pi upajjhāyam pi evam āha—apetha, kim pana tumhe jānathāti.

3. Tasmātiha bhikkhave evaɱ sikkhitabbaɱ—adhunāgatavadhukāsamena cetasā viharissāmīti, evaɱ hi vo bhikkhave sikkhitabban ti.

[page 079]

75

1. Cattār' imāni bhikkhave aggāni. Katamāni cattāri?

Sīlaggaɱ, samādhaggaɱ, paññaggaɱ, vimuttaggaɱ.

Imāni kho bhikkhave cattāri aggānīti.

2. Cattār' imāni bhikkhave aggāni. Katamāni cattāri?

Rūpaggaɱ, vedanaggaɱ, saññaggaɱ, bhavaggaɱ. Imāni kho bhikkhave cattāri agganīti.

76

1. Ekaɱ samayaɱ Bhagavā Kusiṇārāyaɱ viharati Upavattane Mallānaɱ sālavane antarena yamaka-sālānaɱ parinibbānasamaye. Tatra kho Bhagavā bhikkhū āmantesi:—Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca :—

2. Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā, pucchatha bhikkhave mā pacchā vippaṭisārino ahuvattha, sammukhībhūto no satthā ahosi nāsakkhimha Bhagavantaɱ sammukhā paṭipucchitun ti. Evaɱ vutte te bhikkhū tuṇhī ahesuɱ.

3. Dutiyam pi kho Bhagavā bhikkhū āmantesi:—

Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā, pucchatha bhikkhave mā pucchāvippaṭisārino ahuvattha, sammukhībhuto no satthā ahosi nāsakkhimha Bhagavantaɱ sammukhā paṭipacchitun ti.

Dutiyam pi kho te bhikkhū tuṇhī ahesuɱ.

3. Tatiyam pi kho Bhagavā bhikkhū āmantesi:—

Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā ... paṭipucchitun ti. Tatiyam pi kho te bhikkhū tuṇhī ahesum.

4. Atha kho Bhagavā bhikkhū āmantesi:—

Siyā kho pana bhikkhave satthu gāravena pi na puccheyyātha sahāyako pi bhikkhave sahāyakassa ārocetūti. Evaɱ vutte te bhikkhū tuṇhī ahesuɱ.

[page 080]

5. Atha kho āyasmā Ānando Bhagavantaɱ etad avoca :—

Acchariyaɱ bhante abbhutaɱ bhante evaɱ pasanno ahaɱ bhante imasmiɱ bhikkhusaṅghe. N' atthi imasmiɱ bhikkhusaṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā ti.

6. Pasādā kho tvaɱ ānanda vadesi, ñāṇam eva h' ettha ānanda Tathāgatassa. N' atthi imasmiɱ bhikkhusaṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā. Imesaɱ ānanda pañcannaɱ bhikkhusatānaɱ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyano ti.

77

Cattār' imāni bhikkhave acinteyyāni na cintetabbāni yāni cintento ummādassa vighātassa bhāgī assa.

Katamāni cattāri?

Buddhānaɱ bhikkhave buddhavisayo acinteyyo na cintetabbo yaɱ cintento ummādassa vighātassa bhāgī assa, jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo yaɱ cintento ummādassa vighātassa bhāgī assa, kammavipāko bhikkhave acinteyyo na cintetabbo yaɱ cintento ummādassa vighātassa bhāgī assa, lokacintā bhikkhave acinteyyā na cintetabbā yaɱ cintento ummādassa vighātassa bhāgī assa.

Imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni yānici cintento ummādassa vighātassa bhāgī assāti.

78

1. Catasso imā bhikkhave dakkhiṇā visuddhiyo. Katamā catasso?

Atthi bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato, atthi bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato, atthi bhikkhave dakkhiṇā n' eva dāyakato visujjhati no paṭiggahākato, atthi bhikkhave dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.

[page 081]

2. Kathañ ca bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato?

Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, patiggāhakā honti dussīlā pāpadhammā. Evaɱ kho bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

3. Kathañ ca bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato?

Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā. Evaɱ kho bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

4. Kathañ ca bhikkhave dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato?

Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti dussīlā pāpadhammā. Evaɱ kho bhikkhave dakkhinā n' eva dāyakato visujjhati no paṭiggāhakato.

5. Kathañ ca bhikkhave dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca?

Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā pi honti sīlavanto kalyāṇadhammā. Evaɱ kho bhikkhave dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.

Imā kho bhikkhave catasso dakkhiṇā visuddhiyo ti.

79

1. Atha kho āyasmā Sāriputto ... pe ... Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad avoca :—Ko nu kho bhante hetu ko paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā chedagāminī hoti?

Ko pana bhante hetu ko paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā na yathādhippāyā hoti? Ko nu kho bhante hetu ko paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā yathādhippāyā hoti? Ko pana bhante hetu ko paccayo yena-m-idh' ekaccassa tādisā va vanijjā payuttā parādhippāyā hotīti?

2. Idha Sāriputta ekacco samaṇaɱ vā brāhmaṇaɱ vā upasaṅkamitvā pavāreti:—vada bhante paccayenāti. So yena pavāreti taɱ na deti,

[page 082]

so ce tato cuto itthattaɱ āgacchati so yaññad eva vaṇijjaɱ payojeti, sā 'ssa hoti chedagāminī.

3. Idha pana Sāriputta ekacco samaṇaɱ vā brāhmaṇaɱ vā upasaṅkamitvā pavāreti:—vada bhante paccayenāti.

So yena pavāreti taɱ na yathādhippāyaɱ deti, so ce tato cuto itthattaɱ āgacchati so yaññad eva vaṇijjaɱ payojeti, sā 'ssa hoti na yathādhippāyā.

4. Idha pana Sāriputta ekacco samaṇaɱ vā brāhmaṇaɱ vā upasaṅkamitvā pavāreti:—vada bhante paccayenāti. So yena pavāreti taɱ yathādhippāyaɱ deti, so ce tato cuto itthattaɱ āgacchati so yaññad eva vaṇijjaɱ payojeti, sā 'ssa hoti yathādhippāyā.

5. Idha pana Sāriputta ekacco samaṇaɱ vā brāhmaṇaɱ vā upasaṅkamitvā pavāreti:—vada bhante paccayenāti. So yena pavāreti taɱ parādhippāyā deti, so ce tato cuto itthattaɱ āgacchati so yaññad eva vaṇijjaɱ payojeti, sā 'ssa hoti parādhippāyā.

Ayaɱ kho Sāriputta hetu ayaɱ paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā chedagāminī hoti, ayaɱ pana Sāriputta hetu ayaɱ paccayo ... payuttā na yathādhippāyā hoti, ayaɱ kho Sāriputta hetu ayaɱ paccayo ... payuttā yathādhippāyā hoti, ayaɱ pana Sāriputta hetu ayaɱ paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā parādhippāyā hotīti.

80

1. Ekaɱ samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca :—

Ko nu bhante hetu ko paccayo yena mātugāmo n' eva sabhāya nisīdati na kammantaɱ payojeti na kammojaɱ gacchati?

Kodhano ānanda mātugāmo, issukī ānanda mātugāmo, maccharī ānanda mātugāmo,

[page 083]

duppañño ānanda mātugāmo.

Ayaɱ kho ānanda hetu ayaɱ paccayo yena mātugāmo n' eva sabhāya nisīdati na kammantaɱ payojeti na kammojaɱ gacchatīti

Apaṇṇaka-vaggo

Tass' uddānaɱ:—

Padhāna-diṭṭhi-sappurisa-vadhukañ c'eva honti aggāni Kusiṇāra acintitaɱ dakkhiṇāya vaṇijjā kammojena ca vaggo ti

81

1. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge ti.

82

1. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

[page 084]

2. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge ti.

83

1. Catuhi bhikkhave dhammehi samannāgato yathābhattaɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaɱ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaɱ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaɱ upadaɱseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaɱ upadaɱseti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaɱ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaɱ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaɱ upadaɱseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaɱ upadaɱseti. Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evam sagge ti.

84

1. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Kodhagaru hoti na saddhammagaru, makkhagaru hoti na saddhammagaru, lābhagaru hoti na saddhammagaru, sakkāragaru hoti na saddhammagaru. Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

[page 085]

2. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru hoti na lābhagaru, saddhammagaru hoti na sakkāragaru. Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ evaɱ sagge ti.

85.1

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano

2. Kathañ ca bhikkhave puggalo tamo hoti tamaparāyano?

Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇi vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaɱ carati ... manasā duccaritaɱ carati, so kāyena duccaritaɱ caritvā ... manasā duccaritaɱ caritvā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Evaɱ kho bhikkhave puggalo tamo hoti tamaparāyano.

3. Kathañ ca bhikkhave puggalo tamo hoti jotiparāyano?

Idha bhikkhave ekacco puggalo nīce kule ... pe ... seyyāvasathapadīpeyyassa. So kāyena sucaritaɱ carati ... manasā sucaritaɱ carati, so kāyena sucaritaɱ caritvā ... manasā sucaritaɱ caritvā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati. Evaɱ kho bhikkhave puggalo tamo hoti jotiparāyano.

4. Kathañ ca bhikkhave puggalo joti hoti tamaparāyano?

[page 086]

Idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe, so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa ... seyyāvasathadīpeyyassa. So kāyena duccaritaɱ carati ... manasā duccaritaɱ carati, so kāyena duccaritaɱ caritvā ... manasā duccaritaɱ caritvā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati.

Evaɱ kho bhikkhave puggalo joti hoti tamaparāyano.

5. Kathañ ca bhikkhave puggalo joti hoti jotiparāyano?

Idha bhikkhave ekacco puggalo ucce kule ... pe ... seyyāvasathapadīpeyyassa so kāyena sucaritaɱ carati ... manasā sucaritaɱ carati, so kāyena sucaritaɱ caritvā ... manasā sucaritaɱ caritvā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati. Evaɱ kho bhikkhave joti hoti jotiparāyano.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

86

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro? Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

87

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo samaṇesu samaṇasukhumālo.

2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?

Idha bhikkhave bhikkhu sekho hoti paṭipado anuttaraɱ yogakkhemaɱ patthayamāno viharati. Seyyathāpi bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto abhiseko anabhisitto-m-acalapatto,

[page 087]

evam eva kho bhikkhave bhikkhu sekho hoti paṭipado anuttaraɱ yogakkhemaɱ patthayamāno viharati. Evaɱ kho bhikkhave puggalo samaṇamacalo hoti.

3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?

Idha bhikkhave bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, no ca kho aṭṭha vimokhe kāyena phassitvā viharati. Evaɱ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?

Idha bhikkhave bhikkhu āsavānaɱ khayā ... upasampajja viharati aṭṭha ca vimokhe kāyena phassitvā viharati.

Evaɱ kho bhikkhave puggalo samaṇapadumo hoti.

5. Kathañ ca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti?

Idha bhikkhave bhikkhu yācito va bahulaɱ cīvaraɱ paribhuñjati appaɱ ayācito, yācito va bahulaɱ piṇḍapātaɱ paribhuñjati appaɱ ayācito, yācito va bahulaɱ senāsanaɱ paribhuñjati appaɱ ayācito, yācito va bahulaɱ gilānapaccayabhesajjaparikkhāraɱ paribhuñjati appaɱ ayācito. Yehi kho pana sabrahmacārihī saddhiɱ viharati tyāssa manāpen' eva bahulaɱ kāyakammena samudācaranti appaɱ amanāpena, manāpen' eva bahulaɱ vacīkammena samudācaranti appaɱ amanāpena, manāpen' eva bahulaɱ manokammena samudācaranti appaɱ amanāpena, manāpaɱ yeva upahāraɱ upaharanti appaɱ amanāpaɱ.

Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tān' assa na bahud eva uppajjanti, appābādho hoti, catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme abhiññā sacchikatvā upasampajja viharati.

[page 088]

Evaɱ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

6. Yaɱ hi taɱ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti, mam eva taɱ bhikkhave sammā vadamāno vaddeya samaṇesu samaṇasukhumālo ti.

Ahaɱ bhikkhave yācito va bahulaɱ cīvaraɱ bahulaɱ paribhuñjāmi appaɱ ayācito, yācito va bahulaɱ piṇḍapātaɱ paribhuñjāmi appaɱ ayācito, yācito va bahulaɱ senāsanaɱ paribhuñjāmi appaɱ ayācito, yācito va bahulaɱ gilānapaccayabhesajjaparikkhāraɱ paribhuñjāmi appaɱ ayācito.

Yehikhopana bhikkhūhisaddhiɱ viharāmitemamamanāpen' eva bahulaɱ kāyakammena samudācaranti appaɱ amanāpena ... manāpen' eva bahulaɱ manokammena samudācaranti appaɱ amanāpena, manāpaɱ yeva upahāraɱ upaharanti appaɱ amanāpaɱ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātakāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tāni me na bahud eva upajjanti, appābādho 'ham asmi, catunnaɱ kho panasmi jhānānaɱ abhicetasikānānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī akicchalābhī akasiralābhī, āsavānam khayā ... upasampajja viharāmi. Yaɱ hi taɱ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti, mam eva bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

88

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?

Idha bhikkhave bhikkhu tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.

[page 089]

Evaɱ kho bhikkhave puggalo samaṇamacalo hoti.

3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?

Idha bhikkhave bhikkhu tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti sakid eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karoti. Evam kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?

Idha bhikkhave bhikkhu pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tattha-parinibbāyī anāvattidhammo tasmā lokā. Evaɱ kho bhikkhave puggalo samaṇapadumo hoti.

5. Kathañ ca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti?

Idha bhikkhave bhikkhu āsavānaɱ khayā ... upasampajja viharati. Evaɱ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

89

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?

Idha bhikkhave bhikkhu sammā-diṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammā-kammanto hoti sammā-ājīvo hoti sammā-vāyāmo hoti sammā-sati hoti sammā-samādhi hoti. Evaɱ kho bhikkhave puggalo samaṇamacalo hoti.

3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?

Idha bhikkhave bhikkhu sammā-diṭṭhiko hoti ... pe ... sammā-samādhi hoti sammā-ñāṇī hoti sammāvimutti hoti, no ca kho {aṭṭha} vimokhe kāyena phassitvā viharati.

[page 090]

Evaɱ kho bhikkhave puggalo samaṇapuṇḍariko hoti.

4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?

Idha bhikkhave bhikkhu sammā-diṭṭhiko hoti ... pe ... sammā-vimutti hoti aṭṭha vimokhe kāyena phassitvā viharati. Evaɱ kho bhikkhave puggalo samaṇapadumo hoti.

5. Kathañ ca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti?

Idha bhikkhave bhikkhu yācito bahulaɱ cīvaraɱ paribhuñjati appaɱ ayācito ... pe ... [87. 6.] Yaɱ hi taɱ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti mam eva taɱ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamāna lokasmin ti.

90

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamāno lokasmiɱ. Katame cattaro?

Samaṇamacalo ... pe ... samaṇasukhumālo.

2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?

Idha bhikkhave sekho hoti appattamānaso anuttaraɱ yogakkhemaɱ patthayamāno viharati. Evaɱ kho bhikkhave puggalo samaṇamacalo hoti.

3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?

Idha bhikkhave bhikkhu pañcas' upādānakkhandhesu udayabbayānupassī viharati: iti rūpaɱ iti rūpassa samudayo iti rūpassa atthagamo, iti vedanā ... iti saññā ... iti saṅkhārā ... iti viññāṇaɱ iti viññāṇassa samudayo iti viññāṇassa atthagamo ti, no ca kho aṭṭha vimokhe kāyena phassitvā viharati. Evaɱ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?

Idha bhikkhave bhikkhu pañcas' upādānakkhandhesu udayabbayānupassī viharati, iti rūpaɱ ... iti viññāṇassa atthagamo ti aṭṭha ca vimokhe kāyena phassitvā viharati Evaɱ kho bhikkhave puggalo samaṇapadumo hoti.

[page 091]

5. Kathañ ca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti?

Idha bhikkhave bhikkhu yācito va bahulaɱ cīvaraɱ paribhuñjati appam ayācito ... pe ... Yaɱ hi taɱ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti mam eva taɱ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

Macalavaggo.

Tass' uddānaɱ:—

Pāṇātipātā ca musāvaṇṇakodha-tamoṇatā
Anno saṅyojanañ c'eva diṭṭhi-khandhena te dasā ti.

91

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Asuro asuraparivāro, asuro devaparivāro, devo asuraparivāro, devo devaparivāro.

2. Kathañ ca bhikkhave puggalo asuro hoti asuraparivāro?

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā pi 'ssa hoti dussilā pāpadhammā. Evaɱ kho bhikkhave puggalo asuro hoti asuraparivāro.

3. Kathañ ca bhikkhave puggalo asuro hoti devaparivāro?

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa sīlavatī hoti kalyāṇadhammā. Evaɱ kho bhikkhave puggalo asuro hoti devaparivāro.

4. Kathañ ca bhikkhave puggalo devo hoti asuraparivāro?

[page 092]

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa hoti dussīlā pāpadhammā.

Evaɱ kho bhikkhave puggalo devo hoti asuraparivāro.

5. Kathañ ca bhikkhave puggalo devo hoti devaparivāro?

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā pi 'ssa hoti sīlavatī kalyāṇadhammā. Evaɱ kho bhikkhave puggalo devo hoti devaparivāro.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

92

Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaɱ cetosamathassa na lābhī adhipaññādhammavipassanāya, idha pana bhikkhave ekacco puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaɱ cetosamathassa, idha pana bhikkhave ekacco puggalo na c'eva lābhī hoti ajjhattaɱ cetosamathassa na lābhī adhipaññādhammavipassanāya, idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipassanāya. Ime kho bhikkhave cattāro puggalo santo saɱvijjamānā lokasmin ti.

93

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro? Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaɱ cetosamathassa, na lābhī adhipaññādhammavipassanāya, idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaɱ cetosamathassa, idha pana bhikkhave ekacco puggalo na c'eva lābhī hoti ajjhattaɱ cetosamathassa na lābhī adhipaññādhammavipassanāya, idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipassanāya.

2. Tatra bhikkhave yāyaɱ puggalo lābhī ajjhattaɱ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena ajjhattaɱ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo,

[page 093]

so aparena samayena lābhī c'eva hoti ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipassanāya.

3. Tatra bhikkhave yāyaɱ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaɱ cetosamathassa tena bhikkhave puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaɱ cetosamathe yogo karaṇīyo, so aparena samayena lābhī c'eva hoti adhipaññādhammavipassanāya lābhī ajjhattaɱ cetosamathassa.

4. Tatra bhikkhave yāyaɱ puggalo na c'eva lābhī ajjhattaɱ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena tesaɱ yeva kusalānaɱ dhammānaɱ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañ ca karaṇīyaɱ.

Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā, tass' eva celassa vā sīsassa vā nibbāpanāya adhimattaɱ chandañ ca vāyāmañ ca ussāhañ ca ussoḷhiñ ca appaṭivāniñ ca satiñ ca sampajaññañ ca kareyya, evam eva kho bhikkhave tena puggalena tesaɱ yeva kusalānaɱ dhammānaɱ paṭilābhāya adhimatto chando ca ... sampajaññañ ca karaṇīyaɱ, so aparena samayena lābhī c'eva hoti ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipassanāya.

5. Tatra bhikkhave yāyaɱ puggalo lābhī c'eva ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariɱ āsavānaɱ khayāya yogo karaṇīyo.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

94

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaɱ cetosamathassa na lābhī adhipaññādhammavipassanāya. Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaɱ cetosamathassa.

[page 094]

Idha pana bhikkhave ekacco puggala na c'eva lābhī hoti ajjhattaɱ cetosamathassa na lābhī adhipaññādhammavipassanāya.

Idha bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipassanāya.

2. Tatra bhikkhave yvāyaɱ puggalo lābhī ajjhattaɱ ... [93.2] adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaɱ puggalo lābhī adhipaññādhammavipassanāya so upasaṅkamitvā evam assa vacanīyo—kathan nu kho āvuso saṅkhārā daṭṭhabbā, kathaɱ saṅkhārā sammasitabbā kathaɱ saṅkhārā vipassitabbā ti? Tassa so yathādiṭṭhaɱ yathāviditaɱ vyākaroti—evaɱ kho āvuso saṅkhārā daṭṭhabbā, evaɱ saṅkhārā sammasitabbā, evaɱ saṅkhārā vipassitabbā ti, so aparena samayena lābhī c'eva hoti ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipassanāya.

3. Tatra bhikkhave yvāyaɱ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaɱ cetosamathassa tena bhikkhave puggalena yvāyaɱ puggalo lābhī ajjhattaɱ cetosamathassa so upasaṅkamitvā evam assa vacanīyo—

kathan nu kho āvuso cittaɱ saṇṭhapetabbaɱ, kathaɱ cittaɱ sannisādetabbaɱ, kathaɱ cittaɱ ekodikattabbaɱ, kathaɱ cittaɱ samādahātabban ti. Tassa so yathādiṭṭhaɱ yathāviditaɱ vyākaroti—evaɱ kho āvuso cittaɱ saṇṭhapetabbaɱ, evaɱ cittaɱ sannisādetabbaɱ, evaɱ cittaɱ ekodikattabbaɱ, evaɱ cittaɱ samādahātabban ti, so aparena samayena lābhī c'eva hoti adhipaññādhammavipassanāya lābhī ajjhattaɱ cetosamathassa.

4. Tatra bhikkhave yvāyaɱ puggalo na c'eva lābhī ajjhattaɱ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaɱ puggalo lābhī c'eva ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipasanāya so upasaṅkamitvā evam assa vacanīyo—

kathan nu kho āvuso cittaɱ saṇṭhapetabbaɱ ... samādahātabbaɱ, kathaɱ saṅkhārā daṭṭhabbā ... vipassitabbā ti. Tassa so yathādiṭṭhaɱ yathāviditaɱ yyākaroti—evaɱ kho āvuso cittaɱ saṇṭhapetabbaɱ ... samādahātabbaɱ, evaɱ saṅkhārā daṭṭhabbā ... vipassitabbā ti, so aparena samayena lābhī c'eva hoti ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipassanāya.

[page 095]

5. Tatra bhikkhave yvāyaɱ puggalo lābhī c'eva hoti ajjhattaɱ cetosamathassa lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariɱ āsavānaɱ khayāya yogo karaṇīyo.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

95

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā {lokasmiɱ}. Katame cattāro?

N' ev' attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, attahitāya paṭipanno no parahitāya, attahitāya ca paṭipanno parahitāya ca.

2. Seyyathāpi bhikkhave chavālātaɱ ubhato padittaɱ majjhe gūthagataɱ n' eva gāme kaṭṭhaṭṭhaɱ pharati na araññe, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi yvāyaɱ puggalo n' ev' attahitāya paṭipanno no parahitāya.

3. Tatra bhikkhave yvāyaɱ puggalo parahitāya paṭipanno no attahitāya ayaɱ imesaɱ dvinnaɱ puggalānaɱ abhikkantataro ca paṇītataro ca. Tatra bhikkhave yvāyaɱ puggalo attahitāya paṭipanno no parahitāya ayaɱ imesaɱ tiṇṇaɱ puggalānaɱ abhikkantataro ca paṇītataro ca.

Tatra bhikkhave yvāyaɱ puggalo attahitāya ca paṭipanno parahitāya ca ayaɱ imesaɱ catunnaɱ puggalānaɱ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

4. Seyyathāpi bhikkhave gavā khīraɱ, khīramhā dadhi, dadhimhā navanītaɱ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggam akkhāyati, evam eva kho bhikkhave yvāyaɱ puggalo attahitāya ca paṭipanno parahitāya ca ayaɱ imesaɱ catunnaɱ puggalānaɱ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

[page 096]

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

96

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, n' ev' attahitāya paṭipanno no parahitāya, attahitāya ca paṭipanno parahitāya ca.

2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno no parahitāya?

Idha bhikkhave ekacco puggalo attanā rāgavinayāya paṭipanno hoti no paraɱ rāgavinayāya samādapeti, attanā dosavinayāya ... attanā mohavinayāya paṭipanno hoti no paraɱ mohavinayāya samādapeti. Evaɱ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?

Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti paraɱ rāgavinayāya samādapeti, attanā na dosavinayāya ... attanā na mohavinayāya paṭipanno hoti paraɱ mohavinayāya samādapeti. Evaɱ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

4. Kathañ ca bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti no paraɱ rāgavinayāya samādapeti ... pe ... attanā na mohavinayāya paṭipanno hoti na paraɱ mohavinayāya samādapeti. Evaɱ kho bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya.

5. Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?

Idha bhikkhave ekacco puggalo attanā ca rāgavinayāya paṭipanno hoti parañ ca rāgavinayāya samādapeti ... pe ... attanā ca mohavinayāya paṭipanno hoti parañ ca mohavinayāya samādapeti.

[page 097]

Evaɱ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.

Ime kho {bhikkhave} cattāro puggalā santo saɱvijjamānā lokasmin ti.

97

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Attahitāya paṭipanno hoti no parahitāya, parahitāya paṭipaṇṇo hoti no attahitāya, n' ev' attahitāya paṭipanno hoti no parahitāya, attahitāya ca paṭipanno hoti parahitāya ca.

2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu sutānañ ca dhammānaɱ dhārakajātiko hoti dhatānañ ca dhammānaɱ atthūpaparikkhī hoti attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, n' eva sandassako hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ. Evaɱ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?

Idha bhikkhave ekacco puggalo na h' eva kho khippanisantī hoti kusalesu dhammesu no ca sutānaɱ dhammānaɱ dhārakajātiko hoti, no ca dhatānaɱ dhammānaɱ atthūpaparikkhī hoti, no ca attham aññāya dhammam aññāya dhammānudhamma-paṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ. Evam kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

[page 098]

4. Kathañ ca bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo na h' eva kho khippanisantī hoti kusalesu dhammesu no ca sutānaɱ dhammānaɱ dhārakajātiko hoti, no ca dhatānaɱ dhammānaɱ atthūpaparikkhī hoti, no ca attham aññāya dhammam aññāya dhammānudhamma-paṭipanno hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ. Evaɱ kho bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya.

5. Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?

Idha bhikkhave ekacco puggalo khippanisantī hoti kusalesu dhammesu sutānañ ca dhammānaɱ dhārakajātiko hoti, dhatānañ ca dhammānaɱ atthūpaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā sandassako ca hoti samādapako ... sabrahmacārīnaɱ.

Evaɱ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānaɱ lokasmin ti.

98

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Attahitāya paṭipanno hoti no parahitāya, parahitāya paṭipanno hoti no attahitāya, attahitāya ca paṭipanno hoti parahitāya ca, n' ev' attahitāya paṭipanno hoti no parahitāya.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

99

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamanā lokasmiɱ. Katame cattāro? Attahitāya paṭipanno hoti no parahitāya,

[page 099]

parahitāya paṭipanno hoti no attahitāya, n' ev' attahitāya paṭipanno hoti no parahitāya, attahitāya ca paṭipanno hoti parahitāya ca.

2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo attanā pāṇātipātā paṭivirato hoti no paraɱ pāṇātipātā veramaṇiyā samādapeti, attanā adinnādānā paṭivirato hoti no param adinnādānā veramaṇiyā samādapeti, attanā kāmesu micchācārā paṭivirato hoti ... samādapeti, attanā musāvādā paṭivirato hoti ... samādapeti, attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti ... samādapeti. Evaɱ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?

Idha bhikkhave ekacco puggalo attanā pāṇātipātā apaṭivirato hoti paraɱ pāṇātipātā veramaṇiyā samādapeti, attanā adinnādānā ... pe ... attanā musāvādā ... pe ... attanā surāmerayamajjapamādaṭṭhānā ... pe ... Evaɱ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

4. Kathañ ca bhikkhave puggalo n' ev' attahitāya patipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo attanā pāṇātipātā apaṭivirato hoti no paraɱ pāṇātipātā veramaṇiyā samādapeti ... pe ... surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaɱ kho bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya.

5. Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?

Idha bhikkhave ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti ... pe ... surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaɱ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

[page 100]

100

1. Atha kho Potaliyo paribbājako yena Bhagavā ten' {upasaṅkami}, upasaṅkamitvā Bhagavatā saddhiɱ sammodi ... pe ... Ekamantaɱ nisinnaɱ kho Potaliyaɱ paribbājakaɱ Bhagavā etad avoca :—

2. Cattāro 'me Potaliya puggalā ... lokasmiɱ. Katame cattāro? Idha Potaliya ekacco puggalo avaṇṇārahassa avaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena no ca kho vaṇṇārahassa vaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena.

Idha pana Potaliya ekacco puggalo vaṇṇārahassa vaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena no ca kho avaṇṇārahassa avaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena.

Idha pana Potaliya ekacco puggalo n' eva avaṇṇārahassa avaṇṇaɱ bhasitā hoti bhūtaɱ tacchaɱ kālena no pi vaṇṇārahassa vaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena.

Idha pana Potaliya ekacco puggalo avaṇṇārahassa avaṇṇaɱ bhāsitā hoti ... vaṇṇārahassa vaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena.

Ime kho Potaliyo cattāro puggalā santo saɱvijjamānā {lokasmiɱ}. Imesaɱ kho Potaliya catunnaɱ puggalānaɱ katamo te puggalo khamati abhikkantataro ca paṇītataro cati?

3. Cattāro 'me bho Gotama puggalā santo saɱvijjamānā {lokasmiɱ}. Katame cattāro?

Idha bho Gotamo ekacco puggalo avaṇṇārahassa avaṇṇaɱ bhāsitā hoti ... no ca kho vaṇṇārahassa vaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena. Idha pana bho Gotama ekacco puggalo vaṇṇārahassa vaṇṇaɱ bhāsitā hoti ... no ca kho avaṇṇārahassa avaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena. Idha pana bho Gotama ekacco puggalo n' eva avaṇṇārahassa avaṇṇaɱ bhāsitā hoti ... no pi vaṇṇārahassa vaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena. Idha pana bho Gotamo ekacco puggalo avaṇṇārahassa ca avaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena vaṇṇārahassa ca vaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena. Ime kho bho Gotama cattāro puggalā santo saɱvijjamānā lokasmiɱ.

[page 101]

Imesaɱ bho Gotama catunnaɱ puggalānaɱ yvāyaɱ puggalo n' eva avaṇṇārahassa avaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena no pi vaṇṇārahassa vaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena ayaɱ me puggalo khamati imesaɱ catunnaɱ puggalānaɱ abhikkantataro ca paṇītataro ca. Taɱ kissa hetu? Abhikkantā h' esā bho Gotama yadidaɱ upekhā ti.

4. Cattāro 'me Potaliya puggalā ... lokasmiɱ.

Katame cattaro? ... pe ... Ime kho Potaliya cattāro puggalā ... lokasmiɱ. Imesaɱ Potaliya catunnaɱ puggalānaɱ yvāyaɱ puggalo avaṇṇārahassa ca avaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena vaṇṇārahassa ca vaṇṇaɱ bhāsita hoti bhūtaɱ tacchaɱ kālena ayam imesaɱ catunnaɱ puggalānaɱ abhikkantataro ca paṇītataro ca. Taɱ kissa hetu? Abhikkantā h' esā Potaliya yadidaɱ tattha tattha kālaññutā ti.

5. Cattāro 'me bho Gotama puggalā ... lokasmiɱ Katame cattāro? ... pe ... Ime bho Gotama cattāro puggalā ... lokasmiɱ. Imesaɱ bho Gotama catunnaɱ puggalānaɱ yvāyaɱ puggalo avaṇṇārahassa ca avaṇṇaɱ ... pe ... vaṇṇārahassa ca vaṇṇaɱ bhāsitā hoti bhūtaɱ tacchaɱ kālena ayam me puggalo khamati imesaɱ catunnaɱ puggalānaɱ abhikkantataro ca paṇītataro ca.

Taɱ kissa hetu? Abhikkantā h' esā bho Gotama yadidaɱ tattha tattha kālaññutā ti. Abhikkantaɱ bho Gotama abbhutaɱ bho Gotama. Seyyathāpi bho Gotama nikkujjitaɱ vā ukkujjeyya ... pe ... dakkhintīti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ Bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi ... saraṇaɱgatan ti.

Asuravaggo.

Tass' uddānaɱ:—

Asuro tayo samādhī chavālātena pañcamam
Santi attahitā sikkhā Potalikena te dasāti

Dutiyo paññāsako niṭṭhito.

[page 102]

101

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:—Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

2. Cattāro 'me bhikkhave valāhakā. Katame cattaro?

Gajjitā no vassitā, vassitā no gajjitā, n' eva gajjitā no vassitā, gajjitā ca vassitā ca.

Ime kho bhikkhave cattāro valāhakā.

3. Evam eva kho bhikkhave cattāro 'me valāhakūpamā puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, n' eva gajjitā no vassitā, gajjitā ca vassitā ca.

4. Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?

Idha bhikkhave ekacco puggalo bhāsitā hoti no kattā. Evaɱ kho bhikkhave puggalo gajjitā hoti no vassitā, seyyathāpi so bhikkhave valāhako gajjitā no vassitā, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

5. Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?

Idha bhikkhave ekacco puggalo kattā hoti no bhāsitā.

Evaɱ kho bhikkhave puggalo vassitā hoti no gajjitā, seyyathāpi so bhikkhave valāhako vassitā no gajjitā, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

6. Kathañ ca bhikkhave puggalo n' eva gajjitā no vassitā?

Idha bhikkhave ekacco puggalo n' eva bhāsitā hoti no kattā. Evaɱ kho bhikkhave puggalo n' eva gajjitā hoti no vassitā, seyyathāpi so bhikkhave valāhako n' eva gajjitā no vassitā, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

7. Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā ca?

Idha bhikkhave ekacco puggalo bhāsitā ca hoti kattā ca.

Evam kho bhikkhave puggalo gajjitā ca hoti vassitā ca, seyyathāpi so bhikkhave valāhako gajjitā ca hoti vassitā ca, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saɱvijjamānā lokasmin ti.

[page 103]

102

1. Cattāro 'me bhikkhave valāhakā. Katame cattāro?

Gajjitā no vassitā ... pe ... gajjitā ca vassitā ca.

Ime kho bhikkhave cattāro valāhakā.

2. Evam eva kho bhikkhave cattāro 'me valāhakūpamā puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Gajjitā no vassitā ... pe ... gajjitā ca vassitā ca.

3. Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?

Idha bhikkhave ekacco puggalo dhammaɱ pariyāpuṇāti suttaɱ geyyaɱ veyyākaraṇaɱ gāthaɱ udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ. So idaɱ dukkhan ti yathābhūtaɱ nappajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ nappajānāti.

Evaɱ kho bhikkhave puggalo gajjitā hoti no vassitā, seyyathāpi so bhikkhave valāhako gajjitā no vassitā tathūpamahaɱ bhikkhave imaɱ puggalaɱ vadāmi.

4. Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?

Idha bhikkhave ekacco puggalo dhammaɱ na pariyapuṇāti suttaɱ ... pe ... vedallaɱ. So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave puggalo vassitā hoti no gajjitā, seyyathāpi so bhikkhave ... vadāmi.

5. Kathañ ca bhikkhave puggalo n' eva gajjitā hoti no vassitā?

Idha bhikkhave ekacco puggalo dhammaɱ na pariyāpuṇāti suttaɱ ... vedallaɱ. So idaɱ dukkhan ti yathābhutan nappajānāti ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ nappajānāti. Evaɱ kho bhikkhave puggalo, n' eva gajjitā hoti no vassitā, seyyathāpi so bhikkhave ... vadāmi.

6. Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā ca?

Idha bhikkhave ekacco puggalo dhammaɱ pariyāpunāti suttaɱ ... vedallaɱ. So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave puggalo gajjitā ca hoti vassitā ca, seyyathāpi so bhikkhave valāhako gajjitā ca hoti vassitā ca, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadūmi.

[page 104]

Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saɱvijjamānā lokasmin ti.

103

1. Cattāro 'me bhikkhave kumbhā. Katame cattāro.

Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.

Ime kho bhikkhave cattāro kumbhā.

2. Evam eva kho bhikkhave cattāro 'me kumbhūpamā puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Tuccho pihito, pūro vivaṭo, tuccho vivato, pūro pihito.

3. Kathañ ca bhikkhave puggalo tuccho hoti pihito?

Idha bhikkhave ekaccassa puggalassa pāsādikaɱ hoti abhikkantaɱ paṭikkantaɱ ālokitaɱ vilokitaɱ sammiñjitaɱ pasāritaɱ saṅghātipattacīvaradhāraṇaɱ. So idaɱ dukkhan ti yathābhūtaɱ nappajānāti ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ nappajānāti. Evaɱ kho bhikkhave puggalo tuccho hoti pihito, seyyathāpi so bhikkhave kumbho tuccho pihito, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

4. Kathañ ca bhikkhave puggalo pūro hoti vivaṭo?

Idha bhikkhave ekaccassa puggalassa na pāsādikaɱ hoti abhikkantam ... saṅghātipattacīvaradhāraṇaɱ. So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave puggalo pūro hoti vivaṭo, seyyathāpi so bhikkhave kumbho pūro vivaṭo, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

5. Kathañ ca bhikkhave puggalo tuccho hoti vivaṭo?

Idha bhikkhave ekaccassa puggalassa na pāsādikaɱ hoti abhikkantaɱ ... saṅghātipattacīvaradhāraṇaɱ. So idaɱ dukkhan ti yathābhūtaɱ nappajānāti ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ nappajānāti. Evaɱ kho bhikkhave puggalo tuccho hoti vivaṭo, seyyathāpi so bhikkhave kumbho tuccho vivaṭo, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

6. Kathañ ca bhikkhave puggalo pūro hoti pihito?

Idha bhikkhave ekaccassa puggalassa pāsādikaɱ hoti abhikkantaɱ ... saṅghātipattacīvaradhāraṇaɱ. So idaɱ dukkhan ti yathābhūtaɱ pajānāti .

[page 105]

. . ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave puggalo pūro hoti pihito, seyyathāpi so bhikkhave bhikkhave kumbho pūro pihito tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

Ime kho bhikkhave cattāro kumbhūpamā puggalā santo saɱvijjamānā lokasmin ti.

104

[Cattāro 'me bhikkhave udakarahadā. Katame cattāro?

Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso. Ime kho bhikkhave cattāro udakarahadā ti.]

105

1. Cattāro 'me bhikkhave udakarahadā. Katame cattāro?

Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso. Ime kho bhikkhave cattāro udakarahadā.

2. Evam eva kho bhikkhave cattāro 'me udakarahadūpamā puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Uttāno gambhīrobhāso ... gambhīro gambhīrobhāso.

3. Kathañ ca bhikkhave puggalo uttāno hoti gambhīrobhāso?

Idha bhikkhave ekaccassa puggalassa pāsādikaɱ hoti abhikkantaɱ ... saṅghātipattacīvaradhāraṇaɱ. So idaɱ dukkhan ti yathābhūtaɱ nappajānāti ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ nappajānāti. Evaɱ kho bhikkhave puggalo uttāno hoti gambhīrobhāso, seyyathāpi so bhikkhave udakarahado uttāno gambhīrobhāso, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

[page 106]

4. Kathañ ca bhikkhave puggalo gambhīro hoti uttānobhāso?

Idha bhikkhave ekaccassa puggalassa na pāsādikaɱ hoti abhikkantaɱ ... saṅghātipattacīvaradhāraṇaɱ. So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave puggalo gambhīro hoti uttānobhāso, seyyathāpi so bhikkhave udakarahado gambhīro uttānobhāso, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

5. Kathañ ca bhikkhave puggalo uttāno hoti uttānobhāso?

Idha bhikkhave ekaccassa puggalassa na pāsādikaɱ hoti abhikkantaɱ ... pe ... idaɱ dukkhan ti yathābhūtaɱ nappajānāti ... pe ... [103. 5] yathābhūtaɱ nappajānāti ... pe ... Evaɱ kho bhikkhave uttāno hoti uttānobhāso, seyyathāpi so bhikkhave udakarahado uttāno uttānobhāso, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

6. Kathañ ca bhikkhave gambhīro hoti gambhīrobhāso?

Idha bhikkhave ekaccassa puggalassa pāsādikaɱ hoti abhikkantaɱ ... pe ... So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... [103. 6.] Evaɱ kho bhikkhave gambhīro hoti gambhīrobhāso, seyyathāpi so bhikkhave udakarahado gambhīro gambhīrobhāso, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

Ime cattāro udakarahadūpamā puggalā santo saɱvijjamānā lokasmin ti.

106

1. Cattār' imāni bhikkhave ambāni. Katamāni cattāri?

Āmaɱ pakkavaṇṇi, pakkaɱ āmavaṇṇi, āmaɱ āmavaṇṇi, pakkaɱ pakkavaṇṇi. Imāni kho bhikkhave cattāri ambāni.

2. Evam eva kho bhikkhave cattāro 'me ambūpamā puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Āmo pakkavaṇṇī, pakko āmavaṇṇī, āmo āmavaṇṇī, pakko pakkavaṇṇī.

3. Kathañ ca bhikkhave puggalo āmo hoti pakkavaṇṇī?

[page 107]

Idha bhikkhave ekaccassa puggalassa pāsādikaɱ hoti abhikkantaɱ ... pe ... So idaɱ dukkhan ti yathābhūtaɱ nappajānāti ... pe ... Evaɱ kho bhikkhave puggalo āmo hoti pakkavaṇṇī, seyyathāpi taɱ bhikkhave ambaɱ āmaɱ pakkavaṇṇi, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

4. Kathañ ca bhikkhave puggalo pakko hoti āmavaṇṇī?

Idha bhikkhave ekaccassa puggalassa na pāsādikam hoti abhikkantaɱ ... pe ... So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... Evaɱ kho bhikkhave puggalo pakko hoti āmavaṇṇī, seyyathāpi taɱ bhikkhave ambaɱ pakkaɱ āmavaṇṇi, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

5. Kathañ ca bhikkhave puggalo āmo hoti āmavaṇṇī?

Idha bhikkhave ekaccassa puggalassa na pāsādikaɱ hoti abhikkantaɱ ... pe ... so idaɱ dukkhan ti yathābhūtaɱ nappajānāti ... pe ... Evaɱ kho bhikkhave puggalo āmo hoti āmavaṇṇī, seyyathāpi taɱ bhikkhave ambaɱ āmaɱ āmavaṇṇi, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

6. Kathañ ca bhikkhave puggalo pakko hoti pakkavaṇṇī?

Idha bhikkhave ekaccassa puggalassa pāsādikaɱ hoti abhikkantaɱ ... pe ... So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... Evaɱ kho bhikkhave puggalo pakko hoti pakkavaṇṇī, seyyathāpi taɱ bhikkhave ambaɱ pakkaɱ pakkavaṇṇi, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

Ime kho bhikkhave cattāro ambūpamā puggalā santo {saɱvijjamānā} lokasmin ti.

107

1. Catasso imā bhikkhave mūsikā. Katamā catasso?

Gādhaɱ khattā no vasitā, vasitā no gādhaɱ khattā, n' eva gādhaɱ khattā no vasitā, gādhaɱ khattā ca vasitā ca.

Imā kho bhikkhave catasso mūsikā.

2. Evaɱ eva kho bhikkhave cattāro 'me musikūpamā puggalā santo saɱvijjamānā {lokasmiɱ}. Katame cattāro.

Gādham khattā no vasitā ... pe ... gādhaɱ khattā ca vasitā ca.

[page 108]

Kathañ ca bhikkhave puggalo gādhaɱ khattā hoti no vasitā?

Idha bhikkhave ekacco puggalo dhammaɱ pariyāpuṇāti suttaɱ ... pe ... vedallaɱ. So idaɱ dukkhan ti yathābhūtaɱ nappajānāti ... pe ... Evaɱ kho bhikkhave puggalo gādhaɱ khattā hoti no vasitā, seyyathāpi sā bhikkhave mūsikā gādhaɱ khattā hoti no vasitā, tathūpamāhaɱ imam puggalaɱ vadāmi.

4. Kathañ ca bhikkhave puggalo vasitā hoti no gādhaɱ khattā?

Idha bhikkhave ekacco puggalo dhammaɱ na pariyāpuṇāti suttaɱ ... pe ... vedallaɱ. So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... Evaɱ kho bhikkhave puggalo vasitā hoti no gādhaɱ khattā, seyyathāpi sā bhikkhave mūsikā vasitā hoti no gādhaɱ khattā, {tathūpamāhaɱ} imaɱ puggalaɱ vadāmi.

5. Kathañ ca bhikkhave puggalo n' eva gādhaɱ khattā hoti no vasitā?

Idha bhikkhave ekacco puggalo dhammaɱ na pariyāpuṇāti suttaɱ ... pe ... vedallaɱ. So idaɱ dukkhan ti yathābhūtaɱ nappajānāti ... pe ... Evam kho bhikkhave puggalo n' eva gādhaɱ khattā hoti no vasitā, seyyathāpi sā bhikkhave mūsikā n' eva gādhaɱ khattā no vasitā, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

6. Kathañ ca bhikkhave puggalo gādhaɱ khattā ca hoti vasitā ca?

Idha bhikkhave ekacco puggalo dhammaɱ pariyāpuṇāti suttaɱ ... pe ... vedallaɱ. So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... Evaɱ kho bhikkhave puggalo gādhaɱ khattā ca hoti vasitā ca, seyyathāpi sā bhikkhave mūsikā gādhaɱ khattā ca vasitā ca, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

Ime kho bhikkhave cattāro mūsikūpamā puggalā santo saɱvijjamānā lokasmin ti.

108

1. Cattāro 'me bhikkhave balivaddā. Katame cattāro?

[page 109]

Sakagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sakagavacaṇḍo, sakagavacaṇḍo ca paragavacaṇḍo ca, n' eva sakagavacaṇḍo no paragavacaṇḍo. Ime kho bhikkhave cattāro balivaddā.

2. Evaɱ kho bhikkhave cattāro 'me balivaddūpamā puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Sakagavacaṇḍo no paragavacaṇḍo ... n' eva sakagavacaṇḍo no paragavacaṇḍo?

3. Kathañ ca bhikkhave puggalo sakagavacaṇḍo hoti no paragavacaṇḍo?

Idha bhikkhave ekacco puggalo sakaparisaɱ ubbejetā no paraparisaɱ. Evaɱ kho bhikkhave puggalo sakagavacaṇḍo hoti no paragavacaṇḍo, seyyathāpi so bhikkhave balivaddo sakagavacaṇḍo no paragavacaṇḍo, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

4. Kathañ ca bhikkhave puggalo paragavacaṇḍo hoti no sakagavacaṇḍo?

Idha bhikkhave ekacca puggalo paraparisaɱ ubbejetā hoti no sakaparisaɱ. Evaɱ kho ... pe ... vadāmi.

5. Kathañ ca bhikkhave puggalo sakagavacaṇḍo ca hoti paragavacaṇḍo ca?

Idha bhikkhave ekacco puggalo sakaparisañ ca ubbejetā hoti paraparisañ ca. Evaɱ kho bhikkhave ... pe ... vadāmi.

6. Kathañ ca bhikkhave puggalo n' eva sakagavacaṇḍo hoti na paragavacaṇḍo?

Idha bhikkhave ekacco puggalo n' eva sakaparisaɱ ubbejetā hoti no paraparisaɱ. Evaɱ kho bhikkhave puggalo n' eva sakagavacaṇḍo hoti no paragavacaṇḍo, seyyathāpi so bhikkhave balivaddo n' eva sakagavacaṇḍo hoti no paragavacaṇḍo, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

Ime kho bhikkhave cattāro balivaddūpamā puggalā santo saɱvijjamāna lokasmin ti.

109

1. Cattāro 'me bhikkhave rukkhā. Katame cattāro?

[page 110]

Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro.

Ime kho bhikkhave cattāro rukkhā.

2. Evam eva kho bhikkhave cattāro 'me rukkhūpamā puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Pheggu phegguparivāro ... pe ... sāro sāraparivāro.

3. Kathañ ca bhikkhave puggalo pheggu hoti phegguparivāro?

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā pi 'ssa hoti dussīlā pāpadhammā. Evaɱ kho bhikkhave puggalo pheggu hoti phegguparivāro, seyyathāpi so bhikkhave rukkho pheggu phegguparivāro, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

4. Kathañ ca bhikkhave puggalo pheggu hoti sāraparivāro?

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaɱ kho bhikkhave ... pe ... vadāmi.

5. Kathañ ca bhikkhave puggalo sāro hoti phegguparivāro?

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa dussīlā papādhammā. Evam kho bhikkhave ... pe ... vadāmi.

6. Kathañ ca bhikkhave puggalo sāro hoti sāraparivāro?

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā pi 'ssa hoti sīlavatī kalyāṇadhammā. Evaɱ kho bhikkhave puggalo sāro hoti sāraparivāro, seyyathāpi so bhikkhave rukkho sāro sāraparivāro, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

Ime kho cattāro rukkhūpamā puggalā santo saɱvijjamānā lokasmin ti.

110

1. Cattāro 'me bhikkhave āsīvisā. Katame cattāro?

Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, n' evāgataviso na ghoraviso.

Ime kho bhikkhave cattāro āsīvisā.

[page 111]

2. Evam eva kho bhikkhave cattāro 'me āsīvisūpamā puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Āgataviso na ghoraviso ... pe ... n' evāgataviso na ghoraviso.

3. Kathañ ca bhikkhave puggalo āgataviso hoti na ghoraviso?

Idha bhikkhave ekacco puggalo abhiṇhaɱ kujjhati, so ca khvassa kodho na dīgharattaɱ anuseti. Evaɱ kho bhikkhave puggalo āgataviso hoti na ghoraviso, seyyathāpi so bhikkhave āsīviso āgataviso na ghoraviso, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

4. Kathañ ca bhikkhave puggalo ghoraviso hoti na āgataviso?

Idha bhikkhave ekacco puggalo na h' eva kho abhiṇhaɱ kujjhati, so ca khvassa kodho dīgharattaɱ anuseti. Evaɱ kho bhikkhave ... pe ... vadāmi.

5. Kathañ ca bhikkhave puggalo āgataviso ca hoti ghoraviso ca.

Idha bhikkhave ekacco puggalo abhiṇhaɱ kujjhati, so ca khvassa kodho dīgharattaɱ anuseti. Evaɱ kho bhikkhave ... pe ... vadāmi.

6. Kathañ ca bhikkhave puggalo n' evāgataviso hoti na ghoraviso?

Idha bhikkhave ekacco puggalo na h' eva kho abhiṇhaɱ kujjhati, so ca khvassa kodho na dīgharattaɱ anuseti.

Evaɱ kho bhikkhave puggalo n' evāgataviso hoti na ghoraviso, seyyathāpi so bhikkhave āsīviso n' evāgataviso na ghoraviso, tathūpamāhaɱ imaɱ puggalaɱ vadāmi.

Ime kho bhikkhave cattāro āsīvisūpamā puggalā santo saɱvijjamānā lokasmin ti.

[Valāhaka] vaggo paṭhamo.

[Tass' uddānaɱ:—

Dve valāhakakumbhā
udakarahadā dve honti
Ambāni mūsikā balibaddhā rukkhā
āsīvisena te dasāti]

[page 112]

111

1. Atha kho Kesī assadammasārathi yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Kesiɱ assadammasārathiɱ Bhavagā etad avoca :—

2. Tvañ ca khvāsi Kesi saññato assadammasārathi, kathañ ca pana tvaɱ Kesi assadammaɱ vinesīti?

Ahaɱ kho bhante assadammaɱ saṇhena pi vinemi pharusena pi vinemi saṇhapharusena pi vinemīti.

Sace te Kesi assadammo saṇhena pi vinayaɱ na upeti pharusena pi vinayaɱ na upeti saṇhapharusena pi vinayaɱ na upeti kinti naɱ karosīti?

Sace me bhante assadammo saṇhena vinayaɱ na upeti pharusena vinayaɱ na upeti saṇhapharusena vinayaɱ na upeti hanāmi naɱ bhante. Taɱ kissa hetu? Mā me ācariyakulassa avaṇṇo ahosīti. Bhagavā pana bhante anuttaro purisadammasārathi, kathaɱ pana bhante Bhagavā purisadammaɱ vinetīti?

3. Ahaɱ kho Kesi purisadammaɱ saṇhena pi vinemi pharusena pi vinemi saṇhapharusena pi vinemi.

Tatr' idaɱ Kesi saṇhasmiɱ iti kāyasucaritaɱ iti kāyasucaritassa vipāko iti vacīsucaritaɱ iti vacīsucaritassa vipāko iti manosucaritaɱ iti manosucaritassa vipāko iti devā iti manussā.

Tatr' idaɱ Kesi pharusmiɱ iti kāyaduccaritaɱ iti kāyaduccaritassa vipāko ... pe ... iti manoduccaritassa vipāko iti nirayo iti tiracchānayoni iti pettivisayo.

Tatr' idaɱ Kesi saṇhapharusmiɱ iti kāyasucaritaɱ iti kāyasucaritassa vipāko iti kāyaduccaritaɱ iti kāyaduccaritassa vipāko ... pe ... iti manosucaritaɱ iti manosucaritassa vipāko iti manoduccaritaɱ iti manoduccaritassa vipāko iti devā iti manussā iti nirayo iti tiracchānayoni iti pettivisayo ti.

Sace te bhante purisadammo saṇhena vinayaɱ na upeti pharusena vinayaɱ na upeti saṇhapharusena vinayaɱ na upeti kinti naɱ Bhagavā karotīti?

[page 113]

Sace me Kesi purisadammo saṇhena vinayaɱ na upeti ... saṇhapharusena vinayaɱ na upeti hanāmi naɱ Kesīti.

4. Na kho no bhante Bhagavato pāṇātipāto kappati, atha ca pana Bhagavā evam āha—hanāmi naɱ Kesīti.

Saccam Kesi na Tathāgatassa pāṇātipāto kappati. Api ca so purisadammo saṇhena vinayaɱ na upeti ... pe ... saṇhapharusena vinayaɱ na upeti na taɱ Tathāgato vattabbaɱ anusāsitabbaɱ maññati na pi viññū sabrahmacārī vattabbaɱ anusāsitabbaɱ maññanti. Vadho h' eso Kesi ariyassa vinaye yaɱ na Tathāgato vattabbaɱ anusāsitabbaɱ maññati na pi viññū sabrahmacārī vattabbaɱ anusāsitabbaɱ maññantīti.

So hi nūna yo bhante sugatahato hoti yaɱ na Tathāgato vattabbaɱ anusāsitabbaɱ maññati na pi viññū ... maññanti. Abhikkantaɱ bhante abhikkantaɱ bhante ... pe ... Upāsakaɱ maɱ bhante Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱgatan ti.

112

1. Catuhi bhikkhave aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati. Katamehi catuhi.

Ajjavena, javena, khantiyā, soraccena.

Imehi kho bhikkhave catuhi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati.

2. Evam eva kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katamehi catuhi? Ajjavena, javena, khantiyā, soraccena.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti .

[page 114]

. . pe ... anuttāraɱ puññakkhettaɱ lokassāti.

113

1. Cattāro 'me bhikkhave bhaddā assājānīyā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco bhaddo assājānīyo patodacchāyaɱ disvā saɱvijjati saɱvegaɱ āpajjati. Kathan nu kho maɱ ajja assadammasārathi kāraṇaɱ kāressati. Kim assāhaɱ patikaromīti? Evarūpo pi bhikkhave idh' ekacco bhaddo assājānīyo hoti, ayaɱ bhikkhave paṭhamo bhaddo assājānīyo santo saɱvijjamāno lokasmiɱ.

2. Puna ca paraɱ bhikkhave idh' ekacco bhaddo assājānīyo na h' eva kho patodacchāyaɱ disvā saɱvijjati saɱvegaɱ āpajjati api ca kho lomavedhaviddho saɱvijjati saɱvegaɱ āpajjati. Kathan nu kho maɱ ajja assadammasārathi kāraṇaɱ kāressati. Kim assāhaɱ patikaromīti?

Evarūpo pi bhikkhave idh' ekacco bhaddo assājānīyo hoti, ayaɱ bhikkhave dutiyo bhaddo assājānīyo santo saɱvijjamāno lokasmiɱ.

3. Puna ca paraɱ bhikkhave idh' ekacco bhaddo assājānīyo na heva kho patodacchāyaɱ disvā saɱvijjati saɱvegaɱ āpajjati na pi lomavedhaviddho saɱvijjati saɱvegaɱ āpajjati api ca kho maɱsavedhaviddho saɱvijjati saɱvegaɱ āpajjati. Kathan nu kho maɱ ajja assadammasārathi kāraṇaɱ kāressati. Kim assāhaɱ patikaromīti?

Evarūpo bhikkhave idh' ekacco bhaddo assājānīyo hoti, ayaɱ bhikkhave tatiyo bhaddo assājānīyo santo saɱvijjamāno lokasmiɱ.

4. Puna ca paraɱ bhikkhave idh' ekacco bhaddo assājanīyo na h' eva kho patodacchāyaɱ disva saɱvijjati saɱvegaɱ āpajjati na pi lomavedhaviddho saɱvijjati saɱvegaɱ āpajjati na pi maɱsavedhaviddho saɱvijjati saɱvegaɱ āpajjati api ca kho aṭṭhivedhaviddho saɱvijjati saɱvegaɱ āpajjati.

[page 115]

Kathan nu kho maɱ ajja assadammasārathi kāraṇaɱ kāressati. Kim assāhaɱ patikaromīti. Evarūpo bhikkhave idh' ekacco bhaddo assājānīyo hoti, ayaɱ bhikkhave catuttho bhaddo santo saɱvijjamāno lokasmiɱ.

Ime kho bhikkhave cattāro bhaddā assājānīyā santo saɱvijjamānā lokasmiɱ.

5. Evam eva kho bhikkhave cattāro 'me bhaddā purisājāniyā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco bhaddo purisājānīyo suṇāti amukasmiɱ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti, so tena saɱvijjati saɱvegaɱ āpajjati, saɱviggo yoniso padahati pahitatto kāyena c'eva paramasaccaɱ sacchikaroti paññāya ca ativijjha passati, seyyathāpi so bhikkhave bhaddo assājānīyo patodacchāyaɱ disvā saɱvijjati saɱvegaɱ āpajjati, tathūpamāhaɱ bhikkhave imaɱ bhaddaɱ purisājānīyaɱ vadāmi. Evarūpo pi bhikkhave idh' ekācco bhaddo puggalo hoti, ayaɱ {bhikkhave} paṭhamo bhaddo {purisājānīyo} santo saɱvijjamāno lokasmiɱ.

6. Puna ca paraɱ bhikkhave idh' ekacco bhaddo purisājānīyo na h' eva kho suṇāti amukasmiɱ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti api ca kho sāmaɱ passati itthiɱ vā purisaɱ vā dukkhitaɱ vā kālakataɱ vā, so tena saɱvijjati saɱvegaɱ āpajjati, saɱviggo yoniso padahati pahitatto kāyena c'eva paramasaccaɱ sacchikaroti paññāya ca ativijjha passati, seyyathāpi so bhikkhave bhaddo assājānīyo lomavedhaviddho saɱvijjati saɱvegaɱ āpajjati, tathūpamāhaɱ ... vadāmi. Evarūpo pi bhikkhave idh' ekacco bhaddo purisājānīyo hoti, ayaɱ bhikkhave dutiyo bhaddo purisājānīyo santo saɱvijjamāno lokasmiɱ.

7. Puna ca paraɱ bhikkhave idh' ekacco bhaddo puggalo na h' eva kho suṇāti amukasmiɱ nāma ... kālakato vā ti na pi sāmaɱ passati itthiɱ vā purisaɱ vā dukkhitaɱ vā kālakataɱ vā api ca khvassa ñātī vā sālohito vā dukkhito vā kālakato vā, so tena saɱvijjati saɱvegaɱ āpajjati, saɱviggo yoniso padahati pahitatto kāyena c'eva paramasaccaɱ sacchikaroti paññāya ca ativijjha passati,

[page 116]

seyyathāpi so bhikkhave bhaddo assājānīyo maɱsavedhaviddho saɱvijjati saɱvegaɱ āpajjati, tathūpamāhaɱ bhikkhave imaɱ bhaddaɱ purisājānīyaɱ vadāmi. Evarūpo pi bhikkhave idh' ekacco bhaddo purisājānīyo hoti, ayaɱ bhikkhave tatiyo bhaddo purisājānīyo santo saɱvijjamāno lokasmiɱ.

8. Puna ca paraɱ bhikkhave idh' ekacco bhaddo puggalo na h' eva kho suṇāti amukasmiɱ nāma ... kālakato vā ti na pi sāmaɱ passati itthiɱ vā purisaɱ vā dukkhitaɱ vā kālakataɱ vā na pi 'ssa ñātī vā sālohito vā dukkhito vā kālakato vā api ca kho sāmaɱ yeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tippāhi kharāhi kaṭukāhi asātāhi amanāpāhi pāṇaharāhi, so tena saɱvijjati saɱvegaɱ āpajjati, saɱviggo yoniso ... ativijjha passati, seyyathāpi so bhikkhave bhaddo assājānīyo aṭṭhivedhaviddho saɱvijjati saɱvegaɱ āpajjati, tathūpamāhaɱ bhikkhave imaɱ bhaddaɱ purisājānīyaɱ vadāmi. Evarūpo pi bhikkhave idh' ekacco bhaddo purisājānīyo hoti, ayaɱ bhikkhave catuttho bhaddo purisājānīyo santo saɱvijjamāno lokasmiɱ.

Ime kho bhikkhave cattāro bhaddā purisājānīyā santo saɱvijjamānā lokasmin ti.

114

1. Catuhi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati. Katamehi catuhi?

Idha bhikkhave rañño nāgo sotā ca hoti hantā ca khantā ca gantā ca.

2. Kathañ ca bhikkhave rañño nāgo sotā hoti?

Idha bhikkhave rañño nāgo yam enaɱ hatthidammasārathi kāraṇaɱ kāreti yadi vā katapubbaɱ yadi vā akatapubbaɱ taɱ aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto suṇāti. Evaɱ kho bhikkhave rañño nāgo sotā hoti.

3. Kathañ ca bhikkhave rañño nāgo hantā hoti?

Idha bhikkhave rañño nāgo saṅgāmagato hatthim pi hanti hatthārūham pi hanti assam pi hanti assārūham pi hanti ratham pi hanti rathikam pi hanti pattikam pi hanti.

[page 117]

Evaɱ kho bhikkhave rañño nāgo hantā hoti.

4. Kathañ ca bhikkhave rañño nāgo khantā hoti?

Idha bhikkhave rañño nāgo saṅgāmagato khamo hoti sattippahārānaɱ asippahārānaɱ usuppahārānaɱ pharasuppahārānaɱ bheripaṇavasaṅkhatiṇavaninnādasaddānaɱ.

Evaɱ kho bhikkhave rañño nāgo khantā hoti.

5. Kathañ ca bhikkhave rañño nāgo-gantā hoti?

Idha bhikkhave rañño nāgo yam enaɱ hatthidammasārathi disam peseti yadi vā gatapubbaɱ yadi vā agatapubbaɱ, khippaɱ yeva gantā hoti. Evaɱ kho bhikkhave rañño nāgo gantā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato rañño nāgo ... aṅgan t' eva saṅkhaɱ gacchati.

6. Evam eva kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katamehi catuhi? Idha bhikkhave bhikkhu sotā ca hoti hantā ca khantā ca gantā ca.

7. Kathañ ca bhikkhave bhikkhu sotā hoti?

Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaɱ suṇāti. Evaɱ kho bhikkhave bhikkhu sotā hoti.

8. Kathañ ca bhikkhave bhikkhu hantā hoti?

Idha bhikkhave bhikkhu uppannaɱ kāmavitakkaɱ nādhivāseti pajahati vinodeti vyantikaroti anabhāvaɱ gameti, uppannaɱ vyāpādavitakkaɱ ... pe ... uppannaɱ vihiɱsāvitakkaɱ uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantikaroti anabhāvaɱ gameti. Evaɱ kho bhikkhave bhikkhu hantā hoti.

9. Kathañ ca bhikkhave bhikkhu khantā hoti?

Idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānam sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsikajātiko hoti.

[page 118]

Evaɱ kho bhikkhave bhikkhu khantā hoti.

10. Kathañ ca bhikkhave bhikkhu gantā hoti.

Idha bhikkhave bhikkhu yā sā disā agatapubbā iminā dīghena addhunā yadidaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaɱ taɱ khippaɱ yeva gantā hoti. Evaɱ kho bhikkhave gantā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... anuttaraɱ puññakkhettaɱ lokassāti.

115

1. Cattār' imāni bhikkhave ṭhānāni. Katamāni cattāri?

Atthi bhikkhave ṭhānaɱ amanāpaɱ kātuɱ tañ ca kayiramānaɱ anatthāya saɱvattati. Atthi bhikkhave ṭhānaɱ amanāpaɱ kātuɱ tañ ca kayiramānaɱ atthāya saɱvattati. Atthi bhikkhave ṭhānaɱ manāpaɱ kātuɱ tañ ca kayiramānaɱ anatthāya saɱvattati. Atthi bhikkhave ṭhānaɱ manāpaɱ kātuɱ tañ ca kayiramānaɱ atthāya saɱvattati.

2. Tatra bhikkhave yam idaɱ ṭhānaɱ amanāpaɱ kātuɱ tañ ca kayiramānaɱ anatthāya saɱvattati idaɱ bhikkhave ṭhānaɱ ubhayen' eva na kattabbaɱ maññati, yam p' idaɱ ṭhānaɱ amanāpaɱ kātuɱ iminā pi taɱ na kattabbaɱ maññati, yam p' idaɱ ṭhānaɱ kayiramānaɱ anaṭṭhāya saɱvattati iminā pi taɱ na kattabbaɱ maññati, idaɱ bhikkhave ṭhānaɱ ubhayena na kattabbaɱ maññati.

3. Tatra bhikkhave yam idaɱ ṭhānaɱ amanāpaɱ kātuɱ tañ ca kayiramānaɱ atthāya saɱvattati imasmiɱ {bhikkhave} ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame, na bhikkhave bālo iti paṭisañcikkhati—kiñcāpi kho idaɱ ṭhānaɱ amanāpaɱ kātuɱ atha carah' idam ṭhānaɱ kayiramānaɱ atthāya saɱvattatīti,

[page 119]

so taɱ ṭhānaɱ na karoti, tassa taɱ ṭhānaɱ akayiramanam anatthāya saɱvattati. Paṇḍito ca kho bhikkhave iti paṭisañcikkhati—kiñcāpi kho idaɱ ṭhānaɱ amanāpaɱ kātuɱ atha carah' idaɱ ṭhānaɱ kayiramānaɱ atthāya saɱvattatīti, so taɱ ṭhānaɱ karoti, tassa taɱ ṭhānaɱ kayiramānaɱ atthāya saɱvattati.

4. Tatra bhikkhave yam idaɱ ṭhānaɱ manāpaɱ kātuɱ tañ ca kayiramānaɱ anatthāya saɱvattati, imasmim pi bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame, na bhikkhave bālo iti paṭisañcikkhati—kiñcāpi kho idaɱ ṭhānaɱ {manāpaɱ} kātuɱ atha carah' idaɱ ṭhānaɱ kayiramānaɱ anatthāya saɱvattatīti, so taɱ ṭhānaɱ karoti, tassa taɱ ṭhānaɱ kayiramānaɱ anatthāya saɱvattati. Paṇḍito ca kho bhikkhave iti paṭisañcikkhati—kiñcāpi kho idaɱ ṭhānaɱ manāpaɱ kātuɱ atha carah' idaɱ ṭhānaɱ kayiramānaɱ anatthāya saɱvattatīti, so taɱ ṭhānaɱ na karoti, tassa taɱ ṭhānaɱ akayiramānaɱ atthāya saɱvattati.

5. Tatra bhikkhave yam idaɱ ṭhānaɱ manāpaɱ kātuɱ tañ ca kayiramānaɱ atthāya saɱvattati idaɱ bhikkhave ṭhānaɱ ubhayen' eva kattabbaɱ maññati yam p' idaɱ ṭhānaɱ manāpaɱ kātuɱ iminā pi taɱ kattabbaɱ maññati yam p' idaɱ ṭhānaɱ kayiramānaɱ atthāya saɱvattati iminā pi taɱ kattabbaɱ maññati, idam bhikkhave thānam ubhayen' eva kattabbaɱ maññati. Imāni kho bhikkhave cattāri ṭhānānīti.

116

1. Catuhi bhikkhave ṭhānehi appamādo karaṇīyo.

Katamehi catuhi?

Kāyaduccaritaɱ bhikkhave pajahatha kāyasucaritaɱ bhāvetha tattha ca mā pamādattha. Vacīduccaritaɱ bhikkhave pajahatha vacīsucaritaɱ bhāvetha tattha ca mā pamādattha. Manoduccaritaɱ bhikkhave pajahatha manosucaritaɱ bhāvetha tattha ca mā pamādattha. Micchādiṭṭhiɱ bhikkhave pajahatha sammādiṭṭhiɱ bhāvetha tattha ca mā pamādattha.

[page 120]

2. Yato kho bhikkhave bhikkhuno kāyaduccaritaɱ pahīnaɱ hoti kāyasucaritaɱ bhāvitam, ... pe ... manoduccaritaɱ pahīnaɱ hoti manosucaritaɱ bhāvitaɱ, micchādiṭṭhi pahīnā hoti sammādiṭṭhi bhāvitā so na bhāyati samparāyikassa maraṇassāti.

117

1. Catusu bhikkhave ṭhānesu attarūpena appamādo sati cetaso ārakkho karaṇīyo. Katamesu catusu.

Mā me rajanīyesa dhammesu cittaɱ rajjīti attarūpena appamādo sati cetaso ārakkho karaṇīyo. Mā me dosanīyesu dhammesu cittaɱ dussīti attarūpena appamādo sati cetaso ārakkho karaṇīyo. Mā me mohanīyesu dhammesu cittaɱ muyhīti attarūpena appamādo sati cetaso ārakkho karaṇīyo. Mā me madanīyesu dhammesu cittaɱ majjīti attarūpena appamādo sati cetaso ārakkho karaṇīyo.

2. Yato kho bhikkhave bhikkhuno rajanīyesu dhammesu cittam na rajjati vītarāgattā, dosanīyesu dhammesu cittaɱ na dussati vītadosattā, mohanīyesu dhammesu cittaɱ na muyhati vītamohattā, madanīyesu dhammesu cittaɱ na majjati vītamadattā so na chambhati na kampati na vedhati na santāsaɱ āpajjati na ca pana samaṇavacanahetu pi gacchatīti.

118.3

1. Cattār' imāni bhikkhave saddhassa kulaputtassa dassanīyāni saɱvejanīyāni ṭhānāni. Katamāni cattāri?

Idha Tathāgato jāto ti bhikkhave saddhassa kulaputtassa dassanīyaɱ saɱvejanīyaɱ ṭhānaɱ. Idhā Tathāgato anuttaraɱ sammāsambodhiɱ abhisambuddho ti bhikkhave saddhassa kulaputtassa dassanīyaɱ saɱvejanīyaɱ ṭhānaɱ.

Idha Tathāgato anuttaraɱ dhammacakkaɱ pavattesīti bhikkhave saddhassa kulaputtassa dassanīyaɱ saɱvejanīyaɱ ṭhānaɱ. Idha Tathāgato anupādisesāya nibbānadhātuyā parinibbuto ti bhikkhave saddhassa kulaputtassa dassanīyaɱ saɱvejanīyaɱ thānam.

[page 121]

Imāni kho bhikkhave cattāri saddhassa kulaputtassa dassanīyāni saɱvejanīyāni ṭhānānīti.

119

1. Cattār' imāni bhikkhave bhayāni. Katamāni cattāri?

Jātibhayaɱ, jarābhayaɱ, vyādhibhayaɱ, maraṇabhayaɱ.

Imāni kho bhikkhave cattāri bhayānīti.

120

Cattār' imāni bhayāni. Katamāni cattāri?

Aggibhayaɱ, udakabhayaɱ, rājabhayaɱ, corabhayaɱ.

Imāni kho bhikkhave cattāri bhayānānīti.

[Kesi]vaggo dutiyo.

[Tass' uddānam|| ||

Kesi javo patodo ca||
nāgaṭhānena pañcamaɱ||
Appamādo ca ārakkho||
vejanīyañ cadve] bhayāti||

121

1. Cattār' imāni bhikkhave bhayāni. Katamāni cattāri?

Attānuvādabhayaɱ, parānuvādabhayaɱ, daṇḍabhayam, duggatibhayaɱ.

2. Katamañ ca bhikkhave attānuvādabhayaɱ?

Idha bhikkhave ekacco iti paṭisañcikkhati—ahañ c'evakho pana kāyena duccaritaɱ careyyaɱ vācāya duccaritaɱ careyyaɱ, manasā duccaritaɱ careyyaɱ kiñ ca taɱ kammaɱ attā sīlato na upavadeyyāti—so attānuvādabhayassa bhīto kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāveti ... pe ... manoduccaritaɱ pahāya manosucaritaɱ bhāveti suddhaɱ attānaɱ pariharati. Idaɱ vuccati bhikkhave attānuvādabhayaɱ.

3. Katamañ ca bhikkhave parānuvādabhayaɱ?

[page 122]

Idha bhikkhave ekacco iti paṭisañcikkhati—ahañ c'eva kho pana kāyena duccaritaɱ careyyaɱ ... pe ... manasā duccaritaɱ careyyaɱ kiñ ca taɱ kammaɱ pare sīlato na upavadeyyun ti—so parānuvādabhayassa bhīto kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāveti ... pe ... manoduccaritaɱ pahāya manosucaritaɱ bhāveti suddhaɱ attānaɱ pariharati. Idaɱ vuccati bhikkhave parānuvāda bhayaɱ.

4. Katamañ ca bhikkhave daṇḍabhayaɱ?

Idha bhikkhave ekacco passati coraɱ āgucāriɱ rājāno gahetvā vividhā kammakaraṇā kārente kasāhi pi tāḷente vettehi pi tāḷente addhadaṇḍehi pi tāḷente hattham pi chindante pādam pi chindante hatthapādam pi chindante kaṇṇam pi chindante nāsam pi chindante kaṇṇanāsam pi chindante bilaṅgathālikam pi karonte saṅkhamuṇḍikam pi karonte rāhumukham pi karonte jotimālikam pi karonte hatthapajjotikam pi karonte erakavattikam pi karonte cīrakavāsikam pi karonte eṇeyyakam pi karonte balisamaɱsikam pi karonte kahāpaṇakam pi karonte khārāpatacchikam pi karonte palighaparivattikam pi karonte palālapīthakam pi karonte tattena pi telena osiñcante sunakhehi pi khādāpente jīvantam pi sūle uttāsente asinā pi sīsaɱ chidante. Tass' evaɱ hoti—yathārūpānaɱ kho pāpakānaɱ kammānaɱ hetu coraɱ āgucāriɱ rājāno gahetvā vividhā kammakaraṇā kārenti kasāhi pi tāḷenti ... pe ... asinā pi sīsaɱ chindanti, ahañ c'eva kho pana evarūpaɱ pāpakammaɱ kareyyaɱ mam pi rājāno {gahetvā} evarūpā vividhā kammakaraṇā kāreyyuɱ kasāhi pi tāḷeyyuɱ ... pe ... asinā pi sīsaɱ chindeyyun ti—so daṇḍabhayassa bhīto na paresaɱ pābhataɱ palumpanto carati. Idaɱ vuccati bhikkhave daṇḍabhayam.

[page 123]

5. Katamañ ca bhikkhave duggatibhayaɱ?

Idha bhikkhave ekacco iti paṭisañcikkhati—kāyaduccaritassa kho pāpako vipāko abhisamparāyam ... pe ... manoduccaritassa kho pāpako vipāko abhisamparayam, ahañ c'eva kho kāyena duccaritaɱ careyyaɱ ... pe ... manasā duccaritaɱ careyyaɱ kiñ ca taɱ yāhaɱ na kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirāye uppajjeyyan ti—so duggatibhayassa bhīto kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāveti ... pe ... manosucaritaɱ bhāveti suddhaɱ attānaɱ pariharati. Idaɱ vuccati bhikkhave duggatibhayaɱ. Imāni kho bhikkhave cattāri bhayāni.

122

1. Cattār' imāni bhikkhave bhayāni udakorohantassa pāṭikaṅkhitabbāni. Katamāni cattāri?

ūmibhayaɱ, kumbhīlabhayaɱ, āvaṭṭabhayaɱ susukābhayaɱ. Imāni kho bhikkhave cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni.

2. Evam eva kho bhikkhave idh' ekacce kulaputte imasmiɱ dhammavinaye agārasmā anagāriyaɱ pabbajite cattāri bhayāni pāṭikaṅkhitabbāni. Katamāni cattāri?

ūmibhayaɱ ... pe ... susukābhayaɱ.

3. Katamañ ca bhikkhave ūmibhayaɱ?

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti—otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Tam enaɱ tathā pabbajitaɱ samānaɱ sabrahmacārī ovadanti anusāsanti—

evan te abhikkamitabbaɱ evan te paṭikkamitabbaɱ evan te āloketabbaɱ evan te viloketabbaɱ evan te sammiñjitabbaɱ evan te pasāretabbaɱ evan te saṅghāṭipattacīvaraɱ dhāretabban ti.

[page 124]

Tassa evam hoti—mayaɱ kho pubbe agāriyabhūtā samānā aññe ovadāma pi anusāsāma pi, ime pan' amhākam puttamattā maññe nattamattā maññe ovaditabbaɱ anusāsitabbaɱ maññantīti. So kupito anattamano sikkhaɱ paccakkhāya hīnāyāvattati. Ayaɱ vuccati bhikkhave bhikkhu ūmibhayassa bhīto sikkhaɱ paccakkhāya hīnāyāvatto. ūmibhayan ti kho bhikkhave kodhūpāyāsass' etaɱ adhivacanaɱ. Idaɱ vuccati bhikkhave ūmibhayaɱ.

4. Katamañ ca bhikkhave kumbhīlabhayam?

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti—otiṇṇo 'mhi jātiyā jarāya ... pe ... paññāyethāti. Tam enaɱ tathā pabbajitaɱ samānaɱ sabrahmacārī ovadanti anusāsanti—idan te khāditabbaɱ idan te na khāditabbaɱ idan te bhuñjitabbaɱ idan te na bhuñjitabbaɱ idan te sāyitabbaɱ idan te na sāyitabbaɱ idan te pātabbaɱ idan te na pātabbaɱ, kappiyan te khāyitabbaɱ akappiyaɱ te na khāyitabbaɱ kappiyan te bhuñjitabbaɱ akappiyaɱ te na bhuñjitabbaɱ kappiyan te sāyitabbaɱ akappiyaɱ te na sāyitabbaɱ kappiyan te pātabbaɱ akappiyaɱ te na pātabbaɱ, kāle pātabbaɱ akāle na pātabbaɱ, kāle khāditabbaɱ vikāle na khāditabbaɱ kāle te bhuñjitabbaɱ vikāle na bhuñjitabbaɱ kāle te sāvitabbaɱ vikāle na sāyitabbaɱ kāle te pātabbaɱ vikāle na pātabban ti. Tassa evaɱ hoti—mayaɱ kho pubbe agāriyabhūtā samānā yaɱ icchāma tam khādāma yaɱ na icchāma na taɱ khādāma yaɱ icchāma taɱ bhuñjāma yaɱ na icchāma na taɱ bhuñjāma yaɱ icchāma taɱ sāyāma yaɱ na icchāma na taɱ sāyāma yaɱ icchāma taɱ pipāma yaɱ na icchāma na taɱ pipāma, kappiyam pi khādāma akappiyam pi khādāma ... kappiyam pi pipāma akappiyam pi pipāma, kāle pi khādāma vikāle pi khadāma ... kāle pi pipāma vikāle pipāma.

[page 125]

Yam pi no saddhā gahapatikā divā vikāle paṇītaɱ khādaniyaɱ vā bhojaniyam vā denti, tatra pi 'me mukhāvaraṇaɱ maññe karontīti, so sikkhaɱ paccakkhāya hīnāyāvattati. Ayaɱ vuccati bhikkhave bhikkhu kumbhīlabhayassa bhīto sikkhaɱ paccakkhāya hīnāyāvatto. Kumbhīlabhayan ti kho bhikkhave odarikattass' etaɱ adhivacanaɱ. Idaɱ vuccati bhikkhave kumbhīlabhayaɱ.

5. Katamañ ca bhikkhave āvaṭṭabhayam?

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi ... pe ... paññāyethāti. So evaɱ pabbajito samāno pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati arakkhiten' eva kāyena arakkhitāya vācāya arakkhittena cittena anupaṭṭhitāya satiyā asaɱvutehi indriyehi. So tattha passati gahapatiɱ vā gahapatiputtaɱ vā pañcahi kāmaguṇehi samappitaɱ samaṅgibhūtaɱ paricārayamānaɱ. Tass' evaɱ hoti: mayaɱ kho pubbe agāriyabhūtā samānā pañcahī kāmaguṇehi samappitā samaṅgibhūtā paricārimha, {saɱvijjante} kho pana me kule bhogā sakkā bhoge ca bhuñjituɱ puññāni ca kātuɱ, yan nūnāhaɱ sikkhaɱ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaɱ puññāni ca kareyyan ti. So sikkhaɱ paccakkhāya hīnāyāvattati. Ayaɱ vuccati bhikkhave bhikkhu āvaṭṭabhayassa bhīto sikkhaɱ paccakkhāya hīnāyāvatto. āvaṭṭabhayan ti kho bhikkhave pañcann' etaɱ kāmaguṇānaɱ adhivacanaɱ. Idaɱ vuccati bhikkhave āvaṭṭabhayaɱ.

6. Katamañ ca bhikkhave susukābhayaɱ?

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi ... paññāyethāti.

So evaɱ pabbajito samāno pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati arakkhiten' eva kāyena .

[page 126]

. . arakkhitena cittena anupaṭṭhitāya satiyā asaɱvutehi indriyehi. So tattha passati mātugāmaɱ dunnivatthaɱ vā duppārutaɱ vā, tassa mātugāmaɱ disvā dunnivatthaɱ vā duppārutaɱ vā rāgo cittaɱ anuddhaɱseti, so rāgānuddhastena cittena sikkhaɱ paccakkhāya hīnāyāvattati. Ayaɱ vuccati bhikkhave bhikkhu susukābhayassa bhīto sikkhaɱ paccakkhāya hīnāyāvatto. Susukābhayan ti kho bhikkhave mātugāmass' etaɱ adhivacanaɱ. Idaɱ vuccati bhikkhave susukābhayaɱ.

Imāni kho bhikkhave cattāri bhayāni idh' ekacce kulaputte imasmiɱ dhammavinaye saddhā agārasmā anagāriyaɱ pabbajite pātikaṅkhitabbānīti.

123

1. Cattāro 'me puggalā santo saɱvijjamānā lokasmiɱ.

Katame cattāro?

Idha bhikkhave ekacco puggalo vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. So tad assādeti taɱ nikāmeti tena ca vittiɱ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaɱ kurumāno Brahmakāyikānaɱ devānaɱ sahavyataɱ uppajjati. Brahmakāyikānaɱ bhikkhave devānaɱ kappo āyuppamāṇaɱ, tattha puthujjano yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā nirayaɱ pi gacchati tiracchānayonim pi gacchati pittivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā tasmiɱ yeva bhave parinibbāyati. Ayaɱ kho bhikkhave viseso ayaɱ adhippāyāso idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanena yadidaɱ gatiyā uppattiyā sati.

[page 127]

2. Puna ca paraɱ bhikkhave idh' ekacco puggalo vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādo cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiɱ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaɱ kurumāno ābhassarānaɱ devānaɱ sahavyataɱ uppajjati. ābhassarānaɱ bhikkhave devānaɱ dve kappā āyuppamāṇaɱ, tattha puthujjano yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pittivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā tasmiɱ yeva bhave parinibbāyati. Ayaɱ kho bhikkhave viseso ayaɱ adhippāyāso idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanena yadidaɱ gatiyā uppattiyā sati.

3. Puna ca paraɱ bhikkhave idh' ekacco puggalo pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaɱvedeti. Yan taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiɱ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaɱ kurumāno Subhakiṇhānaɱ devānaɱ sahavyataɱ uppajjati. Subhakiṇhānaɱ bhikkhave devānaɱ cattāro kappā āyuppamāṇaɱ, tattha puthujjano ... pe ... parinibbāyati. Ayaɱ kho bhikkhave viseso ayaɱ adhippāyāso idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanena yadidaɱ gatiyā uppattiyā sati.

4. Puna ca paraɱ bhikkhave idh' ekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekhāsati-parisuddhiɱ catutthajjhānaɱ upasampajja viharati.

So tad assādeti tan nikāmeti tena ca vittiɱ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaɱ kurumāno Vehapphalānaɱ devānaɱ sahavyataɱ uppajjati.

[page 128]

Vehapphalānaɱ bhikkhave devānaɱ pañca kappasatāni āyuppamāṇaɱ, tattha puthujjano ... pe ... parinibbāyati. Ayaɱ bhikkhave viseso ayaɱ adhippāyāso idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanena yadidaɱ gatiyā uppattiyā sati. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

124.1

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco puggalo vivicc'eva kāmehi ... pe ... paṭhamajjhānaɱ upasampajja viharati. So yad eva tattha hoti rūpagataɱ vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā param maraṇā Suddhāvāsānaɱ devānaɱ sahavyataɱ uppajjati.

Ayaɱ bhikkhave uppatti asādhāraṇā puthujjanehi.

2. Puna ca paraɱ bhikkhave idh' ekacco puggalo vitakkavicārānaɱ vūpasamā ... pe ... dutiyajjhānaɱ ... pe ... tatiyajjhānaɱ ... pe ... catutthajjhānaɱ upasampajja viharati. So yad eva tattha hoti rūpagatam ... pe ... te dhamme aniccato ... anattato samanupassati.

So kāyassa bhedā param maraṇā Suddhāvāsānaɱ devānaɱ sahavyataɱ uppajjati. Ayaɱ bhikkhave uppatti asādhāraṇā puthujjanehi.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

125

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco puggalo mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati,

[page 129]

tathā dutiyaɱ ... tathā tatiyaɱ ... tathā catutthiɱ, iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So tad assādeti tan nikāmeti tena ca vittiɱ āpajjati, tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaɱ kurumāno Brahmakāyikānaɱ devānaɱ sahavyataɱ uppajjati. Brahmakāyikānaɱ bhikkhave devānaɱ kappo āyuppamāṇaɱ, tattha puthujjano ... parinibbāyati. Ayaɱ kho bhikkhave viseso ayaɱ adhippāyāso idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanena yadidaɱ gatiyā uppattiyā sati.

2. Puna ca paraɱ bhikkhave idh' ekacco puggalo karuṇāsahagatena cetasā ... pe ... muditāsahagatena cetasā ... pe ... upekhāsahagatena cetasā ekaɱ disaɱ {pharitvā} viharati, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So tad assādeti tan nikāmeti tena ca vittiɱ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaɱ kurumāno ābhassarānaɱ devānaɱ sahavyataɱ uppajjati. ābhassarānaɱ bhikkhave dve kappā āyuppamāṇaɱ ... pe ... Subhakiṇhānaɱ devānaɱ sahavyataɱ uppajjati. Subhakiṇhānaɱ bhikkhave devānaɱ cattāro kappā āyuppamāṇaɱ ... pe ... Vehapphalānaɱ devānaɱ sahavyataɱ uppajjāti. Vehapphalānaɱ bhikkhave pañcakappasatāni āyuppamāṇaɱ, tattha puthujjano yāvatāyukaɱ ṭhatvā yāvatakaɱ tesaɱ devānaɱ āyuppamāṇaɱ taɱ sabbaɱ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pittivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaɱ thatvā yāvatakaɱ tesaɱ devānaɱ ayuppamāṇaɱ taɱ sabbaɱ khepetvā tasmiɱ yeva bhave parinibbāyati. Ayaɱ kho bhikkhave viseso ayaɱ adhippāyāso idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanena yadidaɱ gatiyā uppattiyā sati.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

[page 130]

126

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco puggalo mettāsahagatena cetasā ... pe [125.1] avyāpajjhena pharitvā viharati. Soyad eva tattha hoti rūpagataɱ ... [124.1] ... samanupassati.

So kāyassa bhedā param maraṇā Suddhāvāsānaɱ devānaɱ sahavyataɱ uppajjati. Ayaɱ kho bhikkhave uppatti asādhāraṇā puthujjanehi.

2. Puna ca paraɱ bhikkhave idh' ekacco puggalo karuṇāsahagatena cetasā ... pe ... muditā ... pe ... upekhāsahagatena cetasā ... vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati ... pe [124.1] ... maraṇā Suddhāvāsānaɱ devānaɱ sahavyataɱ uppajjati. Ayaɱ bhikkhave uppatti asādhāraṇā puthujjanehi. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

127

1. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro?

Yadā bhikkhave bodhisatto Tusitā kāyā cavitvā sato sampajāno mātukucchiyaɱ okkamati atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaɱ devānubhāvanaɱ. Yā pi tā lokantarikā aghā asaɱvutā andhakārā andhakāratimisā yattha p' imesaɱ candimasuriyānaɱ evaɱ mahiddhikānaɱ evaɱ mahānubhāvanaɱ ābhā nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaɱ devānubhāvanaɱ.

Ye pi tattha sattā uppannā te pi ten' obhāsena aññamaññaɱ sañjānanti—aññe pi kira bho santi sattā idh' uppannā ti Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaɱ paṭhamo acchariyo abbhuto dhammo pātubhavati.

[page 131]

2. Puna ca paraɱ bhikkhave yadā bodhisatto sato sampajāno mātu kucchismā nikkhamati atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaɱ devānubhāvanaɱ. Yā pi tā lokantarikā ... tattha pi appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaɱ devānubhāvanaɱ Ye pi tattha sattā ... [127.1] ... idh' uppannāti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaɱ dutiyo acchariyo abbhuto dhammo pātubhavati.

3. Puna ca paraɱ bhikkhave yadā Tathāgato anuttaraɱ sammāsambodhiɱ abhisambujjhati atha sadevake loke ... pe ... [127.2] ... idh' uppannāti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaɱ tatiyo acchariyo abbhuto dhammo pātubhavati.

4. Puna ca paraɱ bhikkhave yadā Tathāgato anuttaraɱ dhammacakkaɱ pavatteti atha sadevake loke ... [127.2] ... idh' uppannāti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaɱ catuttho acchariyo abbhuto dhammo pātubhavati.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantīti.

128

1. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti.

Katame cattāro?

Ālayarāmā bhikkhave pajā ālayaratā ālayasamuditā, sā Tathāgatena anālaye dhamme desiyamāne sussūyati sotaɱ odahati aññā cittaɱ upaṭṭhāpeti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaɱ paṭhamo acchariyo abbhuto dhammo pātubhavati.

2. Mānarāmā bhikkhave pajā mānaratā mānasamuditā, sā Tathāgatena mānavinaye dhamme desiyamāne sussūyati sotaɱ odahati aññā cittaɱ upaṭṭhāpeti.

[page 132]

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaɱ dutiyo acchariyo abbhuto dhammo pātubhavati.

3. Anupasamārāmā bhikkhave pajā anupasamaratā anupasamasammuditā, sā Tathāgatena opasamike dhamme sussūyati ... upaṭṭhāpeti. Tathāgatassa bhikkhave ... pātubhāvā ayaɱ tatiyo acchariyo abbhuto dhammo pātubhavati.

4. Avijjāgatā bhikkhave pajā andhabhūtā pariyonaddhā, sā Tathāgatassa avijjāvinaye dhamme desiyamāne sussūyati sotaɱ odahati aññā cittaɱ upaṭṭhāpeti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaɱ catuttho acchariyo abbhuto dhammo pātubhavati.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ime cattāro abbhutā dhammā pātubhāvantīti.

129.2

1. Cattāro 'me bhikkhave acchariyā abbhutā dhammā ānande. Katame cattāro?

Sace bhikkhave bhikkhuparisā ānandaɱ dassanāya upasaṅkamati dassanena sā attamanā hoti, tattha ce Ānando dhammaɱ bhāsati bhāsitena pi sā attamanā hoti, atittā va bhikkhave bhikkhuparisā hoti atha ānanda tuṇhī bhavati.

2. Sace bhikkhave bhikkhunīparisā ānandaɱ dassanāya upasaṅkamati dassanena sā attamanā hoti, tattha ce Ānando dhammaɱ bhāsati ... tuṇhī bhavati.

3. Sace bhikkhave upāsakaparisā ... tuṇhī bhavati.

4. Sace bhikkhave upāsikāparisā ānandaɱ dassanāya upasaṅkamati dassanena sā attamanā hoti, tattha ce Ānando dhammaɱ bhāsati bhāsitena pi sā attamanā hoti, atittā va bhikkhave upāsikāparisā hoti atha Ānando tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande ti.

[page 133]

130

1. Cattāro 'me bhikkhave acchariyā abbhutā dhammā rañño cakkavattimhi. Katame cattāro?

Sace bhikkhave khattiyaparisā rājānaɱ cakkavattiɱ dassanāya upasaṅkamati dassanena sā attamanā hoti, tattha ce rājā cakkavattī bhāsati bhāsitena pi sā attamanā hoti, atittā va bhikkhave khattiyaparisā hoti atha rājā cakkavatti tuṇhī bhavati.

2. Sace bhikkhave brāhmaṇaparisā ... tuṇhī bhavati.

3. Sace bhikkhave gahapatiparisā ... tuṇhī bhavati.

4. Sace bhikkhave samaṇaparisā ... tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā rañño cakkavattimhi.

5. Evam eva kho bhikkhave cattāro acchariyā abbhutā dhammā ānande. Katame cattāro?

Sace bhikkhave bhikkhuparisā ānandaɱ dassanāya upasaṅkamati ... tuṇhī bhavati.

6. Sace bhikkhave bhikkhunīparisā ... pe ...

7. Sace bhikkhave upāsakaparisā ... pe ...

8. Sace bhikkhave upāsikāparisā ... tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande ti.

[Bhaya-]vaggo tatiyo.

[Tass' uddānaɱ
Attānuvāda ummi ca
dve ca nānā dve ca honti
Mettā dve ca acchariyā
abbhutadhammā parā dve] ti||

131

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekaccassa puggalassa orambhāgiyāni saṅyojanāni appahīnāni honti, uppattipaṭilābhikāni saṅyojanāni appahīnā honti, bhavapaṭilābhikāni saṅyojanāni appahīnā honti.

[page 134]

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṅyojanāni pahīnāni honti, uppattipaṭilābhikāni saṅyojanāni appahīnā honti, bhavapaṭilābhikāni saṅyojanāni appahīnā honti.

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṅyojanāni pahīnāni honti, uppattipaṭilābhikāni saṅyojanāni pahīnāni honti, bhavapaṭilābhikāni appahīnāni honti.

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṅyojanāni pahīnāni honti, uppattipaṭilābhikāni saṅyojanāni pahīnāni honti, bhavapaṭilābhikāni saṅyojanāni pahīnāni honti.

2. Katamassa bhikkhave puggalassa oraɱbhāgiyāni saṅyojanāni appahīnāni, uppattipaṭilābhikāni saṅyojanāni appahīnāni, bhavapaṭilābhikāni saṅyojanāni appahīnāni?

Sakadāgāmissa. Imassa kho bhikkhave puggalassa orambhāgiyāni saṅyojanāni appahīnāni, uppattipaṭilābhikāni saṅyojanāni appahīnāni, bhavapaṭilābhikāni saṅyojanāni appahīnāni.

3. {Katamassa} bhikkhave puggalassa orambhāgiyāni saṅyojanāni pahīnāni, uppattipaṭilābhikāni saṅyojanāni appahīnāni, bhavapaṭilābhikāni saṅyojanāni appahīnāni.

Uddhaɱsotassa akaniṭṭhagāmino. Imassa kho bhikkhave puggalassa orambhāgiyāni ... appahīnāni.

4. Katamassa bhikkhave puggalassa orambhāgiyāni saṅyojanāni pahīnāni, uppattipaṭilābhikāni saṅyojanāni pahīnāni, bhavapaṭilābhikāni saṅyojanāni appahīnāni?

Antarāparinibbāyissa. Imassa kho bhikkhave puggalassa orambhāgiyāni saṅyojanāni ... appahīnāni.

5. Katamassa bhikkhave puggalassa orambhāgiyāni saṅyojanāni pahīnāni, uppattipaṭilābhikāni saṅyojanāni pahīnāni, bhavapaṭilābhikāni saṅyojanāni pahīnāni?

Arahato. Imassa kho bhikkhave puggalassa orambhāgiyāni saṅyojanāni pahīnāni, uppattipaṭilābhikāni saṅyojanāni pahīnāni, bhavapaṭilābhikāni saṅyojanāni pahīnāni.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

[page 135]

132

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Yuttapaṭibhāno na muttapaṭibhāno, muttapaṭibhāno na yuttapaṭibhāno, yuttapaṭibhāno ca muttapaṭibhāno ca, n' eva yuttapaṭibhāno na muttapaṭibhāno. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

133

Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Ugghaṭitaññū, vipacitaññū, neyyo, padaparamo.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

134

Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Uṭṭhānaphalūpajīvī na kammaphalūpajīvī, kammaphalūpajīvī na uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ca kammaphalūpajīvī ca, n' eva uṭṭhānaphalūpajīvī na kammaphalūpajīvī. Ime kho bhikkhave cattāro puggalā ... lokasmin ti.

135

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Sāvajjo, vajjabahulo, appavajjo, anavajjo.

2. Kathañ ca bhikkhave puggalo sāvajjo hoti?

Idha bhikkhave ekacco puggalo sāvajjena kāyakammena samannāgato hoti ... pe ... sāvajjo manokammena samannāgato hoti. Evaɱ kho bhikkhave puggalo sāvajjo hoti.

[page 136]

3. Kathañ ca bhikkhave puggalo vajjabahulo hoti?

Idha bhikkhave ekacco puggalo sāvajjena bahulaɱ kāyakammena samannāgato hoti appaɱ anavajjena ... pe ... sāvajjena bahulaɱ manokammena samannāgato hoti appaɱ anavajjena. Evaɱ kho puggalo vajjabahulo hoti.

4. Kathañ ca bhikkhave puggalo appavajjo hoti?

Idha bhikkhave ekacco puggalo anavajjena bahulaɱ kāyakammena samannāgato hoti appaɱ sāvajjena ... pe ... anavajjena bahulaɱ manokammena samannāgato hoti appaɱ sāvajjena. Evaɱ kho bhikkhave puggalo appavajjo hoti.

5. Kathañ ca bhikkhave puggalo anavajjo hoti?

Idha bhikkhave ekacco puggalo anavajjena kāyakammena samannāgato hoti ... pe ... anavajjena manokammena samannāgato hoti. Evaɱ kho bhikkhave puggalo anavajjo hoti.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

136

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco puggalo sīlesu na paripūrakārī hoti samādhismiɱ na paripūrakārī paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti samādhismiɱ na paripūrakārī paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti samādhismiɱ paripūrakārī paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti samādhismiɱ paripūrakārī paññāya paripūrakārī. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

137

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

[page 137]

Idha bhikkhave ekacco puggalo na sīlagarū hoti na sīlādhipateyyo na samādhigarū hoti na samādhādhipateyyo na paññāgarū hoti na paññādhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagarū hoti sīlādhipateyyo na samādhigarū hoti na samādhādhipateyyo na paññāgarū hoti na paññādhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagarū hoti sīlādhipateyyo samādhigarū hoti samādhādhipateyyo na paññāgarū hoti na paññādhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagarū hoti sīlādhipateyyo samādhigarū hoti samādhādhipateyyo paññāgarū hoti paññādhipateyyo.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

138

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Nikaṭṭhakāyo anikaṭṭhacitto, anikaṭṭhakāyo nikaṭṭhacitto, anikaṭṭhakāyo ca anikaṭṭhacitto ca, nikaṭṭhakāyo ca nikaṭṭhacitto ca.

2. Kathañ ca bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto?

Idha bhikkhave ekacco puggalo araññe vanapatthāni pantāni senāsanāni paṭisevati, so tattha kāmavitakkam pi vitakketi vyāpādavitakkam pi vitakketi vihiɱsāvitakkam pi vitakketi. Evaɱ kho bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto.

3. Kathañ ca bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto?

Idha bhikkhave ekacco puggalo na h' eva kho araññe ... patisevati, so tattha nekkhammavitakkam pi vitakketi avyāpādavitakkam ... avihiɱsāvitakkaɱ vitakketi.

Evaɱ kho bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto.

4. Kathañ ca bhikkhave puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca?

Idha bhikkhave ekacco puggalo na h' eva kho araññe ... paṭisevati,

[page 138]

so tattha kāmavitakkaɱ pi vitakketi ... vihiɱsāvitakkaɱ vitakketi. Evaɱ kho bhikkhave anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca.

5. Kathañ ca bhikkhave puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca?

Idha pana bhikkhave ekacco puggalo araññe ... paṭisevati, so tattha nekkhammavitakkam pi vitakketi avyāpādavitakkam pi vitakketi avihiɱsāvitakkam pi vitakketi.

Evaɱ kho bhikkhave puggalo nikaṭṭhakayo ca hoti nikaṭṭhacitto ca.

Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

139

1. Cattāro 'me bhikkhave dhammakathikā. Katame cattāro?

Idha bhikkhave ekacco dhammakathiko appañ ca bhāsati asahitañ ca, parisā ca na kusalā hoti sahitāsahitassa.

Evarūpo bhikkhave dhammakathiko, evarūpāyaɱ parisāyaɱ dhammakathiko t' eva saṅkhaɱ gacchati.

2. Idha pana bhikkhave ekacco dhammakathiko appañ ca bhāsati sahitañ ca, parisā ca kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko, evarūpāyaɱ parisāyaɱ dhammakathiko t' eva saṅkhaɱ gacchati.

3. Idha pana bhikkhave ekacco dhammakathiko bahuñ ca bhāsati asahitañ ca, parisā ca na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko, evarūpāyaɱ parisāyaɱ dhammakathiko t' eva saṅkhaɱ gacchati.

4. Idha pana bhikkhave ekacco dhammakathiko bahuñ ca bhāsati sahitañ ca, parisā ca kusalā hoti sahitāsahitassa.

Evarūpo bhikkhave dhammakathiko evarūpāyaɱ parisāyaɱ dhammakathiko t' eva saṅkhaɱ gacchati.

Ime kho bhikkhave cattāro dhammakatthikā ti.

140

Cattāro 'me bhikkhave vādī. Katame cattāro?

[page 139]

Atthi bhikkhave vādī atthato pariyādānaɱ gacchati no vyañjanato. Atthi bhikkhave vādī vyañjanato pariyādānaɱ gacchati no atthato. Atthi bhikkhave vādī atthato ca vyañjanato ca pariyādānaɱ gacchati. Atthi bhikkhave vādī n' ev' atthato no vyañjanato pariyādānaɱ gacchati.

Ime kho bhikkhave cattāro vādī.

Aṭṭhānaɱ etaɱ bhikkhave anavakāso yaɱ catuhi paṭisambhidāhi samannāgato atthato ca vyañjanato ca pariyādānaɱ gacchatīti.

Puggalavaggo catuttho.

[Tass' uddānam
Saɱyojanaɱ paṭibbhāno
ugghaṭitaññū ṭhānaɱ
sāvajjo dve ca sīlāpi
nikaṭṭha dhammavādī] cāti||

141

Catasso imā bhikkhave ābhā. Katamā catasso?

Candābhā, suriyābhā, aggābhā, paññābhā.

Imā kho bhikkhave catasso ābhā, etadaggaɱ bhikkhave imāsaɱ catunnaɱ yadidaɱ paññābhā ti.

142

Catasso imā bhikkhave pabhā. Katamā catasso?

Candappabhā, suriyappabhā, aggippabhā, paññāpabhā.

Imā kho bhikkhave catasso pabhā, etadaggaɱ bhikkhave imāsaɱ catunnaɱ yadidaɱ paññāpabhā ti.

143

Cattāro 'me bhikkhave ālokā. Katame cattāro?

Candāloko, suriyāloko, aggāloko, paññāloko.

Ime kho bhikkhave cattāro ālokā, etadaggaɱ bhikkhave imesaɱ catunnaɱ yadidaɱ paññāloko ti.

144

Cattāro 'me bhikkhave obhāsā. Katame cattāro?

Candobhāso, suriyobhāso, aggobhāso, paññobhāso.

[page 140]

Ime kho bhikkhave cattāro obhāsā, etadaggaɱ bhikkhave imesaɱ catunnaɱ yadidaɱ paññobhāso ti.

145

Cattāro 'me bhikkhave pajjotā. Katame cattāro?

Candapajjoto, suriyapajjoto, aggipajjoto, paññāpajjoto.

Ime kho bhikkhave cattāro pajjotā, etadaggaɱ bhikkhave imesaɱ catunnaɱ yadidaɱ paññāpajjoto ti.

146

Cattāro 'me kālā. Katame cattāro?

Kālena dhammasavanaɱ, kālena dhammasākacchā, kālena samatho, kālena vipassanā.

Ime kho bhikkhave cattāro kālā ti.

147

1. Cattāro 'me bhikkhave kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaɱ khayaɱ pāpenti. Katame cattāro?

Kālena dhammasavanaɱ, kālena dhammasākacchā, kālena samatho, kālena vipassanā.

Ime kho bhikkhave cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaɱ khayaɱ pāpenti.

2. Seyyathāpi bhikkhave upari pabbate thūlaphussitake deve vassante taɱ udakaɱ yathāninnaɱ pavattamānam pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti, kussubbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā samuddaɱ sāgaraɱ paripūrenti, evam eva kho bhikkhave ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaɱ khayaɱ pāpentīti.

[page 141]

148

Cattār' imāni bhikkhave vacīduccaritāni. Katamāni cattāri?

Musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.

Imāni kho bhikkhave cattāri vacīduccaritānīti.

149

Cattār' imāni vacīsucaritāni. Katamāni cattāri?

Saccavācā, apisuṇāvācā, saṇhāvācā, mantābhāsā.

Imāni kho bhikkhave cattāri vacīsucaritānīti.

150

Cattāro 'me bhikkhave sārā. Katame cattāro?

Sīlasāro, samādhisāro, paññāsāro, vimuttisāro ti.

Ime kho bhikkhave cattāro sārāti.

Ābhā vaggo pañcamo.

[Tass' uddānaɱ
ābhāpabhā ca ālokā
obhā[sa] pajjota dve kālā

dve caritā ca sīlāgā
honti te dasa vagge cāti.]

151

Cattār' imāni bhikkhave indriyāni. Katamāni cattāri?

Saddhindriyaɱ, viriyindriyaɱ, satindriyaɱ, samādhindriyaɱ.

Imāni kho bhikkhave cattāri indriyānīti.

152

1. Cattār' imāni bhikkhave balāni. Katamāni cattāri?

Saddhābalaɱ, viriyabalaɱ, satibalaɱ, samādhibalaɱ.

Imāni kho bhikkhave cattāri balānīti.

[page 142]

153

2. Cattar' imāni bhikkhave balāni. Katamāni balāni?

Paññābalaɱ, viriyabalaɱ, anavajjabalaɱ, saṅgāhabalaɱ.

Imāni kho bhikkhave cattāri balānīti.

154

1. Cattār' imāni bhikkhave balāni. Katamāni balāni?

Satibalaɱ, samādhibalaɱ, anavajjabalaɱ, saṅgāhabalaɱ.

Imāni kho bhikkhave cattāri balānīti.

155

2. Cattār' imāni bhikkhave balāni. Katamāni cattāri?

Paṭisaṅkhānabalaɱ, bhāvanābalaɱ, anavajjabalaɱ saṅgāhabalaɱ. Imānī kho bhikkhave cattāri balānīti.

156

Cattār' imāni bhikkhave kappassa asaṅkheyyāni. Katamāni cattāri?

Yadā bhikkhave kappo saɱvaṭṭati taɱ na sukaraɱ saṅkhātuɱ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti va ettakāni vassasatasahassānīti vā.

Yadā bhikkhave kappo saɱvaṭṭo tiṭṭhati taɱ na sukaraɱ ... vassasatasahassānīti vā.

Yadā bhikkhave kappo vivaṭṭati taɱ no sukaraɱ ... pe ... vassasatasahassānīti vā.

Yadā bhikkhave kappo vivaṭṭo tiṭṭhati taɱ na sukaraɱ saṅkhātuɱ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.

Imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti.

157

1. Dve 'me bhikkhave rogā. Katame dve.

[page 143]

Kāyiko ca rogo cetasiko ca rogo.

Dissanti bhikkhave sattā kāyikena rogena ekam pi vassaɱ ārogyaɱ paṭijānamānā, dve pi vassāni ārogyaɱ paṭijānamānā, tīṇi pi ... cattāri pi ... pañca pi ... dasa pi ... vīsatim pi ... tiɱsam pi ... cattārīsam pi ... paññāsam pi vassāni ārogyaɱ paṭijānamānā, vassasatam pi ārogyaɱ paṭijānamānā. Te bhikkhave sattā dullabhā lokasmiɱ ye cetasikena rogena muhuttam pi ārogyaɱ paṭijānanti aññatra khīṇāsavehi.

2. Cattāro 'me bhikkhave pabbajitassa rogā. Katame cattāro?

Idha bhikkhave mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilāna paccayabhesajjaparikkhārena. So mahiccho samāno vighātavā asantuṭṭho itarītara ... parikkhārena pāpikaɱ icchaɱ paṇidahati anavaññapaṭilābhāya lābhasakkārasilokapaṭilabhāya. So uṭṭhahati ghaṭati vāyamati anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya. So saṅkhāya kulāni upasaṅkamati saṅkhāya nisīdati saṅkhāya dhammaɱ bhāsati saṅkhāya uccārapassāvaɱ sandhāreti. Ime kho bhikkhave cattāro pabbajitassa rogā.

3. Tasmātiha bhikkhave evaɱ sikkhitabbaɱ: na mahicchā bhavissāma vighātavanto asantuṭṭhā itarītara ... parikkhārena, na pāpikaɱ icchaɱ paṇidahissāmā anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya, na uṭṭhahissāma na ghaṭissāma na vāyamissāma anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya, khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ, adhivāsikajātikā bhavissāmāti. Evaɱ hi vo bhikkhave sikkhitabban ti.

158

1. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: āvuso bhikkhave ti.

[page 144]

āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ. āyasmā Sāriputto etad avoca:

Yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati niṭṭham ettha gantabbaɱ—

parihāyāmi kusalehi dhammehi parihānam etaɱ vuttaɱ Bhagavatā. Katame cattāro?

Rāgavepullataɱ, dosavepullataɱ, mohavepullataɱ, gambhīresu kho pan' assa ṭhānaṭṭhānesu paññācakkhuɱ na kamati.

Yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati niṭṭham ettha gantabbaɱ —parihāyāmi kusalehi dhammehi parihānam etaɱ vuttaɱ Bhagavatā.

2. Yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati niṭṭham ettha gantabbaɱ—

na parihāyāmi kusalehi dhammehi aparihānam etaɱ vuttaɱ Bhagavatā. Katame cattāro?

Rāgatanuttaɱ, dosatanuttaɱ, mohatanuttaɱ, gambhīresu kho pan' assa ṭhānaṭṭhānesu paññācakkhuɱ kamati.

Yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati niṭṭham ettha gantabbaɱ —na parihāyāmi kusalehi dhammehi aparihānam etaɱ vuttaɱ Bhagavatāti.

159

1. Ekaɱ samayaɱ āyasmā Ānando Kosambīyaɱ viharati Ghositārāme. Atha kho aññatarā bhikkhunī aññataraɱ purisaɱ āmantesi: Ehi tvaɱ ambho purisa yen' ayyo Ānando ten' upasaṅkama, upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda: itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā ayyassa ānandassa pāde sirasā vandatīti. Evañ ca vadehi—sādhu kira bhante ayyo Ānando yena bhikkhunīpassayo yena sā bhikkhunī ten' upasaṅkamatu anukampaɱ upādāyāti.

Evam ayye ti kho so puriso tassā bhikkhuniyā paṭisutvā yen' āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi.

[page 145]

Ekamantaɱ nisinno kho so puriso āyasmantaɱ ānandaɱ etad avoca:

Itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā ayyassa ānandassa pāde sirasā vandati, evañ ca vadeti: sādhu kira bhante āyasmā Ānando yena bhikkhunipassayo yena sā bhikkhunī ten' upasaṅkamatu anukampaɱ upādāyāti. Adhivāsesi kho āyasmā Ānando tuṇhībhāvena.

2. Atha kho āyasmā Ānando nivāsetvā pattacīvaraɱ ādāya yena bhikkhunipassayo ten' upasaṅkami. Addasā kho sā bhikkhunī āyasmantaɱ ānandaɱ dūrato va āgacchantaɱ disvā sā sīsaɱ pārupitvā mañcake nipajji. Atha kho āyasmā Ānando yena sā bhikkhunī ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā Ānando taɱ bhikkhuniɱ etad avoca:

3. āhārasambhūto ayaɱ bhagini kāyo āhāraɱ nissāya āhāro pahātabbo, taṇhāsambhūto ayaɱ bhagini kāyo taṇhaɱ nissāya taṇhā pahātabbā, mānasambhūto ayaɱ bhagini kāyo mānaɱ nissāya māno pahātabbo, methunasambhūto ayaɱ bhagini kāyo methuno ca setughāto vutto Bhagavatā.

4. āhārasambhūto ayaɱ bhagini kāyo āhāraɱ nissāya āhāro pahātabbo ti—iti kho pan' etaɱ vuttaɱ kiñc' etaɱ paticca vuttaɱ. Idha bhagini bhikkhu {paṭisaṅkhā} yoniso āhāraɱ āhāreti n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya. Iti purāṇañ ca vedanaɱ paṭihaṅkhāmi navañ ca vedanaɱ na uppādessāmi yātrā ca bhavissati anavajjatā ca phāsuvihāro cāti. So aparena samayena āhāraɱ nissāya {āharaɱ} pajahati.

Āhārasambhūto ayaɱ bhagini kāyo āhāraɱ nissāya āhāro pahātabbo ti—iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

5. Taṇhāsambhūto ayaɱ bhagini kāyo taṇhaɱ nissāya taṇhā pahātabbā ti—iti kho pan' etaɱ vuttaɱ kiñc' etaɱ paṭicca vuttaɱ.

[page 146]

Idha bhagini bhikkhu suṇāti: itthannāmo kira bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti. Tass' evaɱ hoti: kudassu nāma aham pi āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharissāmīti. So aparena samayena taṇhaɱ nissāya taṇhaɱ pajahati.

Taṇhāsambhūto ayaɱ bhagini kāyo taṇhaɱ nissāya taṇhā pahātabbā ti—iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

6. Mānasambhūto ayaɱ bhagini kāyo mānaɱ nissāya māno pahātabbo ti—iti kho pan' etaɱ vuttaɱ kiñc' etaɱ paṭicca vuttaɱ. Idha bhagini bhikkhu suṇāti: itthannāmo kira bhikkhu āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharatīti. Tass' evaɱ hoti: so hi nāma āyasmā āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharissati, kim aṅga panāhan ti? So aparena samayena mānaɱ nissāya mānaɱ pajahati.

Mānasambhūto ayaɱ bhagini kāyo mānaɱ nissāya māno pahātabbo ti—iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

7. Methunasambhūto ayaɱ bhagini kāyo methuno ca setughāto vutto Bhagavatā ti.

8. Atha kho sā bhikkhunī mañcakā vuṭṭhahitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaɱ ānandaɱ etad avoca:

Accayo maɱ bhante accagamā yathābālaɱ yathāmūḷhaɱ yathā-akusalaɱ sāhaɱ evam akāsiɱ. Tassā me bhante ayyo Ānando accayaɱ accayato paṭigaṇhātu āyatiɱ saɱvarāyāti.

9. Taggha tvaɱ bhagini accayo accagamā yathābālaɱ yathāmūḷhaɱ yathā-akusalaɱ yā tvaɱ evam akāsi. Yato ca kho tvaɱ bhagini accayaɱ accayato disvā yathādhammaɱ paṭikarosi tan te mayaɱ paṭigaṇhāma. Vuddhi h' esā bhagini ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ saɱvaraɱ apajjatīti.

[page 147]

160

1. Sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tad assā bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaɱ. Katamo ca bhikkhave sugato?

Idha bhikkhave Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ Buddho Bhagavā. Ayaɱ bhikkhave sugato.

2. Katamo ca bhikkhave sugatavinayo?

So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Ayaɱ bhikkhave sugatavinayo.

Sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tad assa bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaɱ.

3. Cattāro 'me bhikkhave dhammā saddhammassa sammosāya antaradhānāya saɱvattanti. Katame cattāro?

Idha bhikkhave bhikkhū duggahītaɱ suttantaɱ pariyāpuṇanti dunnikkhittehi padavyañjanehi. Dunnikkhittassa bhikkhave padavyañjanassa attho pi dunnayo hoti. Ayaɱ bhikkhave paṭhamo dhammo sammosāya antaradhānāya saɱvattati.

4. Puna ca paraɱ bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniɱ. Ayaɱ bhikkhave dutiyo dhammo sammosāya antaradhānāya saɱvattati.

5. Puna ca paraɱ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te na sakkaccaɱ suttantaɱ paraɱ vācenti, tesaɱ accayena chinnamūlako suttanto hoti appaṭisaraṇo. Ayaɱ bhikkhave tatiyo dhammo sammosāya antaradhānāya saɱvattati.

6. Puna ca paraɱ bhikkhave therā bhikkhū bāhulikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaɱ ārabhanti appattassa pattiyā aṇadhigatassa adhigamāya asacchikatassa sacchikiriyāya,

[page 148]

tesaɱ pacchimā janatā diṭṭhānugatiɱ āpajjati, sā pi hoti bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaɱ bhikkhave catuttho dhammo sammosāya antaradhānāya saɱvattati.

Ime kho bhikkhave cattāro dhammā saddhammassa antaradhānāya saɱvattantīti.

7. Cattāro 'me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattanti. Katame cattāro?

Idha bhikkhave bhikkhū suggahītaɱ suttantaɱ pariyāpuṇanti sunikkhittehi padavyañjanehi. Sunikkhittassa bhikkhave padavyañjanassa attho pi sunnayo hoti. Ayaɱ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattati.

8. Puna ca paraɱ bhikkhave bhikkhū subbacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniɱ. Ayaɱ bhikkhave dutiyo dhammo saddhammassa ṭhitiya asammosāya anantaradhānāya saɱvattati.

9. Puna ca paraɱ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te sakkaccaɱ suttantaɱ paraɱ vācenti, tesaɱ accayena na ca chinnamūlako suttanto hoti sappaṭisaraṇo. Ayaɱ bhikkhave tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattati.

10. Puna ca paraɱ bhikkhave therā bhikkhū na bāhulikā honti na sāthalikā okkamaṇe pubbaṅgamā paviveke nikkhittadhurā viriyaɱ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, tesaɱ pacchimā janatā diṭṭhānugatiɱ āpajjati. Sā pi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaɱ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattati.

[page 149]

Ime kho bhikkhave cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattantīti.

[Indriya-]vaggo [paṭhamo]

[Tass' uddānaɱ:

Indriyāni tibalānī
paññā satisaṅkhātaɱ pañcamaɱ
Kappo rogo parihāni
bhikkhunī sugatavinayena te dasāti ||]

161

Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā Imā kho bhikkhave catasso paṭipadā ti.

162

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

2. Katamā ca bhikkhave dukkhā paṭipadā dandhābhiññā?

Idha bhikkhave ekacco pakatiyā pi tibbarāgajātiko hoti abhikkhaṇaɱ rāgajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti, pakatiyā pi tibbadosajātiko hoti abhikkhaṇaɱ dosajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti, pakatiyā pi tibbamohajātiko hoti abhikkhaṇaɱ mohajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. Tass' imāni pañcindriyāni mudūni pātubhavanti—saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ—so imesaɱ pañcannaɱ indriyānaɱ muduttā dandhaɱ ānantariyaɱ pāpuṇāti āsavānaɱ khayāya. Ayaɱ vuccati bhikkhave dukkhā paṭipadā dandhābiññā.

3. Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā?

Idha bhikkhave ekacco pakatiyā pi tibbarāgajātiko hoti ... paṭisaɱvedeti. Tass' imāni pañcindriyāni adhimattāni pātubhavanti—saddhindriyaɱ .

[page 150]

. . paññindriyaɱ—so imesaɱ pañcannaɱ indriyānaɱ adhimattattā khippaɱ ānantariyaɱ pāpuṇāti āsavānaɱ khayāya. Ayaɱ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.

4. Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā?

Idha bhikkhave ekacco pakatiyā pi na tibbarāgajātiko hoti nābhikkhaṇaɱ rāgajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti, pakatiyā na tibbadosajātiko hoti . . ., pakatiyā na tibbamohajātiko hoti nābhikkhaṇaɱ mohajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. Tass' imāni pañcindriyāni mudūni pātubhavanti—saddhindriyaɱ ... paññindriyaɱ —so imesaɱ pañcannaɱ indriyānaɱ muduttā dandhaɱ ānantariyaɱ pāpuṇāti āsavānaɱ khayāya. Ayaɱ vuccati bhikkhave sukhā paṭipadā dandābhiññā.

5. Katamā ca bhikkhave sukhā paṭipadā khippābhiññā?

Idha bhikkhave ekacco puggalo pakatiyā pi na tibbarāgajātiko hoti nābhikkhaṇaɱ rāgajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti, pakatiyā na tibbadosajātiko hoti nābhikkhaṇaɱ dosajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti na tibbamohajātiko hoti nābhikkhaṇaɱ mohajam dukkham domanassam paṭisaɱvedeti. Tass' imāni pañcindriyāni adhimattāni pātubhavanti—saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ—so imesaɱ pañcannaɱ indriyānaɱ adhimattattā khippaɱ ānantariyaɱ pāpuṇāti āsavānaɱ khayāya. Ayaɱ vuccati bhikkhave sukhā paṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadā ti.

163

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā ... sukhā paṭipadā khippābhiññā.

2. Katamā ca bhikkhave dukkhā paṭipadā dandhābhiññā?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabba saṅkhāresu aniccānupassī maraṇasaññā kho pan' assa ajjhattaɱ sūpaṭṭhitā. So imāni pañca sekhabalāni upanissāya viharati—saddhābalaɱ hiribalam ottappabalaɱ viriyabalaɱ paññābalaɱ,

[page 151]

tass' imāni pañcindriyāni mudūni pātubhavanti—saddhindriyaɱ ... paññindriyaɱ—

so imesaɱ pañcannaɱ indriyānaɱ muduttā dandhaɱ ānantariyaɱ pāpuṇāti āsavānaɱ khayāya. Ayaɱ vuccati bhikkhave dukkhā paṭipadā dandhābhiññā.

3. Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho pan' assa ajjhattaɱ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati—saddhābalaɱ ... paññābalaɱ, tass' imāni pañcindriyāni adhimattāni pātubhavanti—saddhindriyaɱ ... paññindriyaɱ—so imesaɱ pañcannaɱ indriyānaɱ adhimattattā khippaɱ ānantariyaɱ pāpuṇāti āsavānaɱ khayāya. Ayaɱ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.

4. Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā?

Idha bhikkhave bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi ... pe ... paṭhamajjhānaɱ upasampajja viharati, vitakkavicārānaɱ vūpasamā ... pe ... dutiyajjhānaɱ upasampajja viharati, pītiyā ca virāgā ... pe ... sukhañ ca kāyena paṭisaɱvedeti yan taɱ ariyā ācikkhanti, upekhako ca satimā sukhavihārīti {tatiyajjhānaɱ} upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati—saddhābalaɱ ... paññābalaɱ, tass' imāni pañcindriyāni mudūni pātubhavanti —saddhindriyaɱ ... paññindriyaɱ—so imesaɱ pañcannaɱ indriyānaɱ muduttā dandhaɱ ānantariyaɱ pāpuṇāti āsavānaɱ khayāya. Ayaɱ vuccati bhikkhave sukhā paṭipadā dandhābhiññā.

5. Katamā ca bhikkhave sukhā paṭipadā khippābhiññā?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... paṭhamajjhānaɱ upasampajja viharati, ... pe ... {dutiyajjhānaɱ} upasampajja viharati, ... pe ... tatiyajjhānaɱ upasampajja viharati,

[page 152]

... pe ... catutthajjhānaɱ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati—saddhābalaɱ ... pe ... paññābalaɱ, tass' imāni pañcindriyāni adhimattāni pātubhavanti—{saddhindriyaɱ} ... paññindriyaɱ—so imesaɱ pañcannaɱ indriyānaɱ adhimattattā khippaɱ ānantariyaɱ pāpuṇāti āsavānaɱ khayāya. Ayaɱ vuccati bhikkhave sukhā paṭipadā khippābhiññā.

Imā kho bhikkhave catasso paṭipadā ti.

164

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

2. Katamā ca bhikkhave akkhamā paṭipadā?

Idha bhikkhave ekacco akkosantaɱ paccakkosati rosantaɱ paṭirosati bhaṇḍantaɱ paṭibhaṇḍati. Ayaɱ vuccati bhikkhave akkhamā paṭipadā.

3. Katamā ca bhikkhave khamā paṭipadā?

Idha bhikkhave ekacco akkosantaɱ na paccakkosati rosantaɱ na paṭirosati bhaṇḍantaɱ na paṭibhaṇḍati.

Ayaɱ bhikkhave khamā paṭipadā.

4. Katamā ca bhikkhave damā paṭipadā?

Idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā na nimmitaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāsaveyyuɱ, tassa saɱvarāya paṭipajjati rakkhati cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajjati—sotena saddaɱ sutvā ... pe ... ghānena gandhaɱ ghāyitvā ... pe ... jivhāya rasaɱ sāyitvā ... pe ... kāyena phoṭṭhabbaɱ phusitvā ... pe ... manasā dhammaɱ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇaɱ enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjādomanassā pāpakā akusalā dhammā anvāsaveyyuɱ, tassa saɱvarāya paṭipajjati rakkhati manindriyaɱ manindriye saɱvaraɱ āpajjati.

[page 153]

Ayaɱ vuccati bhikkhave damā paṭipadā.

5. Katamā ca bhikkhave samā paṭipadā?

Idha bhikkhave bhikkhu uppannaɱ kāmavitakkaɱ nādhivāseti pajahati vinodeti sameti vyantikaroti anabhāvaɱ gameti, uppannaɱ vyāpādavitakkaɱ ... uppannaɱ vihiɱsāvitakkaɱ ... uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti vyantikaroti anabhāvaɱ gameti. Ayaɱ vuccati bhikkhave samā paṭipadā.

Imā kho bhikkhave catasso paṭipadā.

165

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Akkhamā paṭipadā ... samā paṭipadā.

2. Katamā ca bhikkhave akkhamā paṭipadā?

Idha bhikkhave ekacco akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsikajātiko hoti. Ayaɱ vuccati bhikkhave akkhamā paṭipadā.

3. Katamā ca bhikkhave khamā paṭipadā?

Idha bhikkhave ekacco khamo hoti sītassa uṇhassa ... pe ... adhivāsikajātiko hoti. Ayaɱ vuccati bhikkhave khamā paṭipadā.

4. Katamā ca bhikkhave damā paṭipadā?

Idha bhikkhave ekacco cakkhunā rūpaɱ disvā na nimittaggāhī hoti ... [164. 4] pe ... Ayaɱ vuccati bhikkhave damā paṭipadā.

5. Katamā ca bhikkhave samā paṭipadā?

Idha bhikkhave bhikkhu uppannaɱ kāmavitakkaɱ nādhivāseti ... [164. 5] pe ... Ayaɱ vuccati bhikkhave samā paṭipadā.

Imā kho bhikkhave catasso paṭipadā ti.

[page 154]

166

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā ... sukhā paṭipadā khippābhiññā.

2. Tatra bhikkhave yāyaɱ paṭipadā dukkhā dandhābhiññā ayaɱ bhikkhave paṭipadā ubhayen' eva hīnā akkhāyati, yam pāyaɱ paṭipadā dukkhā iminā pāyaɱ hīnā akkhāyati, yam pāyaɱ paṭipadā dandhābhiññā iminā pāyaɱ hīnā akkhāyati. Ayaɱ bhikkhave paṭipadā ubhayen' eva hīnā akkhāyati.

3. Tatra bhikkhave yāyaɱ paṭipadā dukkhā khippābhiññā ayaɱ bhikkhave paṭipadā dukkhattā hīnā akkhāyati.

4. Tatra bhikkhave yāyaɱ paṭipadā sukhā dandhābhiññā ayaɱ bhikkhave paṭipadā dandhattā hīnā akkhāyati.

5. Tatra bhikkhave yāyaɱ paṭipadā sukhā khippābhiññā ayaɱ bhikkhave paṭipadā ubhayen' eva paṇītā akkhāyati, yam pāyaɱ paṭipadā sukhā iminā pāyaɱ paṇītā akkhāyati, yaɱ pāyaɱ paṭipadā khippā iminā pāyaɱ paṇītā akkhāyati. Ayaɱ bhikkhave paṭipadā ubhayen' eva paṇītā akkhāyati.

Imā kho bhikkhave catasso paṭipadā ti.

167

1. Atha kho āyasmā Sāriputto yen' āyasmā Mahāmoggallāno ten' upasaṅkami, upasaṅkamitvā āyasmatā Mahāmoggallānena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto āyasmantaɱ Mahāmogallānaɱ etad avoca:

Catasso imā āvuso Moggallāna paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā ... pe ... Imā kho āvuso catasso paṭipadā.

2. Imāsaɱ kho āvuso catassannaɱ paṭipadānaɱ kataman te paṭipadaɱ āgamma anupādāya āsavehi cittaɱ vimuttan ti?

[page 155]

Catasso imā āvuso Sāriputta paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā ... pe ... Imā kho āvuso catasso paṭipadā. Imāsaɱ kho āvuso catassannaɱ paṭipadānaɱ yāyaɱ paṭipadā dukkhā khippābhiññā, imaɱ me paṭipadaɱ āgamma anupādāya āsavehi cittaɱ vimuttan ti.

168

1. Atho kho āyasmā Mogallāno yen' āyasmā Sāriputto ten' upasaṅkami ... Ekamantaɱ nisinno kho āyasmā Mahāmoggallāno āyasmantaɱ Sāriputtaɱ etad avoca:

Catasso imā āvuso Sāriputta paṭipadā ... pe ... Imā kho āvuso catasso paṭipadā.

2. Imāsaɱ kho āvuso catassannaɱ paṭipadānaɱ kataman te paṭipadaɱ āgamma anupādāya āsavehi cittaɱ vimuttan ti?

Catasso imā āvuso Moggallāna paṭipadā ... pe ... Imāsaɱ kho āvuso catassannaɱ paṭipadānaɱ yāyaɱ paṭipadā sukhā khippābhiññā, imaɱ me paṭipadaɱ āgamma anupādāya āsavehi cittaɱ vimuttan ti.

169

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco puggalo diṭṭh' eva dhamme sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo diṭṭh' eva dhamme asaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.

2. Kathañ ca bhikkhave puggalo diṭṭh' eva dhamme sasaṅkhāraparinibbāyī hoti?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho pan' assa ajjhattaɱ sūpaṭṭhitā hoti.

[page 156]

So imāni pañca sekhabalāni upanissāya viharati—saddhābalaɱ ... paññābalaɱ, tass' imāni pañcindriyāni adhimattāni pātubhavanti—saddhindriyaɱ ... paññindriyaɱ—so imesaɱ pañcannaɱ indriyānaɱ adhimattattā diṭṭh' eva dhamme sasaṅkhāraparinibbāyī hoti.

3. Kathañ ca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti?

Idha {pana} bhikkhave bhikkhu asubhānupassī viharati ... maraṇasaññā kho pan' assa ajjhattaɱ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati—

saddhābalaɱ ... paññābalaɱ, tass' imāni pañcindriyāni mudūni pātubhavanti—saddhindriyaɱ ... paññindriyaɱ—

... muduttā kāyassa bhedā sasaṅkhāra-parinibbāyi hoti.

Evaɱ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.

4. Kathañ ca bhikkhave puggalo diṭṭh' eva dhamme asaṅkhāraparinibbāyī hoti?

Idha bhikkhave vivicc'eva kāmehi ... pe ... catutthajjhānaɱ upasampajja viharati. So imāni pañca sekhabalāni ... adhimattāni pātubhavanti ... adhimattattā diṭṭh' eva dhamme asaṅkhāraparinibbāyī hoti. Evaɱ kho bhikkhave ekacco puggalo diṭṭh' eva dhamme sasaṅkhāraparinibbāyi hoti.

5. Kathañ ca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaɱ upasampajja viharati. So imāni ... mudūni pātubhavanti ... muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti.

Imā kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

170

1. Ekaɱ samayaɱ āyasmā Ānando Kosambīyaɱ viharati Ghositārāme. Tatra kho āyasmā Ānando bhikkhū āmantesi: āvuso bhikkhavo ti. āvuso ti kho te bhikkhū āyasmato ānandassa paccassosuɱ. āyasmā Ānando etad avoca:

[page 157]

Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattapattiɱ vyākaroti sabbo so catuhi aṅgehi etesaɱ vā aññatarena. Katamehi catuhi?

2. Idha āvuso bhikkhū samathapubbaṅgamaɱ vipassanaɱ bhāveti, tassa samathapubbaṅgamaɱ vipassanaɱ bhāvayato maggo sañjāyati. So taɱ maggaɱ āsevati bhāveti bahulīkaroti. Tassa taɱ maggaɱ āsevato bhāvayato bahulīkaroto saṅyojanāni pahīyanti anusayā vyantihonti.

3. Puna ca paraɱ āvuso bhikkhu vipassanāpubbaṅgamaɱ samathaɱ bhāveti, tassa vipassanāpubbaṅgamaɱ samathaɱ bhāvayato maggo sañjāyati. So taɱ maggaɱ āsevati bhāveti, bahulīkaroti. Tassa taɱ maggaɱ āsevato bahulīkaroto saṅyojanāni pahīyanti anusayā vyantihonti.

4. Puna ca paraɱ āvuso bhikkhu samathavipassanaɱ yuganaddhaɱ bhāveti, tassa samathavipassanaɱ yuganaddhaɱ bhāvayato maggo sañjāyati. So taɱ maggaɱ āsevati ... bahulīkaroti. Tassa taɱ maggaɱ āsevato ... bahulīkaroto saṅyojanāni pahīyanti anusayā vyantihonti.

5. Puna ca paraɱ āvuso bhikkhuno dhammuddhaccaviggahītamanā hoti, so āvuso samayo yan taɱ cittaɱ ajjhattaɱ yeva santiṭṭhati sannisīdati ekodihoti samādhīyati, tassa maggo sañjāyati. So taɱ maggaɱ āsevati ... vyantihonti. Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattapattiɱ vyākaroti sabbo so imehi catuhi aṅgehi etesaɱ vā aññatarenāti.

[Paṭipadā] vaggo [dutiyo.]

[Tass' uddānaɱ:—

Saṅkhittaɱ vitthataɱ asubham
dve khamā dutiyena ca||
Moggallāno Sāriputto
sasaṅkhāraɱ yuganandhena cā ti]

Kāye vā bhikkhave sati kāyasañcetanāhetu uppajjati ajjhattaɱ sukhadukkhaɱ,

[page 158]

vācāya vā bhikkhave sati vacīsañcetanāhetu uppajjati ajjhattaɱ sukhadukkhaɱ, mane vā bhikkhave sati manosañcetanāhetu uppajjati ajjhattaɱ sukhadukkhaɱ avijjāpaccayā vā.

2. Sāmaɱ vā bhikkhave kāyasaṅkhāram abhisaṅkharoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, pare vā 'ssa taɱ bhikkhave kāyasaṅkhāraɱ abhisaṅkharonti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, sampajāno vā taɱ bhikkhave kāyasaṅkhāraɱ abhisaṅkharoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, asampajāno vā taɱ bhikkhave kāyasaṅkhāraɱ abhisaṅkharoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ.

3. Sāmaɱ vā taɱ bhikkhave vacīsaṅkhāraɱ abhisaṅkharoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, pare vā 'ssa taɱ bhikkhave vacīsaṅkhāraɱ abhisaṅkharonti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, sampajāno vā taɱ bhikkhave vacīsaṅkhāraɱ abhisaṅkharoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, asampajāno vā taɱ bhikkhave vacīsaṅkhāraɱ abhisaṅkharoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ.

4. Sāmaɱ vā taɱ bhikkhave manosaṅkhāraɱ yaɱ ... sukhadukkhaɱ, pare vā 'ssa taɱ bhikkhave manosaṅkhāraɱ abhisaṅkharonti yaɱ ... sukhadukkhaɱ, sampajāno vā taɱ bhikkhave manosaṅkhāraɱ abhisaṅkharoti yaɱ ... sukhadukkhaɱ, asampajāno vā taɱ bhikkhave manosaṅkhāraɱ abhisaṅkharoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ.

5. Imesu bhikkhave dhammesu avijjā anupatitā avijjāya tveva asesavirāganirodhā so kāyo na hoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, sā vācā na hoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, so mano na hoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, khettaɱ taɱ na hoti, vatthuɱ taɱ na hoti .

[page 159]

. . pe ... āyatanaɱ taɱ na hoti, ... . . . adhikaraṇaɱ taɱ na hoti yaɱ paccayā 'ssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ.

172

1. Cattāro 'me bhikkhave attabhāvapaṭilābhā. Katame cattāro?

Atthi bhikkhave attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā. Atthi bhikkhave attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā. Atthi bhikkhave attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca. Atthi bhikkhave attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe n' ev' attasañcetanā kamati no parasañcetanā.

Ime kho bhikkhave cattāro attabhāvapaṭilābhā ti.

2. Evaɱ vutte āyasmā Sāriputto Bhagavantaɱ etad avoca:

Imassa kho ahaɱ bhante Bhagavatā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmi. Tatra bhante yvāyaɱ attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā, attasañcetanāhetu tesaɱ sattānaɱ tamhā kāyā cuti hoti. Tatra bhante yvāyaɱ attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā, parasañcetanāhetu tesaɱ sattānaɱ tamhā kāyā cuti hoti. Tatra bhante yvāyaɱ attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca, attasañcetanāhetu ca parasañcetanāhetu ca tesaɱ sattanaɱ tamhā kāyā cuti hoti.

Tatra bhante yvāyaɱ attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe n' ev' attasañcetanā kamati no parasañcetanā ca.

3. Katame tena devā daṭṭhabbā ti?

Nevasaññānāsaññāyatanūpagā Sāriputta devā tena daṭṭhabbā ti.

Ko nu kho bhante hetu ko paccayo yenamidh' ekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaɱ. Ko pana bhante hetu ko paccayo yenamidh' ekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattan ti?

[page 160]

4. Idha Sāriputta ekaccassa puggalassa orambhāgiyāni saṅyojanāni appahīnāni honti, so diṭṭh' eva dhamme nevasaññānāsaññāyatanaɱ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiɱ āpajjati. Tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaɱ kurumāno nevasaññānāsaññāyatanūpagānaɱ devānaɱ sahavyataɱ uppajjati, so tato cuto āgāmī hoti āgantā itthattaɱ.

5. Idha pana Sāriputta ekaccassa puggalassa orambhāgiyāni saṅyojanāni pahīnāni honti, so diṭṭh' eva dhamme nevasaññānāsaññāyatanaɱ upasampajja viharati. So tad assādeti tan nikāmeti ... aparihīno kālaɱ kurumāno nevasaññānāsaññāyatanūpagānaɱ devānaɱ sahavyataɱ uppajjati, so tato cuto anāgāmī hoti anāgantā itthattaɱ.

Ayaɱ kho Sāriputta hetu ayaɱ paccayo yenam idh' ekacce sattā ... anāgāmino honti anāgantāro itthattan ti.

173

Tatra kho āyasmā Sāriputto bhikkhū āmantesi: āvuso bhikkhavo ti. āvuso ti kho te bhikkhū āyasmanto Sāriputtassa paccassosuɱ. āyasmā Sāriputto etad avoca:

Addhamāsūpasampannena me āvuso atthapaṭisambhidā sacchikatā odhiso vyañjanaso. Tam ahaɱ anekapariyāyena ācikkhāmi desemi pakāsemi paññāpemi paṭṭhapemi {vivarāmi} vibhajāmi uttānīkaromi. Yassa kho pan' assa kaṅkhā vā vimati vā so maɱ pañhena—ahaɱ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaɱ sukusalo.

Addhamāsūpasampannena me āvuso dhammapaṭisambhidā sacchikatā odhiso ... uttānīkaromi. Yassa kho pan' assa kaṅkha vā vimati vā so maɱ pañhena—ahaɱ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaɱ sukusalo.

Addhamāsūpasampannena me āvuso niruttipaṭisambhidā [ 1] ... sukusalo.

Addhamāsūpasampannena me āvuso paṭibhānāpaṭisambhidā sacchikatā odhiso vyañjanaso. Tam aham ... sukusalo ti.

[page 161]

174

1. Atha kho āyasmā Mahākoṭṭhito yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiɱ sammodi ... Ekamantaɱ nisinno kho āyasmā Mahākoṭṭhito āyasmantaɱ Sāriputtaɱ etad avoca:

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā atth' aññaɱ kiñcīti?

Mā h' evaɱ āvuso.

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā n' atth' aññaɱ kiñcīti?

Mā h' evaɱ āvuso.

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā atthi ca n' atthi c' aññaɱ kiñcīti?

Mā h' evaɱ āvuso.

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā n' ev' atthi no atth' aññaɱ kiñcīti.

Mā h' evaɱ āvuso:

2. Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā atth' aññaɱ kiñcīti iti puṭṭho samāno mā h' evaɱ āvuso ti vadesi. Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā n' atth' aññaɱ kiñcīti iti puṭṭho samāno mā h' evaɱ avūso ti vadesi. Channaɱ ... -nirodhā atthi ca n' atthi c' aññaɱ kiñcīti iti puṭṭho samāno mā h' evaɱ āvuso ti vadesi. Channaɱ ... -nirodhā n' ev' atth' no n' atth' aññaɱ kiñcīti iti puṭṭho samāno mā h' evaɱ āvuso ti vadesi. Yathākathaɱ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti?

3. Channaɱ āvuso ... -nirodhā atth' aññaɱ kiñcīti iti vadaɱ appapañcaɱ papañceti, channaɱ āvuso ... -nirodhā n' atth' aññaɱ kiñcīti iti vadaɱ appapañcaɱ papañceti, channaɱ ... -nirodhā atthi ca n' atthi c' aññaɱ kiñcīti iti vadaɱ appapañcaɱ papañceti, channaɱ ... -nirodhā n' ev' atthi no n' atth' aññaɱ kiñcīti iti vadaɱ appapañcaɱ papañceti. Yāvatā āvuso channaɱ phassāyatanānaɱ gati tāvatā papañcassa gati, yāvatā papañcassa gati tāvatā channaɱ phassāyatanānaɱ gati.

[page 162]

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā papañcanirodho papañcavūpasamo ti.

4. Atha kho āyasmā Ānando yen' āyasmā Mahākoṭṭhito ten' upasaṅkami āyasmatā Mahākoṭṭhitena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando āyasmantaɱ Mahākoṭṭhitaɱ etad avoca:

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā atth' aññaɱ kiñcīti?

Mā h' evaɱ āvuso.

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā n' atth' aññaɱ kiñcīti?

Mā h' evaɱ āvuso.

Channaɱ phassāyatanānaɱ asesavirāganirodhā atthi ca n' atthi c' aññaɱ kiñcīti?

Mā h' evaɱ āvuso.

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā n' ev' atthi no n' atth' aññaɱ kiñcīti?

Mā h' evaɱ āvuso.

5. Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā atth' aññaɱ kiñcīti iti puṭṭho samāno mā h' evaɱ āvuso ti vadesi, channaɱ ... -nirodhā n' atth' aññaɱ kiñcīti iti puṭṭho samāno mā h' evaɱ āvuso ti vadesi, channaɱ ... -nirodhā atthi ca n' atthi c' aññaɱ kiñcīti iti puṭṭho samāno mā h' evaɱ āvuso ti, channaɱ ... -nirodhā n' ev' atthi no n' atth' aññaɱ kiñcīti iti puṭṭho samāno mā h' evaɱ āvuso ti vadesi. Yathākathaɱ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti?

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā atth' aññam kiñcīti iti vadam appapañcaɱ papañceti, channaɱ ... -nirodhā n' atth' aññaɱ kiñcīti vadaɱ appapañcaɱ papañceti, channaɱ ... -nirodhā atthi ca n' atthi c' aññaɱ kiñcīti iti vadaɱ appapañcaɱ papañceti, channaɱ ... -nirodhā n' ev' atthi no n' atth' aññaɱ kiñcīti iti vadaɱ appapañcaɱ papañceti.

Yāvatā āvuso channaɱ phassāyatanānaɱ gati tāvatā papañcassa gati, yāvatā papañcassa gati tāvatā channaɱ phassāyatanānaɱ gati.

[page 163]

Channaɱ āvuso phassāyatanānaɱ asesavirāganirodhā papañcanirodho papañcavūpasamo ti.

175

1. Atha kho āyasmā. Upavāṇo yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiɱ sammodi ... Ekamantaɱ nisinno kho āyasmā Upavāṇo āyasmantaɱ Sāriputtaɱ etad avoca:

Kinnu kho āvuso Sāriputta vijjāy' antakaro hotīti?

No h' idaɱ āvuso.

Kim pan' āvuso Sāriputta caraṇen' antakaro hotīti?

No h' idaɱ āvuso.

Kinnu kho āvuso Sāriputta vijjācaraṇen' antakaro hotīti?

No h' idaɱ āvuso.

Kim pan' āvuso Sāriputta aññatra-vijjācaraṇen' antakaro hotīti?

No h' idaɱ āvuso.

2. Kinnu kho āvuso Sāriputta vijjāy' antakaro hotīti iti puṭṭho samāno no h' idaɱ āvuso ti vadesi, kim pan' āvuso Sāriputta caranen' antakaro hotīti iti puṭṭho samāno no h' idaɱ āvuso ti vadesi, kinnu kho āvuso Sāriputta vijjācaraṇen' antakaro hotīti iti puṭṭho samāno no h' idaɱ āvuso ti vadesi, kim pan' āvuso Sāriputta aññatra-vijjācaraṇen' antakaro hotīti iti puṭṭho samāno no h' idaɱ āvuso ti vadesi. Yathākathaɱ pan' āvuso antakaro hotīti?

3. Vijjāya ce āvuso antakaro abhavissa savupādāno va samāno antakaro abhavissa, caraṇena ce āvuso antakaro abhavissa savupādāno va samāno antakaro abhavissa, vijjācaraṇena ce ... savupādāno va samāno antakaro abhavissa, aññatra-vijjācaraṇena ce āvuso antakaro abhavissa puthujjano antakaro abhavissa, puthujjano hi āvuso aññatra-vijjācaraṇena caraṇavipanno kho āvuso yathābhūtaɱ na jānāti na passati, caraṇasampanno yathābhūtaɱ jānāti passati,

[page 164]

yathābhūtaɱ jānaɱ passaɱ antakaro hotīti.

176.1

1. Saddho bhikkhave bhikkhu evaɱ sammā āyācamāno āyāceyya: tādiso homi yādisā Sāriputta-Moggallānā ti.

Esā bhikkhave tulā etaɱ pamāṇaɱ mama sāvakānaɱ bhikkhūnaɱ yadidaɱ Sāriputta-Moggallānā ti.

2. Saddhā bhikkhave bhikkhunī evaɱ sammā āyācamānā āyāceyya: tādisā homi yādisā Khemā ca bhikkhunī Uppalavaṇṇā cāti. Esā bhikkhave tulā etam pamāṇaɱ mama sāvikānaɱ bhikkhunīnaɱ yadidaɱ Khemā ca bhikkhunī Uppalavaṇṇā cāti.

3. Saddho bhikkhave upāsako evaɱ sammā āyācamāno āyāceyya: tādiso homi yādiso Citto ca gahapati Hatthako ca āḷavako ti. Esā bhikkhave tulā etaɱ pamāṇaɱ mama sāvakānaɱ upāsakānaɱ yadidaɱ Citto ca gahapati Hatthako ca āḷavako ti.

4. Saddhā bhikkhave upāsikā evaɱ sammā āyācamānā āyāceyya: tādisā homi yādisā Khujjuttarā ca upāsikā Veḷukaṇṭakiyā ca Nandamātā ti. Esā tulā etaɱ pamāṇaɱ mama sāvikānaɱ upāsikānaɱ yadidam Khujjuttarā ca upāsikā Veḷukaṇṭakiyā ca Nandamātā ti.

177

1. Atha kho āyasmā Rāhulo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Rāhulaɱ Bhagavā etad avoca:

Yā ca Rāhula ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātū paṭhavīdhātur ev' esā. Taɱ n' etaɱ mama n' eso 'ham asmi na m' eso attāti evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ, evam etaɱ yathābhūtaɱ sammappaññāya disvā paṭhavīdhātuyā nibbindati paññāya cittaɱ virājeti.

2. Yā ca Rāhula ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur ev' esā.

[page 165]

Taɱ ... āpodhātuyā nibbindati paññāya cittaɱ virājeti.

3. Yā ca Rāhula ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur ev' esā. Taɱ ... tejodhātuyā nibbindati paññāya cittaɱ virājeti.

4. Yā ca Rāhula ajjhattikā vāyodhāta yā ca bāhirā vāyodhātu vāyodhātur ev' esā. Taɱ n' etaɱ mama n' eso 'ham asmi na m' eso atta ti evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ, evam etaɱ yathābhūtaɱ samappaññāya disvā vāyodhātuyā nibbindati paññāya cittaɱ virājeti.

5. Yato kho Rāhula bhikkhu imāsu catusu dhātūsu n' ev' attānaɱ nāttani yaɱ samanupassati, ayaɱ vuccati Rāhula bhikkhu acchecchi taṇhaɱ vivattayi saṅyojanaɱ sammā mānābhisamayā antam akāsi dukkhassāti.

178

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattaro?

Idha bhikkhave bhikkhu aññataraɱ santaɱ cetovimuttiɱ upasampajja viharati. So sakkāyanirodhaɱ manasikaroti, tassa sakkāyanirodhaɱ manasikaroto sakkāyanirodhe cittaɱ nappakkhandati nappasīdati na santiṭṭhati na vimuccati, tassa kho etaɱ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho. Seyyathāpi bhikkhave puriso lasagatena hatthena sākhaɱ gaṇheyya tassa so hattho sajjeyyāpi gaṇheyyāpi bajjheyyāpi, evam eva kho bhikkhave bhikkhu aññataraɱ santaɱ cetovimuttiɱ upasampajja viharati. So sakkāyanirodhaɱ manasikaroti, tassa sakkāyanirodhaɱ manasikaroto sakkāyanirodhe cittaɱ nappakkhandati ... na vimuccati, tassa kho etaɱ bhikkhave bhikkhuno na sakkāyanirodho pātikaṅkho.

2. Idha pana bhikkhave bhikkhu aññataraɱ santaɱ cetovimuttiɱ upasampajja viharati. So sakkāyanirodhaɱ manasikaroti,

[page 166]

tassa sakkāyanirodhaɱ manasikaroto sakkāyanirodhe cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati, tassa kho etaɱ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho. Seyyathāpi bhikkhave puriso suddhena hatthena sākhaɱ gaṇheyya tassa so hattho n' eva sajjeyya na gaṇheyya na bajjheyya, evam eva kho bhikkhave bhikkhu aññataraɱ santaɱ cetovimuttiɱ upasampajja viharati ... {sakkāyanirodho} pāṭikaṅkho.

3. Idha pana bhikkhave bhikkhu aññataraɱ santaɱ cetovimuttiɱ upasampajja viharati. So avijjāpabhedaɱ manasikaroti, tassa avijjāpabhedaɱ manasikaroto avijjāpabhede cittaɱ nappakkhandati nappasīdati na santiṭṭhati na vimuccati, tassa kho etaɱ bhikkhave bhikkhuno na avijjāpabhedo pātikaṅkho. Seyyathāpi bhikkhave jambālī anekavassagaṇikā tassā puriso yāni c'eva āyamukhāni tāni pidaheyya yāni ca apāyamukhāni tāni vivareyya devo ca na sammādhāraɱ anupaveccheyya, evaɱ hi tassā bhikkhave jambāliyā na ālippabhedo pāṭikaṅkho, evam eva kho bhikkhave bhikkhuno aññataraɱ santaɱ cetovimuttiɱ upasampajja viharati. So avijjāpabhedaɱ manasikaroti, tassa avijjāpabhedaɱ manasikaroto avijjāpabhede cittaɱ nappakkhandati ... tassa kho etaɱ bhikkhave bhikkhuno na avijjāpabhedo pāṭikaṅkho.

4. Idha pana bhikkhave bhikkhu aññataraɱ santaɱ cetovimuttiɱ upasampajja viharati. So avijjāpabhedaɱ manasikaroti, tassa avijjāpabhedaɱ manasīkaroto avijjāpabhede cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati, tassa kho etaɱ bhikkhave bhikkhuno avijjāpabhedo pātikaṅkho. Seyyathāpi bhikkhave jambālī anekavassagaṇikā tassā puriso yāni c'eva āyamukhāni tani vivareyya yāni apāyamukhāni tāni pidaheyya devo ca sammādhāraɱ anupaveccheyya, evaɱ hi tassā bhikkhave jambāliyā ālippabhedo pāṭikaṅkho, evam eva kho bhikkhave bhikkhuno aññataraɱ santaɱ cetovimuttiɱ upasampajja viharati. So avijjāpabhedaɱ manasikaroti, tassa avijjāpabhedaɱ manasikaroto avijjāpabhede cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati,

[page 167]

tassa kho etaɱ bhikkhave bhikkhuno avijjāpabhedo pāṭikaṅkho. Ime kho bhikkhave cattāro puggalā santo saɱvijjamānā lokasmin ti.

179

1. Atha kho āyasma Ānando yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiɱ sammodi ... Ekamantaɱ nisinno kho āyasmā Ānando āyasmantaɱ Sāriputtaɱ etad avoca:

Ko nu kho āvuso Sāriputta hetu ko paccayo yenam idh' ekacce sattā diṭṭh' eva dhamme na parinibbāyantīti?

Idh' āvuso ānanda sattā imā hānabhāgiyā saññā ti yathābhūtaɱ nappajānanti, imā ṭhitibhāgiyā saññā ti yathābhūtaɱ nappajānanti, imā visesabhāgiyā saññā ti yathābhūtaɱ nappajānanti, imā nibbedhabhāgiyā saññā ti yathābhūtaɱ nappajānanti. Ayaɱ kho āvuso ānanda hetu ayaɱ paccayo yenam idh' ekacce sattā diṭṭh' eva dhamme na parinibbāyantīti.

2. Ko pan' āvuso Sāriputta hetu ko paccayo yenam idh' ekacce sattā diṭṭh' eva dhamme parinibbāyantīti?

Idh' āvuso ānanda sattā imā hānabhāgiyā saññā ti yathābhūtaɱ pajānanti, imā ṭhitibhāgiyā saññā ti yathābhūtaɱ pajānanti, imā visesabhāgiyā saññā ti yathābhūtaɱ pajānanti, imā nibbedhabhāgiyā saññā ti yathābhūtaɱ pajānanti. Ayaɱ kho āvuso ānanda hetu ayaɱ paccayo yenam idh' ekacce sattā diṭṭh' eva dhamme parinibbāyantīti.

180

1. Ekaɱ samayaɱ Bhagavā Bhoganagare viharati ānanda-cetiye. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Cattāro 'me bhikkhave mahāpadese desessāmi taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti.

[page 168]

Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Katame ca bhikkhave cattāro mahāpadesā?

2. Idha bhikkhave bhikkhu evaɱ vadeyya: sammukhā me taɱ āvuso Bhagavato sutaɱ sammukhā paṭiggahītaɱ, ayaɱ dhammo ayaɱ vinayo idaɱ satthu-sāsanaṇ ti, tassa bhikkhave bhikkhuno bhāsitaɱ n' eva abhinanditabbaɱ na paṭikkositabbam, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaɱ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaɱ ettha gantabbaɱ—addhā idam na c'eva tassa Bhagavato vacanaɱ arahato sammāsambuddhassa, imassa ca bhikkhuno duggahītan ti iti h' etaɱ bhikkhave chaḍḍeyyātha.

3. Idha pana bhikkhave bhikkhu evaɱ vadeyya: sammukhā me taɱ āvuso Bhagavato sutaɱ ... satthusāsanan ti, tassa bhikkhave bhikkhuno n' eva abhinanditabbaɱ na paṭikkositabbaɱ ... tāni ce sutte otāriyamānānivinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaɱ ettha gantabbaɱ—addhā idaɱ tassa Bhagavato vacanaɱ arahato sammāsambuddhassa, imassa bhikkhuno suggahītan ti. Imaɱ bhikkhave paṭhamaɱ mahāpadesaɱ dhāreyyātha.

4. Idha pana bhikkhave bhikkhu evaɱ vadeyya: amukasmiɱ nāma āvāse saṅgho viharati sa-thero sa-pāmokkho tassa me saṅghassa sammukhā sutaɱ sammukhā paṭiggahītaɱ, ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanan ti, tassa bhikkhave bhikkhuno bhāsitaɱ n' eva abhinanditabbaɱ na paṭikkositabbaɱ, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaɱ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tani ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaɱ ettha gantabbaɱ—addhā idaɱ na c'eva tassa Bhagavato vacanaɱ arahato sammāsambuddhassa,

[page 169]

tassa ca saṅghassa duggahītan ti iti h' etaɱ bhikkhave chaḍḍeyyātha.

5. Idha bhikkhave bhikkhu vadeyya: amukasmiɱ nāma āvāse saṅgho viharati sathero sapāmokkho tassa me saṅghassa sammukhā sutaɱ sammukhā paṭiggahītaɱ, ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsan ti, tassa bhikkhave bhikkhuno bhāsitaɱ n' eva abhinanditabbaɱ na paṭikkositabbaɱ, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaɱ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭham ettha gantabbaɱ—addhā idaɱ tassa Bhagavato vacanaɱ arahato sammāsambuddhassa, tassa ca saṅghassa suggahītan ti. Idaɱ bhikkhave dutiyaɱ mahāpadesaɱ dhāreyyātha.

6. Idha pana bhikkhave bhikkhu evaɱ vadeyya: amukasmiɱ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, tesaɱ me therānaɱ sammukhā sutaɱ sammukhā paṭiggahītaɱ, ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanan ti, tassa bhikkhave bhikkhuno bhāsitaɱ n' eva abhinanditabbaɱ na paṭikkositabbaɱ, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaɱ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaɱ ettha gantabbam—addhā idaɱ na c'eva tassa Bhagavato vacanaɱ ... tesañ ca therānaɱ duggahītan ti iti h' etaɱ bhikkhave chaḍḍeyyātha.

7. Idha pana bhikkhave bhikkhu evaɱ vadeyya: amukasmiɱ nāma āvāse ... sandessetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaɱ ettha gantabbaɱ—

addhā idaɱ tassa Bhagavato vacanaɱ ... tesañ ca therānaɱ suggahītan ti. Idaɱ bhikkhave tatiyaɱ mahāpadesaɱ dhāreyyātha.

8. Idha pana bhikkhave bhikkhu evaɱ vadeyya: amukasmiɱ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo,

[page 170]

tassa me therassa sammukhā sutam sammukhā paṭiggahītaɱ, ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanan ti, tassa bhikkhave bhikkhuno bhāsitaɱ n' eva abhinanditabbaɱ na paṭikkositabbaɱ, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaɱ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭham ettha gantabbaɱ—addhā idaɱ tassa Bhagavato vacanaɱ ... tassa ca therassa duggahītan ti, iti h' etaɱ bhikkhave chaḍḍeyyātha.

9. Idha pana bhikkhave bhikkhu evaɱ vadeyya: amukasmiɱ nāma āvāse eko thero bhikkhu ... sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaɱ ettha gantabbaɱ—addhā idaɱ tassa Bhagavato vacanaɱ ... tassa ca therassa suggahītan ti. Idaɱ bhikkhave catutthaɱ mahāpadesaɱ dhāreyyātha.

Ime kho bhikkhave cattāro mahāpadesā ti.

[Sañcetaniya]vaggo tatiyo.

[Tass' uddānaɱ:—

Cetanā vibhatti Koṭṭhika
ānanda-Upavāna pañcamaɱ
āyācana Rāhula jambāli
nibbānaɱ mahāpadesena vaggeti.]

181

1. Catuhi bhikkhave aṅgehi samannāgato yodhajīvo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati. Katamehi catuhi?

Idha bhikkhave yodhajīvo ṭhānakusalo ca hoti, dūre-pātī ca, akkhaṇavedhī ca, mahato kāyassa padāletā.

Imehi kho bhikkhave catuhi aṅgehi samannāgato yodhajīvo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati.

[page 171]

2. Evam eva kho bhikkhave catuhi dammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katamehi catuhi?

Idha bhikkhave bhikkhu ṭhānakusalo ca hoti dūre-pātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā.

3. Kathañ ca bhikkhave bhikkhu ṭhānakusalo hoti?

Idha bhikkhave bhikkhu sīlavā hoti ... pe ... samādāya sikkhati sikkhāpadesu. Evaɱ kho bhikkhave bhikkhu ṭhānakusalo hoti.

4. Kathañ ca bhikkhave bhikkhu dūrepātī hoti?

Idha bhikkhave bhikkhu yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ n' etaɱ mama n' eso 'ham asmi na m' eso attā ti, evam etaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci vedanā ... pe ... yā kāci saññā ... pe ... ye keci saṅkhārā ... pe ... yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā va oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ n' etaɱ mama m' eso 'ham asmi na m' eso attā ti, evam etaɱ yathābhūtaɱ sammappaññāya passati. Evaɱ kho bhikkhave bhikkhu dūrepātī hoti.

5. Kathañ ca bhikkhave bhikkhu akkhaṇavedhī hoti?

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu akkhaṇavedhī hoti.

6. Kathañ ca bhikkhave bhikkhu mahato kāyassa padāletā hoti?

Idhā bhikkhave bhikkhu mahantaɱ avijjākhandhaɱ padāleti. Evaɱ kho bhikkhave bhikkhu mahato kāyassa padāletā hoti.

Ime kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettam lokassāti.

[page 172]

182

1. Catunnaɱ bhikkhave dhammānaɱ n' atthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā va koci vā lokasmiɱ. Katamesaɱ catunnaɱ?

Jarādhammaɱ mā jīrīti n' atthi koci pāṭibhogo samaṇo ... lokasmiɱ.

2. Vyādhidhammaɱ mā vyādhiyīti n' atthi koci pāṭibhogo samaṇo ... {lokasmiɱ}.

3. Maraṇadhammaɱ mā miyyīti n' atthi koci pāṭibhogo samaṇo ... lokasmiɱ.

4. Yāni kho pana tāni pāpakāni kammāni saṅkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiɱ jātijarāmaraṇikāni tesaɱ vipāko mā nibbattīti n' atthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiɱ.

Imesaɱ kho bhikkhave catunnaɱ dhammānaɱ n' atthi koci pāṭibhogo ... lokasmin ti.

183

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Vassakāro brāhmaṇo Magadhamahāmatto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi ... pe ... Ekamantaɱ nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavantaɱ etad avoca:

Ahaɱ hi bho Gotama evaɱ-vādī evaɱ-diṭṭhī: yo koci diṭṭhaɱ bhāsati evaɱ me diṭṭhan ti n' atthi tato doso, yo koci sutaɱ bhāsati evaɱ me sutan ti n' atthi tato doso, yo koci mutaɱ bhāsati evaɱ me mutam ti n' atthi tato doso, yo koci viññātaɱ bhāsati evaɱ me viññātan ti n' atthi tato doso ti.

2. Nāhaɱ brāhmaṇa sabbaɱ diṭṭhaɱ bhāsitabban ti vadāmi, na panāhaɱ brāhmaṇa sabbaɱ diṭṭhaɱ na bhāsitabban ti vadāmi. Nāhaɱ brāhmaṇa sabbaɱ sutaɱ bhāsitabban ti vadāmi, na panāhaɱ brāhmaṇa sabbaɱ sutaɱ na bhāsitabban ti vadāmi.

[page 173]

Nāhaɱ brāhmaṇa sabbaɱ mutaɱ bhāsitabban ti vadāmi, na panāhaɱ brāhmaṇa sabbaɱ mutaɱ na bhāsitabban ti vadāmi. Nāhaɱ brāhmaṇa sabbaɱ viññātaɱ bhāsitabban ti vadāmi na panāhaɱ brāhmaṇa sabbaɱ viññātaɱ bhāsitabban ti vadāmi.

3. Yaɱ hi brāhmaṇa diṭṭhaɱ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaɱ diṭṭhaɱ na bhāsitabban ti vadāmi. Yañ ca khvassa brāhmaṇa diṭṭhaɱ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaɱ diṭṭhaɱ bhāsitabban ti vadāmi. Yaɱ hi brāhmaṇa sutaɱ bhāsato ... vadāmi.

Yaɱ hi brāhmaṇa mutaɱ bhāsitaɱ ... vadāmi. Yaɱ hi brāhmaṇa viññātaɱ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaɱ viññātaɱ na bhāsitabban ti vadāmi, yañ ca khvassa brāhmaṇa viññātaɱ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaɱ viññātaɱ bhāsitabban ti vadāmi.

Atha kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmīti.

184

1. Atha kho Jāṇussonī brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi ... pe ... Ekamantaɱ nisinno kho Jāṇussonī brāhmaṇo Bhagavantaɱ etad avoca : Ahaɱ hi bho Gotama evaɱ-vādī evaɱ-diṭṭhī: n' atthi yo so maraṇadhammo samāno na bhāyati na santāsaɱ āpajjati maraṇassāti.

Atthi brāhmaṇa maraṇadhammo samāno bhāyati santāsaɱ āpajjati maraṇassa. Atthi pana brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaɱ āpajjati maraṇassa.

2. Katamo ca brāhmaṇa maraṇadhammo samāno bhāyati santāsaɱ āpajjati maraṇassa?

Idha brāhmaṇa ekacco kāmesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho,

[page 174]

tam enaɱ aññataro gāḷho rogātaṅko phusati.

Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaɱ hoti: piyā vata maɱ kāmā jahissanti piye vāhaɱ kāme jahissāmīti. So socati kilamati paridevati uratthalaɱ kandati sammohaɱ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaɱ āpajjati maraṇassa.

3. Puna ca paraɱ brāhmaṇa idh' ekacco kāye avītarāgo hoti ... tam enaɱ aññataro gāḷho rogātaṅko phusati.

Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaɱ hoti: piyo vata maɱ kāyo jahissati piyaɱ vāhaɱ kāyaɱ jahissāmīti. So socati ... sammohaɱ āpajjati. Ayam pi brāhmaṇa maraṇadhammo ... maraṇassa.

4. Puna ca paraɱ brāhmaṇa idh' ekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo kataluddo katakibbiso, tam enam aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaɱ hoti: akataɱ vata me kalyāṇaɱ akataɱ kusalaɱ akataɱ bhīruttāṇaɱ, kataɱ pāpaɱ kataɱ luddaɱ kataɱ kibbisaɱ.

Yāvatā bho akatakalyāṇānaɱ akatakusalānaɱ akatabhīruttāṇānaɱ katapāpānaɱ kataluddānaɱ katakibbisānaɱ gati taɱ gatiɱ pecca gacchāmīti. So socati kilamati paridevati uratthalaɱ kandati sammohaɱ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaɱ āpajjati maraṇassa.

5. Puna ca paraɱ brāhmaṇa idh' ekacco kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme, tam enam aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaɱ hoti: kaṅkhī vat' amhi vicikicchī aniṭṭhaṅgato saddhamme ti. So socati kilamati paridevati uratthalaɱ kandati sammohaɱ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaɱ āpajjati maraṇassa. Ime kho brāhmaṇa cattāro maraṇadhammā samānā bhāyanti santāsaɱ āpajjanti maraṇassa.

[page 175]

6. Kātamo ca brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaɱ āpajjati maraṇassa?

Idha brāhmaṇa ekacco kāmesu vītarāgo hoti vigatachando vigatapemo ... tam enaɱ aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaɱ hoti: piyā vata maɱ kāmā jahissanti piye vāhaɱ kāme jahissāmīti. So na socati na kīlamati na paridevati na uratthalaɱ kandati na sammohaɱ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaɱ āpajjati maraṇassa.

7. Puna ca paraɱ brāhmaṇa idh' ekacco kāye vītarāgo hoti vigatachando ... tam enaɱ aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaɱ hoti: piyo vata maɱ kāyo jahissati piyaɱ vāhaɱ kāyaɱ jahissāmīti. So na socati na kilamati na paridevati na uratthalaɱ kandati na sammohaɱ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaɱ āpajjati maraṇassa.

8. Puna ca paraɱ brāhmaṇa idh' ekacco akatapāpo hoti akataluddo akatakibbiso katakalyāṇo hoti katakusalo katabhīruttāṇo, tam enaɱ aññataro gāḷho rogātaṅko phusati.

Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaɱ hoti: akataɱ vata me pāpaɱ akataɱ luddaɱ akataɱ kibbisaɱ, kataɱ kalyāṇaɱ kataɱ kusalaɱ katam bhīruttāṇaɱ.

Yāvatā bho akatapāpāṇaɱ akataluddānaɱ akatakibbisānaɱ katakalyāṇānaɱ katakusalānaɱ katabhīruttāṇānaɱ gati taɱ gatim pecca gacchāmīti. So na socati na kilamati na paridevati na uratthalaɱ kandati na sammohaɱ āpajjati.

Ayam pi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaɱ āpajjanti maraṇassati.

9. Puna ca paraɱ brāhmaṇa idh' ekacco akaṅkhī hoti avecikicchī niṭṭhaṅgato saddhamme, tam enaɱ aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaɱ hoti: akaṅkhī vat' amhi avecikicchī niṭṭhaṅgato saddhamme ti. So na socati na kilamati na paridevati na uratthalaɱ kandati na sammohaɱ āpajjati.

[page 176]

Ayam pi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaɱ āpajjati maraṇassa. Ime kho brāhmaṇa cattāro maraṇadhammā samānā na bhāyanti na santāsaɱ āpajjati maraṇassāti.

Abhikkantaɱ bho Gotama ... Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱgatan ti.

185

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Sappiniyā tīre paribbājakārāme paṭivasanti, seyyathīdaɱ Annabhāro Varadharo Sakuludāyi ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.

Atha kho Bhagavā sāyaṇhasamayam paṭisallānā vuṭṭhito yena Sappiniyā tīre paribbājakārāmo ten' upasaṅkami.

Tena kho pana samayena tesaɱ aññatitthiyānaɱ paribbājakānaɱ sannisinnānaɱ sannipatitānaɱ ayam antarā kathā udapādi: iti pi brāhmaṇasaccāni iti pi brāhmaṇasaccānīti.

2. Atha kho Bhagavā yena te paribbājakā ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā te paribbājake etad avoca:

Kāyā nu 'ttha paribbājakā etarahi kathāya sannisinnā sannipatitā kā ca pana vo antarā kathā vippakatā ti?

Idha bho Gotama amhākaɱ sannisinnānaɱ sannipatitānaɱ ayam antarā kathā upapādi: iti pi brāhmaṇasaccāni iti pi brāhmaṇasaccānīti.

3. Cattār' imāni paribbājakā brāhmaṇasaccāni mayā sayaɱ abhiññāya sacchikatvā paveditāni. Katamāni cattāri?

Idha paribbājakā brāhmaṇo evam āha: sabbe pāṇā avajjhā ti, iti vadaɱ brāhmaṇo saccaɱ āha no musā. So tena na samaṇo ti maññati na brāhmaṇo ti maññati na seyyo 'ham asmīti maññati na sadiso 'ham asmīti maññati na hīno 'ham asmīti maññati. Api ca yad eva tattha saccaɱ tad abhiññāya pāṇānaɱ yeva anuddayāya anukampāya paṭipanno hoti.

4. Puna ca paraɱ paribbājakā brāhmaṇo evam āha:

[page 177]

sabbe kāmā aniccā dukkhā vipariṇāmadhammā ti, iti vadaɱ brāhmaṇo saccaɱ āha no musā. So tena na samaṇo ti

... maññati. Api ca yad eva tattha saccaɱ tad abhiññāya kāmānaɱ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

5. Puna ca paraɱ paribbājakā brāhmaṇo evam āha: sabbe bhavā aniccā dukkhā vipariṇāmadhammā ti, iti vadaɱ brāhmaṇo saccaɱ āha no musā. So tena na samaṇo ti ... maññati. Api ca yad eva tattha saccaɱ tad abhiññāya bhavānaɱ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

6. Puna ca paraɱ paribbājakā brāhmaṇo evam āha: nāhaɱ kvaci kassaci kiñcanaɱ tasmiɱ na ca mama kvaci katthaci kiñcanaɱ n' atthīti, iti vadaɱ brāhmaṇo saccaɱ āha no musā. So tena na samaṇo ti maññati na brāhmaṇo ti maññati na seyyo 'haɱ asmīti maññati na sadiso 'ham asmīti maññati na hīno 'ham asmīti maññati. Api ca yad eva tattha saccaɱ tad abhiññāya ākiñcaññaɱ yeva paṭipadaɱ paṭipanno hoti:

Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaɱ abhiññāya sacchikatvā paveditānīti.

186

1. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu Bhagavantaɱ etad avoca:

Kena nu kho bhante loko niyyati, kena loko parikissati, kassa ca uppannassa vasaɱ gacchati?

Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu ummaggo bhaddakaɱ paṭibhānaɱ kalyāṇī paripucchā, evaɱ hi tvaɱ bhikkhu pucchasi: kena nu kho bhante loko niyyati, kena loko parikissati, kassa ca uppannassa vasaɱ gacchatīti?

Evaɱ bhante.

Cittena kho bhikkhu loko niyyati cittena parikissati cittassa uppannassa vasaɱ gacchatīti.

[page 178]

2. Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaɱ abhinanditvā anumoditvā Bhagavantaɱ uttariɱ pañhaɱ apucchi: bahussuto dhammadharo bahussuto dhammadharo ti bhante vuccati, kittāvatā nu kho bhante bahussuto dhammadharo hotīti?

Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu uɱmaggo bhaddakaɱ paṭibhānaɱ kalyāṇī paripucchā, evaɱ hi tvaɱ bhikkhu pucchasi: bahussuto ... dhammadharo ti bhante vuccati, kittāvatā nu kho bhante bahussuto {dhammadharo} hotīti.

Evaɱ bhante.

Bahu kho bhikkhu mayā dhammā desitā—suttaɱ geyyaɱ veyyākaraṇaɱ gāthā udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ. Catuppādāya ce pi bhikkhu gāthāya atthaɱ aññāya dhammaɱ aññāya dhammānudhammapaṭipanno hoti bahussuto dhammadharo ti alaɱ vacanāyāti.

3. Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaɱ ... uttariɱ pañhaɱ apucchi: sutavā nibbedhikapañño sutavā nibbedhikapañño ti bhante vuccati, kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti?

Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu ummaggo ... kalyānī paripucchā, evaɱ hi tvaɱ bhikkhu pucchasi: sutavā nibbedhikapañño sutavā nibbedhikapañño ti bhante vuccati, kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti?

Evaɱ bhante.

Idha bhikkhu bhikkhuno idaɱ dukkhan ti sutaɱ hoti paññāya c' assa atthaɱ ativijjha passati, ayaɱ dukkhasamudayo ti sutaɱ hoti paññāya c' assa atthaɱ ativijjha passati, ayaɱ dukkhanirodho ti ... passati, ayaɱ dukkhanirodhagāminī paṭipadā ti ... passati. Evaɱ kho bhikkhu sutavā nibbedhikapañño hotīti.

4. Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaɱ ... uttariɱ pañhaɱ apucchi: paṇḍito mahāpañño paṇḍito mahāpañño ti bhante vuccati, kittāvatā nu kho bhante paṇḍito mahāpañño hotīti?

[page 179]

Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu ummaggo bhaddakaɱ ... kalyānī paripucchā, evaɱ hi tvaɱ bhikkhu pucchasi: paṇḍito mahāpañño paṇḍito mahāpañño ti bhante vuccati, kittāvatā nu kho bhante paṇḍito mahāpañño hotīti?

Evaɱ bhante.

Idha bhikkhu paṇḍito mahāpañño n' ev' attavyābādhāya ceteti na paravyābādhāya ceteti na ubhayavyābādhāya ceteti, attahitaɱ parahitaɱ ubhayahitaɱ sabbalokahitam eva cintamāno cinteti. Evaɱ kho bhikkhu paṇḍito mahāpañño hotīti.

187

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Vassakāro brāhmaṇo Magadhamahāmatto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi ... Ekamantaɱ nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavantaɱ etad avoca:

Jāneyya nu kho bho Gotama asappuriso asappurisaɱ—

asappuriso ayaɱ bhavan ti?

Aṭṭhānaɱ kho etaɱ brāhmaṇa anavakāso yaɱ asappuriso asappurisaɱ jāneyya—asappuriso ayaɱ bhavan ti.

2. Jāneyya pana bho Gotama asappuriso sappurisaɱ—

sappuriso ayaɱ bhavan ti.

Etam pi kho brāhmaṇa aṭṭhānaɱ anavakāso yaɱ asappuriso sappurisaɱ jāneyya—sappuriso ayaɱ bhavan ti.

3. Jāneyya nu kho bho Gotama sappuriso sappurisaɱ—

sappuriso ayaɱ bhavan ti.

Thānaɱ kho etaɱ brāhmaṇa vijjati yaɱ sappuriso sappurisaɱ jāneyya—sappuriso ayaɱ bhavan ti.

4. Jāneyya pana bho Gotama sappuriso asappurisaɱ—

asappuriso ayaɱ bhavan ti?

Etam pi kho brāhmaṇa ṭhānaɱ vijjati yaɱ sappuriso asappurisaɱ jāneyya—asappuriso ayaɱ bhavan ti.

5. Acchariyaɱ bho Gotama abbhutaɱ bho Gotama yāva subhāsitaɱ c' idaɱ bhotā Gotamena:

[page 180]

Aṭṭhānaɱ kho etaɱ brāhmaṇa anavakāso yaɱ asappuriso asappurisaɱ jāneyya—asappuriso ayaɱ bhavan ti. Etam pi kho {brāhmaṇa} aṭṭhānaɱ anavakāso yaɱ asappuriso sappurisaɱ jāneyya—sappuriso ayaɱ bhavan ti ṭhānaɱ kho [pan' ] etaɱ brāhmaṇa vijjati yaɱ sappuriso sappurisaɱ jāneyya—sappuriso ayaɱ bhavan ti. Etam pi kho brāhmaṇa ṭhānaɱ vijjati yaɱ sappuriso asappurisaɱ jāneyya —asappuriso ayaɱ bhavan ti.

6. Ekam idaɱ bho Gotama samayaɱ Todeyyassa brāhmaṇassa parisatī parūpārambhaɱ vattenti: bālo ayaɱ rājā Eḷeyyo yo samaṇe Rāmaputte abhippasanno samaṇe ca pana Rāmaputte evarūpaɱ paramanipaccākāraɱ karoti yadidaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikamman ti. Ime pi rañño Eḷeyyassa parihārakā bālā, Yamako Moggallo Uggo Nāvindaki Gandhabbo Aggivesso, ye samaṇe Rāmaputte abhippasannā samaṇe ca pana Rāmaputte evarūpaɱ paramanipaccākāraɱ karonti yadidaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikamman ti.

Tyassudaɱ Todeyyo brāhmaṇo iminā nayena neti.

Taɱ kiɱ maññanti bhonto—paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro ti?

Evaɱ bho paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro ti. Yasmā kho bho samaṇo Rāmaputto rañño Eḷeyyena paṇḍitena paṇḍitaro karanīyādhikaranīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro tasmā rājā Eḷeyyo samaṇe Rāmaputte abhippasanno samaṇe ca pana Rāmaputte ca evarūpaɱ paramanipaccākāraɱ karoti yadidaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ. Taɱ kiɱ maññanti bhonto —paṇḍitā rañño Eḷeyyassa parihārakā, Yamako Moggallo Uggo Nāvindaki Gandhabbo Aggivesso,

[page 181]

karaṇīyādhikaraṇiyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarā ti?

Evaɱ bho paṇḍitā rañño Eleyyassa parihārakā, Yamako Moggallo Uggo Nāvindaki Gandhabbo Aggivesso, karanīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasaterehi alamatthadasatarāti. Yasmā kho bho samaṇo Rāmaputto rañño Eḷeyyassa parihārakehi paṇḍitehi paṇḍitaro karaṇīyādhikaraṇīyesu vacanīyādhikaraṇīyesu alamatthadasatarehi alamatthadasataro tasmā rañño Eḷeyyassa parihārakā samaṇe Rāmaputte abhippasannā samaṇe ca pana Rāmaputte evarūpaɱ paramanipaccākāraɱ karonti yadidaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikamman ti.

7. Acchariyaɱ bho Gotama ... yāva subhāsitaɱ c' idaɱ bhota Gotamena: Aṭṭhānaɱ kho etaɱ brāhmaṇa anavakāso yaɱ asappuriso asappurisaɱ jāneyya—asappuriso ayaɱ bhavan ti. Etam pi kho brāhmaṇa aṭṭhānaɱ anavakāso yaɱ asappuriso sappurisaɱ jāneyya—sappuriso ayam bhavan ti. ṭhānaɱ kho pan' etaɱ brāhmaṇa vijjati yaɱ sappuriso sappurisaɱ jāneyya—sappuriso ayaɱ bhavan ti.

Etam pi kho brāhmaṇo ṭhānaɱ vijjati yaɱ sappuriso asappurisaɱ jāneyya—asappuriso ayaɱ bhavan ti.

Handa ca dāni mayaɱ bho Gotama gacchāma bahukiccā mayaɱ bahukaraṇīyāti. Yassa dāni tvaɱ brāhmaṇa kālaɱ maññasīti. Atha kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavato bhāsitaɱ abhinanditvā anumoditvā utthāyāsanā pakkāmīti.

188

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho Upako Maṇḍikāputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Upako Maṇḍikāputto Bhagavantaɱ etad avoca:

Ahaɱ hi bhante evaɱ-vādī evaɱ-diṭṭhī: yo koci parūpārambhaɱ vatteti parūpārambhaɱ vattento sabbaso na uppādeti anuppādento gārayho hoti upavajjo ti.

Parūpārambhaɱ ce Upaka vattento na uppādeti anuppādento gārayho hoti upavajjo.

[page 182]

Tvaɱ kho pi Upaka parūpārambhaɱ vattesi parūpārambhaɱ vattento na uppādesi anuppādento gārayho hosi upavajjo ti.

2. Seyyathāpi bhante ummujjamānakaɱ yeva mahatā pāsena bandheyya, evam eva kho ahaɱ bhante ummujjamānako yeva Bhagavatā mahatā vādapāsena baddho ti.

Idaɱ akusalan ti kho Upaka mayā paññattaɱ tattha aparimāṇā padā aparimāṇā vyañjanā aparimāṇā Tathāgatassa dhammadesanā: iti p' idaɱ akusalaɱ, taɱ kho pan' idaɱ akusalaɱ pahātabban ti kho Upaka mayā paññattaɱ tattha aparimāṇā padā aparimāṇā vyañjanā aparimāṇā Tathāgatassa dhammadesanā, iti p' idaɱ akusalaɱ pahātabban ti. Idaɱ kusalan ti kho Upako mayā paññattaɱ ... dhammadesanā: iti p' idaɱ kusalaɱ taɱ kho pan' idaɱ kusalaɱ bhāvetabban ti kho pan' Upaka mayā paññattaɱ tattha ... dhammadesanā—iti p' idaɱ kusalaɱ bhāvetabban ti.

3. Atha kho Upako Maṇḍikāputto Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena Rājā Māgadho Ajātasattu Vedehiputto ten' upasaṅkami, upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiɱ kathāsallāpo taɱ sabbaɱ rañño Māgadhassa Ajātasattussa Vedehiputtassa ārocesi.

Evaɱ vutte rājā Māgadho Ajātasattu Vedehiputto kupito anattamano Upakaɱ Maṇḍikāputtaɱ etad avoca : Yāva dhaɱsī vāyaɱ loṇakārakadārako yāva mukharo yāva pagabbho yatra hi nāma taɱ Bhagavantaɱ arahataɱ sammāsambuddhaɱ āsādetabbaɱ maññissati, apehi tvaɱ Upaka vinassa mā tvaɱ addasan ti.

189

1. Cattāro 'me bhikkhave sacchikaraṇīyā dhammā. Katame cattāro?

[page 183]

Atthi bhikkhave dhammā kāyena sacchikaraṇīyā, atthi bhikkhave dhammā satiyā sacchikaraṇīyā, atthi bhikkhave dhammā cakkhunā sacchikaraṇīyā, atthi bhikkhave dhammā paññāya sacchikaraṇīyā.

2. Katame ca bhikkhave dhammā kāyena sacchikaraṇīyā?

Aṭṭha vimokhā bhikkhave kāyena sacchikaraṇīyā.

3. Katame ca bhikkhave dhammā satiyā sacchikaraṇīyā?

Pubbenivāso bhikkhave satiyā sacchikaraṇīyo.

4. Katame ca bhikkhave dhammā cakkhunā sacchikaraṇīyā?

Sattānaɱ cutuppāto bhikkhave cakkhunā sacchikaraṇīyo.

5. Katame ca bhikkhave dhammā paññāya sacchikaranīyā?

Āsavānaɱ khayo bhikkhave paññāya sacchikaraṇīyo.

Ime kho bhikkhave cattāro sacchikaraṇīyā dhammā ti.

190

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātupāsāde. Tena kho pana samayena Bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho Bhagavā tuṇhībhūtaɱ tuṇhībhūtaɱ bhikkhusaṅghaɱ anuviloketvā bhikkhū āmantesi:

Apalāpā' yaɱ bhikkhave parisā nippalāpā 'yaɱ bhikkhave parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaɱ bhikkhave bhikkhusaṅgho tathārūpā 'yaɱ bhikkhave parisā yathārūpā parisā dullabhā dassanāya pi lokasmiɱ. Tathārūpo ayaɱ bhikkhave bhikkhusaṅgho tathārūpā 'yaɱ bhikkhave parisā yathārūpā parisā āhuneyyo pahuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassa. Tathārūpo ayaɱ bhikkhave bhikkhusaṅgho tathārūpa 'yaɱ bhikkhave parisā yathārūpāya parisāya appam pi dinnaɱ bahuɱ hoti bahuɱ dinnaɱ bahutaraɱ. Tathārūpo ayaɱ bhikkhave bhikkhusaṅgho tathārūpā 'yaɱ bhikkhave parisā yathārūpaɱ parisaɱ alaɱ yojanagaṇanāni pi dassanāya gantuɱ api puṭaɱsenāpi. Tathārūpo ayaɱ bhikkhave bhikkhusaṅgho.

[page 184]

2. Santi bhikkhave bhikkhū imasmiɱ bhikkhusaṅghe devappattā viharanti, santi bhikkhave bhikkhū imasmim bhikkhusaṅghe brahmappattā viharanti, santi ... ānejjappattā viharanti, santi ... ariyappattā viharanti.

3. Kathañ ca bhikkhave bhikkhu devappatto hoti?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... paṭhamajjhānaɱ upasampajja viharati ... pe ... dutiyajjhānaɱ ... pe ... tatiyajjhānaɱ ... pe ... catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave bhikkhu devappatto hoti.

4. Kathañ ca bhikkhave bhikkhu brahmappatto hoti?

Idha bhikkhave bhikkhu mettāsahagatena cetasā ... pe ... {pharitvā} viharati, karuṇā ... muditā ... upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ, upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Evaɱ kho bhikkhave bhikkhu brahmappatto hoti.

5. Kathañ ca bhikkhave bhikkhu ānejjappatto hoti?

Idha bhikkhave bhikkhu sabbaso rūpasaññānaɱ samatikkamma paṭighasaññānaɱ nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati, sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan ti viññāṇañcāyatanaɱ upasampajja viharati, sabbaso viññāṇañcāyatanaɱ samatikkamma n' atthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati, sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Evaɱ kho bhikkhave bhikkhu ānejjappatto hoti.

6. Kathañ ca bhikkhave bhikkhu ariyappatto hoti.

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu ariyappatto hotīti.

Yodhajīva vaggo catuttho.

[page 185]

[Tass' uddānaɱ:

Yodhā pāṭibhogasutaɱ
abhayasamaṇasaccena pañcamaɱ

Ummaṅga-Vassakāro
Upako sacchikiriyā ca uposatho ti.]

191

1. Sotānugatānaɱ bhikkhave dhammānaɱ vacasā paricitānaɱ manasānupekkhitānaɱ diṭṭhiyā suppaṭividdhānaɱ cattāro ānisaɱsā pātikaṅkhā. Katame cattāro?

Idha bhikkhave bhikkhu dhammaɱ pariyāpuṇāti, suttaɱ geyyaɱ ... vedallaɱ. Tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaɱ kurumāno aññataraɱ devanikāyaɱ uppajjati. Tassa tattha sukhino dhammapadāni pi lapanti. Dandho bhikkhave satuppādo, atha so satto khippaɱ yeva visesagāmī hoti.

Sotānugatānaɱ bhikkhave dhammānaɱ vacasā ... diṭṭhiyā suppaṭividdhānaɱ ayaɱ paṭhamo ānisaɱso paṭikaṅkho.

2. Puna ca paraɱ bhikkhave bhikkhu dhammaɱ pariyāpuṇāti, sutaɱ ... vedallaɱ. Tassa te dhammā sotānugatā honti ... suppaṭividdhā. So muṭṭhassati kālaɱ kurumāno aññataraɱ devanikāyaɱ uppajjati. Tassa tattha na h' eva kho sukhino dhammapadāni pi lapanti, api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaɱ dhammaɱ deseti. Tassa evaɱ hoti: ayaɱ vā so dhammavinayo yatthāhaɱ pubbe brahmacariyaɱ acarin ti. Dandho bhikkhave satuppādo, atha kho so satto khippaɱ yeva visesagāmī hoti.

Seyyathāpi bhikkhave puriso kusalo bherisaddassa, so addhānamaggapaṭipanno bherisaddaɱ suṇeyya tassa na h' eva kho assa kaṅkhā vā vimati vā bherisaddo nu kho na nu kho bherisaddo ti, atha kho bherisaddo t' eva niṭṭhaɱ gaccheyya, evam eva kho bhikkhave bhikkhu dhammaɱ pariyāpuṇāti suttaɱ .

[page 186]

. . vedallaɱ. Tassa te dhammā ... pe ... khippaɱ yeva visesagāmī hoti.

Sotānugatānaɱ bhikkhave ... diṭṭhiyā suppaṭividdhānaɱ ayaɱ bhikkhave dutiyo ānisaɱso pāṭikaṅkho.

3. Puna ca paraɱ bhikkhave bhikkhu dhammaɱ pariyāpuṇāti ... [ 2] dhammapadāni pi lapanti, na pi bhikkhu iddhimā cetovasippatto devaparisāyaɱ dhammaɱ deseti, api ca kho devaputto devaparisāyaɱ dhammaɱ deseti.

Tassa evaɱ hoti: ayaɱ vāso dhammavinayo yatthāhaɱ pubbe brahmacariyaɱ acarin ti. Dandho bhikkhave satuppādo, atha kho so satto khippaɱ yeva visesagāmī hoṭi.

Seyyathāpi bhikkhave puriso kusalo saṅkhasaddassa, so addhānamaggapaṭipanno saṅkhasaddaɱ suṇeyya, tassa na h' eva kho assa kaṅkhā vā vimati vā saṅkhasaddo nu kho na nu kho saṅkhasaddo ti, atha kho saṅkhasaddo t' eva niṭṭhaɱ gaccheyya, evam eva kho bhikkhave bhikkhu dhammaɱ pariyāpuṇāti suttaɱ ... visesagāmī hoti.

Sotānugatānaɱ bhikkhave dhammānaɱ vacasā paricitānaɱ manasānupekkhitānaɱ diṭṭhiyā suppaṭividdhānaɱ ayaɱ tatiyo ānisaɱso pāṭikaṅkho.

4. Puna ca paraɱ bhikkhave bhikkhu dhammam pariyāpuṇāti suttam ... pe ... dhammapadāni pi lapanti na pi bhikkhu iddhimā cetovasippatto devaparisāyaɱ dhammaɱ deseti na pi devaputto devaparisāya dhammaɱ deseti, api ca kho opapātiko opapātikaɱ sāreti: sarasi tvaɱ mārisa sarasi tvaɱ mārisa yattha mayaɱ pubbe brahmacariyaɱ acarimhāti? So evam āha: sarāmi mārisā sarāmi mārisāti. Dandho bhikkhave satuppādo, atha kho so satto khippaɱ yeva visesagāmī hoti.

Seyyathāpi bhikkhave dve sahāyakā sahapaɱsukīḷitā te kadāci karahici aññamaññaɱ samāgaccheyyuɱ, tam enaɱ sahāyako sahāyakaɱ evaɱ vadeyya: idam pi samma sarasi idam pi me samma sarasīti? So evaɱ vadeyya: sarāmi samma sarāmi sammāti,

[page 187]

evaɱ eva kho bhikkhave bhikkhu ... pe ... visesagāmī hoti.

Sotanugatānaɱ bhikkhave ... suppaṭividdhānam ayaɱ catuttho ānisaɱso pāṭikaṅkho.

Sotānugatānaɱ bhikkhave dhammānaɱ ... suppaṭividdhānaɱ ime cattāro ānisaɱsā pāṭikaṅkhā ti.

192

1. Cattār' imāni bhikkhave ṭhānāni catuhi ṭhānehi veditabbāni. Katamāni cattāri?

Saɱvāsena bhikkhave sīlaɱ veditabbaɱ, tañ ca kho dīghena addhunā na itaraɱ manasikarotā no amanasikārā paññavatā no duppaññenā.

Saɱvohārena bhikkhave soceyyaɱ veditabbaɱ, tañ ca kho dīghena addhunā na itaraɱ manasikarotā no amanasikārā paññavatā no duppaññena.

Āpadāsu bhikkhave thāmo veditabbaɱ, so ca kho dīghena addhunā na itaraɱ ... duppaññena.

Sākacchāya bhikkhave paññā veditabbā, sā ca kho dīghena addhunā na itaraɱ manasikarotā no amanasikārā paññavatā no duppaññena.

2. Saɱvāsena bhikkhave sīlaɱ veditabbaɱ, tañ ca kho dīghena addhunā ... duppaññenāti—iti pi kho pan' etaɱ vuttaɱ kiñc' etaɱ paṭicca vuttaɱ?

Idha bhikkhave puggalo puggalena saddhiɱ saɱvāsamāno evaɱ jānāti: dīgharattaɱ kho ayaɱ āyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na santatakārī na santatavutti sīlesu, dussīlo ayaɱ āyasmā nāyaɱ āyasmā sīlavā ti.

Idha pana bhikkhave puggalo puggalena saddhiɱ saɱvāsamāno evaɱ jānāti: dīgharattaɱ kho ayaɱ āyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī santatakārī santatavutti sīlesu,

[page 188]

sīlavā ayaɱ {āyasmā nāyaɱ āyasmā} dussīlo ti.

Saɱvāsena bhikkhave sīlaɱ veditabbaɱ, tañ ca kho dīghena addhunā na itaraɱ manasikarotā no amanasikārā paññavatā no duppaññenāti—iti yaɱ taɱ vuttaɱ idam etaɱ paticca vuttaɱ.

3. Saɱvohārena bhikkhave soceyyaɱ veditabbaɱ tañ ca kho dīghena addhunā ... duppaññenāti—iti kho pan' etaɱ vuttaɱ kiñc' etaɱ paṭicca vuttaɱ.

Idha bhikkhave puggalo puggalena saddhiɱ saɱvohāramāno evaɱ jānāti: aññathā kho ayaɱ āyasmā ekena eko voharati aññathā dvīhi aññathā tīhi aññathā sambahulehi, vokkamati ayaɱ āyasmā purimavohārā pacchimavohārā, aparisuddhavohāro ayaɱ āyasmā nāyaɱ āyasmā parisuddhavohāro ti.

Idha pana bhikkhave puggalo puggalena saddhiɱ saɱvohāramāno evaɱ jānāti: yath' eva kho ayam āyasmā ekena eko voharati tathā dvīhi tathā tīhi tathā sambahulehi, nāyam āyasmā vokkamati purimavohārā pacchimavohārā, parisuddhavohāro ayaɱ āyasmā nāyaɱ āyasmā aparisuddhavohāro ti.

Saɱvohārena bhikkhave soceyyaɱ veditabbaɱ, tañ ca kho ... idaɱ etaɱ paṭicca vuttam.

4. āpadāsu bhikkhave thāmo veditabbo, so ca kho ... duppaññenāti—iti kho pan' etaɱ vuttaɱ kiñc' etaɱ paṭicca vuttaɱ.

Idha bhikkhave ekacco ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno iti paṭisañcikkhati: tathābhūto kho ayaɱ lokasannivāso tathābhūto attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaɱ anuparivattanti loko c' aṭṭha lokadhamme anuparivattati lābho ca alābho ca ayaso ca yaso ca nindā ca pasaɱsā ca sukhañ ca dukkhañ cāti. So ñātivyasanena vā phuṭṭho samāno ... rogavyasanena vā phuṭṭho samāno socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati.

Idha pana bhikkhave ekacco ñātivyasanena ... rogavyasanena vā phuṭṭho samāno iti paṭisañcikkhati:

[page 189]

tathābhūto kho ayaɱ lokasannivāso ... dukkhañ cāti. So ñātivyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno na socati na kilamati ... na sammohaɱ āpajjati.

Āpadāsu bhikkhave thāmo veditabbo ... idam etaɱ paṭicca vuttaɱ.

5. Sākacchāya bhikkhave paññā veditabbā. Sā ca kho ... duppaññenāti—iti kho pan' etaɱ vuttaɱ kiñc' etaɱ paṭicca vuttaɱ?

Idha bhikkhave puggalo puggalena saddhiɱ sākacchāyamāno evaɱ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro duppañño ayaɱ āyasmā nāyaɱ āyasmā paññavā. Taɱ kissa hetu? Tathā hi ayaɱ āyasmā na c'eva gambhīraɱ atthapadaɱ udāharati santaɱ paṇītaɱ atakkāvacaraɱ nipuṇaɱ paṇḍitavedanīyaɱ, yañ ca ayaɱ āyasmā dhammaɱ bhāsati tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaɱ ācikkhituɱ desetuɱ paññāpetuɱ paṭṭhapetuɱ vivarituɱ vibhajituɱ uttānīkātuɱ, duppañño ayaɱ āyasmā nāyaɱ āyasmā paññavā. Seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya parittaɱ macchaɱ ummujjamānaɱ, tass' evam assa: yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaɱ paritto ayaɱ maccho nāyaɱ maccho mahanto ti, evam eva kho bhikkhave puggalo puggalena saddhiɱ sākacchāyamāno evaɱ jānāti ... pe ... paññavā ti.

Idha bhikkhave puggalo puggalena saddhiɱ sākacchāyamano evaɱ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro paññavā ayaɱ āyasmā nāyam āyasmā duppaññā. Tam kissa hetu?

Tathā hi ayaɱ āyasmā gambhīraɱ atthapadaɱ udāharati santaɱ paṇītaɱ atakkāvacaraɱ nipuṇaɱ paṇḍitavedanīyaɱ, yañ ca ayaɱ āyasmā dhammaɱ bhāsati tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaɱ ācikkhituɱ desetuɱ paññāpetuɱ paṭṭhapetuɱ vivarituɱ vibhajituɱ uttānīkātuɱ, paññavā ayaɱ āyasmā nāyaɱ āyasmā duppañño.

Seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya mahantaɱ macchaɱ ummujjamānaɱ, tass' evaɱ assa:

[page 190]

yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaɱ mahanto ayaɱ maccho nāyaɱ maccho paritto ti, evam eva kho bhikkhave puggalo puggalena saddhiɱ sākacchāyamāno evaɱ jānāti: yathā kho imassa āyasmato ummaggo yathā ca pañhasamudācāro, duppañño ayaɱ āyasmā nāyaɱ āyasmā paññavā. Taɱ kissa hetu? Tathā hi ayaɱ āyasmā gambhīrañ c'eva atthapadaɱ udāharati santaɱ paṇītaɱ atakkāvacaraɱ nipuṇaɱ paṇḍitavedanīyaɱ yañ ca ayaɱ āyasmā dhammaɱ bhāsati tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaɱ ācikkhituɱ desetuɱ paññāpetuɱ paṭṭhapetuɱ vivarituɱ vibhajituɱ uttānikātuɱ, paññavā ayaɱ āyasmā nāyaɱ āyasmā duppañño ti.

Sākacchāya bhikkhave paññā veditabbā, sā ca kho dīghena addhunā na itaram manasikarotā no amanasikārā paññavatā no duppaññenāti—iti yaɱ taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Imāni kho bhikkhave cattāri ṭhānāni imehi catuhi ṭhānehi veditabbānīti.

193

1. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Atha kho Bhaddiyo Licchavi yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Bhaddiyo Licchavi Bhagavantaɱ etad avoca:

Sutaɱ me taɱ bhante māyāvi samaṇo Gotamo āvaṭṭaniɱ māyaɱ jānāti yāya aññatitthiyānaɱ sāvake āvaṭṭetīti. Ye te bhante evam āhaɱsu: māyāvī samaṇo Gotamo āvaṭṭaniɱ māyaɱ jānāti yāya aññatitthiyānam sāvake āvaṭṭetīti—kacci te bhante Bhagavato vuttavādino na ca Bhagavantaɱ abhūtena abbhācikkhanti dhammassa cānudhammaɱ vyākaronti na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchati, anabbhakkhātukāmā hi mayaɱ bhante Bhagavantan ti.

[page 191]

2. Etha tumhe Bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garūti. Yadā tumhe Bhaddiya attanā va jāneyyātha—ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya {saɱvattantīti}—atha tumhe Bhaddiya pajaheyyātha.

3. Taɱ kiɱ maññatha Bhaddiya—lobho purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ahitāya vāti?

Ahitāya bhante ti.

Luddho panāyaɱ Bhaddiya purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaɱ sa hoti dīgharattaɱ ahitāya dukkhāya ti.

Evam bhante.

4. Taɱ kiɱ maññatha Bhaddiya doso purisassa ... pe ... moho purisassa ... pe ... sārambho purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ahitāya vāti?

Ahitāya bhante.

Sāraddho panāyaɱ Bhaddiya purisapuggalo sārambhena abhibhūto ... dukkhāyāti.

Evaɱ bhante.

5. Taɱ kiɱ maññatha Bhaddiya—ime dhammā kusalā vā akusalā vāti?

Akusalā bhante.

Sāvajjā vā anavajjā vāti?

Sāvajjā bhante.

Viññugarahitā va viññuppasatthā vāti?

Viññugarahitā bhante.

Samattā samādinnā ahitāya dukkhāya saɱvattanti no vā kathaɱ vā ettha hotīti?

Samattā bhante samādinnā ahitāya dukkhāya saɱvattanti, evaɱ no ettha hotīti.

6. Iti kho Bhaddiya yaɱ taɱ avocumha: etha tumhe Bhaddiya mā anussavena mā paramparāya ma itikirāya mā piṭakasampadānena mā takkahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garūti.

[page 192]

Yadā tumhe Bhaddiya attanā va jāneyyātha—ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saɱvattantīti—atha tumhe Bhaddiya pajaheyyāthāti—iti yaɱ taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

7. Etha tumhe Bhaddiya mā anussavena mā paramparāya ... pe ... garūti. Yadā tumhe Bhaddiya attanā vā jāneyyātha—ime dhammā kusalā ime dhamma anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saɱvattantīti—atha tumhe Bhaddiya upasampajja vihareyyātha.

8. Taɱ kiɱ maññatha Bhaddiya—alobho purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ahitāya vāti?

Hitāya bhante.

Aluddho panāyaɱ Bhaddiya purisapuggalo lobhena anabhibhūto apariyādinnacitto n' eva pāṇaɱ hanti na adinnaɱ ādiyati na paradāraɱ gacchati na musā bhaṇati param pi tathattāya na samādapeti yaɱ sa hoti dīgharattaɱ hitāya sukhāyāti?

Evaɱ bhante.

9. Taɱ kiɱ maññatha Bhaddiya—adoso purisassa ... pe ... amoho purisassa [ ... pe] ... asārambho purisassa ajjhattaɱ uppajjamāno uppajjati hitāya vā ahitāya vati?

Hitāya bhante.

Asāraddho panāyaɱ purisapuggalo asārambhena anabhibhūto apariyādinnacitto n' eva pāṇaɱ hanti na adinnaɱ ādiyati ... hitāya sukhāyāti.

Evaɱ bhante.

10. Taɱ kiɱ maññatha Bhaddiya—ime dhammā kusalā vā akusalā vāti?

Kusalā bhante.

Sāvajjā vā anavajjā vāti?

Anavajjā bhante.

Viññugarahitā vā viññuppasatthā vāti.

Viññuppasatthā bhante.

[page 193]

Samattā samādinnā hitāya sukhāya saɱvattanti no vā kathaɱ vā ettha hotīti.

Samattā bhante samādinnā hitāya sukhāya saɱvattanti evaɱ no ettha hotīti.

11. Iti kho Bhaddiya yaɱ taɱ avocumha: etha tumhe Bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garūti. Yadā tumhe Bhaddiya attanā va jāneyyātha—ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saɱvattantīti—atha tumhe Bhaddiya upasampajja vihareyyāthāti—iti yaɱ taɱvuttaɱ idam etaɱ paṭicca vuttam.

12. Ye kho te Bhaddiya loke santo sappurisā te sāvakaɱ evaɱ samādapenti: Ehi tvaɱ ambho purisa lobhaɱ vineyya viharāhi lobhaɱ vineyya viharanto na lobhajaɱ kammaɱ karissasi kāyena vācāya manasā, dosaɱ vineyya viharāhi dosaɱ vineyya viharanto na dosajaɱ kammaɱ karissasi kāyena vācāya manasā, mohaɱ vineyya viharāhi mohaɱ vineyya viharanto na mohajaɱ kammaɱ karissasi kāyena vācāya manasā, sārambhaɱ vineyya viharāhi sārambhaɱ vineyya viharanto na sārambhajaɱ kammaɱ karissasi kāyena vācāya manasāti.

13. Evaɱ vutte Bhaddiyo Licchavi Bhagavantaɱ etad avoca:

Abhikkantaɱ bhante ... pe ... Upāsakaɱ maɱ bhante Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱgatan ti.

Api nu tāhaɱ Bhaddiya evaɱ avacam: ehi me tvaɱ Bhaddiya sāvako hohi, ahaɱ satthā bhavissāmīti.

No h' etaɱ bhante.

Evaɱ-vādiɱ kho maɱ Bhaddiya evam-akkhāyiɱ eke {samaṇabrāhmaṇā} asatā tucchā musā abhūtena abbhācikkhanti: māyāvī samaṇo Gotamo āvaṭṭaniɱ māyaɱ jānāti yāya ... āvaṭṭetīti.

[page 194]

Bhaddikā bhante āvaṭṭanī māyā kalyāṇī bhante āvaṭṭanī māyā. Piyā me bhante ñātisalohitā imāya āvaṭṭanīyā āvaṭṭeyyuɱ piyānam pi me assa ñātisalohitānaɱ dīgharattaɱ hitāya sukhāya. Sabbe ce pi bhante khattiyā imāya āvaṭṭanīyā āvaṭṭeyyuɱ sabbesam p' assa khattiyānaɱ dīgharattaɱ hitāya sukhāya. Sabbe ce pi bhante brāhmaṇā ... vessā ... suddā imāya āvaṭṭaniyā āvaṭṭeyyuɱ sabbesam p' assa suddānaɱ dīgharattaɱ hitāya sukhāyātī.

Evam etaɱ Bhaddiya evam etaɱ Bhaddiya. Sabbe ce pi Bhaddiya khattiyā [imāya āvaṭṭaniyā] āvatteyyuɱ akusaladhammappahānāya kusaladhammūpasampadāya sabbesam p' assa khattiyānaɱ dīgharattaɱ hitāya sukhāya.

Sabbe ce pi Bhaddiya brāhmaṇā vessā suddā ... āvaṭṭeyyuɱ akusaladhammappahānaya kusaladhammūpasampadāya sabbesam p' assa suddānaɱ dīgharattaɱ hitāya sukhāyāti.

Sadevako ce pi Bhaddiya loko samārako sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā ... āvaṭṭeyyuɱ akusaladhammappahānāya kusaladhammūpasampadāya sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaɱ hitāya sukhāya.

Ime ce pi Bhaddiya mahāsālā ... āvaṭṭeyyuɱ akusaladhammappahānāya kusaladhammūpasampadāya imesaɱ p' assa mahāsālānaɱ dīgharattaɱ hitāya sukhāya. Sace ceteyyuɱ ko pana vādo manussabhūtassāti?

194

1. Ekaɱ samayaɱ āyasmā Ānando Koliyesu viharati Sāpūgannāma Koliyānaɱ nigame. Atha kho sambahulā Sāpūgiyā Koliyaputtā yen' āyasmā Ānando ten' upasaṅkamiɱsu, upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ... pe ... Ekamantaɱ nisinne kho te Sāpūgiye Koliyaputte āyasmā Ānando etad avoca:

Cattār' imāni Vyagghapajjā pārisuddhipadhāniyaṅgāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni sattānaɱ visuddhiyā sokaparidevānaɱ samatikkamāya dukkhadomanassānaɱ atthaga māya ñāyassa adhigamāya nibbānassa sacchikiriyāya.

[page 195]

Katamāni cattāri?

Sīlapārisuddhipadhāniyaṅgaɱ, cittapārisuddhipadhāniyaṅgaɱ, diṭṭhipārisuddhipadhāniyaṅgam, vimuttipārisuddhipadhāniyaṅgaɱ.

2. Katamañ ca Vyagghapajjā sīlapārisuddhipadhāniyaṅgaɱ?

Idha Vyagghapajjā bhikkhu sīlavā hoti samādāya sikkhati sikkhāpadesu. Ayaɱ vuccati Vyagghapajjā sīlapārisuddhi, iti evarupaɱ sīlapārisuddhiɱ aparipūraɱ vā paripūressāmi paripūraɱ vā tattha tattha paññāya anuggahissāmīti. Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañ ca idaɱ vuccati Vyagghapajjā sīlapārisuddhipadhāniyaṅgaɱ.

Katamañ ca Vyagghapajjā cittapārisuddhipadhāniyaṅgaɱ?

3. Idha Vyagghapajjā bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaɱ upasampajja viharati. Ayaɱ vuccati Vyagghapajjā cittapārisuddhi, iti evarūpaɱ cittapārisuddhiɱ aparipūraɱ vā ... pe ... tattha tattha paññāya anuggahissāmīti. Yo tattha chando ... sampajaññañ ca idaɱ vuccati Vyagghapajjā cittapārisuddhipadhāniyaṅgaɱ.

4. Katamañ ca Vyagghapajjā diṭṭhipārisuddhipadhāniyaṅgaɱ?

Idha Vyagghapajjā bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... dukkhanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti ayaɱ vuccati Vyagghapajjā diṭṭhipārisuddhi, iti evarūpaɱ diṭṭhipārisuddhiɱ aparipūraɱ vā ... pe ... tattha tattha paññāya anuggahissāmīti. Yo tattha chando ... sampajaññañ ca idaɱ vuccati Vyagghapajjā diṭṭhipārisuddhipadhāniyaṅgaɱ.

5. Katamañ ca Vyagghapajjā {vimuttipārisuddhipadhāniyaṅgaɱ}?

Sa kho so Vyagghapajjā ariyasāvako iminā ca sīlapārisuddhipadhāniyaṅgena samannāgato iminā ca cittapārisuddhipadhānīyaṅgena samannāgato iminā ca diṭṭhipārisuddhipadhānīyaṅgena samannāgato rajanīyesu dhammesu cittaɱ virājeti vimocanīyesu dhammesu cittaɱ vimoceti.

[page 196]

So rajanīyesu dhammesu cittaɱ virājetvā vimocanīyesu dhammesu cittaɱ vimocetvā sammāvimuttiɱ phusati.

Ayaɱ vuccati Vyagghapajjā vimuttipārisuddhi, iti evarūpaɱ vimuttipārisuddhiɱ ... tattha tattha paññāya anuggahissamīti. Yo tattha chando ... sampajaññaɱ ca idaɱ vuccati Vyagghapajjā vimuttipārisuddhipadhānīyaṅgaɱ.

Imāni kho Vyagghapajjā cattāri pārisuddhipadhāniyaṅgāni tena Bhagavatā jānatā passatā arahatā sammā sambuddhena sammad akkhātāni sattānaɱ visuddhiyā sokaparidevānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti.

195

1. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Atha kho Vappo Sakko nigaṇṭhasāvako yen' āyasmā Mahāmoggallāno ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Mahāmoggallānaɱ abhivādetvā ... pe ... Ekamantaɱ nisinnaɱ kho Vappaɱ Sakkaɱ nigaṇṭhasāvakaɱ āyasmā Mahāmoggallāno etad avoca:

Idh' assa Vappa kāyena saɱvuto vācāya saɱvuto manasā saɱvuto avijjāvirāgā vijjuppādā passasi no tvaɱ Vappa taɱ ṭhānaɱ yatonidānaɱ purisaɱ dukkhavedaniyā āsavā assaveyyum abhisamparāyan ti?

Passām' ahaɱ bhante taɱ ṭhānaɱ idh' assa bhante pubbe pāpakammaɱ kataɱ avipakkavipākaɱ tatonidānaɱ purisaɱ dukkhavedaniyā āsavā assaveyyuɱ abhisamparāyan ti.

Ayañ c'eva kho pana āyasmato Mahāmoggallānassa Vappena Sakkena nigaṇṭhasāvakena saddhiɱ kathā vippakatā hoti.

2. Atha kho Bhagavā sāyaṇhasamayena paṭisallānā vuṭṭhito yen' upaṭṭhānasālā ten' upasaṅkami,

[page 197]

upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaɱ Mahāmoggallānaɱ etad avoca:

Kāya nu 'ttha Moggallāna etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā ti?

Idhāhaɱ bhante Vappaɱ Sakkaɱ nigaṇṭhasāvakaɱ etad avoca : idh' assa Vappa kāyena saɱvuto ... manasā saɱvuto avijjāvirāgā vijjuppādā passasi no tvaɱ Vappa taɱ ṭhānaɱ yatonidānaɱ purisaɱ dukkhavedaniyā āsavā assaveyyuɱ abhisamparāyan ti. Evaɱ vutte bhante Vappo Sakko nigaṇṭhasāvako maɱ etad avoca : Passām' ahaɱ bhante taɱ ṭhānaɱ idh' assa bhante pubbe pāpakammaɱ kataɱ avipakkavipākaɱ tatonidānaɱ purisaɱ dukkhavedaniyā āsavā assaveyyuɱ abhisamparāyan ti—ayaɱ kho no bhante Vappena Sakkena nigaṇṭhasāvakena saddhiɱ kathā vippakatā atha Bhagavā anuppatto ti.

3. Atha kho Bhagavā Vappaɱ Sakkaɱ nigaṇṭhasāvakaɱ etad avoca:

Sace kho me tvaɱ Vappa anuññeyyañ c'eva anujāneyyāsi paṭikkositabbañ ca paṭikkoseyyāsi yassa ca me bhāsitassa atthaɱ na jāneyyāsi, mam eva tattha uttariɱ paṭipuccheyyāsi—idaɱ bhante kathaɱ imassa ko attho ti?

Siyā no ettha kathāsallāpo ti.

Anuññeyyañ c' evāhaɱ bhante Bhagavato anujānissāmi paṭikkositabbañ ca paṭikkosissāmi, yassa cāhaɱ Bhagavato bhāsitassa atthaɱ na jānissāmi, Bhagavantaɱ yev' ettha uttariɱ paṭipucchissāmi—idam bhante {kathaɱ} imassa ko attho ti? Hotu no ettha kathāsallāpo ti.

4. Taɱ kiɱ maññasi Vappa? Ye kāyasamārambhapaccayā uppajjanti āsavā vighātapariḷāhā kāyasamārambhā paṭiviratassa evaɱ sa te āsavā vighātapariḷāhā na honti, so navañ ca kammaɱ na karoti purāṇaɱ kammaɱ phussa phussa vyantikaroti,

[page 198]

sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaɱ veditabbā viññūhīti.

Passasi no tvaɱ Vappa taɱ ṭhānaɱ yatonidānaɱ purisaɱ dukkhavedaniyā āsavā assaveyyuɱ abhisampārayan ti?

No h' etaɱ bhante.

5. Taɱ kiɱ maññasi Vappa? Ye vacīsamārambhapāccayā uppajjanti āsavā vighātapariḷāhā vacīsamārambhā paṭiviratassa evaɱ sa te āsavā vighātapariḷāhā na honti, so navañ ca kammaɱ ... phussa phussa vyantikaroti sandiṭṭhikā ... viññūhīti. Passasi no tvaɱ Vappa taɱ ṭhānaɱ yatonidānaɱ purisaɱ dukkhavedaniyā āsavā assaveyyuɱ abhisamparāyan ti?

No h' etaɱ bhante.

6. Taɱ kiɱ maññasi Vappa? Ye manosamārambhapaccayā ... pe ... manosamārambhā paṭiviratassa evaɱ sa te āsavā vighātapariḷāhā na honti, so navañ ca kammaɱ ... abhisamparāyan ti.

No h' etaɱ bhante.

7. Taɱ kiɱ maññasi Vappa? Ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā avijjāvirāgā vijjuppādā evaɱ sa te āsavā vighātapariḷāhā na honti, so navañ ca kammaɱ ... abhisamparāyan ti?

No h' etaɱ bhante.

8. Evaɱ sammāvimutticittassa kho Vappa bhikkhuno cha satatavihārā adhigatā honti. So cakkhunā rūpaɱ disvā n' eva sumano hoti na dummano, upekhako viharati sato sampajāno, sotena saddaɱ sutvā ... pe ... kāyena phoṭṭhabbaɱ phusitvā manasā dhammaɱ viññāya n' eva sumano hoti na dummano, upekhako viharati sato sampajāno.

So kāyapariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti, jīvitapariyantikaɱ vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti, kāyassa bhedā uddhaɱ jīvitapariyādānā idh' eva sabba vedayitāni anabhinanditāni sītibhavissantīti pajānāti.

9. Seyyathāpi Vappa thūṇaɱ paṭicca chāyā paññāyati, atha puriso āgaccheyya kudālapiṭakaɱ ādāya,

[page 199]

so taɱ thūṇaɱ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇetvā mūlāni uddhareyya antamaso usīranālimattāni pi. So taɱ thūṇaɱ khaṇḍākhaṇḍikaɱ chindeyya, khaṇḍākhaṇḍikaɱ chetvā phāleyya, phāletvā sakalikaɱ sakalikaɱ kareyya, sakalikaɱ sakalikaɱ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahitvā masiɱ kareyya, masiɱ katvā mahāvāte vā opuneyya nadiyā vā sīghasotāya pavāheyya. Evaɱ hi 'ssa Vappa yā thūṇaɱ paṭicca chāyā sā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Evaɱ eva kho Vappa evaɱ sammāvimutticittassa bhikkhuno cha satatavihārā adhigatā honti. So cakkhunā rūpaɱ disvā ... sampajāno, sotena saddaɱ sutvā ... kāyena phoṭṭhabbaɱ phusitvā manasā dhammaɱ viññāya n' eva sumano hoti na dummano, upekhako viharati sato sampajāno. So kāyapariyantikaɱ ... pe ... sītibhavissantīti pajānāti.

10. Evaɱ vutte Vappo Sakko nigaṇṭhasāvako Bhagavantaɱ etad avoca:

Seyyathāpi bhante puriso udayatthiko assa paṇīyaɱ poseyya so udayañ c'eva na labheyya uttariñ ca kilamathassa vighātassa bhāgī assa. Evam eva kho ahaɱ bhante udayatthiko bāle niganthe payirupāsiɱ, svāhaɱ udayañ c'eva nādhigacchiɱ uttariñ ca kilamathassa vighātassa bhāgī ahosiɱ. Esāhaɱ bhante ajjatagge yo me bālesu nigaṇṭhesu sampasādo taɱ mahāvāte vā opunāmi nadiyā vā sīghasotāya pavāhemi.

Abhikkantaɱ bhante ... pe ... Upāsakaɱ maɱ bhante Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

[page 200]

196

1. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Atha kho Saḷho ca Licchavi Abhayo ca Licchavi yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho Sāḷho Licchavi Bhagavantaɱ etad avoca : santi bhante eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaɱ paññāpenti sīlavisuddhihetu ca tapojigucchāhetu ca. Idha bhante Bhagavā kim āhāti?

2. Sīlavisuddhiɱ kho ahaɱ Sāḷha aññataraɱ sāmaññaṅgan ti vadāmi. Ye te Sāḷha samaṇabrāhmaṇā tapojigucchāhetuvādā tapojigucchāsārā tapojigucchā-allīnā viharanti abhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā abhabbā te ñāṇadassanāya anuttarāya sambodhāya.

3. Seyyathāpi Sāḷha puriso nadiɱ taritukāmo, tiṇhaɱ kuṭhariɱ ādāya vanaɱ paviseyya. So tattha passeyya mahatiɱ sālalaṭṭhiɱ ujuɱ navaɱ akukkuccakajātaɱ, tam enaɱ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaɱ suvisodhitaɱ visodheyya, sākhāpalāsaɱ suvisodhitaɱ visodhetvā kuthārīhi taccheyya, kuthārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā lekhaṇiyā likheyya, lekhaṇiyā likhitvā pāsāṇaguḷena dhopeyya, pāsāṇaguḷena dhopetvā nadiɱ patāreyya. Taɱ kiɱ maññasi Sāḷha, bhabbo nu kho so puriso nadiɱ taritun ti? No h' etaɱ bhante.

4. Taɱ kissa hetu? Asu hi bhante sālalaṭṭhī bahiddhā suparikammakatā,

[page 201]

anto avisuddhā. Tass' etaɱ pāṭikaṅkhaɱ—sālalaṭṭhī saɱsīdissati puriso anayavyasanaɱ āpajjatīti.

Evaɱ eva kho Sāḷha ye te samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchā-allīnā viharanti abhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha samaṇabrāhmaṇā aparisuddhakāyasamācārā ... aparisuddhājīvā abhabbā te ñāṇadassanāya anuttarāya sambodhāya. Ye ca kho te Sāḷha samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchāallīnā viharanti bhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha samaṇabrāhmaṇā parisuddhakāyasamācārā ... pe ... parisuddhājivā bhabbā te ñāṇadassānaya anuttarāya sambodhāya.

5. Seyyathāpi Sāḷha puriso nadiɱ taritukāmo, tiṇhaɱ kuṭhariɱ ādāya vanaɱ paviseyya. So tattha passeyya mahatiɱ sālalaṭṭhiɱ ujuɱ navaɱ akukkuccakajātaɱ, tam enaɱ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaɱ suvisodhitaɱ visodheyya, sākhāpalāsaɱ suvisodhitaɱ visodhetvā kuṭhārīhi taccheyya, kuṭhārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā nikhādanaɱ ādāya anto suvisodhitaɱ visodheyya, anto suvisodhitaɱ visodhetvā lekhaṇiyā likheyya, lekhaṇiyā likhitvā pāsāṇaguḷena dhopeyya, pāsāṇaguḷena dhopetvā nāvaɱ kareyya, piyārittaɱ bandheyya nāvaɱ katvā piyārittaɱ bandhitvā nadiɱ patāreyya. Taɱ kiɱ maññasi Sāḷha bhabbo nu kho so puriso nadiɱ taritun ti? Evaɱ bhante.

6. Taɱ kissa hetu? Asu hi bhante sālalaṭṭhī bahiddhā suparikammakatā anto suvisuddhā nāvā katā piyārittā bhaddā. Tass' etaɱ pāṭikaṅkhaɱ—nāvā na saɱsīdissati puriso sotthinā pāraɱ gamissatīti.

Evam eva kho Sāḷha ye te samaṇabrāhmaṇā na tapojigucchāvādā ... na tapojigucchā-allīnā viharanti bhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha samaṇabrāhmaṇā parisuddhakāyasamācārā .

[page 202]

. . parisuddhājīvā bhabbā te.

ñāṇadassanāya anuttarāya sambodhāya.

7. Seyyathāpi Sāḷha yodhājīvo bahūni ce pi kaṇḍacittakāni jānāti, atha kho so tīhi ṭhānehi rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati. Katamehi tīhi?

Dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

8. Seyyathāpi Sāḷha yodhājīvo dūrepātī evam eva kho Sāḷha ariyasāvako sammāsamādhi hoti, sammāsamādhi Sāḷha ariyasāvako yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ n' etaɱ mama n' eso 'ham asmi na m' eso attā ti, evam etaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci vedanā yā kāci saññā ye keci saṅkhārā yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ... yaɱ dūre santike vā sabbaɱ viññāṇaɱ n' etaɱ mama n' eso 'ham asmi na m' eso attā ti, evam etaɱ yathābhūtaɱ sammāpaññāya passati.

9. Seyyathāpi Sāḷha yodhājīvo akkhaṇavedhī evam eva kho Sāḷha ariyasāvako sammādiṭṭhi hoti, sammādiṭṭhi Sāḷha ariyasāvako idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... dukkhanirodhagāmanī paṭipadāti yathābhūtaɱ pajānāti.

10. Seyyathāpi Sāḷha yodhājīvo mahato kāyassa padāletā evam eva kho Sāḷha ariyasāvako sammāvimutti hoti, sammāvimutti Sāḷha ariyasāvako mahantaɱ avijjākhandaɱ padāletā ti.

197

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Mallikā devī {yena Bhagavā} ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ... Ekamantaɱ nisinnā kho Mallikā devī Bhagavantaɱ etad avoca:

[page 203]

Ko nu kho bhante hetu ko paccayo yena-m-idh' ekacco mātugāmo dubbaṇṇo ca hoti durūpo supāpiko dassanāya daliddo ca hoti appassako appabhogo appesakkho ca?

Ko pana bhante hetu ko paccayo yena-m-idh' ekacco mātugāmo dubbaṇṇo ... dassanāya aḍḍho ca hoti mahaddhano mahābhogo mahesakkho ca?

Ko nu kho bhante hetu ko paccayo yena-m-idh' ekacco mātugāmo abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato daliddo ca hoti appassako appabhogo appesakkho ca?

Ko pana bhante hetu ko paccayo yena-m-idh' ekacco mātugāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato aḍḍho ca hoti mahaddhano mahābhogo mahesakkho cāti?

2. Idha Mallike ekacco mātugāmo kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati, kopañ ca dosañ ca appaccayañ ca pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthuɱ yānaɱ mālaɱ gandhaɱ vilepanaɱ seyyāvasathapadīpeyyaɱ, issamānikā kho pana hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaɱ bandhati. Sā ce tato cutā itthattaɱ āgacchati sā yattha yattha paccājāyati dubbaṇṇā ca hoti durūpā supāpikā dassanāya daliddā ca hoti appassakā appabhogā appesakkhā ca.

3. Idha pāna Mallike ekacco mātugāmo kodhano hoti upāyāsabahulo appam pi vutto ... patitthīyati kopañ ca dosañ ca appaccayañ ca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ ... seyyāvasathapadīpeyyaɱ, anissamānikā kho pana hoti, parilābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaɱ bandhati. Sā ce tato cutā itthattaɱ āgacchati sā yattha yattha paccājāyati dubbaṇṇā hoti durūpā supāpikā dassanāya aḍḍhā ca hoti .

[page 204]

... mahesakkhā ca.

4. Idha pana Mallike ekacco mātugāmo akodhano hoti anupāyāsabahulo bahum pi vuttā samāno nābhisajjati na kuppati na vyāpajjati na patitthīyati kopañ ca dosañ ca appaccayañ ca na pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ ... seyyāvasathapadīpeyyaɱ, issamānikā kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaɱ bandhati. Sā ce tato cutā itthattaɱ āgacchati sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā daliddā ca hoti ... appesakkhā ca.

5. Idha Mallike ekacco mātugāmo akodhano hoti anupāyāsabahulo bahum pi vuttā samāno nābhisajjati na kuppati na vyāpajjati ... na pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ ... seyyāvasathapadīpeyyaɱ, anissamānikā kho pana hoti, paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaɱ bandhati. Sā ce tato cutā itthattaɱ āgacchati sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā aḍḍhā ca hoti mahaddhanā ... mahesakkhā ca.

6. Ayaɱ kho Mallike hetu ayaɱ paccayo yena-m-idh' ekacco mātugamo dubbaṇṇo ca hoti ... appesakkho ca.

Ayaɱ kho Mallike hetu ayaɱ paccayo yena-m-idh' ekacco mātugāmo dubbaṇṇo ca hoti ... mahesakkho ca.

Ayaɱ pana Mallike hetu ayaɱ paccayo yena-m-idh' ekacco mātugāmo abhirūpo ca hoti ... appesakkho ca.

Ayaɱ pana Mallike hetu ayaɱ paccayo yena-m-idh' ekacco mātugāmo abhirūpo ca hoti ... mahesakkhā cāti.

7. Evaɱ vutte Mallikā devī Bhagavantaɱ etad avoca:

Yan nūnāhaɱ bhante aññaɱ jātiɱ kodhanā ahosiɱ upāyāsabahulā appam pi vuttā samānā abhisajjiɱ kuppiɱ vyāpajjiɱ patitthīyiɱ kopañ ca dosañ ca appaccayañ ca pātvākāsiɱ,

[page 205]

sā 'haɱ bhante etarahi dubbaṇṇā durūpā supāpikā dassanīyā. Yan nūnāhaɱ bhante aññaɱ jātiɱ adāsiɱ samaṇassa vā brāhmaṇassa vā ... seyyāvasathapadīpeyyaɱ, sā 'haɱ bhante etarahi aḍḍhā ca mahaddhanā mahābhogā. Yan nūnāhaɱ bhante aññaɱ jātiɱ anissamānikā ahosiɱ paralābha ... pūjanāsu na issiɱ na upadussiɱ na issaɱ bandhiɱ, sāhaɱ bhante etarahi mahesakkhā.

Santi kho pana bhante imasmiɱ rājakule khattiyakaññā pi brāhmaṇakaññā pi gahapatikaññā pi, tāsāhaɱ issarādhipaccaɱ kāremi esāhaɱ bhante ajjatagge akodhanā bhavissāmi anupāyāsabahulā bahum pi vuttā samānā nābhisajjissāmi na kuppissāmi na vyāpajjissāmi na patitthiyyissāmi na kopañ ca dosañ ca appaccayañ ca pātukarissāmi, dassāmi samaṇassa vā brāhmaṇassa vā annaɱ ... seyyāvasathapadīpeyyaɱ, anissamānikā bhavissāmi, paralābhasakkāragarukāramānanavandanapūjanāsu na ississāmi na upadussissāmi na issaɱ bandhissāmi.

Abhikkantaɱ bhante abhikkantaɱ bhante ... Upāsikaɱ bhante Bhagavā dhāretu ajjatagge pānupetaɱ saraṇaɱ gatan ti.

198

1. Cattāro 'me bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro?

Idha bhikkhave ekacco puggalo attantapo hoti attaparitāpanānuyogam anuyutto. Idha pana bhikkhave ekacco puggalo parantapo hoti paraparitāpanānuyogam anuyutto. Idha pana bhikkhave ekacco puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto. Idha pana bhikkhave ekacco puggalo n' ev' attantapo hoti na attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto.

[page 206]

So anattantapo aparantapo diṭṭh' eva dhamme nicchāto nibbūto sītibhuto sukhapaṭisaɱvedī brahmabhūtena attanā viharati.

2. Kathañ ca bhikkhave puggalo attantapo hoti attaparitāpanānuyogam anuyutto?

Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhaṇo, na ehi-bhadantiko na tiṭṭha-bhadantiko, nābhihaṭaɱ na uddissakataɱ na nimantanaɱ sādiyati.

So na kumbhimukhā paṭigaṇhāti na kaḷopimukhā paṭigaṇhāti na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ na dvinnaɱ bhuñjamānānaɱ na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ, na suraɱ na merayaɱ na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko ... pe ... sattāgāriko vā hoti sattālopiko. Ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti ... pe ... sattahi pi dattīhi yāpeti, ekāhikam pi āhāraɱ āhāreti ... pe ... sattāhikam pi āhāraɱ āhāreti, iti evarūpaɱ addhamāsikam pi pariyāyabhattabhojanānuyogam anuyutto viharati. So sākabhakkho pi hoti sāmākabhakkho pi hoti nīvārabhakkho pi hoti daddulabhakkho pi hoti haṭabhakkho pi hoti kaṇabhakkho pi hoti ācāmabhakkho pi hoti piññākabhakkho pi hoti tiṇabhakkho pi hoti gomayabhakkho pi hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paɱsukūlāni pi dhāreti tirīṭakāni pi dhāreti ajināni pi dhāreti ajinakkhipam pi dhāreti kusacīram pi dhāreti vākacīram pi dhāreti phalakacīram pi dhāreti kesakambalam pi dhāreti vālakambalam pi dhāreti ulūkapakkham pi dhāreti. Kesamassulocano hoti kesamassulocanānuyogaɱ anuyutto ubbhaṭṭhako pi hoti āsanapaṭikkhitto ukkuṭiko pi hoti ukkuṭikappadhānam anuyutto kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaɱ kappeti, sāyatatiyakam pi udakorohaṇānuyogam anuyutto viharati.

[page 207]

Iti evarūpaɱ anekavihitaɱ kāyassa ātāpanaparitāpanānuyogam anuyutto viharati. Evaɱ kho bhikkhave puggalo attantapo hoti attaparitāpanānuyogam anuyutto.

3. Kathañ ca bhikkhave puggalo parantapo hoti paraparitāpanānuyogam anuyutto?

Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā pan' aññe pi keci kurūrakammantā. Evaɱ kho bhikkhave puggalo parantapo hoti paraparitāpanānuyogam anuyutto.

4. Kathañ ca bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto?

Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. So puratthimena nagarassa navaɱ santhāgāraɱ kārāpetvā kesamassuɱ ohāretvā kharājinaɱ nivāsetvā sappitelena kāyaɱ abbhañjitvā migavisāṇena piṭṭhiɱ kaṇḍūvamāno santhāgāraɱ pavisati saddhiɱ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritūpalittāya seyyaɱ kappeti. Ekissā gāviyā sarūpavacchāya yaɱ ekasmiɱ thane khīraɱ hoti tena rājā yāpeti, yaɱ dutiyasmiɱ thane khīraɱ hoti tena mahesī yāpeti, yaɱ tatiyasmiɱ thane khīraɱ hoti tena brāhmaṇo purohito yāpeti, yaɱ catutthasmiɱ thane khīraɱ hoti tena aggiɱ juhanti avasesena vacchako yāpeti. So evam āha: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettaka urabbhā haññantu yaññatthāya [ettakā assā haññantu yaññatthāya] ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyāti. Ye pi 'ssa te honti dāsā ti vā pesā ti vā kammakarā ti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.

[page 208]

Evaɱ kho bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto.

5. Kathañ ca bhikkhave puggalo n' eva attantapo hoti na attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto? So anattantapo aparantapo diṭṭh' eva dhamme nicchāto nibbuto sītibhuto sukhapaṭisaɱvedī brahmabhūtena attanā viharati.

6. Idha bhikkhave Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ Buddho Bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇim pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto, so taɱ dhammaɱ sutvā Tathāgate saddhaɱ paṭilabhati.

7. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: sambādho gharāvāso rajāpatho abbhokāso pabbajjā na yidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yan nūnāhaɱ kesamassuɱ oharetvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya, appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

8. So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājīvasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati, adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati,

[page 209]

abrahmacariyaɱ pahāya brahmacārī hoti, ārācārī, virato methunā gāmadhammā, musāvādaɱ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaɱvādako lokassa, pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti, na ito sutvā amutra akkhātā imesaɱ bhedāya amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti, pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā hoti, samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ.

9. So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato, virato vikālabhojanā, naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaɱsapaṭiggahaṇā paṭivirato hoti, itthikumārikapaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato hoti, {dūteyyapahiṇagamanānuyogā} paṭivirato hoti, kayavikkayā paṭivirato hoti, tulākūṭakaɱsakūṭamānakūṭā paṭivirato hoti, ukkoṭanavañcananikatisāciyogā paṭivirato hoti, chedanavadhabandhanaviparāmosāalopasahasākārā paṭivirato hoti.

10. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti,

[page 210]

evam evaɱ bhikkhu santuṭṭho hoti kāyaparihārikena ... piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti.

11. So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇam enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati.

Sotena saddaɱ sutvā ... pe ... ghāṇena gandhaɱ ghāyitvā ... pe ... jivhāya rasaɱ sāyitvā ... pe ... kāyena phoṭṭhabbaɱ phusitvā ... pe ... manasā dhammaɱ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇam enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati rakkhati manindriyaɱ, manindriye {saɱvaraɱ} āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ avyāsekasukhaɱ paṭisaɱvedeti.

12. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

13. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato [imāya ca ariyāya santuṭṭhiyā samannāgato] vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriɱ guhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati abhijjhā cittaɱ parisodheti, vyāpādapadosaɱ pahāya avyāpannacitto viharati sabbapāṇabhūtahitānukampī vyāpādapadosā cittaɱ parisodheti, thīnamiddhaɱ pahāya vigatathīnamiddho viharati,

[page 211]

Ālokasaññī sato sampajāno thīnamiddhā cittaɱ parisodheti, uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti, vicikicchaɱ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu vicikicchā cittaɱ parisodheti.

14. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc'eva kāmehi ... pe ... catutthaɱ jhānaɱ upasampajja viharati.

15. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgane vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti.

So idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti, ime āsavā ti yathābhūtaɱ pajānāti, ayaɱ āsavasamudayo ti yathābhūtaɱ pajānāti ... pe ... ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti.

Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttaɱ iti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

16. Evaɱ kho bhikkhave puggalo n' eva attantapo hoti na attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogaɱ anuyutto. So anattantapo aparantapo diṭṭh' eva dhamme nicchāto nibbuto sītibhuto sukhapaṭisaɱvedī brahmabhūtena attanā viharati.

Ime kho bhikkhave cattāro puggalā santo {saɱvijjamānā} lokasmin ti.

199

1. Taṇhaɱ vo bhikkhave desessāmi jāliniɱ saritaɱ visaṭaɱ visattikaɱ yāya ayaɱ loko uddhasto pariyonaddho tantākulakajāto guḷāguṇḍikajāto muñjababbajabhūto apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattati,

[page 212]

taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti.

Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:

2. Katamā ca bhikkhave taṇhā jālinī saritā visaṭā visattikā yāya ayaɱ loko uddhasto pariyonaddho tantākulakajāto guḷāguṇḍikajāto ... nātivattati?

Aṭṭhārasa kho pan' imāni bhikkhave taṇhāvicaritāni ajjhattikassa upādāya, aṭṭharasa taṇhāvicaritāni bāhirassa upādāya.

3. Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.

Asmīti bhikkhave sati, itthasmīti hoti, evasmīti hoti aññathasmīti hoti asasmīti hoti, satasmīti hoti, santi hoti, itthaɱ santi hoti, evaɱ santi hoti, aññathā santi hoti, api ha santi hoti, api itthaɱ santi hoti, api evaɱ santi hoti, api aññathā santi hoti, bhavissanti hoti, ittham bhavissanti hoti, evaɱ bhavissanti hoti, aññathā bhavissanti hoti.

Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.

4. Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.

Iminā asmīti bhikkhave sati, iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaɱ santi hoti, iminā evaɱ santi hoti, iminā aññathā santi hoti, iminā api ha santi hoti, iminā api itthaɱ santi hoti, iminā api evaɱ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti hoti, iminā itthaɱ bhavissanti hoti, iminā evaɱ bhavissanti hoti, iminā aññathā bhavissanti hoti.

Imāni aṭṭhārasa tanhāvicaritāni bāhirassa upādāya.

5. Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādaya aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Imāni vuccanti bhikkhave chattiɱsa taṇhāvicaritāni, iti evarūpāni atītāni chattiɱsa taṇhāvicaritāni anāgatāni chattiɱsa taṇhāvicatāni paccuppannāni chattiɱsa taṇhāvicaritāni evam aṭṭhārasa taṇhāvicaritāni sātaɱ hoti.

[page 213]

6. Ayaɱ kho sā bhikkhave taṇhā jālinā saritā visaṭā visattikā yāya ayaɱ loko uddhasto pariyonaddho tantākulakajāto guḷāguṇḍikajāto muñjababbajabhūto apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattatīti.

200

1. Cattār' imāni bhikkhave jāyanti. Katamāni cattāri?

Pemā pemaɱ jāyati, pemā doso jāyati, dosā pemaɱ jāyati, dosā doso jāyati.

2. Kathañ ca bhikkhave pemā pemaɱ jāyati?

Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo, taɱ pare iṭṭhena kantena manāpena samudācaranti.

Tass' evaɱ hoti: yo kho myāyaɱ puggalo iṭṭho kanto manāpo hoti taɱ pare iṭṭhena kantena manāpena samudūcarantīti, so tesu pemaɱ janeti. Evaɱ kho bhikkhave pemā pemaɱ jāyati.

3. Kathañ ca bhikkhave pemā doso jāyati?

Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo, taɱ pare aniṭṭhena akantena amanāpena samudācaranti. Tass' evaɱ hoti: Yo kho myāyaɱ puggalo iṭṭho kanto manāpo taɱ pare aniṭṭhena akantena amanāpena samudācarantīti, so tesu dosaɱ janeti.

Evaɱ kho bhikkhave pemā doso jāyati.

4. Kathañ ca bhikkhave dosā pemaɱ jāyati?

Idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo, taɱ pare aniṭṭhena akantena amanāpena samudācaranti. Tass' evaɱ hoti: yo kho myāyaɱ puggalo aniṭṭho akanto amanāpo taɱ pare aniṭṭhena akantena amanāpena samudācarantīti, so tesu pemaɱ janeti.

Evaɱ kho bhikkhave dosā pemaɱ jāyati.

5. Kathañ ca bhikkhave dosā doso jāyati?

Idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo,

[page 214]

taɱ pare iṭṭhena kantena manāpena samudācaranti. Tass' evaɱ hoti—yo kho myāyaɱ puggalo aniṭṭho akanto amanāpo taɱ pare iṭṭhena kantena manāpena samudācarantīti, so tesu dosaɱ janeti.

Evaɱ kho bhikkhave dosā doso jāyati.

Imāni kho bhikkhave cattāri pemāni jāyanti.

6. Yasmiɱ bhikkhave samaye bhikkhu vivicc'eva kāmehi ... pe ... paṭhamajjhānaɱ upasampajja viharati, yam pi 'ssa pemā pemaɱ jāyati tam pi 'ssa tasmiɱ samaye na hoti, yo pi 'ssa pemā doso jāyati so pi 'ssa tasmiɱ samaye na hoti, yam pi 'ssa dosā pemaɱ jāyati tam pi 'ssa tasmiɱ samaye na hoti, yo pi 'ssa dosā doso jāyati so pi 'ssa tasmiɱ samaye na hoti.

7. Yasmiɱ bhikkhave samaye bhikkhu vitakkavicārānaɱ vūpasamā ... pe ... dutiyajjhānaɱ ... pe ... catutthajjhānaɱ upasampajja viharati, yam pi 'ssa pemā pemaɱ jāyati tam pi 'ssa tasmiɱ samaye na hoti, yo pi 'ssa pemā doso jāyati so pi 'ssa tasmiɱ samaye na hoti, yam pi 'ssa dosā pemaɱ jāyati tam pi 'ssa tasmiɱ samaye na hoti, yo pi 'ssa dosā doso jāyati so pi 'ssa tasmiɱ samaye na hoti.

8. Yasmiɱ bhikkhave samaye bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññavimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, yam pi 'ssa pemā pemaɱ jāyati tam pi 'ssa pahīnaɱ hoti ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ, yo pi 'ssa pemā doso jāyati so pi 'ssa pahīno hoti ... anuppādadhammo, yam pi 'ssa dosā pemaɱ jāyatitam pi 'ssa pahīnaɱ hoti ... anuppādadhammaɱ, yo pi 'ssa dosā doso jāyati so pi 'ssa doso pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Ayaɱ vuccati bhikkhave bhikkhu n' ev' usseneti nappaṭisseneti na dhūpāyati nappajjalati na pajjhāyati.

9. Kathañ ca bhikkhave bhikkhu usseneti?

Idha bhikkhave bhikkhu rūpaɱ attato samanupassati rūpavantaɱ vā attānaɱ attani vā rūpaɱ rūpasmiɱ vā attānaɱ, vedanaɱ attato samanupassati vedanāvantaɱ vā attānaɱ attani vā vedanaɱ vedanāya vā attānaɱ,

[page 215]

saññaɱ attato samanupassati saññāvantaɱ vā attānaɱ attani vā saññaɱ saññāya vā attānaɱ, saṅkhāre attato samanupassati saṅkhāravantaɱ vā attānaɱ attani vā saṅkhāre saṅkhāresu va attānaɱ, viññāṇaɱ attato samanupassati viññāṇavantaɱ vā attānaɱ attani vā viññāṇaɱ viññāṇasmiɱ vā attānaɱ.

Evaɱ kho bhikkhave bhikkhu usseneti.

10. Kathañ ca bhikkhave bhikkhu na usseneti?

Idha bhikkhave bhikkhu na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ na attani vā rūpaɱ na rūpasmiɱ vā attānaɱ, na vedanaɱ ... na saññaɱ ... na saṅkhāre ... na viññāṇaɱ attato samanupassati, na viññānavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ.

Evaɱ kho bhikkhave bhikkhu na usseneti.

11. Kathañ ca bhikkhave bhikkhu paṭisseneti?

Idha bhikkhave bhikkhu akkosantaɱ paccakkosati rosan taɱ paṭirosati bhaṇḍantaɱ paṭibhaṇḍati.

Evaɱ kho bhikkhave bhikkhu paṭisseneti.

12. Kathañ ca bhikkhave bhikkhu na paṭisseneti?

Idha bhikkhave bhikkhu akkosantaɱ na paccakkosati, rosantaɱ na paṭirosati bhaṇḍantaɱ na paṭibhaṇḍati.

Evaɱ kho bhikkhave bhikkhu na paṭisseneti.

13. Kathañ ca bhikkhave bhikkhu dhūpāyati?

Asmīti bhikkhave sati, itthasmīti hoti, evasmīti hoti, aññathasmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaɱ santi hoti, evaɱ santi hoti, aññathā santi hoti, api ha santi hoti, api itthaɱ santi hoti, api evaɱ santi hoti, api aññathā santi hoti, bhavissanti hoti, itthaɱ bhavissanti hoti, evaɱ bhavissanti hoti, aññathā bhavissanti hoti.

Evaɱ kho bhikkhave bhikkhu dhūpāyati.

14. Kathañ ca bhikkhave bhikkhu na dhūpāyati?

Asmīti bhikkhave asati, itthasmīti na hoti, evasmīti na hoti, aññathasmīti na hoti, asasmīti na hoti, satasmīti na hoti, santi na hoti, itthaɱ santi na hoti, evaɱ santi na hoti, aññathā santi na honti, api ha santi na hoti, api itthaɱ santi na hoti,

[page 216]

api evaɱ santi na hoti, api aññathā santi na hoti, bhavissanti na hoti, itthaɱ bhavissanti na hoti, evaɱ bhavissanti na hoti, aññathā bhavissanti na hoti.

Evaɱ kho bhikkhave bhikkhu na dhūpāyati.

15. Kathañ ca bhikkhave bhikkhu pajjalati?

Iminā asmīti bhikkhave sati, iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaɱ santi hoti, iminā evaɱ santi hoti, iminā aññathā santi hoti, iminā api ha santi hoti, iminā api itthaɱ santi hoti, iminā api evaɱ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti, iminā itthaɱ bhavissanti hoti, iminā evaɱ bhavissānti hoti, iminā aññathā bhavissanti hoti.

Evaɱ kho bhikkhave bhikkhu pajjalati.

16. Kathañ ca bhikkhave bhikkhu na pajjalati.

Iminā asmīti bhikkhave asati, iminā itthasmīti na hoti, iminā evasmīti na hoti, iminā aññathāsmīti na hoti, iminā asasmīti na hoti, iminā satasmīti na hoti, iminā santi na hoti, iminā itthaɱ santi na hoti, iminā evaɱ santi na hoti, iminā aññathā santi na hoti, iminā api ha santi na hoti, iminā api itthaɱ santi na hoti, iminā api evaɱ santi na hoti, iminā api aññathā santi na hoti, iminā bhavissanti na hoti, iminā itthaɱ bhavissanti na hoti, iminā evaɱ bhavissanti na hoti, iminā aññathā bhavissanti na hoti.

Evaɱ kho bhikkhave bhikkhu na pajjalati.

17. Kathañ ca bhikkhave bhikkhu na pajjhāyati?

Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Evaɱ kho bhikkhave bhikkhu na pajjhāyatīti.

Mahāvaggo pañcamo.

Mahāpaṇṇāsakaɱ catutthaɱ.

[Tatr' uddānam

Sotānugataɱ ṭhānaɱ
Bhaddiya Sāpugī ca Vappa Sāḷo ca
Mallika attantapo
taṇhā pemena ca dasāte] ti||

[page 217]

201

1. Asappurisañ ca vo bhikkhave desessāmi, asappurisena asappurisatarañ ca, sappurisañ ca sappurisena sappurisatarañ ca, taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti.

Evaɱ bhante ti kho te bhikkhu Bhagavato paccassosuɱ.

Bhagavā etad avoca:

2. Katamo ca bhikkhave asappuriso?

Idha bhikkhave ekacco puggalo pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Ayaɱ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti, attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti, attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti, attanā ca musāvādī hoti parañ ca musāvāde samādapeti, attanā ca surāmerayamajjapamādaṭṭhāyī hoti parañ ca surāmerayamajjapamādaṭṭhāne samādapeti.

Ayaɱ vuccati bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhanā paṭivirato hoti.

Ayaɱ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti, attanā ca adinnādānā paṭivirato hoti parañ ca adinnādānā veramaṇiyā samādapeti, attanā ca kāmesu micchācārā paṭivirato hoti parañ ca kāmesu micchācārā veramaṇiyā samādapeti, attanā ca musāvādā paṭivirato hoti parañ ca musāvādā veramaṇiya samādapeti, attanā ca surāmeramajjayapamādaṭṭhānā paṭivirato hoti parañ ca surāmerayamajjapamādaṭṭhāne veramaṇiyā samādapeti.

Ayaɱ vuccati bhikkhave sappurisena sappurisataro.

[page 218]

202

1. Asappurisañ ca vo bhikkhave desessāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca, taɱ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso?

Idha bhikkhave ekacco asaddho hoti ahiriko hoti anottāpī hoti appassuto hoti kusīto hoti muṭṭhassati hoti duppañño hoti.

Ayaɱ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca asaddho hoti parañ ca asaddhāya samādapeti, attanā ca ahiriko hoti parañ ca ahirikāya samādapeti, attanā ca anottāpī hoti parañ ca anottāpitāya samādapeti, attanā ca appassuto hoti parañ ca appassute samādapeti, attanā ca kusīto hoti parañ ca kosajje samādapeti, attanā ca muṭṭhassati hoti parañ ca muṭṭhasacce samādapeti, attanā duppañño hoti parañ ca duppaññatāya samādapeti.

Ayaɱ vuccati bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco saddho hoti hirimā hoti ottāpī hoti bahussuto hoti āraddhaviriyo hoti satimā hoti paññavā hoti.

Ayaɱ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca saddhāsampanno hoti parañ ca saddhāsampadāya samādapeti, attanā ca hirimā hoti parañ ca hirimante samādapeti attanā ca ottāpī hoti parañ ca ottāpe samādapeti, attanā ca bahussuto hoti parañ ca bāhusacce samādapeti, attanā ca āraddhaviriyo hoti parañ ca viriyāmbhe samādapeti, attanā ca upaṭṭhitasati hoti parañ ca satipaṭṭhāne samādapeti, attanā ca paññāsampanno hoti parañ ca paññāsampadāya samādapeti.

Ayaɱ vuccati bhikkhave sappurisena sappurisataro ti.

203

1. Asappurisañ ca vo bhikkhave desissāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca,

[page 219]

taɱ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso?

Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti.

Ayaɱ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādāpeti, attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti, attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti, attanā ca musāvādī hoti parañ ca musāvāde samādapeti, attanā ca pisuṇāvāco hoti parañ ca pisuṇāya vācāya samādapeti, attanā ca pharusāvāco hoti parañ ca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti parañ ca samphappalāpe samādapeti.

Ayaɱ vuccati bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.

Ayaɱ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti ... musāvādā veramaṇiyā samādapeti, attanā ca pisuṇāya vācāya paṭivirato hoti parañ ca pisuṇāya vācāya veramaṇiyā samādapeti, attanā ca pharusāya vācāya paṭivirato hoti parañ ca vācāya veramaṇiyā samādapeti, attanā ca samphappalāpā paṭivirato hoti parañ ca samphappalāpā veramaṇiyā samādapeti.

Ayaɱ vuccati bhikkhave sappurisena sappurisataro ti.

204

1. Asappurisañ ca vo bhikkhave desessāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca,

[page 220]

taɱ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso?

Idha bhikkhave ekacco pāṇātipāti hoti, ... pe ... samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchadiṭṭhiko hoti.

Ayaɱ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipāti hoti parañ ca pāṇātipāte samādapeti ... pe ... attanā ca abhijjhālū hoti parañ ca abhijjhāya samādapeti, attanā ca vyāpannacitto hoti parañ ca vyāpāde samādapeti, attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti.

Ayaɱ vuccati bhikkhave asappurisena sappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... pe ... anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti.

Ayaɱ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti, ... pe ... attanā ca anabhijjhālū hoti parañ ca anabhijjhāya samādapeti, attanā ca avyāpannacitto hoti parañ ca avyāpāde samādapeti, attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti.

Ayaɱ vuccati bhikkhave bhikkhave sappurisena sappurisataro.

205

1. Asappurisañ ca vo bhikkhave desessāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca, taɱ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso.

Idha bhikkhave ekacco micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchā-ājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti.

[page 221]

Ayaɱ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti, attanā ca micchāsaṅkappo hoti parañ ca micchāsaṅkappe samādapeti, attanā ca micchāvāco hoti parañ ca micchāvācāya samādapeti, attanā ca micchākammanto hoti parañ ca micchākammante samādapeti, attanā ca micchā-ājīvo hoti parañ ca micchāājīve samādapeti, attanā ca micchāvāyāmo hoti parañ ca micchāvāyāme samādapeti, attanā ca micchāsati hoti parañ ca micchāsatiyā samādapeti, attanā ca micchāsamādhi hoti parañ ca micchāsamādhimhi samādapeti.

Ayaɱ bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammā-ājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti.

Ayaɱ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti, attanā ca sammāsaṅkappo hoti parañ ca sammāsaṅkappe samādapeti, attanā ca sammāvāco hoti parañ ca sammāvācāya samādapeti, attanā ca sammākammanto hoti parañ ca sammākammante samādapeti, attanā ca sammā-ājīvo hoti parañ ca sammāājīve samādapeti, attanā ca sammāvāyāmo hoti parañ ca sammāvāyāme samādapeti, attanā ca sammāsati hoti parañ ca sammāsatiyā samādapeti, attanā ca sammāsamādhi hoti parañ ca sammāsamādhimhi samādapeti.

Ayaɱ vuccati bhikkhave sappurisena sappurisataro.

206

1. Asappurisañ ca vo bhikkhave desessāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca, taɱ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso?

[page 222]

Idha bhikkhave ekacco micchādiṭṭhiko hoti ... pe ... micchāñāṇī hoti, micchāvimutti hoti.

Ayaɱ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti, ... pe ... attanā ca micchānāṇī hoti parañ ca micchāñāṇe samādapeti, attanā ca micchāvimutti hoti parañ ca micchāvimuttiyā samādapeti.

Ayaɱ vuccati bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco sammādiṭṭhiko hoti ... pe ... sammāñāṇī hoti, sammāvimutti hoti.

Ayaɱ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti . . .pe ... attanā ca sammāñāṇī hoti parañ ca sammāñāṇe samādapeti, attanā ca sammāvimutti hoti parañ ca sammāvimuttiyā samādapeti.

Ayaɱ vuccati bhikkhave sappurisena asappurisataro.

207.1

1. Pāpañ ca vo bhikkhave desessāmi pāpena pāpatarañ ca kalyāṇañ ca kalyāṇena kalyāṇatarañ ca, taɱ suṇātha ... pe ...

2. Katamo ca bhikkhave pāpo?

Idha bhikkhave ekacco pāṇātipātī hoti, ... [204.2].

pe ... micchādiṭṭhiko hoti.

Ayaɱ vuccati bhikkhave pāpo.

3. Katamo ca bhikkhave pāpena pāpataro?

Idha bhikkhave ekacco attanā ca pāṇātipāti hoti parañ ca pāṇātipāte samādapeti, ... pe ... attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti.

Ayaɱ vuccati bhikkhave pāpena pāpataro.

4. Katamo ca bhikkhave kalyāṇo?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... pe ... sammādiṭṭhiko hoti.

[page 223]

Ayaɱ vuccati bhikkhave kalyāṇo.

5. Katamo ca bhikkhave kalyāṇena kalyāṇataro?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti ... pe ... attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti.

Ayaɱ vuccati bhikkhave kalyāṇena kalyāṇataro.

208

1. Pāpañ ca vo bhikkhave desessāmi pāpena pāpatarañ ca kalyāṇañ ca kalyāṇena kalyāṇatarañ ca, taɱ suṇātha ... pe ...

2. Katamo ca bhikkhave pāpo?

Idha bhikkhave ekacco micchādiṭṭhiko hoti, ... pe ... micchāñāṇī hoti, micchāvimutti hoti.

Ayaɱ vuccati bhikkhave pāpo.

3. Katamo ca bhikkhave pāpena pāpataro?

Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti, ... pe ... attanā ca micchāñāṇī hoti parañ ca micchāñāṇe samādapeti, attanā ca micchāvimutti hoti parañ ca micchāvimuttiyā samādapeti.

Ayaɱ vuccati bhikkhave pāpena pāpataro.

4. Katamo ca bhikkhave kalyāṇo?

Idha bhikkhave ekacco sammādiṭṭhiko hoti ... pe ... sammāñāṇī hoti sammāvimutti hoti.

Ayaɱ vuccati bhikkhave kalyāṇo.

5. Katamo ca bhikkhave kalyāṇena kalyāṇataro?

Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti, parañ ca sammādiṭṭhiyā samādapeti ... pe ... attanā ca sammāñāṇī hoti parañ ca sammāñāṇe samādapeti, attanā ca sammāvimutti hoti parañ ca sammāvimuttiyā samādapeti.

Ayaɱ vuccati bhikkhave kalyāṇena kalyāṇataro.

209.1

1. Pāpadhammañ ca vo bhikkhave desessāmi pāpadhammena pāpadhammatarañ ca kalyāṇadhammañ ca kalyāṇadhammena kalyāṇadhammatarañ ca,

[page 224]

taɱ suṇātha ... pe ...

2. Katamo ca bhikkhave pāpadhammo?

Idha bhikkhave ekacco pāṇātipātī hoti, ... pe ... micchādiṭṭhiko hoti.

Ayaɱ vuccati bhikkhave pāpadhammo.

3. Katamo ca bhikkhave pāpadhammena pāpadhammataro?

Idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti, ... pe ... attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti.

Ayaɱ vuccati bhikkhave pāpadhammena pāpadhammataro.

4. Katamo ca bhikkhave kalyāṇadhammo?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... pe ... samāditthiko hoti.

Ayaɱ vuccati bhikkhave kalyāṇadhammo.

5. Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro?

Idh' ekacco attanā ca pāṇātipātā paṭivirato hoti, parañ ca pāṇātipātā veramaniyā samādapeti ... pe ... attanā ca sammāditthiko hoti parañ ca sammādiṭṭhiyā samādapeti.

Ayaɱ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataro.

210

1. Pāpadhammañ ca vo bhikkhave desessāmi pāpadhammena pāpadhammatarañ ca kalyāṇadhammañ ca kalyāṇadhammena kalyāṇadhammatarañ ca, taɱ suṇātha ... pe ...

2. Katamo ca bhikkhave pāpadhammo.

Idha bhikkhave ekacco micchādiṭṭhiko hoti ... pe ... micchāñāṇī hoti, micchāvimutti hoti.

Ayaɱ vuccati bhikkhave pāpadhammo.

3. Katamo ca bhikkhave pāpadhammena pāpadhammataro?

Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti .

[page 225]

. . pe ... attanā ca micchāñāṇī hoti parañ ca micchāñāṇe samādapeti, attanā ca micchāvimutti hoti parañ ca micchāvimuttiyā samādapeti.

Ayaɱ vuccati bhikkhave pāpadhammena pāpadhammataro.

4. Katamo ca bhikkhave kalyāṇadhammo?

Idha bhikkhave ekacco sammadiṭṭhiko hoti, ... pe ... sammāñāṇī hoti, sammāvimutti hoti.

Ayaɱ vuccati bhikkhave kalyāṇadhammo.

5. Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro?

Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti ... pe ... attanā ca sammāñāṇī hoti parañ ca sammāñāṇe samādapeti, attanā ca sammāvimutti hoti parañ ca sammāvimuttiyā samādapeti.

Ayaɱ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataro.

Sappurisavaggo paṭhamo.

[Tass' uddānaɱ:

Sikkhā-padañ ca asaddhaɱ
sattanāso atho ca dasa kammaɱ
Atthaṅgikañ ca dasamagga||dve pāpadhammā aparedve] ti||

211

1. Cattāro 'me bhikkhave parisadussanā. Katame cattāro?

Idha bhikkhave bhikkhu dussīlo pāpadhammo parisadussano, bhikkhunī bhikkhave dussīlā pāpadhammā parisadussanā, upāsako bhikkhave dussīlo pāpadhammo parisadussano, upāsikā bhikkhave dussīlā pāpadhammā parisadussanā.

Ime kho bhikkhave cattāro parisadussanā.

2. Cattāro 'me bhikkhave parisasobhaṇā. Katame cattāro?

Idha bhikkhave bhikkhu sīlavā kalyāṇadhammo parisasobhano,

[page 226]

bhikkhunī bhikkhave sīlavatī kalyāṇadhammā parisasobhaṇā, upāsako bhikkhave sīlavā kalyāṇadhammo parisasobhaṇo, upāsikā bhikkhave sīlavatī kalyāṇadhammā parisobhaṇā.

Ime kho bhikkhave cattāro parisobhaṇā ti.

212

1. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Kāyaduccaritena, ... manoduccaritena, micchādiṭṭhiyā samannāgato.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Kāyasucaritena, ... manosucaritena, sammādiṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhatam nikkhitto evaɱ sagge ti.

213

1. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Kāyaduccaritena, ... manoduccaritena, akataññūtā akataveditā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Kāyasucaritena, ... manosucaritena, kataññūtā kataveditā ...

214

... pe ... pānātipāti hoti, adinnādāyī hoti ... pe kāmesu micchācārā hoti, musāvādī hoti ... pe ... pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti ...

[page 227]

215

... pe ... micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti ... pe ... sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti ...

216

... pe ... micchā-ājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti ... pe ... sammāājīvo hoti sammāvāyāmo hoti, sammāsati hoti, sammā samādhi hoti ...

217

... pe ... adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute amutavādī hoti, aviññāte viññātavādī hoti ... pe ... adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute amutavādī hoti, aviññāte aviññātavādī hoti ...

218

... diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute amutavādī hoti, viññāte aviññātavādī hoti ... pe ... ... diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute mutavādī hoti, viññāte viññātavādī hoti ...

219

... pe ... asaddho hoti, dussīlo hoti, ahiriko hoti, anottāpī hoti ... pe ... saddho hoti, sīlavā hoti, hirimā hoti, ottāpī hoti ...

220

... pe ... asaddho hoti, dussīlo hoti, kusīto hoti, duppañño hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

[page 228]

Saddho hoti, sīlavā hoti, āraddhaviriyo hoti, paññavā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge ti.

Sobhaṇavaggo dutiyo.

[Tass' uddānaɱ:

Parisā diṭṭhi akataññutā
pāṇātipātā pi dve maggā
Dve vohārapathā vuttā
hīrikaɱduppaññena] {cāti}||

221

1. Cattār' imāni bhikkhave vacīduccaritāni. Katamāni cattari?

Musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.

Imāni kho bhikkhave cattāri vacīduccaritāni.

2. Cattār' imāni bhikkhave vacīsucaritāni. Katamāni cattāri?

Saccavācā, apisūṇāvācā, saṇhavācā, mantāvācā.

Imāni kho bhikkhave cattāri vacīsucaritāni.

222

1. Catuhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo viññūnaɱ bahuñ ca apuññaɱ pasavati.

Katamehi catuhi?

Kāyaduccaritena ... manoduccaritena, micchādiṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato bālo avyatto ... pasavati.

2. Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo viññūnaɱ bahuñ ca puññaɱ pasavati. Katamehi catuhi?

Kāyasucaritena ... manosucaritena, sammādiṭṭhiyā.

[page 229]

223

Catuhi bhikkhave dhammehi samannāgato bālo avyatto ... pasavati. Katamehi catuhi?

Kāyaduccaritena, ... manoduccaritena, akataññutā akataveditā ...

... pe ... kāyasucaritena ... manosucaritena, kataññutā kataveditā ...

224

... pe ... pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti ... pe ... pānātipātā paṭivirato hoti ... musāvādā paṭivirato hoti ...

225

... pe micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti ... pe ... sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvācā hoti, sammākammanto hoti ...

... pe ... micchā-ājīvo hoti, micchāvāyamo hoti, micchāsati hoti, micchāsamādhi hoti ... pe ... sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti ...

226

... pe ... adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute mutavādī hoti, aviññāte viññātavādī hoti ... pe ... adiṭṭhe adiṭṭhavādī hoti ... aviññāte aviññātavādī hoti ...

227

... pe ... diṭṭhe adiṭṭhavādī hoti ... viññāte aviññātavādī hoti ... pe ... diṭṭhe ditthavādī hoti ... viññāte viññātavādī hoti ...

228

pe ... asaddho hoti, dussīlo hoti, ahiriko hoti, anottāpī hoti, ... pe ... saddho hoti, sīlavā hoti, hirimā hoti, ottāpī hoti ...

[page 230]

229

... pe ... asaddho hoti, dussīlo hoti, kusīto hoti, duppañño hoti ... pe ...

... saddho hoti, sīlavā hoti, āraddhaviriyo hoti, paññavā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ pariharati anavajjo ca hoti ananuvajjo ca viññūnaɱ bahuñ ca pasavatīti.

230

Cattāro 'me bhikkhave kavī. Katame cattāro?

Cintākavi, sutakavi, atthakavi, paṭibhānakavi.

Ime kho bhikkhave cattāro kavīti.

Sucaritavaggo tatiyo.

[Uddānaɱ:

Du-c-caritaɱ diṭṭhi akataññū ca
pāṇātipātā pi dve maggā

Dve vohārapathā vuttā
ahīrikaɱ duppañña-kavinā cāti.]

231

1. Cattār' imāni bhikkhave kammāni mayā sayaɱ abhiññāya sacchikatvā paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ, atthi bhikkhave kammaɱ sukkaɱ sukkavipākaɱ, atthi bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ, atthi bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaɱ abhiññā sacchikatvā paveditānīti.

232

1. Cattār' imāni bhikkhave kammāni mayā ... paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ, atthi bhikkhave kammaɱ sukkaɱ sukkavipākaɱ, atthi bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ,

[page 231]

atthi bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati.

2. Katamañ ca bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ?

Idha bhikkhave ekacco savyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkharoti ... savyāpajjhaɱ manosaṅkharaɱ abhisaṅkharoti. So savyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkharitvā savyāpajjhaɱ vacīsaṅkhāraɱ abhisaṅkharitvā savyāpajjhaɱ manosaṅkhāraɱ abhisaṅkharitvā savyāpajjhaɱ lokaɱ uppajjati. Tam enaɱ savyāpajjhaɱ lokaɱ uppannaɱ samānaɱ savyāpajjhā phassā phusanti. So savyāpajjhehi phassehi phuṭṭho samāno savyāpajjhaɱ vedanaɱ vediyati ekantadukkhaɱ, seyyathāpi sattā nerayikā. Idam vuccati bhikkhave kammaɱ kaṇhaɱ kaṇhavipākam.

3. Katamañ ca bhikkhave kammaɱ sukkaɱ sukkavipākaɱ?

Idha bhikkhave ekacco avyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkhāroti ... pe ... avyāpajjhaɱ manosaṅkhāraɱ abhisaṅkharoti. So avyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkharitvā ... pe ... manosaṅkhāraɱ abhisaṅharitvā avyāpajjhaɱ lokaɱ uppajjati. Tam enaɱ avyāpajjhaɱ lokaɱ uppannaɱ samānaɱ avyāpajjhā phassā phusanti.

So avyāpajjhehi phassehi phuṭṭho samāno avyāpajjhaɱ vedanaɱ vediyati ekantasukhaɱ, seyyathāpi devā Subhakiṇhā.

Idaɱ vuccati bhikkhave kammaɱ sukkaɱ sukkavipākaɱ.

4. Katamañ ca bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ?

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi kāyasaṅkhāraɱ abhisaṅkharoti ... savyāpajjhaɱ pi avyāpajjham pi manosaṅkhāraɱ abhisaṅkharoti. So savyāpajjham pi avyāpajjham pi kāyasaṅkhāraɱ abhisaṅkharitvā ... savyāpajjham pi avyāpajjham pi manosaṅkhāraɱ abhisaṅkharitvā savyāpajjham pi avyāpajjham pi lokaɱ uppajjati. Tam enaɱ savyāpajjham pi avyāpajjham pi lokaɱ uppannaɱ samānaɱ savyāpajjhā pi avyāpajjhā pi phassā phusanti.

[page 232]

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho samāno savyāpajjham pi avyāpajjham pi vedanaɱ vediyati vokiṇṇaɱ saṅkiṇṇaɱ sukhadukkhaɱ, seyathāpi manussā ekacce ca devā ekacce ca vinipātikā.

Idaɱ vuccati bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ.

5. Katamañ ca bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati?

Tatra bhikkhave yam idaɱ kammaɱ kaṇhaɱ kaṇhavipākaɱ tassa pahānāya yā cetanā, yam p' idaɱ kammaɱ sukkaɱ sukkavipākaɱ tassa pahānāya yā cetanā, yam p' idaɱ kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ tassa pahānāya yā cetanā idaɱ vuccati bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati. Imāni kho bhikkhave cattāri kammāni mayā sayaɱ abhiññā sacchikatvā paveditānīti.

233

1. Atha kho Sikho Moggallāno brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi ... pe ... Ekamantaɱ nisinno kho Sikho Moggallāno brāhmaṇo Bhagavantaɱ etad avoca:

Purimāni bho Gotama divasāni purimatarāni Soṇakāyano māṇavo yenāhaɱ ten' upasaṅkami, upasaṅkamitvā maɱ etad avoca : samaṇo Gotamo sabbakammānaɱ akiriyaɱ paññāpeti, sabbakammānaɱ kho pana akiriyaɱ paññāpento ucchedaɱ āha lokassa kammasaccāyaɱ kho loko kammasamārambhaṭṭhāyī ti. Dassanam pi kho ahaɱ brāhmaṇa Soṇakāyassa māṇavassa nābhijānāmi, kuto pan' evarūpo kathāsallāpo?

2. Cattār' imāni brāhmaṇa kammāni mayā sayaɱ abhiññā sacchikatvā paveditāni. Katamāni cattāri?

Atthi brāhmaṇa kammaɱ kaṇhaɱ kaṇhavipākaɱ.

Atthi brāhmaṇa kammaɱ sukkam sukkavipākam.

Atthi brāhmaṇa kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ.

[page 233]

Atthi brāhmaṇa kammaɱ akaṇhamasukkaɱ akaṇhaasukkavipākaɱ kammaɱ kammakkhayāya saɱvattati.

3. Katamañ ca brāhmaṇa kammaɱ kaṇhaɱ kaṇhavipākaɱ?

Idha brāhmaṇa ekacco savyāpajjhaɱ ... [232. 2] pe ... seyyathāpi sattā nerayikā.

Idaɱ vuccati brāhmaṇa kammaɱ kaṇhaɱ kaṇhavipākaɱ.

4. Katamañ ca brāhmaṇa kammaɱ sukkaɱ sukkavipākaɱ?

Idha brāhmaṇa ekacco avyāpajjhaɱ ... [232. 3] pe ... seyyathāpi devā Subhakiṇhā.

Idaɱ vuccati brāhmaṇa kammaɱ sukkaɱ sukkavipākaɱ.

5. Katamañ ca brāhmaṇa kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ?

Idha bhikkhave ekacco savyāpajjhaɱ pi avyāpajjham pi ... [232. 4] pe ... seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.

Idaɱ vuccati brāhmaṇa kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ.

6. Katamañ ca brāhmaṇa kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati?

Tatra brāhmaṇa yaɱ idaɱ kammaɱ kaṇhaɱ kaṇhavipākaɱ tassa pahānāya yā cetanā, yam p' idaɱ kammaɱ sukkaɱ sukkavipākaɱ tassa pahānāya yā cetanā, yam p' idaɱ kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ tassa pahānāya yā cetanā idaɱ vuccati brāhmaṇa akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati.

Imāni kho brāhmaṇa cattāri kammāni mayā sayaɱ abhiññā sacchikatvā paveditāni.

234

1. Cattār' imāni bhikkhave kammāni mayā ... paveditāni. Katamāni tāni?

[page 234]

Atthi bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ ... pe ... kammaɱ kammakkhayāya saɱvattati.

2. Katamañ ca bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ?

Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Idaɱ vuccati bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ.

3. Katamañ ca bhikkhave kammaɱ sukkaɱ sukkavipākaɱ?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Idaɱ vuccati bhikkhave kammaɱ sukkaɱ sukkavipākaɱ.

4. Katamañ ca bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ?

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi ... pe ... [232. 4].

Idaɱ vuccati bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ.

5. Katamañ ca bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ ... saɱvattati?

Tatra bhikkhave yam idaɱ kammaɱ kaṇhaɱ kaṇhavipākaɱ ... pe ... [232..] idaɱ vuccati bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaɱ abhiññā sacchikatvā paveditāni.

6. Cattār' imāni bhikkhave kammāni mayā ... paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ ... pe ... kammaɱ kammakkhayāya saɱvattati.

7. Katamañ ca bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ?

Idha bhikkhave ekacco mātā-jīvitā voropitā hoti, pitā-jīvitā voropitā hoti, arahaɱ-jīvitā voropitā hoti, Tathāgatassa paduṭṭhena cittena lohitaɱ uppāditā hoti, saṅgho pi bhinno hoti.

[page 235]

Idaɱ vuccati bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ.

8. Katamañ ca bhikkhave kammaɱ sukkaɱ sukkavipākaɱ?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti.

Idaɱ vuccati bhikkhave kammaɱ sukkaɱ sukkavipākaɱ.

9. Katamañ ca bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ?

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi kāyasaṅkhāraɱ abhisaṅkharoti ... pe ... [232. 4].

Idaɱ vuccati bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ.

10. Katamañ ca bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati?

Tatra bhikkhave yam idaɱ kammaɱ kaṇhaɱ kaṇhavipākaɱ ... pe ... [232. 5] idaɱ vuccati bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaɱ abhiññā sacchikatvā paveditānīti.

235

1. Cattār' imāni bhikkhave kammāni ... paveditāni.

Katamāni cattāri?

Atthi bhikkhave kammaɱ kaṇhaɱ ... pe ...

2. Katamañ ca bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ?

Idha bhikkhave ekacco savyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkharoti ... pe ... [232.2].

Idaɱ vuccati bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ.

3. Katamañ ca bhikkhave kammaɱ sukkaɱ sukkavipākaɱ?

[page 236]

Idha bhikkhave ekacco avyāpajjhaɱ kāyasaṅkhāraɱ abhisaṅkharoti ... pe ... [232.3].

Idaɱ vuccati bhikkhave kammaɱ sukkaɱ sukkavipākaɱ.

4. Katamañ ca bhikkhave kammaɱ kaṇhasukkhaɱ kaṇhasukkavipākaɱ?

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi ... pe ... [232. 4] Idaɱ vuccati bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ.

5. Katamañ ca bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati.

Sammādiṭṭhi ... pe ... sammāsamādhi.

Idaɱ vuccati bhikkhave kammaɱ akaṇhamasukkaɱ ... saɱvattati.

Imāni kho bhikkhave cattāri kammāni mayā ... paveditānīti.

236

1. Cattār' imāni bhikkhave kammāni ... pe ... paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ ... pe ... [232.1].

2. Katamañ ca bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ?

Idha bhikkhave ekacco savyāpajjhaɱ kāyasaṅkhāraɱ ... pe ... [232.2].

Idaɱ vuccati bhikkhave kammaɱ kaṇhaɱ kaṇhavipākaɱ.

3. Katamañ ca bhikkhave kammaɱ sukkaɱ sukkavipākaɱ?

Idha bhikkhave ekacco avyāpajjhaɱ kāyasaṅkhāraɱ ... pe ... [232.3].

Idaɱ vuccati bhikkhave kammaɱ sukkaɱ sukkavipākaɱ.

4. Katamañ ca bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ?

[page 237]

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi ... pe ... [232. 4].

Idaɱ vuccati bhikkhave kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ.

5. Katamañ ca bhikkhave kammaɱ akaṇhasukkaɱ akaṇhāsukkavipākaɱ kammaɱ kammakkhayāya saɱvattati?

Satisambhojjhaṅgo, dhammavicayasambhojjhaṅgo, viriyasambhojjhaṅgo, pītisambhojjhaṅgo, passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo.

Idaɱ vuccati bhikkhave kammaɱ akaṇhamasukkaɱ akaṇha-asukkavipākaɱ kammaɱ kammakkhayāya saɱvattati.

Imāni kho bhikkhave cattāri kammanī mayā ... paveditānīti.

237

1. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge ti.

238

1. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Savyāpajjhena kāyakammaɱ, savyāpajjhena vacīkammaɱ, savyāpajjhena manokammaɱ, savyāpajjhāya diṭṭhiyā.

Imehi kho bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

[page 238]

2. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Avyāpajjhena kāyakammena, ... avyāpajjhena {manokammena}, avyāpajjhāya diṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge ti.

239

1. Idh' eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti, evam etaɱ bhikkhave sammā sīhanādaɱ nadatha.

2. Katamo ca bhikkhave samaṇo?

Idha bhikkhave bhikkhu tiṇṇaɱ saṅyojanānaɱ parikhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Ayaɱ bhikkhave samaṇo.

3. Katamo ca bhikkhave dutiyo samaṇo?

Idha bhikkhave bhikkhu tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti sakid eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karoti. Ayaɱ bhikkhave dutiyo samaṇo.

4. Katamo ca bhikkhave tatiyo samaṇo?

Idha bhikkhave bhikkhu pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaɱ bhikkhave tatiyo samaṇo.

5. Katamo ca bhikkhave catuttho samaṇo?

Idha bhikkhave bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ ... diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ bhikkhave catuttho samaṇo.

Idh' eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti, evam etaɱ bhikkhave sammā sīhanādaɱ nadatitī.

[page 239]

240

Sappurisaɱ bhikkhave nissāya cattaro ānisaɱsā pāṭikaṅkhā. Katame cattāro?

Ariyena sīlena vaḍḍhati, ariyena samādhinā vaḍḍhati, ariyāya paññāya vaḍḍhati, ariyāya vimuttiyā vaḍḍhati.

Sappurisaɱ nissāya ime cattāro ānisaɱsā pātikaṅkhā ti.

[Kamma]vaggo catuttho.

[Uddānaɱ:

Saṅkhitta vitthāra Soṇakāyana sikhāpadaɱ ariyamaggo||
Bojjhaṅgaɱ sāvajjañ ceva avyāpajjhaɱ samaṇo ca sappurisānisaɱso] ti||

241

1. Ekaɱ samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami ... Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ Bhagavā etad avoca:

Api nu taɱ ānanda adhikaraṇaɱ vūpasantan ti?

Kuto taɱ bhante adhikaraṇaɱ vūpasamissati? āyasmato bhante Anuruddhassa Bāhiyo nāma saddhivihārī kevalakappaɱ saṅghabhedāya ṭhito. Tathāyasmā Anuruddho na ekavācikam pi bhaṇitabbaɱ maññatīti.

Kadā pan' ānanda Anuruddho saṅghamajjhe adhikaraṇesu vo yuñjati. Na nu ānanda yāni kānici adhikaraṇāni uppajjanti sabbāni tāni tumhe c'eva vūpasametha Sāriputta-Moggallānā ca.

2. Cattāro 'me ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati. Katame cattāro?

Idh' ānanda pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassara-samācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antoputī avassuto kasambujāto.

[page 240]

Tass' evaɱ hoti: sace kho maɱ bhikkhū jānissanti dussīlo pāpadhammo asuci ... kasambujāto ti samaggā maɱ santā nāsessanti, vaggā pana maɱ na nāsessanti ti. Idaɱ ānanda paṭhamaɱ atthavasaɱ sampassamāno pāpabhikkhu saṅghabhedena nandati.

3. Puna ca paraɱ ānanda pāpabhikkhu micchādiṭṭhiko hoti antagāhikāya diṭṭhiyā samannāgato. Tass' evaɱ hoti: sace kho maɱ bhikkhū jānissanti micchādiṭṭhiko antagāhikāya diṭṭhiyā samannāgato ti samaggā maɱ santā nāssessanti, vaggā pana maɱ na nāsessanti.

Idaɱ ānanda dutiyaɱ atthavasaɱ sampassamāno pāpabhikkhu saṅghabhedena nandati.

4. Puna ca paraɱ ānanda pāpabhikkhu micchājīvo hoti micchājīvena jīvitaɱ kappeti. Tass' evaɱ hoti: sace kho maɱ bhikkhū jānissanti micchā-ājīvo micchā-ājivena jīvitaɱ kappetīti samaggā maɱ santā nāssessanti, vaggā pana maɱ na nāsessanti. Idaɱ ānanda tatiyaɱ atthavasaɱ sampassamāno pāpabhikkhu saṅghabhedena nandati.

5. Puna ca paraɱ ānanda pāpabhikkhu lābhakāmo sakkārakāmo anavaññattikāmo. Tass' evaɱ hoti: sace kho maɱ bhikkhū jānissanti lābhakāmo sakkārakāmo anavaññattikāmo ti samaggā maɱ santā na sakkarissanti na garukarissanti na mānessanti na pūjessanti, vaggā pana maɱ sakkarissanti garukarissanti mānessanti pūjessantī ti.

Idaɱ ānanda catutthaɱ atthavasaɱ sampassamāno pāpabhikkhu saṅghabhedena nandati.

Ime kho ānanda cattāro atthavase sampassamāno pāpabhikkhu saṅghabhedena nandatīti.

242

1. Cattār' imāni bhikkhave āpatti-bhayāni Katamāni cattāri?

Seyyathāpi bhikkhave coraɱ āgucāriɱ gahetvā rañño dasseyyuɱ—ayaɱ te deva coro āgucārī, imassa devo daṇḍam paṇetūti. Tam enaɱ rājā evaɱ vadeyya: gacchatha bho imaɱ purisaɱ daḷhāya rajjuyā pacchā bāhaɱ gāḷha bandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ chindathāti.

[page 241]

Tam enaɱ rañño purisā daḷhāya rajjuyā pacchā bāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena {siṅghāṭakaɱ} parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ chindeyyuɱ. Tatr' aññatarassa thalaṭṭhassa purisassa evam assa: pāpakaɱ vata bho ayaɱ puriso kammaɱ akāsi gārayhaɱ sīsacchejjaɱ, yatra hi nāma rañño purisā daḷhāya rajjuyā pacchā bāhaɱ gāḷhabandhanaɱ bhanditvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena {siṅghāṭakaɱ} parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ chindissanti. So vat' assāhaɱ evarūpaɱ pāpaɱ kammaɱ na kareyyaɱ gārayhaɱ sīsacchejjan ti. Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaɱ tibbā bhayasaññā paccupaṭṭhitā hoti pārājikesu dhammesu tass' etaɱ pāṭikaṅkhaɱ —anāpanno vā pārājikaɱ dhammaɱ na āpajjissati āpanno vā pārājikaɱ dhammaɱ yathādhammaɱ paṭikarissati.

2. Seyyathāpi bhikkhave puriso kāḷakaɱ vatthaɱ paridhāya kese pakiritvā musalaɱ khandhe āropetvā mahājanakāyaɱ upasaṅkamitvā evaɱ vadeyya: ahaɱ bhante pāpaɱ kammaɱ akāsiɱ gārayhaɱ mosallaɱ, yena me āyasmanto attamanā honti taɱ karomīti. Tatr' aññatarassa thalaṭṭhassa purisassa evam assa: pāpakaɱ vata bho ayaɱ puriso kammaɱ akāsi gārayhaɱ mosallaɱ, yatra hi nāma kāḷakaɱ vatthaɱ paridhāya kese pakiritvā musalaɱ khandhe āropetvā mahājanakāyaɱ upasaṅkamitvā evaɱ vakkhati: aham bhante pāpaɱ kammaɱ akāsiɱ gārayhaɱ mosallaɱ, yena me āyasmanto attamanā honti taɱ karomīti.

[page 242]

So vat' assāhaɱ evarūpaɱ pāpaɱ kammaɱ na kareyyaɱ gārayhaɱ mosallan ti. Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaɱ tibbā bhayasaññā paccupaṭṭhitā hoti saṅghādisesesu dhammesu tass' etaɱ pāṭikaṅkhaɱ—anāpanno vā saṅghādisesaɱ dhammaɱ na āpajjissati āpanno vā saṅghādisesaɱ dhammaɱ yathādhammaɱ paṭikarissati.

3. Seyyathāpi bhikkhave puriso kāḷakaɱ vatthaɱ paridhāya kese pakiritvā assapuṭaɱ khandhe āropetvā mahājanakāyaɱ upasaṅkamitvā evaɱ vadeyya: ahaɱ bhante pāpaɱ kammaɱ akāsiɱ gārayhaɱ assapuṭaɱ, yena me āyasmanto attamanā honti taɱ karomīti. Tatr' aññatarassa thalaṭṭhassa purisassa evam assa: pāpakaɱ vata bho ayaɱ puriso kammaɱ akāsi gārayhaɱ assapuṭaɱ, yatra hi nāma kāḷakaɱ vatthaɱ paridhāya kese pakiritvā assapuṭaɱ kandhe āropetvā mahājanakāyaɱ upasaṅkamitvā evaɱ vakkhati: ahaɱ bhante pāpaɱ kammaɱ akāsiɱ gārayhaɱ assapuṭaɱ, yena me āyasmanto attamanā honti taɱ karomīti. So vat' assāham evarūpaɱ pāpaɱ kammaɱ na kareyyaɱ gārayhaɱ assapuṭan ti. Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaɱ tibbā bhayasaññā paccupaṭṭhitā hoti pācittiyesu dhammesu tass' etaɱ pātikaṅkhaɱ—anāpanno vā pācittiyaɱ dhammaɱ na āpajjissati āpanno vā pācittiyaɱ dhammaɱ yathādhammaɱ paṭikarissati.

4. Seyyathāpi bhikkhave puriso kāḷakaɱ vatthaɱ paridhāya kese pakiritvā mahājanakāyaɱ upasaṅkamitvā evaɱ vadeyya: ahaɱ bhante pāpaɱ kammaɱ akāsiɱ gārayhaɱ upavajjaɱ, yena me āyasmanto attamanā hoti taɱ karomīti. Tatr' aññatarassa thalaṭṭhassa purisassa evam assa: pāpakaɱ vata bho ayaɱ puriso kammaɱ akāsi gārayhaɱ upavajjaɱ yatra hi nāma kāḷakam vatthaɱ panidhāya kese pakiritvā ... mahājanakāyaɱ upasaṅkamitvā evaɱ vakkhati:

[page 243]

ahaɱ bhante ... upavajjaɱ yena me āyasmanto attamanā honti taɱ karomīti. So vat' assāhaɱ evarūpaɱ pāpaɱ kammaɱ na kareyyaɱ gārayhaɱ upavajjan ti. Evam eva kho bhikkhave yassa kassaci bhikkhussa va bhikkhuniyā vā evaɱ tibbā bhayasaññā paccupaṭṭhitā hoti pātidesanīyakesu dhammesu, tass' etaɱ pāṭikaṅkhaɱ —anāpanno vā pāṭidesanīyakaɱ dhammaɱ na āpajjissati āpanno vā pāṭidesanīyakaɱ dhammaɱ yathādhammaɱ paṭikarissati.

Imāni kho bhikkhave cattāri āpattibhayānīti.

243

1. Sikkhānisaɱsam idaɱ bhikkhave brahmacariyaɱ vussati, paññuttaraɱ, vimuttisāraɱ, satādhipateyyaɱ.

Kathañ ca bhikkhave sikkhānisaɱsaɱ hoti?

Idha bhikkhave mayā sāvakānaɱ abhisamācārikā sikkhā paññattā appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, yathā yathā bhikkhave mayā sāvakānaɱ abhisamācārikā sikkhā paññattā appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya tatha tathā so tassā sikkhāya akkhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu.

Puna ca paraɱ bhikkhave mayā sāvakānaɱ ādibrahmacariyikā sikkhā paññattā sabbaso sammādukkhakkhayāya, yathā yathā bhikkhave mayā sāvakānaɱ ... sabbaso sammādukkhakkhayāya tathā tathā so tassā sikkhāya akkhaṇḍakārī hoti acchiddakārī ... sikkhāpadesu. Evaɱ kho bhikkhave sikkhānisaɱsaɱ hoti.

2. Kathañ ca bhikkhave paññuttaraɱ hoti?

Idha bhikkhave mayā sāvakānaɱ dhammā desitā sabbaso sammādukkhakkhayāya, yathā yathā bhikkhave mayā sāvakānaɱ ... sabbaso sammādukkhakkhayāya tathā tathā 'ssa te dhammā paññāya samavekkhitā honti.

Evaɱ kho bhikkhave paññuttaraɱ hoti.

[page 244]

3. Kathañ ca bhikkhave vimuttisāraɱ hoti?

Idha bhikkhave mayā sāvakānaɱ dhammā desitā sabbaso sammādukkhakkhayāya, yathā yathā bhikkhave mayā sāvakānaɱ ... sabbaso sammādukkhakkhayāya tathā tathā 'ssa te dhammā {vimuttiyā} phassitā honti. Evaɱ kho bhikkhave vimuttisāraɱ hoti.

4. Kathañ ca bhikkhave satādhipateyyaɱ hoti?

Iti aparipūraɱ vā abhisamācārikaɱ sikkhaɱ paripūressāmi paripūraɱ vā abhisamācārikaɱ sikkhaɱ tattha tattha paññāya anuggahessāmīti ajjhattaɱ yeva sati sūpaṭṭhitā hoti. Iti aparipūraɱ vā ādibrahmacariyikaɱ sikkham paripūressāmi paripūraɱ vā ādibrahmacariyikaɱ sikkhaɱ tattha tattha paññāya anuggahessāmīti ajjhattaɱ yeva sati sūpaṭṭhitā hoti. Iti asamavekkhitaɱ vā dhammaɱ paññāya samavekkhissāmi samavekkhitaɱ vā dhammaɱ tattha tattha paññāya anuggahessāmīti ajjhattaɱ yeva sati sūpaṭṭhitā hoti. Iti aphassitaɱ vā dhammaɱ vimuttiyā phassissāmi, phassitaɱ vā dhammaɱ tattha tattha paññāya anuggahessāmīti ajjhattaɱ yeva sati sūpatthitā hoti. Evaɱ kho bhikkhave satādhipateyyaɱ hoti.

Sikkhānisaɱsaɱ idaɱ bhikkhave brahmacariyaɱ vussati, paññuttaraɱ, vimuttisāraɱ, satādhipateyyan ti. Iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttan ti.

244

Catasso imā bhikkhave seyyā. Katamā catasso?

Petaseyyā, kāmabhogīseyyā, sīhaseyyā, Tathāgataseyyā.

Katamā ca bhikkhave petaseyyā?

Yebhuyyena bhikkhave petā uttānā senti. Ayaɱ vuccati bhikkhave petaseyyā.

Katamā ca bhikkhave kāmabhogīseyyā?

Yebhuyyena bhikkhave kāmabhogī vāmena passena senti. Ayaɱ vuccati bhikkhave kāmabhogīseyyā.

Katamā ca bhikkhave sīhaseyyā?

[page 245]

Sīho bhikkhave migarājā dakkhiṇena passena seyyaɱ kappeti, pāde pādaɱ accādhāya antarāsatthinaɱ naṅgutthaɱ anupakkhipitvā. So paṭibujjhitvā purimaɱ kāyaɱ abbhunnāmetvā pacchimaɱ kāyaɱ anuviloketi. Sace bhikkhave sīho migarājā kiñci passati kāyassa vikkhittaɱ vā visaṭaɱ vā tena bhikkhave sīho mahārājā anattamano hoti. Sace pana bhikkhave sīho mahārājā na kiñci passati kāyassa vikkhittaɱ vā visaṭaɱ vā tena bhikkhave sīho mahārājā attamano hoti. Ayaɱ vuccati bhikkhave sīhaseyyā.

Katamā ca bhikkhave Tathāgataseyyā?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave Tathāgataseyyā. Imā kho bhikkhave catasso seyyā ti.

245

Cattāro 'me bhikkhave thūpārahā. Katame cattāro?

Tathāgato arahaɱ sammāsambuddho thūpāraho, paccekabuddho thūpāraho, Tathāgatasāvako thūpāraho, rājā cakkavattī thūpāraho.

Ime kho bhikkhave cattāro thūpārahā ti.

246

1. Cattāro 'me bhikkhave dhammā paññāvuddhiyā saɱvattanti. Katame cattāro?

Sappurisasaɱsevo, saddhammasavanaɱ, yoniso manasikāro, dhammānudhammapaṭipatti.

Ime kho bhikkhave cattāro dhammā paññāvuddhiyā saɱvattantīti.

2. Cattāro 'me bhikkhave dhammā manussabhūtassa bahukāre honti. Katamā cattāro?

Sappurisasaɱsevo ... pe ... [§1].

[page 246]

Ime kho bhikkhave cattāro dhammā manussabhūtassa bahukārā hontīti.

247

Cattāro 'me bhikkhave anariyavohārā. Katame cattāro?

Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.

Ime kho bhikkhave cattāro anariyavohārā ti.

248

Cattāro 'me bhikkhave ariyavohārā. Katame cattāro.

Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavaditā, aviññāte aviññātavāditā.

Ime kho bhikkhave cattāro ariyavohārā ti.

249

Cattāro 'me bhikkhave anariyavohārā. Katame cattāro.

Diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā.

Ime kho bhikkhave cattāro anariyavohārā ti.

250

Cattāro 'me bhikkhave ariyavohārā. Katame cattāro?

Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

Ime kho bhikkhave cattāro ariyavohārā ti.

Āpattibhayavaggo pañcamo.

[Tass'uddānaɱ:—

Dve āpatti sikkhānisaɱso
seyyā thūpārahena ca
Paññābuddhi bahukārā cattāro vohāra ubhayenavagge] ti.

Cattāro 'me bhikkhave dhammā. Katame cattāro?

Atthi bhikkhave dhammā abhiññā pariññeyyā, atthi bhikkhave dhammā abhiññā pahātabbā,

[page 247]

atthi bhikkhave dhammā abhiññā bhāvetabbā atthi bhikkhave dhammā abhiññā sacchikātabbā.

Katame ca bhikkhave dhammā abhiññā pariññeyyā?

Pañcupādānakkhandhā—ime vuccanti bhikkhave dhammā abhiññā pariññeyyā?

Katame ca bhikkhave dhammā abhiññā pahātabbā?

Avijjā ca bhavataṇhā ca—ime vuccanti bhikkhave dhammā abhiññā pahātabbā.

Katame ca bhikkhave dhammā abhiññā bhāvetabbā?

Samatho ca vipassanā ca—ime vuccanti bhikkhave dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave dhammā abhiññā sacchikātabbā?

Vijjā ca vimutti ca—ime vuccanti bhikkhave dhammā sacchikātabbā.

Ime kho bhikkhave cattāro dhammā ti.

252

1. Catasso imā bhikkhave anariyapariyesanā. Katamā catasso?

Idha bhikkhave ekacco attanā jarādhammo samāno jarādhammaɱ yeva pariyesati, attanā vyādhidhammo samāno vyādhidhammaɱ yeva pariyesati, attanā maraṇadhammo samāno maraṇadhammaɱ yeva pariyesati, attanā saṅkilesikadhammo samāno saṅkilesikadhammaɱ yeva pariyesati.

Imā kho bhikkhave catasso anariyapariyesanā.

2. Catasso imā bhikkhave ariyapariyesanā. Katamā catasso?

Idha bhikkhave ekacco attanā jarādhammo samāno jarādhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati, attanā vyādhidhammo samāno vyādhidhamme ādīnavaɱ viditvā avyādhiɱ {anuttaraɱ} yogakkhemaɱ nibbānaɱ pariyesati, attanā maraṇadhammo samāno maraṇadhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati, attanā saṅkilesadhammo samāno saṅkilesikadhamme ādīnavaɱ viditvā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati.

[page 248]

Imā kho bhikkhave catasso ariyapariyesanā ti.

253

Cattār' imāni bhikkhave saṅgahavatthūni. Katamāni cattāri?

Dānaɱ, peyyavajjaɱ, atthacariyā, samānattatā.

Imāni kho bhikkhave cattāri saṅgahavatthūnī ti.

254

1. Atha kho āyasmā Mālukyaputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ misinno kho āyasmā Mālukyaputto Bhagavantaɱ etad avoca:

Sādhu me bhante Bhagavā {saṅkhittena} dhammaɱ desetu yam ahaɱ Bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan ti.

Ettha dāni Mālukyaputta kiɱ dahare bhikkhū vakkhāma yattha hi nāma tvaɱ jiṇṇo vuddho mahallako Tathāgatassa saṅkhittena ovādaɱ yācasīti?

Desetu me bhante Bhagavā saṅkhittena dhammaɱ desetu Sugato saṅkhittena dhammaɱ appeva nāmāhaɱ Bhagavato bhāsitassa atthaɱ ājāneyyaɱ appeva nāmāhaɱ Bhagavato bhāsitassa dāyādo assan ti.

2. Cattāro 'me Mālukyaputta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?

Cīvarahetu vā Mālukyaputta bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā ... pe ... senāsanahetu vā ... pe ... itibhavābhavahetu vā Mālukyāputta bhikkhuno taṇhā uppajjamānā uppajjati.

Ime kho Mālukyaputta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.

[page 249]

Yato kho Malukyaputta bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Ayaɱ vuccati Mālukyaputta bhikkhu acchecchi taṇhaɱ vāvattayi saṅyojanaɱ sammā mānābhisamayā antam akāsi dukkhassāti.

3. Atha kho āyasmā Mālukyaputto Bhagavatā iminā ovādena ovadito uṭṭhāyāsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho āyasmā Mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi aññataro ca pan' āyasmā Mālukyaputto [Bhagavato] arahataɱ ahosīti.

255

1. Yāni kānici bhikkhave kulāni bhogesu mahantaɱ pattāni na ciraṭṭhitikāni bhavanti, sabbāni hi tāni catuhi ṭhānehi etesaɱ vā aññatarena. Katamehi catuhi?

Naṭṭhaɱ na gavesanti, jiṇṇaɱ na paṭisaṅkharonti, aparimitapānabhojanā ca honti, dussīlaɱ iṭṭhiɱ vā purisaɱ vā ādhipacce ṭhapenti. Yāni kānici bhikkhave kulāni bhogesu mahantaɱ pattāni na ciraṭṭhitikāni bhavanti sabbāni tāni imehi catuhi ṭhānehi etesaɱ va aññatarena.

Yāni kānici bhikkhave kulāni bhogesu mahantaɱ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni catuhi ṭhānehi etesaɱ vā aññatarena. Katamehi catuhi.

2. Naṭṭhaɱ gavesanti, jiṇṇaɱ paṭisaṅkharonti, parimitapānabhojanā ca honti, sīlavantaɱ iṭṭhiɱ vā purisaɱ vā ādhipacce ṭhapenti. Yāni kānici bhikkhave kulāni bhogesu mahantaɱ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni imehi catuhi ṭhānehi etesaɱ vā aññatarenāti.

[page 250]

256

1. Catuhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva, saṅkhaɱ gacchati. Katame catuhi?

Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca javasampanno ca, ārohapariṇāhasampanno ca. Imehi kho bhikkhave catuhi aṅgehi samannāgato rañño bhadro ... aṅgan t' eva saṅkhaɱ gacchati.

Evaɱ eva kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katamehi catuhi?

2. Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?

Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalādāya sikkhati sikkhāpadesu. Evaɱ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañ ca bhikkhave bhikkhu balasampanno hoti?

Idha bhikkhave bhikkhu āradhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaɱ kho bhikkhave bhikkhu balavasampanno hoti.

Kathañ ca bhikkhave bhikkhu javasampanno hoti?

Idha bhikkhave bhikkhu idaɱ dukkhan ti yathābhūtaɱ pajānāti ... pe ... ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu javasampanno hoti.

Kathañ ca bhikkhave bhikkhu ārohapariṇāhasampanno hoti?

Idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ.

Evaɱ kho bhikkhave bhikkhu ārohapariṇāhasampanno hoti.

[page 251]

Imehi kho bhikkhave bhikkhu catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassāti.

257.1

1. Catuhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaɱ gacchati. Katamehi catuhi?

Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balavasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca. Imehi kho bhikkhave catuhi aṅgehi samannāgato rañño bhadro ... saṅkhaɱ gacchati. Evam eva kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katamehi catuhi?

2. Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti ... ārohapariṇāhasampanno ca.

Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?

Idha bhikkhave bhikkhu sīlavā hoti ... pe ... samādaya sikkhati sikkhāpadesu. Evaɱ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañ ca bhikkhave bhikkhu balasampanno hoti?

Idha bhikkhave bhikkhu āraddhaviriyo viharati [akusalānaɱ dhammānaɱ upasampadāya] thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaɱ kho bhikkhave bhikkhu balasampanno hoti.

Kathañ ca bhikkhave bhikkhu javasampanno hoti?

Idha bhikkhave bhikkhu āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati. Evaɱ kho bhikkhave bhikkhu javasampanno hoti.

Kathañ ca bhikkhave bhikkhu ārohapariṇāhasampanno hoti?

Idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Evaɱ kho bhikkhave bhikkhu ārohapariṇāhasampanno hoti.

[page 252]

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo ... pe ... anuttaraɱ puññakkhettaɱ lokassāti.

258

Cattār' imāni bhikkhave balāni. Katamāni cattāri?

Viriyabalaɱ, satibalaɱ, samādhibalaɱ, paññābalaɱ.

Imāni kho bhikkhave cattāri balānīti.

259

1. Catuhi bhikkhave dhammehi samannāgato bhikkhu nālaɱ araññe vanapatthāni pantāni senāsanāni paṭisevituɱ. Katamehi catuhi?

Kāmavitakkena, vyāpādavitakkena, vihiɱsāvitakkena, duppañño hoti jaḷo eḷamūgo.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu nālaɱ araññe vanapatthāni pantāni senāsanāni paṭisevituɱ.

2. Catuhi bhikkhave dhammehi samannāgato bhikkhu alaɱ araññe vanapatthāni pantāni senāsanāni paṭisevituɱ.

Katamehi catuhi?

Nekkhammavitakkena, avyāpādavitakkena, avihiɱsāvitakkena, ajaḷo aneḷamūgo.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu alaɱ araññe vanapatthāni pantāni senāsanāni paṭisevitun ti.

260

1. Catuhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataɱ upahataɱ attānaɱ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaɱ bahuñ ca apuññaɱ pasavati.

Katamehi catuhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā.

[page 253]

Imehi kho bhikkhave catuhi dhammehi samannāgato bālo avyatto ... pasavati.

2. Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataɱ anupahataɱ attānaɱ pariharati anavajjo ca hoti ananuvajjo ca viññūnaɱ bahuñ ca puññaɱ pasavati. Katamehi catuhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato paṇḍito vyatto ... pasavatīti.

Abhiññāvaggo chaṭṭho.

[Uddānaɱ:—

Abhiññā pariyesanā
saṅgaho Mālukyaputto
Atthakulaɱ dve ājaññā
balaɱ arañña kammunāti]

261

1. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti pāṇātipāte ca samanuñño hoti pāṇātipātissa ca vaṇṇaɱ bhāsati.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge. Katamehi catuhi?

Attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca samanuñño hoti pāṇātipātā veramaṇiyā ca vaṇṇaɱ bhāsati.

Imehi kho ... pe ... sagge ti.

262

Catuhi bhikkhave dhammehi samannāgato yathābhataɱ nikkhitto evaɱ niraye. Katamehi catuhi?

Attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti adinnādāne ca samanuñño hoti adinnādānassa ca vaṇṇaɱ bhāsati. Imehi kho ... pe ...

[page 254]

Attanā ca adinnādānā paṭivirato hoti parañ ca adinnādānā veramaṇiyā samādapeti adinnādānā veramaṇiyā ca samanuñño hoti adinnādānā veramaṇiyā ca vaṇṇaɱ bhāsati ... .

263

... pe ... Attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti kāmesu micchācāre ca samanuñño hoti kāmesu micchācārassa ca vaṇṇaɱ bhāsati ... pe ...

Attanā ca kāmesu micchācārā paṭivirato hoti parañ ca kāmesu micchācārā veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca samanuñño hoti micchācārā veramaṇiyā ca vaṇṇaɱ bhāsati ...

264

... pe ... Attanā ca musāvādī hoti parañ ca musāvāde samādapeti musāvāde ca samanuñño hoti musāvādassa ca vaṇṇaɱ bhasati. ... pe ...

Attanā ca musāvādā paṭivirato hoti parañ ca musāvādā veramaṇiyā samādapeti musāvādā veramaṇiyā ca samanuñño hoti musāvādā veramaṇiyā ca vaṇṇaɱ bhāsati. ...

265

... pe ... Attanā pisuṇāvāco hoti parañ ca pisuṇāya vācāya samādapeti pisuṇāya vācāya ca samanuñño hoti pisuṇāya vācāya ca vaṇṇaɱ bhāsati ... pe ...

Attanā ca pisuṇāya vācāya paṭiviraṭo hoti parañ ca pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya veramaṇiyā ca samanuñño hoti pisunāyā vācāya veramaṇiyā ca vaṇṇaɱ bhāsaṭi ... .

266

... pe ... Attanā ca pharusāvāco hoti parañ ca pharusāya vācāya samādapeti pharusāya vācāya ca samanuñño hoti pharusāya vācāya ca vaṇṇaɱ bhāsati ... pe

... Attanā ca pharusāya vācāya paṭivirato hoti parañ ca pharusāya vācāya veramaṇiyā samādapeti pharusāya vācāyā veramaṇiyā ca samanuñño hoti pharusāya vācāya ca veramaṇiyā vaṇṇaɱ bhāsati.

[page 255]

267

... pe ... Attanā ca samphappalāpī hoti parañ ca samphappalāpe samādapeti samphappalāpe ca samanuñño hoti samphappalāpassa ca vaṇṇaɱ bhāsati ... pe ...

Attanā ca samphappalāpā paṭivirato hoti parañ ca samphappalāpā veramaṇiyā samādapeti samphappalāpā veramaṇiyā ca samanuñño hoti samphappalāpā veramaṇiyā ca vaṇṇaɱ bhāsati ... .

268

... pe ... Attanā ca bhijjhālū hoti parañ ca abhijjhāya samādapeti abhijjhāya ca samanuñño hoti abhijjhāya ca vaṇṇaɱ bhāsati ... pe ...

Attanā ca anabhijjhālū hoti parañ ca anabhijjhāya samādapeti anabhijjhāya ca samanuñño hoti anabhijjhāya ca vaṇṇam bhāsati ... .

269

... pe ... Attanā ca vyāpannacitto hoti parañ ca vyāpāde samādapeti vyāpāde ca samanuñño hoti vyāpādassa ca vaṇṇaɱ bhāsati ... pe ...

Attanā ca avyāpannacitto hoti parañ ca avyāpāde samādapeti avyāpāde ca samanuñño hoti avyāpādassa ca vaṇṇaɱ bhāsati ... .

270

... pe ... Attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño hoti micchādiṭṭhiyā ca vaṇṇaɱ bhāsati ... pe ...

Attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā ca samanuñño hoti sammādiṭṭhiyā ca vaṇṇaɱ bhāsati.

[page 256]

Ime kho catuhi dhammehi samannāgato yathābhataɱ nikkhitto evaɱ sagge ti.

Vaggo.

271

1. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro?

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.

2. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro?

Idha bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; uppannānam pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya ... pe ... , anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya ... pe ... uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā.

3. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro?

Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhi ... pe ... , cittasamādhi ... pe ... , {vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ} iddhipādaɱ bhāveti.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā.

4. Rāgassa bhikkhave pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime cattāro dhammā bhāvetabbā.

[page 257]

Dosassa ... mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya {nirodhāya} cāgāya paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.

Vaggo samatto

Paññāsakaɱ pañcamaɱ

Catukkaɱ samattaɱ


Contact:
E-mail
Copyright Statement