Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Aṅguttara-Nikāya of the Sutta-Pitaka
Part II. Catukkanipata

Based on the edition by R. Morris,
London: Pali Text Society 1888, second edition 1961.

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ṁ] has been substituted throughout for the lowercase m-underdot [ṁ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text. Otherwise the internal text of the suttas remains untouched.

 


 

[page 001]

Aṅguttara-Nikāya

Namo tassa bhagavato arahato sammā sambuddhassa

Book II

Catukka-Nipāta

1

1. Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Bhaṇḍagāme. Tatra kho Bhagavā bhikkhū āmantesi:—Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

2. Catunnaṁ bhikkhave dhammānaṁ ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c'eva tumhākañ ca. Katamesaṁ catunnaṁ?

3. Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c'eva tumhākañ ca. Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā ... pe ... Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā ... pe ... Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c'eva tumhākañ ca.

4. Tayidaṁ bhikkhave ariyaṁ sīlaṁ anubuddhaṁ paṭividdhaṁ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā khīṇā bhavanetti, n' atthi dāni punabbhavo ti.

5. Idam avoca Bhagavā idaṁ vatvā Sugato athāparaṁ etad avoca satthā'

[page 002]

Sīlaṁ samādhi paññā ca vimutti ca anuttarā
Anubuddhā ime dhammā Gotamena yasassinā
Iti Buddho abhiññāya dhammam akkhāsi bhikkhūnaṁ
Dukkhass' antakaro satthā cakkhumā parinibbuto ti.

2

1. Catuhi bhikkhave dhammehi asamannāgato imasmā dhammavinayā papatito ti vuccati. Katamehi catuhi?

Ariyena bhikkhave sīlena asamannāgato imasmā dhammavinayā papatito ti vuccati. Ariyena bhikkhave samādhinā asamannāgato ... pe ... Ariyāya bhikkhave paññāya asamannāgato ... pe ... Ariyāya bhikkhave vimuttiyā asamannāgato imasmā dhammavinayā papatito ti vuccati.

Imehi kho bhikkhave catuhi dhammehi asamannāgato imasmā dhammavinayā papatito ti vuccati.

2. Catuhi bhikkhave dhammehi samannāgato imasmā dhammavinayā apapatito ti vuccati. Katamehi catuhi?

Ariyena bhikkhave sīlena samannāgato imasmā dhammavinayā apapatito ti vuccati.

Ariyena bhikkhave samādhinā samannāgato ... pe ...

Ariyāya bhikkhave paññāya samannāgato ... pe ...

Ariyāya bhikkhave vimuttiyā samannāgato imasmā dhammavinayā apapatito ti vuccati.

Imehi kho bhikkhave catuhi dhammehi samannāgato imasmā dhammavinayā apapatito ti vuccatīti.

Cutā patanti patitā giddhā ca punar āgatā
Kataṁ kiccaṁ ratam rammaṁ sukhenānvāgataṁ sukhan ti.

3

1. Catuhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavati.

[page 003]

Katamehi catuhi?

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti.

Imehi kho bhikkhave catuhi dhammehi samannāgato avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṁ bahuñ ca apuññaṁ pasavati.

2. Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo ca viññūnaṁ bahuñ ca puññaṁ pasavati. Katamehi catuhi?

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti. Imehi kho bhikkhave catuhi dhammehi samannāgato paṇḍito vyatto sappuriso akhataṁ anupahataṁ attānaṁ anavajjo ca hoti ananuvajjo ca viññūnaṁ bahuñ ca puññaṁ pasavatīti.

3. Yo nindiyaṁ pasaṁsati
Taṁ vā nindati yo pasaṁsiyo
Vicināti mukhena so kaliṁ
Kalinā tena sukhaṁ na vindati
Appamatto ayaṁ kali
Yo akkhesu dhanaparājayo
Sabbassāpi sahāpi attanā
Ayam eva mahantataro kali
Yo sugatesu manaṁ padosaye.
Sataṁ sahassānaṁ nirabbudānaṁ
Chattiṁsa ca pañca ca abbudāni

[page 004]

Yam ariyagarahī nirayaṁ upeti
Vācaṁ manañ ca paṇidhāya pāpakan ti.

4

1. Catusu bhikkhave micchāpaṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṁ bahuñ ca apuññaṁ pasavati.

Katamesu catusu?

Mātari bhikkhave micchāpaṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṁ bahuñ ca apuññaṁ pasavati, pitari bhikkhave micchāpaṭipajjamāno ... pe ... Tathāgate bhikkhave micchāpaṭipajjamāno ... pe ... Tathāgatasāvake bhikkhave micchāpaṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṁ bahuñ ca apuññaṁ pasavati. Imesu kho bhikkhave micchāpaṭipajjamāno bālo ... bahuñ ca apuññaṁ pasayati.

2. Catusu bhikkhave sammāpaṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo ca viññūnaṁ bahuñ ca puññaṁ pasavati. Katamesu catusu?

Mātari bhikkhave sammāpaṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo ca viññunaṁ bahuñ ca puññaṁ pasavati, pitari bhikkhave sammāpaṭipajjamāno ... pe

... Tathāgate bhikkhave sammāpaṭipajjamāno ... pe ... Tathāgatasāvake bhikkhave sammāpaṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo ca viññūnaṁ bahuñ ca puññaṁ pasavati. Imesu kho bhikkhave sammāpaṭipajjamāno paṇḍito ... bahuñ ca puññaṁ pasavatīti.

3. Mātari pitari cāpi yo micchā paṭipajjati
Tathāgate vā Sambuddhe athavā tassa sāvake

[page 005]

Bahuñ ca so pasavati apuññaṁ tādiso naro.
Tāya adhammacāriyāya mātāpitūsu paṇḍitā
Idh' eva naṁ garahanti peccāpāyañ ca gacchati.

Mātari pitari cāpi yo sammā paṭipajjati
Tathāgate vā Sambuddhe athavā tassa sāvake
Bahuñ ca so pasavati puññaṁ etādiso naro.
Tāya naṁ dhammacāriyāya mātāpitūsu paṇḍitā
Idh' eva naṁ pasaṁsanti pecca sagge pamodantīti.

5

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo.

Katamo ca bhikkhave anusotagāmī puggalo?

Idha bhikkhave ekacco puggalo kāme ca paṭisevati pāpañ ca kammaṁ karoti. Ayaṁ vuccati bhikkhave anusotagāmī puggalo.

Katamo ca bhikkhave paṭisotagāmī puggalo?

Idha bhikkhave ekacco puggalo kāme ca na paṭisevati pāpañ ca kammaṁ na karoti, sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati. Ayaṁ vuccati bhikkhave paṭisotagāmī puggalo.

Katamo ca bhikkhave ṭhitatto puggalo?

Idha bhikkhave ekacco puggalo pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaṁ vuccati bhikkhave ṭhitatto puggalo.

Katamo ca bhikkhave puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo?

[page 006]

Idha bhikkhave ekacco puggalo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati bhikkhave puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

2. Ye keci kāmesu asaññatā janā avītarāgā idha kāmabhogino
Punappunaṁ jāti-jarūpagāmī te taṇhādhipannā anusotagāmino
Tasmā hi dhīro idh' upaṭṭhitā sati kāme ca pāpe ca asevamāno
Sahāpi dukkhena paheyya kāme paṭisotagāmīti tam āhu puggalaṁ.

3. Yo ve kilesāni pahāya pañca paripuṇṇasekho apahānadhammo
Cetovasippatto samāhitindriyo sa ve ṭhitatto ti naro pavuccati
Parovarā yassa samecca dhammā vidhūpitā atthagatā na santi
Sa vedagū vusitabrahmacariyo lokantagū pāragato ti vuccati.

6

Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro? Appassuto sutena anuppanno, appassuto sutena uppanno, bahussuto sutena anuppanno, bahussuto sutena uppanno.

Kathañ ca bhikkhave puggalo appassuto hoti sutena anuppanno?

[page 007]

Idha bhikkhave ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ, so tassa appakassa sutassa na attham aññāya na dhammam aññāya dhammānudhammapaṭipanno hoti. Evaṁ kho {bhikkhave} puggalo appassuto hoti sutena anuppanno.

Kathañ ca bhikkhave puggalo appassuto hoti sutena uppanno?

Idha bhikkhave ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ ... vedallaṁ, so tassa appakassa sutassa attham aññāya dhammam aññāya dhammānudhammapatipanno hoti. Evaṁ kho bhikkhave puggalo appassuto hoti sutena uppanno.

Kathañ ca bhikkhave puggalo bahussuto hoti sutena anuppanno?

Idha bhikkhave ekaccassa puggalassa bahukaṁ sutaṁ hoti suttaṁ ... vedallaṁ, so tassa bahukassa sutassa na attham aññāya na dhammam aññāya dhammānudhammapaṭipanno hoti. Evaṁ kho bhikkhave puggalo bahussuto hoti sutena anuppanno.

Kathañ ca bhikkhave puggalo bahussuto hoti sutena uppanno?

Idha bhikkhave ekaccassa puggalassa bahukaṁ sutaṁ hoti suttaṁ ... vedallaṁ, so tassa bahukassa sutassa attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti. Evam kho bhikkhave puggalo bahussuto hoti sutena uppanno. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

2. Appassuto pi ce hoti sīlesu asamāhito Ubhayena naṁ garahanti sīlato ca sutena ca.
Appassuto pi ce hoti sīlesu susamāhito
Sīlato naṁ pasaṁsanti nāssa sampajjate sutaṁ.

Bahussuto pi ce hoti sīlesu asamāhito
Sīlato naṁ garahanti nāssa sampajjate sutaṁ

[page 008]

Bahussuto pi ce hoti sīlesu susamāhito
Ubhayena naṁ pasaṁsanti sīlato ca sutena ca.

Bahussutaṁ dhammadharaṁ sappaññaṁ Buddhasāvakaṁ
Nekkhaṁ jambonadass' eva ko taṁ ninditum arahati
Devāpi naṁ pasaṁsanti Brahmunāpi pasaṁsito ti.

7

Cattāro 'me bhikkhave vyattā vinītā visāradā bahussutā dhammadharā dhammānudhamma-paṭipannā saṅghaṁ sobhenti. Katame cattāro?

Bhikkhu bhikkhave vyatto vinīto visārado bahussuto dhammadharo dhammānudhamma-paṭipanno saṅghaṁ sobheti, bhikkhunī bhikkhave vyattā vinītā visāradā bahussutā dhammānudhamma-paṭipannā saṅghaṁ sobheti, upāsako bhikkhave vyatto ... saṅghaṁ sobheti, upāsikā bhikkhave vyattā ... saṅghaṁ sobheti. Ime kho bhikkhave cattāro vyattā vinītā visāradā bahussutā dhammadharā dhammānudhamma-paṭipannā saṅghaṁ sobhenti.

Yo hoti vyatto ca visārado ca bahussuto dhammadharo ca hoti
Dhammassa hotī anudhammacārī sa tādiso vuccati saṅghasobhano
Bhikkhu ca sīlasampanno bhikkhunī ca bahussutā
Upāsako ca yo saddho yā ca saddhā upāsikā
Ete kho saṅghaṁ sobhenti ete hi saṅghasobhanā ti.

8

Cattār' imāni bhikkhave Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇṭhānam patijānāti parisāsu sīhanādaṁ nadati brahmacakkaṁ pavatteti.

[page 009]

Katamāni cattāri?

Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti—tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatī ti—nimittam etaṁ bhikkhave na samanupassāmi. Etam p' ahaṁ bhikkhave nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi; khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti—tatra vata maṁ samaṇo vā brāhmaṇo vā ... paṭicodessatīti nimittam etaṁ bhikkhave na samanupassāmi.

Etam p' ahaṁ bhikkhave nimittaṁ samanupassanto khemappatto abhayappatto vesārajjappatto viharāmi; ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṁ antarāyāyāti—tatra vata maṁ samaṇo vā brāhmaṇo ... paṭicodessatīti nimittam etaṁ bhikkhave na samanupassāmi ... viharāmi; yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti— tatra vata maṁ samaṇo vā {brāhmaṇo} ... paṭicodessatīti nimittam etaṁ bhikkhave na samanupassāmi ... viharāmi. Imāni kho bhikkhave cattāri Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇṭhānaṁ paṭijānāti parisāsu sīhanādaṁ nadati brahmacakkaṁ pavatteti.

Ye keci me vādapathā puthussitā yaṁ nissitā samaṇabrāhmaṇā ca
Tathāgatam patvā na te bhavanti visāradaṁ vādapathāti vuttaṁ
Yo dhammacakkam abhibhuyya kevalim pavattayi sabbabhūtānukampī
Taṁ tādisaṁ devamanussa-seṭṭhaṁ sattā namassanti bhavassa pāragun ti

[page 010]

9

Cattāro 'me bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?

Cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā ... senāsanahetu vā ... itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamanā uppajjati.

Ime kho bhikkhave cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.

Taṇhādutiyo puriso dīgham addhānaṁ saṁsaraṁ
Itthabhāvaññathābhāvaṁ saṁsāram nātivattati
Etam ādīnavaṁ ñatvā taṇhaṁ dukkhassa sambhavaṁ
Vītataṇho anādāno sato bhikkhu paribbaje ti.

10

1. Cattāro 'me bhikkhave yogā. Katame cattāro?

Kāma-yogo, bhava-yogo, diṭṭhi-yogo, avijjā-yogo.

Katamo ca bhikkhave kāma-yogo?

Idha bhikkhave ekacco kāmānaṁ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṁ nappajānāti, tassa kāmānaṁ samudayañ ca atthagamañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti—ayaṁ vuccati bhikkhave kāmayogo.

Iti kāmayogo; bhavayogo ca kathaṁ hoti?

Idha bhikkhave ekacco bhavānaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ nappajānāti, tassa bhavānaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sānuseti—ayaṁ vuccati bhikkhave bhavayogo.

Iti kāmayogo bhavayogo; diṭṭhiyogo ca kathaṁ hoti?

Idha bhikkhave ekacco diṭṭhīnaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ nappajānāti, tassa diṭṭhīnaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhi-ajjhosānaṁ diṭṭhitaṇhā sānuseti—ayaṁ vuccati bhikkhave diṭṭhiyogo.

[page 011]

Iti kāmayogo bhavayogo diṭṭhiyogo; avijjāyogo ca kathaṁ hoti?

Idha bhikkhave ekacco channaṁ phassāyatahānaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ nappajānāti, tassa channaṁ phassāyatanānaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ appajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sānuseti—ayaṁ vuccati bhikkhave avijjāyogo.

Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo.

Saṁyutto pāpakehi akusalehi dhammehi saṅkilesehi ponobhavikeki sadarehi dukkhavipākehi āyatiṁ jātijarāmaraṇikehi tasmā ayogakkhemī ti vuccati. Ime kho bhikkhave cattāro yogā.

2. Cattāro 'me bhikkhave visaṁyogā. Katame cattāro?

Kāmayoga-visaṁyoga, bhavayoga-visaṁyogo, diṭṭhiyogavisaṁyogo, avijjāyoga-visaṁyogo.

Katamo ca bhikkhave kāmayoga-visaṁyogo?

Idha bhikkhave ekacco kāmānaṁ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṁ pajānāti, tassa kāmānaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sa nānuseti—ayaṁ vuccati bhikkhave kāmayoga-visaṁyogo.

Iti kāmayogavisaṁyogo; bhavayoga-visaṁyogo ca kathaṁ hoti?

Idha bhikkhave ekacco bhavānaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ pajānāti, tassa bhavānaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ pajānato yo bhavesu bhavarāgo ... bhavataṇhā sa nānuseti— ayaṁ vuccati bhikkhave bhavayoga-visaṁyogo. Iti kāmayogā-visaṁyogo bhavayoga-visaṁyogo; diṭṭhiyogo visaṁyogo ca kathaṁ hoti?

Idha bhikkhave ekacco diṭṭhīnaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ pajānāti,

[page 012]

tassa diṭṭhīnaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ pajānato yo diṭṭhīsu diṭṭhirāgo ... diṭṭhi-taṇhā sa nānuseti—ayaṁ vuccati bhikkhave diṭṭhiyoga-visaṁyogo.

Iti kāmayoga-visaṁyogo, bhavayoga-visaṁyogo, diṭṭhiyoga-visaṁyogo; avijjāyoga-visaṁyogo ca kathaṁ hoti?

Idha bhikkhave ekacco channaṁ phassāyatanānaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ pajānāti, tassa channaṁ phassāyatanānaṁ samudayañ ca ... nissaraṇañ ca yathābhūtaṁ pajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sa nānuseti—ayaṁ vuccati bhikkhave avijjayoga-visaṁyogo. Iti kāmayogo-visaṁyogo ... avijjāyoga-visaṁyogo.

Visaṁyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobhavikehi sadārehi dukkha-vipākehi āyatiṁ jatijarāmaraṇikehi tasmā yogakhemī ti vuccati. Ime kho bhikkhave cattāro visaṁyogā ti.

2. Kāmayogena saṁyuttā bhavayogena cūbhayaṁ
Diṭṭhiyogena saṁyuttā avijjāya purakkhatā
Sattā gacchanti saṁsāraṁ jātimaraṇagāmino.
Ye ca kāme pariññāya bhavayogañ ca sabbaso
Diṭṭhiyogaṁ samuhacca avijjañ ca virājayaṁ
Sabbayoga-visaṁyuttā te ve yogātigāmino ti.

Bhanḍagāma Vaggo

Tatr' uddānaṁ bhavati:
Anubuddhaṁ papatitaṁ dve khatā anusotaṁ pañcamaṁ Appassuto ca sobheti vesārajjaṁ taṇhāyogena te dasā ti.

[page 013]

11

1. Carato ce pibhikkhave bhikkhuno uppajjatikāmavitakko vā vyāpādavitakko vā vihiṁsāvitakko vā, tañ ce bhikkhu adhivāseti nappajahati na vinodeti na vyantikaroti na anabhāvaṁ gameti, carañ ce pi bhikkhave bhikkhu evaṁbhūto anātāpī anottāpī satataṁ samitan kusīto hīnaviriyo ti vuccati. ṭhitassa ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā ... vihiṁsāvitakko vā, tañ ce bhikkhu adhivāseti ... na anabhāvaṁ gameti, ṭhito ce pi bhikkhave bhikkhu evaṁbhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati. Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā ... vihiṁsāvitakko vā, tañ ce bhikkhu adhivāseti ... na anabhāvaṁ gameti, nisinno ce pi bhikkhave bhikkhu evaṁbhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati. Sayānassa ce pi bhikkhave bhikkhuno Jāgarassa uppajjati kāmavitakko vā ... vihiṁsāvitakko vā, tañ ce bhikkhu adhivāseti ... na anabhāvaṁ gameti, sayāno pi bhikkhave bhikkhu jāgaro pi evaṁbhūto anātāpī ... hīnaviriyo ti vuccati.

2. Carato ce pi bhikkhave bhikkhuno uppajjatti kāmavitakko vā ... vihiṁsāvitakko vā, tañ ce bhikkhu nādhivāseti pajahati vinodeti vyantikaroti anabhāvam gameti, carañ ce pi bhikkhave bhikkhu evaṁbhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto ti vuccati.

ṭhitassa ce pi bhikkhuno ... āraddhaviriyo pahitatto ti vuccati. Nisinnassa ce pi bhikkhave ... āraddhaviriyo pahitatto ti vuccati. Sayānassa ce pi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā ... vihiṁsā-vitakko vā, tañ ce bhikkhu nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṁ gameti,

[page 014]

sayāno pi bhikkhave bhikkhu jāgaro pi evaṁbhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto ti vuccati|| ||

Caraṁ vā yadi vā tiṭṭhaṁ nisinno udā vā sayaṁ
Yo vitakkaṁ vitakketi pāpākaṁ gehanissitaṁ
Kummaggapaṭipanno so mohaneyyesu mucchito
Abhabbo tādiso bhikkhu phuṭṭhuṁ sambodhim uttamaṁ.
Yo ca caraṁ vā tiṭṭhaṁ vā nisinno udā vā sayaṁ
Vitakkaṁ samayitvāna vitakkūpasame rato
Bhabbo so tādiso bhikkhu phuṭṭhuṁ sambodhim uttaman ti.

12

Sampanna-sīlā bhikkhave viharatha sampanna-pātimokkhā pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā, anumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesu. Sampanna-sīlānaṁ bhikkhave viharataṁ sampanna-pātimokkhānaṁ pātimokkhasaṁvarasaṁvutānaṁ viharataṁ ācāragocarasampannānaṁ, anumattesu vajjesu bhayadassāvinaṁ, samādāya sikkhataṁ sikkhāpadesu kim assa uttariṁ karaṇīyaṁ? Carato ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti, thīnamiddhaṁ uddhaccakukkuccaṁ vicikicchā pahīnā honti, āraddhaṁ hoti viriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ caram pi bhikkhave bhikkhu evaṁbhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto ti vuccati.

ṭhitassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti ... . ... cittaṁ ekaggaṁ—ṭhito pi bhikkhave bhikkhu evaṁbhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto ti vuccati. Nisinnassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti ... cittaṁ ekaggaṁ—nisinno pi bhikkhave bhikkhu evaṁbhūto ... āraddhaviriyo pahitatto ti vuccati.

[page 015]

Sayānassa ce pi bhikkhave bhikkhuno jāgarassa abhijjhā-vyāpādo vigato hoti

... cittaṁ ekaggaṁ—sayano pi bhikkhave bhikkhu jāgaro evaṁbhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto ti vuccatī ti.

Yataṁ care yataṁ tiṭṭhe yatam acche yatam saye
Yataṁ sammiñjaye bhikkhu yatam enaṁ pasāraye
Uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati
Saṁvekkhitā ca dhammānaṁ khandhānaṁ udayavyayaṁ
Ceto samathasāmīciṁ sikkhamānaṁ sadā sataṁ
Satataṁ pahitatto ti āhu bhikkhuṁ tathāvidhan ti.

13

Cattār' imāni bhikkhave sammappadhānāni. Katamāni cattāri?

Idha bhikkhave bhikkhu anuppannānaṁ akusalānaṁ pāpakānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Imāni kho bhikkhave cattāri sammappadhānānīti.

Sammappadhānā Māradheyyādhibhuno
te asitā jātimaraṇabhayassa pāragū
Te tusitā jetvā Māraṁ savāhanaṁ te anejā
sabbaṁ Namucibalaṁ upātivattā te sukhitā ti.

[page 016]

14

Cattār' imāni bhikkhave padhānāni. Katamāni cattāri?

Saṁvarappadhānaṁ, pahānappadhānaṁ, bhāvanappadhānaṁ, anurakkhanappadhānaṁ?

Katamañ ca bhikkhave saṁvarappadhānaṁ?

Idha bhikkhave bhikkhuno cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānuvyañjanaggāhī hoti yatvādhikaraṇam enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvassaveyyuṁ: tassa saṁvarāya paṭipajjati rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati; sotena saddaṁ sutvā ... pe ... ghanena gandhaṁ ghāyitvā ... pe ... jivhāya rasaṁ sayitvā ... pe ... kāyena phoṭṭhabbaṁ {phusitvā} ... pe ... manasā dhammaṁ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ: tassa saṁvarāya paṭipajjati rakkhati manindriyaṁ manindriye saṁvaraṁ āpajjati. Idaṁ vuccati bhikkhave saṁvarappadhānaṁ.

Katamañ ca bhikkhave pahānappadhānaṁ?

Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṁ gameti, uppannaṁ vyāpādavitakkaṁ ... pe . . ., uppannaṁ vihiṁsāvitakkaṁ ... pe ... uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṁ gameti. Idaṁ vuccati bhikkhave pahānappadhānaṁ.

Katamañ ca bhikkhave bhāvanappadhānaṁ?

Idha bhikkhave bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ dhammavicayasambojjhaṅgaṁ bhāveti ... pe ... viriyasambojjhaṅgaṁ bhāveti ... pe ... pītisambojjhaṅgaṁ bhāveti ... pe ... passaddhisambojjhaṅgaṁ bhāveti ... pe ... samādhisambojjhaṅgaṁ bhāveti ... pe ... upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Idaṁ vuccati bhikkhave bhāvanappadhānaṁ

[page 017]

Katamañ ca bhikkhave anurakkhanappadhānaṁ?

Idha bhikkhave bhikkhu uppannaṁ bhaddakam samādhinimittaṁ anurakkhati aṭṭhikasaññaṁ puḷavakasaññaṁ vinīlakasaññaṁ vipubbakasaññaṁ vicchiddakasaññaṁ uddhumātakasaññaṁ. Idaṁ vuccati bhikkhave anurakkhanappadhānaṁ. Imāni kho bhikkhave cattāri padhānānī ti.

Saṁvaro ca pahānañ ca bhāvanā anurakkhanā
Ete padhānā cattāro desitādiccabandhuno
Yehi bhikkhu idh' ātāpī khayaṁ dukkhassa pāpuṇeti

15

Catasso imā bhikkhave aggapaññattiyo. Katamā catasso?

Etadaggaṁ bhikkhave attabhāvīnaṁ yadidaṁ Rāhu asurindo, etadaggaṁ bhikkhave kāmabhogīnaṁ yadidaṁ rājā Mandhātā, etadaggaṁ bhikkhave ādhipateyyānaṁ yadidaṁ Māro pāpimā, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya Tathāgato aggam akkhāyati arahaṁ sammāsambuddho.

Imā kho bhikkhave catasso aggapaññattiyo ti.

Rāh'aggaṁ attabhāvīnaṁ Mandhātā kāmabhogīnaṁ
Māro ādhipateyyānaṁ iddhiyā yasasā jalaṁ
Uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati
Sadevakassa lokassa Buddho aggaṁ pavuccatī ti.

16

Cattār' imāni bhikkhave sokhummāni. Katamāni cattāri?

Idha bhikkhave bhikkhu rūpasokhummena samannāgato hoti paramena tena ca rūpasokhummena aññaṁ rūpasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati tena ca rūpasokhummena aññaṁ rūpasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti, vedanāsokhummena samannāgato hoti paramena tena ca vedanāsokhummena aññaṁ vedanāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati tena ca vedanāsokhummena aññaṁ vedanāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti,

[page 018]

saññāsokhummena ... pe ... na pattheti, saṅkhārasokhummena ... pe ... na pattheti.

Imāni kho bhikkhave cattāri sokhummānīti
Rūpasokhummataṁ ñatvā vedanānañ ca sambhavaṁ
Saññā yato ca samudeti atthaṁ gacchati yattha ca
Saṅkhāre parato ñatvā dukkhato no ca attato
Sace sammaddaso bhikkhu santo santipade rato
Dhāreti antimaṁ dehaṁ jetvā Māraṁ savāhanan ti

17

Cattār' imāni bhikkhave agatigamanāni. Katamāni cattāri?

Chandāgatiṁ gacchati, dosāgatiṁ gacchati, mohāgatiṁ gacchati, bhayāgatiṁ gacchati. Imāni kho bhikkhave cattāri agatigamanānīti.

Chandā dosā bhayā mohā yo dhammam ativattati
Nihīyati tassa yaso kāḷapakkhe va candimāti

18

Cattār' imāni bhikkhave nāgatigamanāni. Katamāni cattāri?

Na chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati. Imāni kho bhikkhave cattāri nāgatigamanāni.

Chandā dosā bhayā mohā yo dhammaṁ nātivattati
Āpūrati tassa yaso sukkapakkhe va candimāti

19

Cattār' imāni bhikkhave agatigamanāni. Katamāni cattāri?

[page 019]

Chandāgatiṁ gacchati ... bhayāgatiṁ gacchati. Imāni kho bhikkhave cattāri agatigamanānīti.

Cattār' imani bhikkhave nāgatigamanāni. Katamāni cattāri?

Na chandāgatiṁ gacchati ... na bhayāgatiṁ gacchati.

Imāni kho bhikkhave cattāri nāgatigamaṇānīti.

Chandā dosā bhayā mohā yo dhammaṁ ativattati
Nihīyati tassa yaso kālapakkhe va candimā
Chandā dosā bhayā mohā yo dhammaṁ nātivattati
Āpūrati tassa yaso sukkapakkhe va candimāti

20

Catuhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Chandāgatiṁ gacchati ... bhayāgatiṁ gacchati. Imehi kho bhikkhave catuhi dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ niraye.

Catuhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Na chandāgatiṁ gacchati ... na bhayāgatiṁ gacchati.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ sagge ti.

Ye keci kāmesu asaññatā janā
Adhammikā honti adhammagāravā
Chandā ca dosā ca bhayā ca gāmino
Parisakkasāvo ca pan' esa vuccati
Evaṁ hi vuttaṁ samaṇena jānatā
Tasmā hi te sappurisā pasaṁsiyā
Dhamme ṭhitā ye na karonti pāpakaṁ
Na chandā dosā na bhayā ca gāmino
Parisāya maṇḍo ca pan' esa vuccati
Evaṁ hi vuttaṁ samaṇena jānatāti.

Caravaggo [dutiyo.]

Tass'uddānaṁ:—

Caraṁ sīlaṁ padhānaṁ saṁvaraṁ paññatti pañcamaṁ

Sukhumaṁ tayo agati bhattuddesena te dasā ti.

[page 020]

21

1. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:—Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

Ekam idāhaṁ bhikkhave samayaṁ Uruvelāyaṁ viharāmi najjā Nerañjarāya tīre Ajapāla-nigrodhe paṭhamābhisambuddho. Tassa mayhaṁ bhikkhave rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: dukkhaṁ kho agāravo viharati appatisso, kin nu kho ahaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyan ti? Tassa mayhaṁ bhikkhave etad ahosi: aparipūrassa kho ahaṁ sīlakkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā sīlasampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ, aparipūrassa kho ahaṁ samādhikkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ na kho panāhaṁ passāmi sadevake loke ... aññaṁ samaṇaṁ vā {brāhmanaṁ} vā attanā samādhisampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ, aparipūrassa kho ahaṁ paññākhandhassa pāripūriyā ... vihareyyaṁ na kho panāhaṁ passāmi sadevake loke ... aññaṁ samaṇaṁ vā {brāhmaṇaṁ} vā attanā vimuttisampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyan ti.

Tassa mayhaṁ bhikkhave etad ahosi—Yannūnāhaṁ yo pāyaṁ dhammo mayā abhisambuddho tam eva dhammaṁ sakkatvā garukatvā upanissāya vihareyyan ti?

2. Atha kho bhikkhave Brahmā Sahampati mama cetasā cetoparivitakkaṁ ñāya,

[page 021]

seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva Brahmaloke antarahito mama purato pāturahosi.

Atha kho bhikkhave Brahmā Sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇajānumaṇḍalaṁ puthuviyaṁ nihantvā yenāhaṁ ten' añjaliṁ panāmetvā maṁ etad avoca:

Evam etaṁ Bhagavā evam etaṁ sugata ye pi te bhante ahesuṁ atītam addhānaṁ arahanto sammāsambuddhā te pi bhavanto dhammaṁ yeva sakkatvā garukatvā upanissāya vihariṁsu; ye pi te bhante bhavissanti anāgatam addhānaṁ arahanto sammāsambuddhā te pi bhavanto dhammaṁ yeva sakkatvā garukatvā upanissāya viharanti: Bhagavā pi bhante etarahi arahaṁ sammāsambuddho dhammaṁ yeva sakkatvā garukatvā upanissāya viharatūti. Idam avoca Brahmā Sahampati, idaṁ vatvā athāparaṁ etad avoca:

Ye c' abbhatītā sambuddhā ye ca buddhā anāgatā
Yo c' etarahi sambuddho bahunnaṁ sokanāsano
Sabbe saddhammagaruno vihaṁsu viharanti ca
Atho pi viharissanti esā buddhāna dhammatā
Tasmā hi attakāmena mahantam abhikkhaṅkhatā
Saddhammo garukātabbo saraṁ buddhāna sāsanan ti.

Idam avoca bhikkhave Brahmā Sahampati, idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth' eva antaradhāyati. Atha khvāhaṁ bhikkhave Brahmuno ca ajjhesanaṁ viditvā attano ca paṭirūpaṁ yo pāyam dhammo mayā abhisambuddho tam eva dhammaṁ sakkatvā garukatvā upanissāya vihāsiṁ, yato ca kho bhikkhave saṅgho pi mahattena samannāgato atha me saṅghe pi tibba-gāravo ti.

[page 022]

22

1. Ekaṁ idāhaṁ bhikkhave samayaṁ Uruvelāyaṁ viharāmi najjā Nerañjarāya tīre Ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhikkhave sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo-anuppattā yenāhaṁ ten' upasaṅkamiṁsu, upasaṅkamitvā mayā saddhiṁ sammodiṁsu sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho bhikkhave te brāhmaṇā maṁ etad avocuṁ: Sutaṁ ne bho Gotama—na samaṇo Gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti, tayidaṁ bho Gotama tath' eva na hi bhavaṁ Gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti, tayidaṁ bho Gotamo na sampannam evāti.

2. Tassa mayhaṁ bhikkhave etad ahosi:

Na vata 'me āyasmanto jānanti theraṁ vā therakaraṇe vā dhamme.

Vuddho ce pi bhikkhave hoti asītiko vā navutiko vā vassasatiko vā jātiyā so ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṁ vācaṁ bhāsitā akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ, atha kho so balo thero teva {saṅkhaṁ} gacchati.

Daharo ce pi bhikkhave hoti yuvā susu kāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā so ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ, atha kho so paṇḍito thero teva saṅkhaṁ gacchati.

3. Cattāro 'me bhikkhave thera-karaṇā dhammā. Katame cattāro?

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasannicayo,

[page 023]

ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosāna-kalyāṇā sātthā savyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūp' assa dhammā bahussutā honti dhatā vacasā paricitā mānasānupekkhitā diṭṭhiyā suppaṭividdhā, catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ime hi kho bhikkhave cattāro therakaraṇā dhammāti.

Yo uddhatena cittena samphañ ca bahu bhāsati
Asamāhita-saṅkappo asaddhammarato mago
Ārā so thāvareyyamhā pāpadiṭṭhi anādaro.
Yo ca sīlena sampanno sutavā paṭibhānavā
Saññato dhīro dhammesu paññāyattha vipassati
Pāragū sabbadhammānaṁ akhilo paṭibhānavā.
Pahīnajātimaraṇo brahmacariyassa kevalī
Tam ahaṁ vadāmi thero ti yassa no santi āsavā
Āsavānaṁ khayā bhikkhu thero iti pavuccatī ti

23

1. Loko bhikkhave Tathāgatena abhisambuddho lokasmā Tathāgato visaṁyutto, lokasamudayobhikkhaveTathāgatena abhisambuddho lokasamudayo Tathāgatassa pahīno, lokanirodho bhikkhave Tathāgatena abhisambuddho lokanirodho Tathāgatassa sacchikato, lokanirodhagāminī paṭipadā bhikkhave Tathāgatena abhisambuddho lokanirodhagāminī paṭipadā Tathāgatassa bhāvitā.

2. Yaṁ bhikkhave sadevakassa lokassa. samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā sabbaṁ taṁ Tathāgatena abhisambuddhaṁ,

[page 024]

tasmā Tathāgato ti vuccati. Yañ ca bhikkhave rattiṁ Tathāgato abhisambujjhati yañ ca rattiṁ parinibbāyati yaṁ etasmiṁ antare bhāsati lapati niddisati sabbaṁ taṁ tatth' eva hoti no aññathā, tasmā Tathāgato ti vuccati.

3. Yathāvādī bhikkhave Tathāgato tathākārī yathākārī tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī, tasmā Tathāgato ti vuccatīti.

Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya Tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā Tathāgato ti vuccati.

Sabbaṁ lokaṁ abhiññāya sabbaloke yathā tathā
Sabbaloka-visaṁyutto sabbaloke anūpayo
Sa ve sabbābhibhū dhīro sabbagantha-pamocano
Puṭṭhassa paramā santi nibbānaṁ akutobhayaṁ
Esa khīṇāsavo Buddho anīgho chinnasaṁsayo
Sabbakammakkhayaṁ patto vimutto upadhisaṅkhaye
Esa so Bhagavā Buddho esa sīho anuttaro
Sadevakassa lokassa brahmacakkaṁ pavattayī
Iti devamanussā ca ye Buddhaṁ saraṇaṁ gatā
Saṅgamma taṁ namassanti mahantaṁ vītasāradaṁ
Danto damayataṁ seṭṭho santo samayataṁ isi
Mutto mocayataṁ aggo tiṇṇo tārayataṁ varo
Iti h' etaṁ namassanti mahantaṁ vītasāradaṁ
Sadevakasmiṁ lokasmiṁ n' atthi te paṭipuggalo ti.

24

Ekaṁ samayaṁ Bhagavā Sākete viharati Kāḷakārāme.

Tatra kho Bhagavā bhikkhū āmantesi. Bhikkhavo ti.

Bhadante ti te bhikkhū paccassosuṁ. Bhagavā etad avoca:

[page 025]

Yaṁ bhikkhave sadevakassa lokassa ... sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tam ahaṁ jānāmi. Yaṁ bhikkhave sadevakassa lokassa ... pajāya devamanussāya diṭṭhaṁ sutaṁ ... manasā tam ahaṁ abbhaññāsiṁ taṁ Tathāgatassa viditaṁ tam Tathāgato na upaṭṭhāsi. Yaṁ bhikkhave sadevakassa lokassa ... pajāya devamanussāya diṭṭhaṁ sutaṁ ... manasā tam ahaṁ jānāmī ti vadeyyaṁ taṁ mama assa musā tam ahaṁ jānāmi ca na ca jānāmīti vadeyyaṁ, taṁ p' assa tādisam eva, tam ahaṁ n' eva jānāmi na na jānāmīti vadeyyaṁ taṁ mama assa kali. Iti kho bhikkhave Tathāgato daṭṭhā daṭṭhabbaṁ diṭṭhaṁ na maññati adiṭṭhaṁ na maññati daṭṭhabbaṁ na maññati daṭṭhāraṁ na maññati, sutvā sotabbaṁ sutaṁ na maññati asutaṁ na maññati sotabbaṁ na maññati sotāraṁ na maññati, mutvā motabbaṁ mutam na maññati amutaṁ na maññati motabbaṁ na maññati motāraṁ na maññati, viññātvā viññātabbaṁ viññātaṁ na maññati aviññātaṁ na maññati viññātabbaṁ na maññati viññātāraṁ na maññati.

Iti kho bhikkhave Tathāgato diṭṭha-suta-muta-viññātabbesu dhammesu tādi se yeva tādi tamhā ca pana tādi tamhā añño tādi uttaritaro vā paṇītataro vā n' atthīti vadāmī ti.

Yaṁ kiñci diṭṭhaṁ vā sutaṁ mutaṁ vā ajjhositaṁ sacca mutaṁ paresaṁ
Na tesu tādī saya saṁvutesu saccaṁ musaṁ vā pi paraṁ daheyyaṁ
Etañ ca sallaṁ paṭigacca disvā ajjhositā yattha pajā visattā

[page 026]

Jānāmi passāmi tath' eva etaṁ ajjhositaṁ n' atthi Tathāgatānan ti.

25

1. Na-y-idaṁ bhikkhave brahmacariyaṁ vussati janakuhanatthaṁ na janalapanatthaṁ na lābhasakkārasilokānisaṁsatthaṁ na itivādappamokkhānisaṁsatthaṁ na iti maṁ jano jānātūti. Atha kho idaṁ bhikkhave brahmacariyaṁ vussati saṁvaratthaṁ pahānatthaṁ virāgatthaṁ nirodhatthan ti.

2. Saṁvaratthaṁ pahānatthaṁ brahmacariyam anītihaṁ
Adesayī so Bhagavā nibbānogadhagāminaṁ
Esa maggo mahantehi anuyāto mahesihivYe ca taṁ paṭipajjanti yathā Buddhena desitaṁ
Dukkhass' antaṁ karissanti satthu sāsanakārino ti.

26

1. Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā na me te bhikkhave bhikkhū māmakā, apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā, na ca te imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā te ca kho me bhikkhave bhikkhū māmakā, anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā, te ca imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjantīti.

2. Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā
Na te dhamme virūhanti sammāsambuddhadesite.
Nikkuhā nillapā dhīrā atthaddhā susamāhitā
Te ve dhamme virūhanti sammāsambuddhadesite ti.

27

1. Cattār' imāni bhikkhave appāni ca sulabhāni ca tāni ca anavajjāni. Katamāni cattāri?

Paṁsukūlaṁ bhikkhave cīvarānaṁ appañ ca sulabhañ ca tañ ca anavajjaṁ,

[page 027]

piṇḍiyālopo bhikkhave bhojanānaṁ appañ ca sulabhañ ca tañ ca anavajjaṁ, rukkhamūlaṁ bhikkhave senāsanānaṁ appañ ca sulabhañ ca tañ ca anavajjaṁ, pūtimuttaṁ bhikkhave bhesajjānaṁ appañ ca sulabhañ ca tañ ca anavajjam.

Imāni kho bhikkhave cattāri appāni ca sulabhāni ca tāni ca anavajjāni, yato kho bhikkhave bhikkhu appena ca tuṭṭho hoti sulabhena ca idam imassāham aññataraṁ sāmaññaṅgan ti vadāmīti.

2. Anavajjena tuṭṭhassa appena sulabhena ca
Senāsanañ ca ārabbha cīvaraṁ pānabhojanaṁ
Vighāto hoti cittassa disā na paṭihaññanti
Ye c' assa dhammā akkhātā sāmaññassānulomikā
Adhiggahītā tuṭṭhassa appamattassa sikkhato ti.

28

1. Cattāro 'me bhikkhave ariyavaṁsā aggaññā rattaññā vaṁsaññā porāṇā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro?

Idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena itarītaracīvara-santuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu anesanaṁ appaṭirūpaṁ āpajjati, aladdhā ca cīvaraṁ na paritassati laddhā ca cīvaraṁ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itaritaracīvarasantuṭṭhiyā n' ev' attān' ukkaṁseti no paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno patissato ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṁse ṭhito.

Puna ca paraṁ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaṁ appaṭirūpaṁ āpajjati, aladdhā ca piṇḍapātaṁ na paritassati laddhā ca piṇḍapātaṁ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā n' ev' attān' ukkaṁseti no paraṁ vambheti.

[page 028]

Yo hi tattha dakkho analaso sampajāno patissato ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṁse ṭhito.

Puna ca paraṁ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaṁ appaṭirūpaṁ āpajjati, aladdhā ca senāsanaṁ na paritassati laddhā ca senāsanaṁ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarasenāsanasantuṭṭhiyā n' ev' attān' ukkaṁseti no paraṁ vambheti.

Yo hi tattha dakkho analaso sampajāno patissato ayaṁ vuccati bhikkhu porāṇe aggaññe ariyavaṁse ṭhito.

Puna ca paraṁ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato pahānārāmo hoti pahānarato tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā n' ev' attān' ukkaṁseti no paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno patissato ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṁse ṭhito.

Ime kho bhikkhave cattāro ariyavaṁsā aggañña rattaññā vaṁsaññā porāṇā asaṅkiṇṇā asaṅkinnapubbā na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

2. Imehi ca pana bhikkhave catuhi ariyavaṁsehi samannāgato bhikkhu puratthimāya ce pi disāya viharati sveva aratiṁ sahati na taṁ arati sahati, pacchimāya ce pi disāya viharati sveva aratiṁ sahati na taṁ arati sahati, uttarāya ce pi disāya ... dakkhiṇāya ce pi disāya viharati sveva aratiṁ sahati na taṁ arati sahati. Taṁ kissa hetu?

Aratiratisaho ti bhikkhave dhīro ti.

3. Nārati sahatī dhīraṁ nāratī dhīraṁ sahati
Dhīro ca aratiṁ sahati dhīro hi aratiṁsaho.

[page 029]

Sammā kammaviyākataṁ panuṇṇaṁ kho nivāraye
Nekkhaṁ jambonadass' eva ko taṁ ninditum arahati?
Devā pi naṁ pasaṁsanti {brahmunā} pi pasaṁsito ti.

29

1. Cattār' imāni {bhikkhave} dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhāni samaṇehi vā brāhmaṇehi vā viññūhi. Katamāni cattāri?

Anabhijjhā bhikkhave dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appaṭikuṭṭhaṁ samaṇehī vā brāhmaṇehi vā viññūhi, avyāpādo bhikkhave dhammapadaṁ ... viññūhi, sammāsati bhikkhave ... dhammapadaṁ viññūhi, sammāsamādhi bhikkhave dhammapadaṁ ... viññūhi.

Imāni kho bhikkhave cattāri dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhāni samaṇehi vā brāhmaṇehi vā viññūhīti.

2. Anabhijjhālū vihareyya avyāpannena cetasā
Sato ekaggacittassa ajjhattaṁ susamāhito ti.

30

1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Sappiniyā tīre paribbājakārāme paṭivasanti, seyyathīdaṁ Annabhāro Varadharo Sakuludāyī ca paribbājako aññe ca abhiññātā paribbājakā.

Atha kho Bhagavā sāyaṇhasamayaṁ paṭisallānā vuṭṭhito yena Sappiniyā tīraṁ paribbājakārāmo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā te paribbājake etad avoca:

2. Cattār' imāni paribbājakā dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhāni samaṇehi vā brāhmaṇehi vā viññūhi.

[page 030]

Katamāni cattāri?

Anabhijjhā paribbājakā dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appaṭikuṭṭhaṁ samaṇehi vā brāhmaṇehi vā viññūhi, avyāpādo paribbājakā dhammapadaṁ ... viññūhi, sammāsati paribbājakā dhammapadaṁ ... viññūhi, sammāsamādhi paribbājakā dhammapadaṁ ... viññūhi.

Imāni kho paribbājakā cattāri dhammapadāni aggaññāni ... viññūhi.

3. Yo kho paribbājakā evaṁ vadeyya—aham etaṁ anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibba-sārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmīti tam ahaṁ tath' eva vadeyyaṁ—etu vadatu vyāharatu passāmi' ssa ānubhāvan ti. So vata paribbājakā anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti n' etaṁ ṭhānaṁ vijjati. Yo kho paribbājakā evaṁ vadeyya—aham etaṁ avyāpadaṁ dhammapadaṁ paccakkhāya vyāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmīti tam ahaṁ tath' eva vadeyyaṁ—etu vadatu vyāharatu passāmi 'ssa ānubhāvan ti. So vata paribbājakā avyāpadaṁ dhammapadaṁ paccakkhāya vyāpannacittaṁ paduṭṭhamanasaṅkappaṁ ... paññāpessatīti n' etaṁ ṭhānaṁ vijjati. Yo kho paribbājakā evaṁ vadeyya—aham etaṁ sammāsatiṁ dhammapadaṁ paccakkhāya muṭṭhassatiṁ asampājānaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmīti tam ahaṁ tath' eva vadeyyam—etu vadatu vyāharatu passāmi 'ssa ānubhāvan ti. So vata paribbājakā sammāsatiṁ dhammapadaṁ paccakkhāya muṭṭhassatiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti n' etaṁ ṭhānaṁ vijjati. Yo kho paribbājakā evaṁ vadeyya—aham etaṁ sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā pāññāpessāmīti tam ahaṁ tath' eva vadeyyaṁ—etu vadatu vyāharatu passāmi 'ssa ānubhāvan ti.

[page 031]

So vata paribbājakā sammāsamādhiṁ dhammapadaṁ ... paññāpessatī ti n' etaṁ ṭhānaṁ vijjati.

4. Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maññeyya tassa diṭṭh' eva dhamme cattāro sahadhammikā vādānupātā garayhā ṭhānā āgacchanti. Katame cattāro?

Anabhijjhaṁ ce bhavaṁ dhammapadaṁ garahati paṭikkosati ye ca hi abhijjhālūkāmesu tibbasārāgā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā, avyāpādañ ce bhavaṁ dhammapadaṁ garahati paṭikkosati ye ca hi vyāpannacittā paduṭṭhamanasaṅkappā. te bhoto pujjā te bhoto pāsaṁsā, sammāsatiñ ce bhavaṁ dhammapadaṁ garahati paṭikkosati ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā, sammāsamādhiñ ce bhavaṁ garahati paṭikkosati ye ca hi asamāhitā vibhantacittā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.

5. Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maññeyya tassa diṭṭh' eva dhamme ime cattāro sahadhammikā vādānupātā garayhā ṭhānā āgacchanti. Ye pi te paribbājakā ahesuṁ ukkalā vassaṁ bhaññā ahetuvādā akiriyavādā natthikavādā te pi imāni cattāri dhammapadāni na garahitabbaṁ na paṭikkositabbaṁ amaññiṁsu. Taṁ kissa hetu? Nindābyārosanaupārambhabhayāti.

6. Avyāpanno sadā sato ajjhattaṁ susamāhito
Abhijjhā-vinaye sikkhaṁ appamatto ti vuccatīti.

Uruvelavaggo [tatiyo].

Tass' uddānaṁ:—

Dve Uruvelā loko kāḷiko brahmacariyena {pañcamaṁ} Kuhaṁ santuṭṭhi vaṁso dhammapadaṁ paribbājakena

cāti.

[page 032]

31

1. Cattār' imāni bhikkhave cakkāni yehi samannāgatānaṁ devamanussānaṁ catucakkaṁ pavattati, yehi samannāgatā devamanussā na cirass' eva mahantataṁ vepullataṁ pāpuṇanti bhogesu. Katamāni cattāri?

Paṭirūpadesavāso, sappurisūpassayo, attasammāpaṇidhi, pubbe ca katapuññatā.

Imāni kho bhikkhave cattāri cakkāni yehi samannāgatānaṁ devamanassānaṁ catucakkaṁ pavattati, yehi samannāgatā devamanussā na cirass' eva mahantataṁ vepullataṁ pāpuṇanti bhogesūti.

2. Paṭirūpe vase dese ariya mittakaro siyā
Sammā paṇidhisampanno pubbe puññakato naro
Dhaññaṁ dhanaṁ yaso kitti sukhañ c' etam adhivattatīti.

32

1. Cattār' imāni bhikkhave saṅgahavatthūni. Katamāni cattāri?

Dānaṁ, peyyavajjaṁ, atthacariyā, samānattatā.

Imāni kho bhikkhave cattāri saṅgahavatthūnīti.

2. Dānañ ca peyyavajjañ ca atthacariyā ca yā idha
Samānattatā dhammesu tattha tattha yathārahaṁ
Ete kho saṅgahā loke rathass' āṇī va yāyato
Ete ca saṅgahā nāssu na mātā puttakāranā
Labetha mānaṁ pūjam vā pitā vā puttakāranā.
Yasmā ca saṅgahā ete samavekkhanti paṇḍitā
Tasmā mahantaṁ papponti pāsaṁsā ca bhavanti te ti.

[page 033]

33

Sīho bhikkhave migarājā sāyaṇhasamayaṁ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadati, tikkhattuṁ sīhanādam naditvā gocarāya pakkamati. Ye kho pana bhikkhave tiracchānagatā pāṇā sīhassa migarañño nadato saddaṁ suṇanti yebhuyyena bhayaṁ saṁvegaṁ santāsaṁ āpajjanti —bilaṁ bilāsayā pavisanti, dakaṁ dakāsayā pavisanti, vanaṁ vanāsayā pavisanti, ākāsaṁ pakkhino bhajanti.

Ye pi te bhikkhave rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā te pi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṁ cajamānā yena vā tena vā palāyanti. Evaṁ mahiddhiko kho bhikkhave sīho migarājā tiracchānagatānaṁ pāṇānaṁ evaṁ mahesakkho evaṁ mahānubhāvo.

2. Evam eva kho bhikkhave yadā Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā. So dhammaṁ deseti—iti sakkāyo iti sakkāyasamudayo iti sakkāyanirodho iti sakkāyanirodhagāminī paṭipadā ti. Ye pi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabhūtā uccesu vimānesu ciraṭṭhitikā te pi Tathāgatassa dhammadesanaṁ sutvā yebhuyyena bhayaṁ saṁvegaṁ santāsaṁ āpajjanti—aniccā vata kira bho mayaṁ samānā nicc' amhā ti amaññimha, addhuvā kira bho mayaṁ samānā dhuv' amhāti amaññimha, asassatā ca kira bho mayaṁ samānā sassatā ti amaññimha. Mayam pi kira bho aniccā addhuvā asassatā sakkāyapariyāpannā ti. Evam mahiddhiko kho bhikkhave Tathāgato sadevakassa lokassa evaṁ mahesakkho evaṁ mahānubhāvo ti.

[page 034]

3. Yadā Buddho abhiññāya dhammacakkaṁ pavattayi
Sadevakassa lokassa satthā appaṭipuggalo
Sakkāyañ ca nirodhañ ca sakkāyassa ca sambhavaṁ
Ariyañ c' aṭṭhaṅgikaṁ maggaṁ dukkhūpasamagāminaṁ
Ye pi dīghāyukā devā vaṇṇavanto yasassino
Bhītā santāsam āpāduṁ sīhass' ev' itare migā te
Avītivattā sakkāyaṁ aniccā va kira bho mayaṁ
Sutvā arahato vākyaṁ vippamuttassa tādino ti.

34

1. Cattāro 'me bhikkhave aggappasādā. Katame cattāro?

Yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā Tathāgato tesaṁ aggam akkhāyati arahaṁ sammāsambuddho. Ye bhikkhave Buddhe pasannā agge te pasannā agge kho pana pasannānaṁ aggo vipāko hoti.

Yāvatā bhikkhave dhammā saṅkhatā ariyo aṭṭhaṅgiko maggo tesaṁ aggam akkhāyati. Ye bhikkhave ariye aṭṭhaṅgike magge pasannā agge te pasannā agge kho pana pasannānaṁ aggo vipāko hoti.

2. Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṁ dhammānaṁ aggam akkhāyati yadidaṁ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānaṁ. Ye bhikkhave dhamme pasannā agge te pasannā agge kho pana pasannānaṁ aggo vipāko hoti.

Yāvatā bhikkhave saṅghā vā gaṇā vā Tathāgatasāvakasaṅgho tesaṁ aggam akkhāyati yadidaṁ cattāri purisayugāni {aṭṭha} purisapuggalā, esa Bhagavato sāvakasaṅgho {āhuneyyo} pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa.

[page 035]

Ye bhikkhave saṅghe pasannā agge ... aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti.

3. Aggato ve pasannānaṁ aggaṁ dhammaṁ vijānataṁ
Agge Buddhe pasannānaṁ dakkhiṇeyye anuttare
Agge dhamme pasannānaṁ virāgūpasame sukhe
Agge saṅghe pasannānaṁ puññakkhette anuttare
Aggasmiṁ dānaṁ dadataṁ aggaṁ puññaṁ pavaḍḍhati
Aggaṁ āyuñ ca vaṇṇo ca yaso kitti sukhaṁ balaṁ
Aggassa dātā medhāvī aggadhammasamāhito
Devabhūto manusso vā aggappatto pamodatīti.

35

1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Vassakāro brāhmaṇo Magadhamahāmatto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Vassakāro brāhmaṇo Bhagavantaṁ etad avoca : Catuhi kho mayaṁ bho Gotama dhammehi samannāgataṁ mahāpaññaṁ mahāpurisaṁ paññāpema.

Katamehi cattuhi?

2. Idha bho Gotama bahussuto hoti, tassa tass' eva sutajātassa tass' eva kho pano bhāsitassa atthaṁ jānāti: ayaṁ imassa bhāsitassa attho, ayaṁ imassa bhāsitassa attho ti. Satimā kho pana hoti cirakatam pi cirabhāsitam pi saritā anussarita yāni kho pana tāni gahaṭṭhakāni kiṅkaraṇiyāni, tattha dakkho hoti analaso, tatr' upāyavīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ.

Imehi kho mayaṁ bho Gotama catuhi dhammehi samannāgataṁ mahāpaññaṁ mahāpurisaṁ paññāpema. Sace me pana bho Gotama anumoditabbaṁ anumodatu me bhavaṁ Gotamo, sace pana me bhavaṁ Gotamo paṭikkositabbaṁ paṭikkosatu pana me bhavaṁ Gotamo ti.

3. N' eva kho tyāhaṁ brāhmaṇa anumodāmi na paṭikkosāmi.

[page 036]

Catuhi kho ahaṁ brāhmaṇa dhammehi samannāgataṁ mahāpaññaṁ mahāpurisaṁ paññāpemi. Katamehi catuhi?

Idha brāhmaṇa bahujanahitāya paṭipanno hoti bahujanasukhāya bahu 'ssa janatā ariye ñāye patiṭṭhāpitā yadidaṁ kalyāṇa-dhammatā kusala-dhammatā so yaṁ vitakkaṁ ākaṅkhati vitakketuṁ taṁ vitakkaṁ vitakketi yaṁ vitakkaṁ nākaṅkhati vitakketuṁ na taṁ vitakkaṁ vitakketi, yaṁ saṅkappaṁ ākaṅkhati saṅkappetuṁ taṁ saṅkappaṁ saṅkappeti yaṁ saṅkappaṁ nākaṅkhati saṅkappetuṁ na taṁ saṅkappaṁ saṅkappeti. Iti cetovasippatto hoti vitakkapathesu, catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukha-vihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. N' eva kho tyāhaṁ brāhmaṇa anumodāmi na paṭikkosāmi. Imehi kho ahaṁ brāhmaṇa catuhi dhammehi samannāgataṁ mahāpaññaṁ mahāpurisaṁ paññāpemīti.

4. Acchariyaṁ bho Gotama abbhutaṁ bho Gotama yāva subhāsitaṁ c' idaṁ bhotā Gotamena. Imehi ca mayaṁ catuhi dhammehi samannāgataṁ bhavantaṁ Gotamaṁ dhārema, bhavaṁ hi Gotamo bahujanahitāya paṭipanno bahujanasukhāya bahu te janatā ariye ñāye patiṭṭhāpitā yadidaṁ kalyāṇadhammatā kusaladhammatā, bhavaṁ hi Gotamo yaṁ vitakkaṁ ākaṅkhati vitakketuṁ taṁ vitakkaṁ vitakketi yaṁ vitakkaṁ nākaṅkhati vitakketuṁ na taṁ vitakkaṁ vitakketi, yaṁ saṅkappaṁ ākaṅkhati saṅkappetuṁ taṁ saṅkappaṁ saṅkappeti yaṁ saṅkappaṁ nākaṅkhati saṅkappetuṁ na taṁ saṅkappaṁ saṅkappeti. Bhavaṁ hi Gotamo cetovasippatto vitakkapathesu. bhavaṁ hi Gotamo catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābbhī akicchalābhī akasiralābhī, bhavaṁ hi Gotamo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme ... viharatīti.

[page 037]

5. Addhā kho tyāhaṁ brāhmaṇa āsajja upanīyavācā bhāsitā api ca tyāhaṁ vyākarissāmi, ahaṁ hi brāhmaṇa bahujanahitāya paṭipanno bahujanasukhāya bahu me janatā ariye ñāye patiṭṭhāpitā yadidaṁ kalyāṇa-dhammatā kusaladhammatā. Ahaṁ hi brāhmaṇa yaṁ vitakkaṁ ākaṅkhāmi vitakketuṁ tam vitakkaṁ vitakkemi yaṁ vitakkaṁ nakaṅkhāmi vitakketuṁ na taṁ vitakkaṁ vitakkemi, yaṁ saṅkappaṁ ākaṅkhāmi saṅkappetuṁ taṁ saṅkappaṁ saṅkappemi yaṁ saṅkappaṁ nākaṅkhāmi saṅkappetuṁ na taṁ saṅkappaṁ saṅkappemi. Ahaṁ hi brāhmaṇa cetovasippato vitakkapathesu, ahaṁ hi brāhmaṇa catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānam ... akasiralābhī, aham hi brāhmaṇa āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme ... viharāmīti.

6. Yo vedī sabbasattānaṁ maccupāsā pamocanaṁ
Hitaṁ devamanussānaṁ ñāyam dhammaṁ pakāsayi
Yaṁ ve disvā ca sutvā ca pasīdati bahujjano
Maggāmaggassa kusalaṁ katakiccaṁ anāsavaṁ
Buddho antimāsarīro mahāpañño mahāpuriso ti vuccatī ti.

36

1. Ekaṁ samayaṁ Bhagavā antarā ca Ukkaṭṭhaṁ antarā ca Setabbyaṁ addhānamaggapaṭipanno hoti.

Doṇo pi sudaṁ brāhmaṇo antarā ca Ukkaṭṭhaṁ antarā ca Setabbyaṁ addhānamaggapaṭipanno hoti. Addasā kho Doṇo brāhmaṇo Bhagavato padesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni disvān' assa etad ahosi: Acchariyaṁ vata bho abbhutaṁ vata bho na vat' imāni manussabhūtassa padāni bhavissantīti.

[page 038]

2. Atha kho Bhagavā maggā ukkamma aññatarasmiṁ rukkhamūle nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Atha kho Doṇo brāhmaṇo Bhagavato padāni anugacchanto addasā Bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadammathasamatham anuppattaṁ dantaṁ guttaṁ santindriyaṁ nāgaṁ disvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ etad avoca:

Devo no bhavaṁ bhavissatīti?

Na kho ahaṁ brāhmaṇa devo bhavissāmīti.

Gandhabbo no bhavaṁ bhavissatīti.

Na kho ahaṁ brāhmaṇa gandhabbo bhavissāmīti.

Yakkho no bhavaṁ bhavissatīti.

Na kho ahaṁ brāhmaṇa yakkho bhavissāmīti.

Manusso no bhavaṁ bhavissatīti?

Na kho ahaṁ brāhmaṇa manusso bhavissāmīti.

Devo no bhavaṁ bhavissatīti iti puṭṭho samāno na kho ahaṁ brāhmaṇa devo bhavissāmīti vadesi, gandhabbo no bhavaṁ bhavissatīti iti puṭṭho samāno na kho ahaṁ gandhabbo bhavissāmīti vadesi, yakkho ... vadesi, manusso no bhavaṁ bhavissatīti iti puṭṭho samāno na kho ahaṁ brāhmaṇa manusso bhavissāmīti vadesi, atha kho ko carahi bhavaṁ bhavissatīti?

3. Yesaṁ kho ahaṁ brāhmaṇa āsavānaṁ appahīnattā devo bhaveyyaṁ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, yesaṁ kho ahaṁ brāhmaṇa āsavānaṁ appahīnattā gandhabbo bhaveyyaṁ yakkho bhaveyyaṁ manusso bhaveyyaṁ te me āsavā pahīnā ... anuppādadhammā. Seyyathāpi brāhmaṇa uppalaṁ vā padumaṁ vā puṇḍarīkaṁ vā udake jātaṁ udake saṁvaḍḍhaṁ {udakaṁ} accuggamma ṭhāti anupalittaṁ udakena,

[page 039]

evam eva kho brāhmaṇa loke jāto loke saṁvaḍḍho lokaṁ abhibhuyya viharāmi anupalitto lokena. Buddho ti maṁ brāhmaṇa dhārehīti.

4. Yena devūpapatty assa gandhabbo vā vihaṅgamo,
Yakkhattaṁ yena gaccheyyaṁ manussattañ ca abbaje
Te mayhaṁ āsavā khīṇā viddhastā vinaḷīkatā
Puṇḍarīkaṁ yathā vaggu toye na upalippati
Na upalippāmi lokena, tasmā buddho 'smi brāhmaṇāti.

37

1. Catuhi bhikkhave dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānass' eva santike. Katamehi catuhi?

Idha bhikkhave bhikkhu sīlasampanno hoti indriyesu guttadvāro hoti bhojane mattaññū hoti jāgariyam anuyutto hoti.

2. Kathañ ca bhikkhave bhikkhu sīlasampanno hoti?

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.

Evaṁ kho bikkhave bhikkhu sīlasampanno hoti.

3. Kathañ ca bhikkhave bhikkhu indriyesu guttadvāro hoti?

Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇaṁ enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati, sotena saddaṁ sutvā ... pe ... ghānena gandhaṁ ghāvitvā ... pe ... jivhāya rasaṁ sāyitvā ... pe ... kāyena phoṭṭhabbaṁ phusitvā ... pe ... manasā dhammaṁ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇaṁ enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāsseyyuṁ tassa saṁvarāya paṭipajjati,

[page 040]

rakkhati manindriyaṁ manindriye saṁvaraṁ āpajjati.

Evaṁ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.

4. Kathañ ca bhikkhave bhikkhu bhojane mattaññū hoti?

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya: iti purāṇañ ca vedanañ paṭihaṅkhāmi navañ ca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cāti.

Evaṁ kho bhikkhave bhikkhu bhojane mattaññū hoti.

5 Kathañ ca bhikkhave bhikkhu jāgariyaṁ anuyutto hoti?

Idha bhikkhave bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā, rattiyā pacchimaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti. Evaṁ kho bhikkhave bhikkhu jāgariyaṁ anuyutto hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānass' eva santike ti.

6. Sīle patiṭṭhito bhikkhu indriyesu ca saṁvuto
Bhojanamhi ca mattaññū jāgariyaṁ anuyuñjati
Evaṁ viharamāno pi ahorattam atandito
Bhāvayaṁ kusalaṁ dhammaṁ yogakkhemassa pattiyā
Appamādarato bhikkhu pamāde bhayadassīvā
Abhabbo parihānāya nibbānass' eva santike ti.

[page 041]

38

1. Panuṇṇapaccekasacco bhikkhave bhikkhu samavayasaṭhesano passaddhakāyasaṅkhāro vā patilīno ti vuccati.

Kathañ ca bhikkhave bhikkhu panuṇṇapaccekasacco hoti?

Idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṁ puthupaccekasaccāni, seyyathīdaṁ sassato loko ti vā asassato loko ti vā antavā loko ti vā anantavā loko ti vā; taṁ jīvaṁ taṁ sarīraṇ ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā; hoti Tathāgato param maraṇā ti vā na hoti Tathāgato paraṁ maraṇā ti vā; hoti ca na hoti ca Tathagato param maraṇā ti vā, n' eva hoti na na hoti Tathāgato param maraṇā ti vā. Sabbāni 'ssa tāni nuṇṇāni honti cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni.

Evaṁ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti.

2. Kathañ ca bhikkhave bhikkhu samavayasaṭhesano hoti?

Idha bhikkhave bhikkhuno kāmesanā pahīnā hoti bhavesanā pahīnā hoti brahmacariyesanā paṭippassaddhā.

Evaṁ kho bhikkhave bhikkhu samavayasaṭhesano hoti.

3. Kathañ ca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti?

Idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatiparisuddhiṁ catutthajjhānaṁ upasampajja viharati.

Evaṁ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti.

4. Kathañ ca bhikkhave bhikkhu patilīno hoti?

Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Evaṁ kho bhikkhave bhikkhu patilīno hoti.

Panuṇṇapaccekasacco bhikkhave bhikkhu samavayasaṭhesano passaddhakāyasaṅkhāro patilīno ti vuccatīti.

[page 042]

5. Kāmesanā bhavesanā brahmacariyesanā saha
Iti saccaparāmāso diṭṭhiṭṭhānā samussayā
Sabbarāgavirattassa taṇhakkhayavimuttino
Esanā paṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā
Sa ve santo sato bhikkhu passaddho aparājito
Mānābhisamayā buddho patilīno ti vuccatīti.

39

1. Atha kho Ujjayo brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Ujjāyo brāhmaṇo Bhagavantaṁ etad avoca : Bhavam pi no Gotamo yaññaṁ vaṇṇetīti?

2. Na kho ahaṁ brāhmaṇa sabbaṁ yaññaṁ vaṇṇemi na panāhaṁ brāhmaṇa sabbaṁ yaññaṁ na vaṇṇemi.

Yathārūpe ca kho brāhmaṇa yaññe gāvo haññanti ajeḷakā haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaṁ āpajjanti, evarūpaṁ kho ahaṁ brāhmaṇa sārambhaṁ yaññaṁ na vaṇṇemi. Taṁ kissa hetu? Evarūpaṁ hi brāhmaṇa sārambhaṁ yaññaṁ na upasaṅkamanti arahanto vā arahamaggaṁ samāpannā vā. Yathārūpe ca kho brāhmaṇa yaññe n' eva gāvo haññati na ajeḷakā haññati na kukkuṭasūkarā haññati na vividhā pāṇā saṅghātaṁ āpajjanti, evarūpaṁ kho ahaṁ brāhmaṇa nirārambhaṁ yaññaṁ vaṇṇemi yadidaṁ niccadānaṁ anukulayaññaṁ.

Taṁ kissa hetu? Evarūpaṁ hi brāhmaṇa nirārambhaṁ yaññaṁ upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannāti.

3. Assamedhaṁ purisamedhaṁ sammāpāsaṁ vācapeyyaṁ

[page 043]

Niraggalaṁ mahārambhā na te honti mahapphalā
Ajeḷakā ca gāvo ca vividhā yattha haññare
Na taṁ sammaggatā yaññaṁ upayanti mahesino
Ye ca yaññā nirārambhā yajanti anukūlaṁ sadā
Ajeḷakā ca gāvo ca vividhā n' ettha haññare
Tañ ca sammaggata yaññaṁ upayanti mahesino
Etaṁ yajetha medhāvī eso yañño mahapphalo
Etaṁ hi yajamānassa seyyo hoti na pāpiyo
Yañño ca vipulo hoti pasīdanti ca devatāti.

40

1. Atha kho Udāyi brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā ... pe ... Ekamantaṁ nisinno kho Udāyi brāhmaṇo Bhagavantaṁ etad avoca :—

Bhavam pi no Gotamo yaññaṁ vaṇṇetīti?

2. Na kho ahaṁ brāhmaṇa sabbaṁ yaññaṁ vaṇṇemi na panāhaṁ brāhmaṇa sabbaṁ yaññaṁ na vaṇṇemi.

Yathārūpe kho brāhmaṇa yaññe gāvo haññanti ajeḷakā haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaṁ āpajjanti, evarūpaṁ kho ahaṁ brāhmaṇa sārambhaṁ yaññaṁ na vaṇṇemi. Taṁ kissa hetu? Evarūpaṁ hi brāhmaṇa sārambhaṁ yaññaṁ na upasaṅkamanti arahanto vā arahamaggaṁ vā samāpannā. Yathārūpe ca kho brāhmaṇa yaññe n' eva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā pāṇā saṅghātaṁ āpajjanti, evarūpaṁ kho ahaṁ brāhmaṇa nirārambhaṁ yaññaṁ vaṇṇemi yadidaṁ niccadānaṁ anukulayaññaṁ. Taṁ kissa hetu? Evarūpaṁ hi brāhmana nirārambhaṁ yaññaṁ upasaṅkamanti arahanto vā arahamaggaṁ vā samapannā ti.

3. Abhisaṅkhataṁ nirārambhaṁ yaññaṁ kālena kappiyam

[page 044]

Tādisaṁ upasaṁyanti saññatā brahmacariyā
Vivattacchadā ye loke vītivattakālaṅgatī
Yaññam etaṁ pasaṁsanti buddhā puññassa kovidā
Yaññe vā yadi vā saddhe bhavyaṁ katvā yathārahaṁ
Pasannacitto yajati sukhette brahmacārisu
Suhutaṁ suyiṭṭhaṁ suppattaṁ dakkhiṇeyyesu yaṁ kataṁ
Yañño ca vipulo hoti pasīdanti ca devatā
Evaṁ yajitvā medhāvī saddho muttena cetasā
Avyāpajjhaṁ sukhaṁ lokaṁ paṇḍito upapajjatī ti.

Cakkavaggo catuttho.

Tass' uddānaṁ:—

Cakko saṅgāho sīho pasādo Vassakārena pañcamaṁ

Loke aparihāniyo patilīnena Ujjayo Udāyinā te dasā ti.

41

1. Catasso imā bhikkhave samādhibhāvanā. Katamā catasso?

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati.

[page 045]

2. Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhaviharāya saṁvattati?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaṁ upasampajja viharati.

Ayaṁ vuccati bhikkhave samādhibhāyanā bhāvitā bahulīkatā diṭṭhadhammasukhaviharāya saṁvattati.

3. Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati?

Idha bhikkhave bhikkhu ālokasaññaṁ manasikaroti divāsaññaṁ adhiṭṭhāti yathā divā tathā rattiṁ yathā rattiṁ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Ayaṁ vuccati samādhibhāvanā ... ñāṇadassanapaṭilābhāya saṁvattati.

4. Katamā ca bhikkhave samādhibhāvanā ... satisampajaññāya saṁvattati?

Idha bhikkhave bhikkhuno viditā vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṁ gacchanti, viditā saññā ... pe ... viditā vitakkā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṁ gacchanti.

Ayaṁ vuccati bhikkhave samādhibhāvanā ... satisampajaññāya saṁvattati.

5. Katamā ca bhikkhave samādhibhāvanā ... āsavānaṁ khayāya saṁvattati?

Idha bhikkhave bhikkhu pañcupādānakkhandhesu udayavayānupassī viharati iti rūpaṁ iti rūpassa samudayo iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo iti vedanāya atthagamo, iti saññā iti saññāya samudayo iti saññāya atthagamo, iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthagamo, iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthagamo.

Ayaṁ vuccati bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati. Imā kho bhikkhave catasso samādhibhāvanā; idañ ca pana m' etaṁ sandhāya bhāsitaṁ Pārāyane Puṇṇakapañhe.

6. Saṅkhāya lokasmiṁ parovarāni yass' iñjitaṁ n' atthi kuhiñci loke

[page 046]

Sato vidhūmo anigho nirāso atāri so jātijaran ti brūmīti.

42

1. Cattār' imāni bhikkhave pañhavyākaraṇāni. Katamāni cattāri?

Atthi bhikkhave pañho ekaṁsavyākaraṇīyo, atthi bhikkhave pañho paṭipucchā-vyākaraṇīyo, atthi bhikkhave pañho ṭhapanīyo, atthi bhikkhave pañho vibhajjavyākaraṇīyo.

Imāni kho bhikkhave cattāri pañhavyākaraṇānīti.

2. Ekaṁsa-vacanaṁ ekaṁ vibhajja-vacanaṁ paraṁ
Tatiyaṁ paṭipuccheyya catuttham pana ṭhāpaye
Yo ca tesaṁ tattha tattha jānāti anudhammataṁ
Catu pañhassa kusalo āhu bhikkhuṁ tathāvidhaṁ
Durāsado duppasaho gambhīro duppadhaṁsiyo
Atho atthe anatthe ca ubhayassa hoti kovido
Anatthaṁ parivajjeti atthaṁ gaṇhāti paṇḍito
Atthābhisamayā dhūro paṇḍito ti pavuccatī ti.

43

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru, sakkāragaru na saddhammagaru.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

2. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru, saddhammagaru na sakkāragaru.

[page 047]

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

3. Kodhamakkhagarū bhikkhū lābhasakkāragāravā
Na te dhamme virūhanti sammāsambuddhadesite
Ye ca saddhammagaruno vihaṁsu viharanti ca
Te ve dhamme virūhanti sammāsambuddhadesite ti.

44

1. Cattāro 'me bhikkhave asaddhammā. Katame cattaro?

Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā.

Ime kho bhikkhave cattāro asaddhammā.

2. Cattāro 'me bhikkhave saddhammā. Katame cattāro?

Saddhammagarutā na kodhagarutā ... saddhammagarutā na sakkāragarutā.

Ime kho bhikkhave cattāro saddhammāti.

3. Kodhamakkhagaru bhikkhu lābhasakkāragāravo
Sukhette pūtibījaṁ va saddhamme na virūhati
Ye ca saddhammagaruno vihaṁsu viharanti ca
Te ve dhamme virūhanti sneham anvāyam iv' osadhāti.

45

1. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.

Ekamantaṁ ṭhito Rohitasso devaputto Bhagavantaṁ etad avoca:

Yattha nu kho bhante na jāyati na jiyyati na miyyati na cavati na uppajjati,

[page 048]

sakkā nu kho no bhante gamanena lokassa antaṁ ñatuṁ vā daṭṭhuṁ vā pāpuṇituṁ vā ti?

Yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na uppajjati nāhaṁ taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmīti.

2. Acchariyaṁ bhante abbhutaṁ bhante yāva subhāsitaṁ c' idaṁ bhante Bhagavatā—yattha kho āvuso na jāyati ... na uppajjati nāhaṁ taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmi. Bhūtapubbāhaṁ bhante Rohitasso nāma isi ahosiṁ Bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṁ bhante evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho sikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaṁ tālacchātiṁ atipāteyya, evarūpo padavītihāro ahosi seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṁ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṁ icchāgataṁ uppajji—

ahaṁ gamanena lokassa antaṁ pāpuṇissāmīti. So kho 'haṁ bhante aññatr' eva asitapītakhāyitasāyitā aññatr' uccārapassāvakammā aññatra niddākilamatha-paṭivinodanā vassasatāyuko vassasatajīvī vassasataṁ gantvā appatvā ca lokassa antaṁ antarā kālakato. Acchariyaṁ bhante abbhutaṁ bhante yāva subhāsitaṁ c' idaṁ bhante Bhagavatā —yattha kho āvuso na jāyati ... na uppajjati nāhaṁ taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmīti.

3. Yattha kho āvuso na jāyati ... na uppajjati nāhaṁ taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmi, na cāhaṁ āvuso appatvā va lokassa antaṁ dukkhassa antakiriyaṁ vadāmi. Api cāhaṁ āvuso imasmiṁ yeva byāmamatte kalebare saññimhi samanake lokañ ca paññāpemi lokasamudayañ ca lokanirodhañ ca lokanirodhagāminiṁ paṭipadan ti.

[page 049]

4. Gamanena na pattabbo lokass' anto kudācanaṁ
Na ca appatvā lokantaṁ dukkhā atthi pamocanaṁ
Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo
Lokassa antaṁ samitāvī ñatvā nāsiṁsati lokam imaṁ parañ cāti.

46

1. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:—Imaṁ bhikkhave rattiṁ Rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ Jetavanaṁ obhāsetvā yen' āhaṁ ten' upasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho bhikkhave Rohitasso devaputto maṁ etad avoca :—Yattha nu kho na jāyati ... na uppajjati, sakkā nu kho so bhante gamanena lokassa antaṁ ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vāti?

Evaṁ vutte ahaṁ bhikkhave Rohitassaṁ devaputtaṁ etad avoca :—Yattha kho āvuso na jāyati ... na uppajjati nāhaṁ taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyanti vadāmīti.

Evaṁ vutte bhikkhave Rohitasso devaputto maṁ etad avoca :—Acchariyaṁ bhante abbhutaṁ bhante yāva subhāsitaṁ c' idaṁ bhante Bhagavatā—yattha kho āvuso na jāyati ... na uppajati nāhaṁ taṁ gamanena ... pattayyan ti vadāmi.

Bhūtapubbāhaṁ bhante Rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṁ bhante evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho sikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaṁ tālacchātiṁ atipāteyya, evarūpo padavītihāro ahosi seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṁ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṁ icchāgataṁ uppajji—ahaṁ gamanena lokass' antaṁ pāpuṇissāmīti. So kho 'haṁ bhante aññatr' eva asitapītakhāyitasāyitā aññatr' eva uccārapassāvakammā aññatra niddākilamatha-paṭivinodanā vassasatāyuko vassasatajīvī vassasataṁ gantvā appatvā va lokassa antaṁ antarā yeva kālakato.

[page 050]

Acchariyaṁ bhante abbhutaṁ yāva subhāsitaṁ c' idaṁ bhante Bhagavatā- yattha kho āvuso na jāyati ... na uppajjati nāhaṁ taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmīti.

Evaṁ vutte ahaṁ bhikkhave Rohitassaṁ devaputtaṁ etad avoca :—Yattha kho āvuso na jāyati ... na uppajjati nāhaṁ taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayam pattayyan ti vadāmīti, na cāham āvuso appatvā lokassa antaṁ dukkhass' antakiriyaṁ vadāmi. Api cāhaṁ āvuso imasmiṁ byāmamatte kalebare saññimhi samanake lokañ ca paññāpemi lokasamudayañ ca lokanirodhañ ca lokanirodhagāminiñ ca paṭipadanti.

2. Gamanena na pattabbo lokass' anto kudācanaṁ
Na ca appatvā lokantaṁ dukkhā atthi pamocanaṁ
Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo
Lokassa antaṁ samitāvī ñatvā nāsiṁsati lokam imaṁ parañ cāti.

47

1. Cattār' imāni bhikkhave suvidūra-vidūrāni. Katamāni cattāri?

Nabhā ca bhikkhave paṭhavī ca idaṁ paṭhamaṁ suvidūravidūraṁ, orimañ ca bhikkhave tīraṁ samuddassa pārimañ ca tīraṁ idaṁ dutiyaṁ suvidūravidūraṁ, yato ca bhikkhave verocano abbhudeti yattha ca attham eti idaṁ tatiyaṁ suvidūravidūraṁ, satañ ca bhikkhave dhammo asatañ ca dhammo idaṁ catutthaṁ suvidūravidūraṁ.

Imāni kho bhikkhave cattāri suvidūravidūrānīti.

[page 051]

2. Nabhā ca dūre paṭhavī ca dūre pāraṁ samuddassa tadāhu dūre
Yato ca verocano abbhudeti pabhaṅkaro yattha ca attham eti
Tato have dūrataraṁ vadanti satañ ca dhammaṁ asatañ ca dhammaṁ
Avyāyiko hoti sataṁ samāgamo yāvam pi tiṭṭheyya tath' eva hoti
Khippaṁ hi veti asataṁ samāgamo tasmā sataṁ dhammo asabbhi ārakāti.

48

1. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Visākho Pañcāliputto upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā pariyāpannāya anissitāya. Atha kho Bhagavā sāyaṇhasamayaṁ paṭisallānā vuṭṭhito yen' upaṭṭhānasālā ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi.

Nisajja kho Bhagavā bhikkhū āmantesi:

Ko nu kho bhikkhave upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandasseti ... anissitāyāti?

Āyasmā bhante Visākho Pañcāliputto upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandassesi samuttejesi sampahaṁseti poriyā vācāya ... anissitāyāti.

Atha kho Bhagavā āyasmantaṁ Visākhaṁ Pañcāliputtaṁ etad avoca :—Sādhu sādhu Visākha sādhu kho tvaṁ Visākha bhikkhū dhammiyā kathāya sandassesi ... anissitāyāti.

2. Nābhāsamānaṁ jānanti missaṁ bālehi paṇḍitaṁ
Bhāsamānañ ca jānanti desentaṁ amataṁ padaṁ
Bhāsaye jotaye dhammaṁ paggaṇhe isinaṁ dhajaṁ
Subhāsitadhajā isayo dhammo hi isinan dhajo ti.

[page 052]

49

1. Cattāro 'me bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro?

Anicce bhikkhave niccan ti saññāvipallāso cittavipallāso diṭṭhivipallāso, adukkhe bhikkhave dukkhan ti saññāvipallāso cittavipallāso diṭṭhivipallāso, anattani bhikkhave attā ti saññāvipallāso ... diṭṭhivipāllaso, asubhe bhikkhave subhan ti saññāvipallāso cittavipallāso diṭṭhivipallāso.

Ime kho bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

2. Cattāro 'me bhikkhave na saññāvipallāsā na cittavipallāsā, na diṭṭhivipallāsā. Katame cattaro?

Anicce bhikkhave aniccan ti na saññāvipallāso . . ., dukkhe bhikkhave dukkhan ti na saññāvipallāso . . ., anattani bhikkhave anattā ti na saññāvipallāso . . ., asubhe bhikkhave asubhan ti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso.

Ime kho bhikkhave cattāro na saññāvipallāsā na cittavipallāsā na diṭṭhivipallāsāti.

3. Anicce niccasaññino dukkhe ca sukhasaññino
Anattani ca attā ti asubhe subhasaññino
Micchādiṭṭhigatā sattā khittacittā visaññino
Te yogayuttā Mārassa ayogakkhemino janā
Sattā gacchanti saṁsāraṁ jātimaraṇagāmino
Yadā ca buddhā lokasmiṁ uppajjanti pabhaṅkarā
Te imaṁ dhammaṁ pakāsenti dukkhūpasamagāminaṁ
Tesaṁ sutvāna sappaññā sacittaṁ paccalatthu te
Aniccaṁ aniccato dakkhuṁ dukkham addakkhu dukkhato
Anattani anattā ti asubham asubhat' addasuṁ
Sammādiṭṭhisamādānā sabbadukkham upaccagun ti

[page 053]

50

1. Cattāro 'me bhikkhave candimasuriyānaṁ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Katame cattāro?

Abbhaṁ bhikkhave candimasuriyānaṁ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti, mahiyā bhikkhave candimasuriyānaṁ upakkileso ... dhūmarajo bhikkhave candimasuriyānaṁ upakkileso ... Rāhu bhikkhave asurindo candimasuriyānaṁ upakkileso yena upakkilesena upakiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro candamasuriyānaṁ ... na virocanti.

2. Evaṁ eva kho bhikkhave cattāro samaṇabrāhmaṇānaṁ upakkilesā yehi upakkilesehi upakiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro?

Santi bhikkhave eke samaṇabrāhmaṇā suraṁ pivanti merayaṁ pivanti surāmerayapānā apaṭiviratā. Ayaṁ bhikkhave paṭhamo samaṇabrāhmaṇānaṁ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

Santi bhikkhave eke samaṇabrāhmaṇā methunaṁ dhammaṁ paṭisevanti methunasmā dhammā apaṭiviratā. Ayaṁ bhikkhave dutiyo samaṇabrāhmaṇānaṁ upakkileso ... na virocanti.

Santi bhikkhave eke samaṇabrāhmaṇā jātarūparajataṁ sādiyanti jātarūparajatapaṭiggahaṇā apaṭiviratā. Ayaṁ bhikkhave tatiyo samaṇabrāhmaṇānaṁ upakkileso ... na virocanti.

Santi bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvanti micchājīvā apaṭiviratā. Ayaṁ bhikkhave catuttho samaṇabrāhmaṇānaṁ upakkileso yena upakkilesena upakiliṭṭhā eke samaṇabrāhmaṇā na tapanti no bhāsanti na virocanti.

Ime kho bhikkhave cattāro samaṇabrāhmaṇānam upakkilesā yehi upakkilesehi upakiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

[page 054]

3. Rāgadosapaṭikkiṭṭhā eke samaṇabrāhmaṇā
Avijjānivutā posā piyarūpābhinandino
Suraṁ pivanti merayaṁ paṭisevanti methunaṁ
Rajataṁ jātarūpañ ca sādiyanti aviddasū
Micchājīvena jīvanti eke samaṇabrāhmaṇā
Ete upakkilesā vuttā buddhenādiccabandhunā
Yehi upakiliṭṭhā eke samaṇabrāhmaṇā
Na tapanti na bhāsanti asuddhā sarajā pabhā
Andhakārena onaddhā taṇhādāsā sanettikā
Vaḍḍhenti kaṭasiṁ ghoraṁ ādiyanti punabbhavan ti

Rohitassa-vaggo pañcamo.

Tass' uddānam:—

Samādhipañhā dve kodhā Rohitassa apare dve
Sudūra Visākho vipallāso upakkilesena te dasāti.

Paṭhamo paññāsako.

51

1. Sāvatthinidānaṁ.

Cattāro 'me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya {saṁvattanti}.

Kattame cattāro?

Yassa bhikkhave bhikkhu cīvaraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati, yassa bhikkhave bhikkhu piṇḍapātaṁ paribhuñjamāno ... sukhāya saṁvattati, yassa bhikkhave bhikkhu senāsanaṁ paribhuñjamāno .

[page 055]

. . sukhāya saṁvattati, yassa bhikkhave bhikkhu gilānapaccayabhesajjaparikkhāraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati appamāno tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattatīti.

2. Imehi ca pana bhikkhave catuhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ—ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati—atha kho asaṅkheyyo appameyyo mahāpuññakkhandho t' eva saṅkhaṁ gacchati.

3. Seyyathāpi bhikkhave mahāsamudde na sukaraṁ udakassa pamāṇaṁ gahetuṁ—ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā—atha kho asaṅkheyyo appameyyo mahā-udakakkhandho t' eva saṅkhaṁ gacchati. Evam eva kho bhikkhave imehi catuhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ—ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattatīti—atha kho asaṅkheyyo appameyyo puññakkhandho t' eva saṅkhaṁ gacchati.

4. Mahodadhiṁ aparimitaṁ mahāsaraṁ
Bahubheravaṁ ratanagaṇanamālayaṁ
Najjo yathā naragaṇasaṅghasevitā

[page 056]

Puthū savanti upayanti sāgaraṁ
Evaṁ naraṁ annadapānavatthadaṁ
Seyyānisajjattharaṇassa dāyakaṁ
Puññassa dhārā upayanti paṇḍitaṁ
Najjo yathā vārivahā va sāgaran ti.

52

1. Cattāro 'me bhikkhave puññābhisandā kusalābhisandā ... sukhāya saṁvattanti. Katame cattāro?

Idha bhikkhave ariyasāvako Buddhe aveccappasādena samannāgato hoti—iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavāti. Ayaṁ bhikkhave paṭhamo puññābhisando kusalābhisando ... sukhāyā saṁvattati.

Puna ca paraṁ bhikkhave ariyasāvako dhamme aveccappasādena samannāgato hoti—svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti. Ayaṁ bhikkhave dutiyo puññābhisando kusalābhisando ... sukhāya saṁvattati.

Puna ca paraṁ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti—supaṭipanno Bhagavato sāvakasaṅgho ujupaṭipanno Bhagavato sāvakasaṅgho ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yadidam cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho {āhuneyyo} {pāhuneyyo} dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Ayaṁ bhikkhave tatiyo puññābhisando kusalābhisando ... sukhāya saṁvattati.

Puna ca paraṁ bhikkhave ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasaṭṭhehi aparāmaṭṭhehi samādhisaṁvattanikehi.

[page 057]

Ayaṁ bhikkhave catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Ime ca kho bhikkhave cattāro puññābhisandā kusalābhisandā ... sukhāya saṁvattantīti.

2. Yassa saddhā Tathāgate acalā supatiṭṭhitā
Sīlañ ca yassa kalyāṇaṁ ariyakantaṁ pasaṁsitaṁ
Saṅghe pasādo yass' atthi ujubhūtañ ca dassanaṁ
Adaliddo ti tam āhu amoghaṁ tassa jīvitaṁ
Tasmā saddhañ ca sīlañ ca pasādaṁ dhammadassanaṁ
Anuyuñjetha medhāvī saraṁ buddhāna sāsanan ti.

53

1. Ekaṁ samayaṁ Bhagavā antarā ca Madhuraṁ antarā ca Verañjim addhānamaggapaṭipanno hoti, sambahulā ca kho gahapatī ca gahapatāniyo ca antarā Verañjiṁ antarā ca Madhuraṁ addhānamaggapaṭipannā honti.

Atha kho Bhagavā maggā okkamma aññatarasmiṁ rukkhamūle paññatte āsane nisīdi. Addasaṁsu kho gahapatī ca gahapatāniyo ca Bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ disvā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te gahapatī ca gahapatāniyo ca Bhagavā etad avoca :—

2. Cattāro 'me gahapatayo saṁvāsā. Katame cattāro?

Chavo chavāya saddhiṁ saṁvasati, chavo deviyā saddhiṁ saṁvasati, devo chavāya saddhiṁ saṁvasati, devo deviyā saddhiṁ saṁvasati.

3. Kathañ ca gahapatayo chavo chavāya saddhiṁ saṁvasati?

[page 058]

Idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṁ, bhariyā pi 'ssa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho gahapatayo chavo chavāya saddhiṁ saṁvasati.

4. Kathañ ca gahapatayo chavo deviyā saddhiṁ saṁvasati?

Idha gahapatayo sāmiko hoti pāṇātipātī ... pe ... akkosakaparibhāsako samaṇabrāhmaṇānaṁ, bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho gahapatayo chavo deviyā saddhiṁ saṁvasati.

5. Kathañ ca gahapatayo devo chavāya saddhiṁ saṁvasati?

Idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā pativirato kāmesu micchācārā pativirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ.

bhariyā ca khvassa hoti pānātipātinī ... pe ... surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho gahapatayo devo chavāya saddhiṁ saṁvasati.

6. Kathañ ca gahapatayo devo deviyā saddhiṁ saṁvasati?

Idha gahapatayo sāmiko hoti pānātipātā paṭivirato ... pe ... anakkosakaparibhāsako samaṇabrāhmaṇānaṁ, bhariyāpi 'ssa hoti pāṇātipātā paṭiviratā ... anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho gahapatayo devo deviyā saddhiṁ saṁvasati.

[page 059]

Ime kho gahapatayo cattāro saṁvāsā ti.

7. Ubho ca honti dussīlā kadariyā paribhāsakā
Te honti jānipatayo chavā saṁvāsamāgatā
Sāmiko dussīlo hoti kadariyo paribhāsako
Bhariyā sīlavatī hoti vadaññū vītamaccharā
Sāpi devī saṁvasati chavena patinā saha
Sāmiko sīlavā hoti vadaññū vītamaccharo
Bhariyā' ssa hoti dussīlā kadariyā paribhāsikā
Sāpi chavā saṁvasati devena patinā saha
Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññam piyaṁvadā
Atthā sampacurā honti vāsatthaṁ upajāyati
Amittā dummanā honti ubhinnaṁ samasīlinaṁ
Idha dhammaṁ caritvāna samasīlabbatā ubho
Nandino devalokasmiṁ modanti kāmakāmino ti.

54

1. Cattāro 'me bhikkhave saṁvāsā. Katame cattāro?

Chavo chavāya saddhiṁ saṁvasati, chavo deviyā saddhiṁ saṁvasati, devo chavāya saddhiṁ saṁvasati, devo deviyā saddhiṁ saṁvasati.

2. Kathañ ca bhikkhave chavo chavāya saddhiṁ saṁvasaṭi?

Idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhena cetasā agāraṁ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṁ, bhariyā pi 'ssa hoti pāṇatipātinī adinnādāyinī kāmesu micchācarinī musāvādinī pisuṇāvācā pharusāvācā samphappalāpinī abhijjhālunī vyāpannacittā micchādiṭṭhikā dussilā pāpadhammā maccheramalapariyutthena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

[page 060]

Evaṁ kho bhikkhave chavo chavāya saddhiṁ saṁvasati.

3. Kathañ ca bhikkhave chavo deviyā saddhiṁ saṁvasati?

Idha bhikkhave sāmiko hoti pāṇātipāti adinnādāyī ... samaṇabrāhmaṇānaṁ, bhariyā khvassa pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāyā paṭiviratā samphappalāpā paṭiviratā na abhijjhālunī avyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatāmalamaccherena cetasā agāraṁ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

Evaṁ kho bhikkhave chavo deviyā saddhiṁ saṁvasati.

4. Kathañ ca bhikkhave devo chavāya saddhiṁ saṁvasati?

Idha bhikkhave sāmiko hoti pāṇatipātā paṭivirato ... sīlavā kalyāṇadhammo vigatamalamaccherana cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānam, bhariyā khvassa hoti pāṇātapātinī ... micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho bhikkhave devo chavāya saddhiṁ saṁvasati.

5. Kathañ ca bhikkhave devo deviyā saddhiṁ saṁvasati?

Idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato ... sīlavā kalyāṇadhammā vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ, bhariyā pi 'ssa hoti pāṇātipātā paṭiviratā ... sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ bho bhikkhave devo deviyā saddhiṁ saṁvasati. Ime kho bhikkhave cattāro saṁvāsā ti.

7. Ubho ca honti dussīlā kadariyā paribhāsakā

[page 061]

Te honti jānipatayo chavā saṁvāsamāgatā
Sāmiko dussīlo hoti kadariyo paribhāsako
Bhariyā sīlavatī hoti vadaññā vītamaccharā
Sāpi devī saṁvasati chavena patinā saha
Sāmiko sīlavā hoti vadaññū vītamaccharo
Bhariyā 'ssa hoti dussīlā kadariyā paribhāsikā
Sāpi chavā saṁvasati devena patinā saha
Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññam piyaṁvadā
Atthā sampacurā honti vāsatthaṁ upajāyati
Amittā dummanā honti ubhinnaṁ samasīlinaṁ
Idha dhammaṁ caritvāna samasīlabbatā ubho
Nandino devalokasmiṁ modanti kāmakāmino ti.

55

1. Ekaṁ samayaṁ Bhagavā Bhaggesu viharati Suṁsumāragire Bhesakalāvane migadāye. Atha kho Bhagavā pubbaṇhasamayaṁ {nivāsetvā} pattacīvaraṁ ādāya yena Nakulapituno gahapatissa nivesanaṁ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Nakulapitā ca gahapati Nakulamātā ca gahapatānī yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho Nakulapitā gahapati Bhagavantaṁ etad avoca:

2. Yato me bhante Nakulamātā gahapatānī daharass' eva daharā ānītā nābhijānāmi Nakulamātaraṁ gahapatāniṁ manasā pi aticaritā, kuto pana kāyena iccheyyāma mayaṁ bhante diṭṭh' eva dhamme aññamaññaṁ passituṁ abhisamparāyañ ca aññamaññaṁ passitun ti?

Nakulamātā pi kho gahapatānī Bhagavantaṁ etad avoca :—Yatvāhaṁ bhante Nakulapituno gahapatissa daharass' eva daharā ānītānābhijānāmi Nakulapitaraṁ gahapatiṁ manasā pi aticaritā, kuto pana kāyena iccheyyāma mayaṁ bhante diṭṭh' eva dhamme aññamaññaṁ passituṁ abhisamparāyañ ca aññamaññaṁ passitun ti?

[page 062]

Ākaṅkheyyuṁ ce gahapatayo ubho jānipatayo diṭṭh' eva dhamme aññamaññaṁ passituṁ abhisamparāyañ ca aññamaññaṁ passituṁ ubho ca assu samasaddhā samasīlā samacāgā samapaññā te diṭṭh' eva dhamme aññamaññaṁ passanti abhisamparāyañ ca aññamaññaṁ passantīti.

3. Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññaṁ piyamvadā
Atthā sampacurā honti vāsatthaṁ upajāyati
Amittā dummanā honti ubhinnaṁ samasīlinaṁ
Idha dhammaṁ caritvāna samasīlabbatā ubho
Nandino devalokasmiṁ modanti kāmakāmino ti

56

1. ākaṅkheyyuṁ ce bhikkhave ubho jānipatayo diṭṭh' eva dhamme aññamaññaṁ passituṁ abhisamparāyañ ca aññamaññaṁ passituṁ ubho ca assu samasaddhā samasīlā samacāgā samapaññā te diṭṭh' eva dhamme aññamaññaṁ passanti abhisamparāyañ ca aññamaññaṁ passantīti.

2. Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññaṁ piyamvadā
Atthā sampacurā honti vāsatthaṁ upajāyati
Amittā dummanā honti ubhinnaṁ samasīlinaṁ
Idha dhammaṁ caritvāna samasīlabbatā ubho
Nandino devalokasmiṁ modanti kāmakāmino ti.

57

1. Ekaṁ samayaṁ Bhagavā Koḷiyesu viharati Sajjanelaṁ nāma Koḷiyānaṁ nigamo. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena Suppavāsāya Koḷiyadhītāya nivesanaṁ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Suppavāsā Koḷiyadhitā Bhagavantaṁ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi.

[page 063]

Atha kho Suppavāsā Koḷiyadhītā Bhagavantaṁ bhuttaviṁ onītapattapāniṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Suppavāsaṁ Koḷiyadhītaraṁ Bhagavā etad avoca :—

2. Bhojanaṁ Suppavase dentī ariyasāvikā paṭiggāhakānaṁ cattāri ṭhānāni deti. Katamāni cattāri?

Āyuṁ deti vaṇṇaṁ deti sukhaṁ deti balaṁ deti.

Āyuṁ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā vaṇṇaṁ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā, sukhaṁ datvā ... balaṁ datvā balassa bhāginī hoti dibbassa vā mānusassa vā. Bhojanaṁ Suppavāse dentī ariyasāvikā paṭiggāhakānaṁ imāni cattāri ṭhānāni detīti.

3. Susaṅkhataṁ bhojanaṁ yā dadāti suciṁ paṇītaṁ rasasā upetaṁ
Sā dakkhiṇā ujjugatesu dinnā caraṇopapannesu mahaggatesu
Puññena puññaṁ saṁsandamānā mahapphalā lokavidūna vaṇṇitā
Etādisaṁ yaññaṁ anussarantā ye vedajātā vicaranti loke
Vineyya maccheramalaṁ samūlaṁ aninditā saggaṁ upenti ṭhānan ti.

58

1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca :—

2. Bhojanaṁ gahapati dadamāno ariyasāvako paṭiggāhakānaṁ cattāri ṭhānāni deti. Katamāni cattāri?

[page 064]

Āyuṁ deti, vaṇṇaṁ deti, sukhaṁ deti, balam deti.

Āyuṁ kho pana datvā āyussa bhāgī hoti dibbassa vā manusassa vā, vaṇṇaṁ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā, sukhaṁ datvā ... balaṁ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṁ gahapati dadamāno ariyasāvako paṭiggāhakānaṁ imāni cattāri ṭhānāni detīti.

3. Yo saññatānaṁ paradattabhojinaṁ kālena sakkacca dadāti bhojanaṁ
Cattāri ṭhānāni anupavecchati āyuñ ca vaṇṇañ ca sukhaṁ balañ ca,
So āyudāyī baladāyī sukhavaṇṇadado naro
Dīghāyu yasavā hoti yattha yatth' upapajjatīti.

59

1. Bhojanaṁ bhikkhave dadamāno dāyako paṭiggāhakānaṁ imāni cattāri ṭhanāni deti. Katamāni cattāri?

Āyuṁ deti, vaṇṇaṁ deti, sukhaṁ deti, balaṁ deti, sukhaṁ deti. āyuṁ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassā vā, vaṇṇaṁ datvā ... sukhaṁ datvā ... balaṁ datvā balassa bhāgī hoti dibbassa vā mānusassa vā.

Bhojanaṁ bhikkhave dadamāno dāyako paṭiggāhakānaṁ imāni cattāri ṭhānāni detīti.

2. Yo saññatānaṁ paradattabhojinaṁ kālena sakkacca dadāti bhojanaṁ
Cattāri ṭhānāni anupavecchati āyuñ ca vaṇṇañ ca sukhañ ca balañ ca
So āyudāyī baladāyī sukha-vaṇṇa dado naro
Dīghāyu yasavā hoti yattha yatth' upapajjatīti.

[page 065]

60

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca :—

Catuhi kho gahapati dhammehi samannāgato ariyasāvako gihī sāmīcipaṭipadaṁ paṭipanno hoti yasopaṭilābhiniṁ saggasaṁvattanikaṁ. Katamehi catuhi?

Idha gahapati ariyasāvako bhikkhusaṅghaṁ paccupaṭṭhito hoti, cīvarena bhikkhusaṅghaṁ paccupaṭṭhito hoti, piṇḍapātena ... pe ... senāsena ... pe ... gilānapaccayabhesajjaparikkhārena paccupaṭṭhito hoti.

Imehi kho gahapati catuhi dhammehi samannāgato ariyasāvako gihī sāmīcipaṭipadaṁ paṭipanno hoti yasopaṭilābhiniṁ saggasaṁvattanikan ti.

Gihī sāmīcipaṭipadaṁ paṭipajjanti paṇḍitā
Sammaggate sīlavante cīvarena upaṭṭhitā
Piṇḍapāta-sayanena gilānapaccayena ca
Tesaṁ divā ca ratto ca sadā puññaṁ pavaḍḍhati
Saggañ ca kamati ṭhānaṁ kammaṁ katvāna bhaddakan ti.

Puññābhisandanavaggo chaṭṭho.

Tass' uddānaṁ:—

Dve puññābhisandā dve {saṁvāsā} dve va honti samajīvino Suppavāsā sudatto ca bhojanaṁ gihī sāmīcināti.

61

1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami ... Ekamantaṁ nisinnaṁ kho {Anāthapiṇḍikaṁ} gahapatiṁ Bhagavā etad avoca:

[page 066]

2. Cattāro 'me gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ. Katame cattāro? Bhogā me uppajjantu saha dhammenāti. Ayaṁ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṁ. Bhoge laddhā saha dhammena yaso mam abbhugacchatu saha ñātīhi saha upajjhāyehīti. Ayaṁ dutiyo dhammo ... lokasmiṁ. Bhoge laddhā saha dhammena yasaṁ laddhā saha ñātīhi saha upajjhāyehi ciraṁ jīvāmi dīgham addhāyuṁ pālemīti. Ayaṁ tatiyo ... lokasmiṁ. Bhoge laddhā saha dhammena yasaṁ laddhā saha ñātīhi saha upajjhāyehi ciraṁ jīvitvā dīgham addhāyuṁ pāletvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjāmīti. Ayaṁ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṁ.

Ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā lokasmiṁ.

3. Imesaṁ kho gahapati catunnaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ cattāro dhammā paṭilābhāya {saṁvattanti}. Katame cattāro?

Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.

4. Katamā ca gahapati saddhāsampadā? Idha gahapati ariyasāvako saddho hoti saddahati Tathāgatassa bodhiṁ: iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā ti. Ayaṁ vuccati gahapati saddhāsampadā.

5. Katamā ca gahapati sīlasampadā?

Idha gahapati ariyasāvako pāṇātipātā paṭivirato hoti ... pe ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Ayaṁ vuccati gahapati sīlasampadā.

6. Katamā ca gahapati cāgasampadā? Idha gahapati ariyasāvako vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṁvibhāgarato. Ayaṁ vuccati gahapati cāgasampadā.

7. Katamā ca gahapati paññāsampadā? Abhijjhā-visamalobhābhibhūtena cetasā gahapati viharanto akiccaṁ karoti kiccaṁ aparādheti akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati,

[page 067]

vyāpādābhibhūtena cetasā gahapati viharanto ... dhaṁsati, thīnamiddhābhibhūtena cetasā gahapati viharanto ... dhaṁsati, uddhaccakukkuccābhibhūtena cetasā gahapati viharanto ... dhaṁsati, vicikicchābhibhūtena cetasā gahapati viharanto akiccaṁ karoti kiccaṁ aparādheti akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati.

8. Sa kho so gahapati ariyasāvako abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobhaṁ cittassa upakkilesaṁ pajahati, vyāpādo cittassa upakkileso ti iti viditvā vyāpādaṁ cittassa upakkilesaṁ pajahati, thīnamiddhaṁ ... pajahati, uddhaccakukkuccaṁ ... pajahati, vicikicchā ... pajahati. Yato ca kho gahapati ariyasāvako abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, vyāpādo ... pahīno hoti, thīnamiddhaṁ ... pahīno hoti, uddhaccakukkuccaṁ ... pahīno hoti, vicikicchā ... pahīno hoti. Ayaṁ vuccati gahapati ariyasāvako mahāpañño puthupañño āpāthadaso paññāsampanno. Ayaṁ vuccati paññāsampadā.

Imesaṁ kho gahapati catunnaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ ime cattāro dhamme paṭilābhāya saṁvattanti.

9. Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri kammāni kattā hoti.

Katamāni cattāri?

10. Idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṁ sukheti pīneti sammā sukhaṁ pariharati, mātāpitaro sukheti pīneti sammā sukhaṁ pariharati, puttadāradāsakammakaraporise sukheti pīneti sammā sukhaṁ pariharati, mittāmacce sukheti pīneti sammā sukhaṁ pariharati. Idam assa paṭhamaṁ ṭhānaṁ gataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.

[page 068]

11. Puna ca paraṁ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato vā tathārūpāsu āpadāsu bhogehi pariyodhāya vattanti sotthim attānaṁ karoti. Idaṁ assa dutiyaṁ ṭhānaṁ gataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.

12. Puna ca paraṁ gahapati ariyasāvako uṭṭhāna ... dhammaladdhehi pañcabaliṁ kattā hoti ñātibaliṁ atithibaliṁ pubbapetabaliṁ rājabaliṁ devatābaliṁ. Idam assa tatiyaṁ ṭhānaṁ gataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.

13. Puna ca paraṁ gahapati ariyasāvako uṭṭhāna ... dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekam attānaṁ damenti ekam attānaṁ samenti ekam attānaṁ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpeti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Idam assa catutthaṁ ṭhānaṁ gataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.

14. Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhitehi dhammikehi. dhammaladdhehi imāni cattāri pattakammāni kattā hoti. Yassa kassaci gahapati aññatra imehi catuhi pattakammehi bhogā parikkhayaṁ gacchanti ime vuccanti gahapati bhogā aṭṭhānagatā apattagatā anāyatanaso paribhuttā. Yassa kassaci gahapati imehi catuhi pattakammehi bhogā parikkhayaṁ gacchanti ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttā ti.

Bhuttā bhogā bhatā bhaccā vitiṇṇā āpadāsu me
Uddhaggā dakkhiṇā dinnā atho pañca baliṅkatā
Upaṭṭhitā sīlavanto saññatā brahmacarayo
Yadatthaṁ bhogaṁ iccheyya paṇḍito gharam āvasaṁ

[page 069]

So me attho anuppatto kataṁ ananutāpiyaṁ
Etam anussaraṁ macco ariyadhamme ṭhito naro
Idh' eva naṁ pasaṁsanti pecca sagge ca modatīti.

62

1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami ... Ekamantaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca :—

2. Cattār' imāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṁ samayena samayaṁ upādāya. Katamāni cattāri? Atthisukhaṁ, bhogasukhaṁ, anaṇasukhaṁ, anavajjasukhaṁ.

3. Katamañ ca gahapati atthisukhaṁ?

Idha gahapati kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, so—bhogā me atthi uṭṭhānaviriyādhigatā ... dhammaladdhā ti—adhigacchati sukhaṁ adhigacchati somanassaṁ. Idaṁ vuccati gahapati atthisukhaṁ.

4. Katamañ ca gahapati bhogasukhaṁ?

Idha gahapati kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjati puññāni ca karoti, so—uṭṭhānaviriyādhigatehi bhogehi ... dhammaladdhehi bhoge ca bhuñjāmi puññāni ca karomīti—adhigacchati sukhaṁ adhigacchati somanassaṁ. Idam assa vuccati gahapati bhogasukhaṁ.

5. Katamañ ca gahapati anaṇa-sukhaṁ? Idha gahapati kulaputto na kassa kiñci dhāreti appaṁ vā bahuṁ vā, so—

na kassa {kiñci} dhāremi appaṁ vā bahuṁ vā ti—adhigacchati sukhaṁ adhigacchati somanassaṁ. Idaṁ vuccati gahapati anaṇasukham.

6. Katamañ ca gahapati anavajja-sukhaṁ?

Idha gahapati ariyasāvako anavajjena kāyakammena samannāgato hoti anavajjena vacīkammena samannāgato hoti anavajjena manokammena samannāgato hoti, so—

[page 070]

anavajjen' amhi kāyakammena samannāgato ... manokammena samannāgato ti—adhigacchati sukhaṁ adhigacchati somanassaṁ. Idaṁ vuccati gahapati anavajjasukhaṁ.

Imāni kho gahapati cattāri sukhāni adhigamanīyāni gihinā bhoginā kālena kālaṁ samayena samayaṁ upādāyāti.

2. Anaṇasukhaṁ katvāna atho atthisukhaṁ sare
Bhuñjaṁ bhoga sukhaṁ macco tatho paññā vipassati
Vipassamāno jānāti ubho bhāge sumedhaso
Anavajjasukhass' etaṁ kalaṁ nagghati soḷasin ti.

63

1. Sabrahmakāni bhikkhave tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti, sapubbācariyakāni bhikkhave tāni kulāni yesaṁ ... pūjitā honti, sapubbadevatāni bhikkhave tāni kulāni yesaṁ ... pūjitā honti, sāhuneyyakāni bhikkhave yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.

2. Brahmā ti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ, pubbācariyā ti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ, pubbadevatā ti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ, āhuneyyā ti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ. Taṁ kissa hetu? Bahukārā bhikkhave mātāpitaro puttānaṁ āpādakā posakā imassa lokassa dassetāro ti.

3. Brahmā ti mātāpitaro pubbācariyā ti vuccare
Āhuneyyā ca puttānaṁ pajāya anukampakā
Tasmā hi te namasseyya sakkareyyātha paṇḍito
Annena atho pānena vatthena sayanena ca
Ucchādanena nhāpanena pādānaṁ dhovanena ca
Tāya naṁ paricariyāya mātāpitusu paṇḍitā
Idh' eva naṁ pasaṁsanti pecca sagge ca modatī ti

[page 071]

[64 omitted in original text]

4. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācāro hoti, musāvādī hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

5. Pāṇātipāto adinnādānaṁ musāvādo ca vuccati
Paradāra-gamanañ cāpi nappasaṁsanti paṇḍitāti.

65

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

2. Ye ca rūpena pāmiṁsu ye ca ghosena anvagū
Chandarāgavasūpetā na te jānanti taṁ janaṁ
Ajjhattañ ca na jānāti bahiddhā ca na passati
Samantāvaraṇo bālo sa ve ghosena vuyhati
Ajjhattañ ca na jānāti bahiddhā ca vipassati
Bahiddhā phaladassāvī so pi ghosena vuyhati
Ajjhattañ ca pajānāti bahiddhā ca vipassati
Vinīvaraṇadassāvī na so ghosena vuyhatī ti.

66

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā {lokasmiṁ}. Katame cattāro? Sarāgo, sadoso, samoho, samāno. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

[page 072]

2. Sārattā rajanīyesu piyarūpābhinandino
Mohena adhamasattā baddhā vaḍḍhenti bandhanaṁ
Rāgajañ ca dosajañ ca mohajañ cāpi viddasu
Karonti akusalaṁ kammaṁ savighātaṁ dukkhuddayaṁ
Avijjānivutā posā andhabhūtā acakkhukā
Yathā dhammā tathā santā na tassevan ti maññare ti.

67

1. Ekaṁ samayaṁ Bhagava Sāvatthiyaṁ viharati Jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena Sāvatthiyaṁ aññataro bhikkhu ahinā daṭṭho kālakato hoti.

Atha kho sambahulā bhikkhū yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:—

2. Idha bhante Sāvatthiyaṁ aññataro bhikkhu ahinā daṭṭho kālakato ti.

Na ha nūna so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari, sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṁ kareyya. Katamāni cattāri ahirājakulāni?

Virūpakkhaṁ ahirājakulaṁ, Erāpathaṁ ahirājakulaṁ, Chabyāputtaṁ ahirājakulaṁ, Kaṇhāgotamakaṁ ahirājakulaṁ. Na ha nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettaṁ cittena phari, sace hi so ... kālaṁ kareyya. Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṁ attaguttiyā attarakkhāya attaparittāyāti.

3. Virūpakkehi me mettaṁ mettaṁ Erāpathehi me
Chabyaputtehi me mettaṁ Kaṇhāgotamakehi ca
Apādakehi me mettaṁ mettaṁ dipādakehi me

[page 073]

Catuppadehi me mettaṁ mettaṁ bahuppadehi me
Mā maṁ apādako hiṁsi mā maṁ hiṁsi dipādako
Mā maṁ catuppado hiṁsi mā maṁ hiṁsi bahuppado
Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
Sabbe bhadrāni passantu mā kañci pāpam āgamāti.

Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho, pamāṇavantāni siriṁsapāni ahivicchikā satapadī uṇṇanābhisarabhu mūsikā. Katā me rakkhā katā me parittā, paṭikkamantu bhūtāni, so 'haṁ namo Bhagavato namo sattannaṁ sammāsambuddhānan ti.

68

1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. Tatra kho Bhagavā Devadattaṁ ārabbha bhikkhū āmantesi:—

Attavadhāya bhikkhave Devadattassa lābhasakkārasiloko udapādi parābhavāya bhikkhave Devadattassa lābhasakkārasiloko udapādi. Seyyathāpi bhikkhave kadalī attavadhāya phalaṁ deti parābhavāya phalaṁ deti, evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādi. Seyyathāpi bhikkhave veḷu attavadhāya phalaṁ deti parābhavāya phalaṁ deti, evam eva kho bhikkhave attavadhayā Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādi. Seyyathāpi bhikkhave naḷo attavadhāya phalaṁ deti parābhavāya phalaṁ deti, evam eva kho bhikkhave attavadhāya ... udapādi. Seyyathāpi bhikkhave assatarī attavadhāya gabbhaṁ gaṇhāti parābhavāya gabbhaṁ gaṇhāti, evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādīti.

2. Phalaṁ ve kadaliṁ hanti phalaṁ veḷuṁ phalaṁ naḷaṁ
Sakkāro kāpurisaṁ hanti gabbho assatariṁ yathā ti.

[page 074]

69

1. Cattār' imāni bhikkhave padhānāni. Katamāni cattāri?

Saṁvarappadhānaṁ, pahānappadhānaṁ, bhāvanappadhānaṁ, anurakkhanappadhānaṁ.

2. Katamañ ca bhikkhave saṁvarappadhānaṁ?

Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Idaṁ vuccati bhikkhave saṁvarappadhānaṁ.

3. Katamañ ca bhikkhave pahānappadhānaṁ?

Idha bhikkhave bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti ... padahati. Idaṁ vuccati bhikkhave pahānappadhānaṁ.

4. Katamañ ca bhikkhave bhāvanappadhānaṁ?

Idha bhikkhave bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti ... padahati.

5. Katamañ ca bhikkhave anurakkhanappadhānaṁ?

Idha bhikkhave bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Idaṁ vuccati bhikkhave anurakkhanappadhānaṁ.

Imāni kho bhikkhave cattāri padhānānīti.

Saṁvaro ca pahānañ ca bhāvanā anurakkhanā
Ete padhānā cattāro desitādiccabandhunā
Yehi bhikkhu idhātāpī khayaṁ dukkhassa pāpuṇāti.

70

1. Yasmiṁ bhikkhave samaye rājāno adhammikā honti rājaputtāpi tasmiṁ samaye adhammikā honti, rājaputtesu adhammikesu brāhmaṇagahapatikāpi tasmiṁ samaye adhammikā honti, brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṁ samaye adhammikā honti, negamajānapadesu adhammikesu visamaṁ candimasuriyā parivattanti,

[page 075]

visamaṁ candimasuriyesu parivattantesu visamaṁ nakkhattāni tārakarūpāni parivattanti, visamaṁ nakkhattesu tārakarūpesu parivattantesu visamaṁ rattindivā parivattanti, visamaṁ rattindivesu parivattantesu visamaṁ māsaddhamāsā parivattanti, visamaṁ māsaddhamāsesu parivattantesu visamaṁ utusaṁvaccharā parivattanti, visamaṁ utusaṁvaccharesu parivattantesu visamaṁ vātā vāyanti visamaṁ apañjasā, visamaṁ vātesu vāyantesu visamesu apañjasesu devatā parikupitā bhavanti, devatāsu parikupitāsu devo na sammādhāraṁ anupavecchati, deve na sammādhāraṁ anupavecchante visamapākīni sassāni bhavanti, visamapākīni bhikkhave sassāni manussā paribhuñjantā appāyukā ca honti dubbaṇṇā ca dubbalā ca bavhābādhā ca.

2. Yasmiṁ bhikkhave samaye rājāno dhammikā honti rājaputtāpi tasmiṁ samaye dhammikā honti, rājaputtesu dhammikesu brāhmaṇagahapatikāpi tasmiṁ samaye dhammikā honti, brāhmaṇagahapatikesu dhammikesu negamajānapadāpi tasmiṁ samaye dhammikā honti, negamajānapadesu dhammikesu samaṁ candimasuriyā parivattanti, samaṁ candimasuriyesu parivattantesu samaṁ nakkhattāni tārakarūpāni parivattanti, samaṁ nakkhattesu tārakarūpesu parivattantesu samaṁ rattindivā parivattanti, samaṁ rattindivesu parivattentesu samaṁ māsaddhamāsā parivattanti, samaṁ māsaddhamāsesu parivattantesu samaṁ utusaṁvaccharā parivattanti, samaṁ utusaṁvaccharesu parivattantesu samaṁ vātā vāyanti samaṁ pañjasā, samaṁ vātesu vāyantesu samesu pañjasesu devatā aparikupitā bhavanti, devatāsu aparikupitāsu devo sammādhāraṁ anupavecchati, deve sammādhāraṁ anupavecchante samapākīni sassāni bhavanti, samapākīni bhikkhave sassāni manussā paribhuñjantā dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti.

Gunnaṁ ce taramānānaṁ jimhaṁ gacchati puṅgavo
Sabbā tā jimhaṁ gacchanti nette jimhagate sati
Evam eva manussesu yo hoti seṭṭhasammato
So ce adhammaṁ carati pageva itarā pajā

[page 076]

Sabbaṁ raṭṭhaṁ dukkhaṁ seti rājā ce hoti adhammiko.
Gunnaṁ ce taramānānaṁ ujuṁ gacchati puṅgavo
Sabbā tā ujuṁ gacchanti nette ujugate sati
Evam eva manussesu yo hoti seṭṭhasammato
So c'eva dhammaṁ carati pageva itarā pajā
Sabbaṁ raṭṭhaṁ sukhaṁ seti rājā ce hoti dhammiko ti.

Gāthāvusisamattisulikhiti.

Pattakammavaggo sattamo.

Tass' uddānaṁ:—

Pattakammaṁ anaṇako sabrahmacārī nirayarūpena pañcamaṁ
Sarāga-ahinda Devadatto padhānaṁ adhammikena cāti.

71

Catuhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaṁ khayāya. Katamehi catuhi?

Idha bhikkhave bhikkhu sīlavā hoti bahussuto hoti āraddhaviriyo hoti paññavā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaṁ khayāyāti.

72

Catuhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti yoni c' assa āraddhā hoti āsavānaṁ khayāya. Katamehi catuhi?

Nekkhamma-vitakkena, avyāpāda-vitakkena, avihiṁsāvitakkena, sammādiṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti yoni c' assa āraddho hoti āsavānaṁ khayāyāti.

[page 077]

73

1. Catuhi bhikkhave dhammehi samannāgato asappuriso veditabbo. Katamehi catuhi?

Idha bhikkhave asappuriso yo hoti parassa avaṇṇo taṁ apuṭṭho pi pātukaroti. Ko pana vādo puṭṭhassa?

Puṭṭho kho pana pañhābhinīto ahāpetvā alampetvā paripūraṁ vitthārena parassa avaṇṇaṁ bhāsitā hoti.

Veditabbam etaṁ bhikkhave asappuriso ayaṁ bhavan ti.

2. Puna ca paraṁ asappuriso yo hoti parassa vaṇṇo taṁ puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa?

Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā aparipūraṁ avitthārena parassa vannaṁ bhāsitā hoti.

Veditabbaṁ etaṁ bhikkhave asappuriso ayaṁ bhavan ti.

3. Puna ca paraṁ bhikkhave asappuriso yo hoti attano avaṇṇo taṁ puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa?

Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā aparipūraṁ avitthārena attano avaṇṇam bhāsitā hoti. Veditabbaṁ etaṁ bhikkhave asappuriso ayaṁ bhavan ti.

4. Puna ca paraṁ bhikkhave asappuriso yo hoti attano vaṇṇo taṁ apuṭṭho pi pātukaroti. Ko pana vādo puṭṭhassa?

Puṭṭho kho pana pañhābhinīto ahāpetvā alampetvā paripūraṁ vitthārena attano vaṇṇaṁ bhāsitā hoti. Veditabbaṁ etaṁ bhikkhave asappuriso ayaṁ bhavan ti.

Imehi kho bhikkhave catuhi dhammehi samannāgato asappuriso veditabbo.

5. Catuhi bhikkhave dhammehi samannāgato sappuriso veditabbo. Katamehi catuhi?

Idha bhikkhave sappuriso yo hoti parassa avaṇṇo taṁ puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa?

Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā aparipūraṁ avitthārena parassa avaṇṇaṁ bhāsitā hoti.

[page 078]

Veditabbaṁ etaṁ bhikkhave sappuriso ayaṁ bhavan ti.

6. Puna ca paraṁ bhikkhave sappuriso yo hoti parassa vaṇṇo taṁ apuṭṭho pi pātukaroti. Ko pana vādo puṭṭhassa? Puṭṭho kho pana pañhābhinīto {ahāpetvā} alampetvā paripūraṁ vitthārena parassa vaṇṇaṁ bhāsitā hoti.

Veditabbam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.

7. Puna ca paraṁ bhikkhave sappuriso yo hoti attano avaṇṇo taṁ apuṭṭho pi pātukaroti. Ko pana vādo puṭṭhassa? Puṭṭho kho pana pañhābhinīto ahāpetvā alampetvā paripūraṁ vitthārena attano avaṇṇaṁ bhāsitā hoti.

Veditabbam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.

8. Puna ca paraṁ bhikkhave sappuriso yo hoti attano vaṇṇaṁ taṁ puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa? Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā aparipūraṁ avitthārena attano vaṇṇaṁ bhāsitā hoti.

Veditabbaṁ etaṁ sappuriso ayaṁ bhavan ti.

Imehi kho bhikkhave catuhi dhammehi samannāgato sappuriso veditabbo [ti].

74

1. Seyyathā pi bhikkhave vadhukā yaññad eva rattiṁ vā divasaṁ vā ānītā hoti tāvad ev' assā tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti sassuyā pi sasure pi sāmike pi antamaso dāsakammakaraporisesu. Sā aparena samayena saṁvāsam anvāya vissāsam anvāya sassum pi sasuram pi sāmikam pi evam āha—apetha, kim pana tumhe jānathāti.

2. Evam eva kho bhikkhave idh' ekacco bhikkhu yaññad eva rattiṁ vā divasaṁ vā agārasmā anagāriyaṁ pabbajito hoti tāvad ev' assa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti bhikkhusu bhikkhunīsu upāsakesu upāsikesu antamaso ārāmikasamaṇuddesesu. So aparena samayena saṁvāsam anvāya vissāsam anvāya ācariyam pi upajjhāyam pi evam āha—apetha, kim pana tumhe jānathāti.

3. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ—adhunāgatavadhukāsamena cetasā viharissāmīti, evaṁ hi vo bhikkhave sikkhitabban ti.

[page 079]

75

1. Cattār' imāni bhikkhave aggāni. Katamāni cattāri?

Sīlaggaṁ, samādhaggaṁ, paññaggaṁ, vimuttaggaṁ.

Imāni kho bhikkhave cattāri aggānīti.

2. Cattār' imāni bhikkhave aggāni. Katamāni cattāri?

Rūpaggaṁ, vedanaggaṁ, saññaggaṁ, bhavaggaṁ. Imāni kho bhikkhave cattāri agganīti.

76

1. Ekaṁ samayaṁ Bhagavā Kusiṇārāyaṁ viharati Upavattane Mallānaṁ sālavane antarena yamaka-sālānaṁ parinibbānasamaye. Tatra kho Bhagavā bhikkhū āmantesi:—Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca :—

2. Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā, pucchatha bhikkhave mā pacchā vippaṭisārino ahuvattha, sammukhībhūto no satthā ahosi nāsakkhimha Bhagavantaṁ sammukhā paṭipucchitun ti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.

3. Dutiyam pi kho Bhagavā bhikkhū āmantesi:—

Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā, pucchatha bhikkhave mā pucchāvippaṭisārino ahuvattha, sammukhībhuto no satthā ahosi nāsakkhimha Bhagavantaṁ sammukhā paṭipacchitun ti.

Dutiyam pi kho te bhikkhū tuṇhī ahesuṁ.

3. Tatiyam pi kho Bhagavā bhikkhū āmantesi:—

Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā ... paṭipucchitun ti. Tatiyam pi kho te bhikkhū tuṇhī ahesum.

4. Atha kho Bhagavā bhikkhū āmantesi:—

Siyā kho pana bhikkhave satthu gāravena pi na puccheyyātha sahāyako pi bhikkhave sahāyakassa ārocetūti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.

[page 080]

5. Atha kho āyasmā Ānando Bhagavantaṁ etad avoca :—

Acchariyaṁ bhante abbhutaṁ bhante evaṁ pasanno ahaṁ bhante imasmiṁ bhikkhusaṅghe. N' atthi imasmiṁ bhikkhusaṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā ti.

6. Pasādā kho tvaṁ ānanda vadesi, ñāṇam eva h' ettha ānanda Tathāgatassa. N' atthi imasmiṁ bhikkhusaṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā. Imesaṁ ānanda pañcannaṁ bhikkhusatānaṁ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyano ti.

77

Cattār' imāni bhikkhave acinteyyāni na cintetabbāni yāni cintento ummādassa vighātassa bhāgī assa.

Katamāni cattāri?

Buddhānaṁ bhikkhave buddhavisayo acinteyyo na cintetabbo yaṁ cintento ummādassa vighātassa bhāgī assa, jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo yaṁ cintento ummādassa vighātassa bhāgī assa, kammavipāko bhikkhave acinteyyo na cintetabbo yaṁ cintento ummādassa vighātassa bhāgī assa, lokacintā bhikkhave acinteyyā na cintetabbā yaṁ cintento ummādassa vighātassa bhāgī assa.

Imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni yānici cintento ummādassa vighātassa bhāgī assāti.

78

1. Catasso imā bhikkhave dakkhiṇā visuddhiyo. Katamā catasso?

Atthi bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato, atthi bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato, atthi bhikkhave dakkhiṇā n' eva dāyakato visujjhati no paṭiggahākato, atthi bhikkhave dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.

[page 081]

2. Kathañ ca bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato?

Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, patiggāhakā honti dussīlā pāpadhammā. Evaṁ kho bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

3. Kathañ ca bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato?

Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā. Evaṁ kho bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

4. Kathañ ca bhikkhave dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato?

Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti dussīlā pāpadhammā. Evaṁ kho bhikkhave dakkhinā n' eva dāyakato visujjhati no paṭiggāhakato.

5. Kathañ ca bhikkhave dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca?

Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā pi honti sīlavanto kalyāṇadhammā. Evaṁ kho bhikkhave dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.

Imā kho bhikkhave catasso dakkhiṇā visuddhiyo ti.

79

1. Atha kho āyasmā Sāriputto ... pe ... Ekamantaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad avoca :—Ko nu kho bhante hetu ko paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā chedagāminī hoti?

Ko pana bhante hetu ko paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā na yathādhippāyā hoti? Ko nu kho bhante hetu ko paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā yathādhippāyā hoti? Ko pana bhante hetu ko paccayo yena-m-idh' ekaccassa tādisā va vanijjā payuttā parādhippāyā hotīti?

2. Idha Sāriputta ekacco samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā pavāreti:—vada bhante paccayenāti. So yena pavāreti taṁ na deti,

[page 082]

so ce tato cuto itthattaṁ āgacchati so yaññad eva vaṇijjaṁ payojeti, sā 'ssa hoti chedagāminī.

3. Idha pana Sāriputta ekacco samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā pavāreti:—vada bhante paccayenāti.

So yena pavāreti taṁ na yathādhippāyaṁ deti, so ce tato cuto itthattaṁ āgacchati so yaññad eva vaṇijjaṁ payojeti, sā 'ssa hoti na yathādhippāyā.

4. Idha pana Sāriputta ekacco samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā pavāreti:—vada bhante paccayenāti. So yena pavāreti taṁ yathādhippāyaṁ deti, so ce tato cuto itthattaṁ āgacchati so yaññad eva vaṇijjaṁ payojeti, sā 'ssa hoti yathādhippāyā.

5. Idha pana Sāriputta ekacco samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā pavāreti:—vada bhante paccayenāti. So yena pavāreti taṁ parādhippāyā deti, so ce tato cuto itthattaṁ āgacchati so yaññad eva vaṇijjaṁ payojeti, sā 'ssa hoti parādhippāyā.

Ayaṁ kho Sāriputta hetu ayaṁ paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā chedagāminī hoti, ayaṁ pana Sāriputta hetu ayaṁ paccayo ... payuttā na yathādhippāyā hoti, ayaṁ kho Sāriputta hetu ayaṁ paccayo ... payuttā yathādhippāyā hoti, ayaṁ pana Sāriputta hetu ayaṁ paccayo yena-m-idh' ekaccassa tādisā va vaṇijjā payuttā parādhippāyā hotīti.

80

1. Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca :—

Ko nu bhante hetu ko paccayo yena mātugāmo n' eva sabhāya nisīdati na kammantaṁ payojeti na kammojaṁ gacchati?

Kodhano ānanda mātugāmo, issukī ānanda mātugāmo, maccharī ānanda mātugāmo,

[page 083]

duppañño ānanda mātugāmo.

Ayaṁ kho ānanda hetu ayaṁ paccayo yena mātugāmo n' eva sabhāya nisīdati na kammantaṁ payojeti na kammojaṁ gacchatīti

Apaṇṇaka-vaggo

Tass' uddānaṁ:—

Padhāna-diṭṭhi-sappurisa-vadhukañ c'eva honti aggāni Kusiṇāra acintitaṁ dakkhiṇāya vaṇijjā kammojena ca vaggo ti

81

1. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge ti.

82

1. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

[page 084]

2. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge ti.

83

1. Catuhi bhikkhave dhammehi samannāgato yathābhattaṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti. Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evam sagge ti.

84

1. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Kodhagaru hoti na saddhammagaru, makkhagaru hoti na saddhammagaru, lābhagaru hoti na saddhammagaru, sakkāragaru hoti na saddhammagaru. Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

[page 085]

2. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru hoti na lābhagaru, saddhammagaru hoti na sakkāragaru. Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ evaṁ sagge ti.

85.1

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano

2. Kathañ ca bhikkhave puggalo tamo hoti tamaparāyano?

Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇi vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṁ carati ... manasā duccaritaṁ carati, so kāyena duccaritaṁ caritvā ... manasā duccaritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Evaṁ kho bhikkhave puggalo tamo hoti tamaparāyano.

3. Kathañ ca bhikkhave puggalo tamo hoti jotiparāyano?

Idha bhikkhave ekacco puggalo nīce kule ... pe ... seyyāvasathapadīpeyyassa. So kāyena sucaritaṁ carati ... manasā sucaritaṁ carati, so kāyena sucaritaṁ caritvā ... manasā sucaritaṁ caritvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. Evaṁ kho bhikkhave puggalo tamo hoti jotiparāyano.

4. Kathañ ca bhikkhave puggalo joti hoti tamaparāyano?

[page 086]

Idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe, so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa ... seyyāvasathadīpeyyassa. So kāyena duccaritaṁ carati ... manasā duccaritaṁ carati, so kāyena duccaritaṁ caritvā ... manasā duccaritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati.

Evaṁ kho bhikkhave puggalo joti hoti tamaparāyano.

5. Kathañ ca bhikkhave puggalo joti hoti jotiparāyano?

Idha bhikkhave ekacco puggalo ucce kule ... pe ... seyyāvasathapadīpeyyassa so kāyena sucaritaṁ carati ... manasā sucaritaṁ carati, so kāyena sucaritaṁ caritvā ... manasā sucaritaṁ caritvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. Evaṁ kho bhikkhave joti hoti jotiparāyano.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

86

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro? Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

87

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo samaṇesu samaṇasukhumālo.

2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?

Idha bhikkhave bhikkhu sekho hoti paṭipado anuttaraṁ yogakkhemaṁ patthayamāno viharati. Seyyathāpi bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto abhiseko anabhisitto-m-acalapatto,

[page 087]

evam eva kho bhikkhave bhikkhu sekho hoti paṭipado anuttaraṁ yogakkhemaṁ patthayamāno viharati. Evaṁ kho bhikkhave puggalo samaṇamacalo hoti.

3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?

Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, no ca kho aṭṭha vimokhe kāyena phassitvā viharati. Evaṁ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?

Idha bhikkhave bhikkhu āsavānaṁ khayā ... upasampajja viharati aṭṭha ca vimokhe kāyena phassitvā viharati.

Evaṁ kho bhikkhave puggalo samaṇapadumo hoti.

5. Kathañ ca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti?

Idha bhikkhave bhikkhu yācito va bahulaṁ cīvaraṁ paribhuñjati appaṁ ayācito, yācito va bahulaṁ piṇḍapātaṁ paribhuñjati appaṁ ayācito, yācito va bahulaṁ senāsanaṁ paribhuñjati appaṁ ayācito, yācito va bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjati appaṁ ayācito. Yehi kho pana sabrahmacārihī saddhiṁ viharati tyāssa manāpen' eva bahulaṁ kāyakammena samudācaranti appaṁ amanāpena, manāpen' eva bahulaṁ vacīkammena samudācaranti appaṁ amanāpena, manāpen' eva bahulaṁ manokammena samudācaranti appaṁ amanāpena, manāpaṁ yeva upahāraṁ upaharanti appaṁ amanāpaṁ.

Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tān' assa na bahud eva uppajjanti, appābādho hoti, catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme abhiññā sacchikatvā upasampajja viharati.

[page 088]

Evaṁ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

6. Yaṁ hi taṁ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti, mam eva taṁ bhikkhave sammā vadamāno vaddeya samaṇesu samaṇasukhumālo ti.

Ahaṁ bhikkhave yācito va bahulaṁ cīvaraṁ bahulaṁ paribhuñjāmi appaṁ ayācito, yācito va bahulaṁ piṇḍapātaṁ paribhuñjāmi appaṁ ayācito, yācito va bahulaṁ senāsanaṁ paribhuñjāmi appaṁ ayācito, yācito va bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjāmi appaṁ ayācito.

Yehikhopana bhikkhūhisaddhiṁ viharāmitemamamanāpen' eva bahulaṁ kāyakammena samudācaranti appaṁ amanāpena ... manāpen' eva bahulaṁ manokammena samudācaranti appaṁ amanāpena, manāpaṁ yeva upahāraṁ upaharanti appaṁ amanāpaṁ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātakāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tāni me na bahud eva upajjanti, appābādho 'ham asmi, catunnaṁ kho panasmi jhānānaṁ abhicetasikānānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī, āsavānam khayā ... upasampajja viharāmi. Yaṁ hi taṁ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti, mam eva bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

88

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?

Idha bhikkhave bhikkhu tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.

[page 089]

Evaṁ kho bhikkhave puggalo samaṇamacalo hoti.

3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?

Idha bhikkhave bhikkhu tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karoti. Evam kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?

Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tattha-parinibbāyī anāvattidhammo tasmā lokā. Evaṁ kho bhikkhave puggalo samaṇapadumo hoti.

5. Kathañ ca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti?

Idha bhikkhave bhikkhu āsavānaṁ khayā ... upasampajja viharati. Evaṁ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

89

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?

Idha bhikkhave bhikkhu sammā-diṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammā-kammanto hoti sammā-ājīvo hoti sammā-vāyāmo hoti sammā-sati hoti sammā-samādhi hoti. Evaṁ kho bhikkhave puggalo samaṇamacalo hoti.

3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?

Idha bhikkhave bhikkhu sammā-diṭṭhiko hoti ... pe ... sammā-samādhi hoti sammā-ñāṇī hoti sammāvimutti hoti, no ca kho {aṭṭha} vimokhe kāyena phassitvā viharati.

[page 090]

Evaṁ kho bhikkhave puggalo samaṇapuṇḍariko hoti.

4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?

Idha bhikkhave bhikkhu sammā-diṭṭhiko hoti ... pe ... sammā-vimutti hoti aṭṭha vimokhe kāyena phassitvā viharati. Evaṁ kho bhikkhave puggalo samaṇapadumo hoti.

5. Kathañ ca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti?

Idha bhikkhave bhikkhu yācito bahulaṁ cīvaraṁ paribhuñjati appaṁ ayācito ... pe ... [87. 6.] Yaṁ hi taṁ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti mam eva taṁ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamāna lokasmin ti.

90

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamāno lokasmiṁ. Katame cattaro?

Samaṇamacalo ... pe ... samaṇasukhumālo.

2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?

Idha bhikkhave sekho hoti appattamānaso anuttaraṁ yogakkhemaṁ patthayamāno viharati. Evaṁ kho bhikkhave puggalo samaṇamacalo hoti.

3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?

Idha bhikkhave bhikkhu pañcas' upādānakkhandhesu udayabbayānupassī viharati: iti rūpaṁ iti rūpassa samudayo iti rūpassa atthagamo, iti vedanā ... iti saññā ... iti saṅkhārā ... iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthagamo ti, no ca kho aṭṭha vimokhe kāyena phassitvā viharati. Evaṁ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?

Idha bhikkhave bhikkhu pañcas' upādānakkhandhesu udayabbayānupassī viharati, iti rūpaṁ ... iti viññāṇassa atthagamo ti aṭṭha ca vimokhe kāyena phassitvā viharati Evaṁ kho bhikkhave puggalo samaṇapadumo hoti.

[page 091]

5. Kathañ ca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti?

Idha bhikkhave bhikkhu yācito va bahulaṁ cīvaraṁ paribhuñjati appam ayācito ... pe ... Yaṁ hi taṁ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti mam eva taṁ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumālo ti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

Macalavaggo.

Tass' uddānaṁ:—

Pāṇātipātā ca musāvaṇṇakodha-tamoṇatā
Anno saṅyojanañ c'eva diṭṭhi-khandhena te dasā ti.

91

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Asuro asuraparivāro, asuro devaparivāro, devo asuraparivāro, devo devaparivāro.

2. Kathañ ca bhikkhave puggalo asuro hoti asuraparivāro?

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā pi 'ssa hoti dussilā pāpadhammā. Evaṁ kho bhikkhave puggalo asuro hoti asuraparivāro.

3. Kathañ ca bhikkhave puggalo asuro hoti devaparivāro?

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa sīlavatī hoti kalyāṇadhammā. Evaṁ kho bhikkhave puggalo asuro hoti devaparivāro.

4. Kathañ ca bhikkhave puggalo devo hoti asuraparivāro?

[page 092]

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa hoti dussīlā pāpadhammā.

Evaṁ kho bhikkhave puggalo devo hoti asuraparivāro.

5. Kathañ ca bhikkhave puggalo devo hoti devaparivāro?

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā pi 'ssa hoti sīlavatī kalyāṇadhammā. Evaṁ kho bhikkhave puggalo devo hoti devaparivāro.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

92

Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya, idha pana bhikkhave ekacco puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṁ cetosamathassa, idha pana bhikkhave ekacco puggalo na c'eva lābhī hoti ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya, idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipassanāya. Ime kho bhikkhave cattāro puggalo santo saṁvijjamānā lokasmin ti.

93

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro? Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya, idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṁ cetosamathassa, idha pana bhikkhave ekacco puggalo na c'eva lābhī hoti ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya, idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipassanāya.

2. Tatra bhikkhave yāyaṁ puggalo lābhī ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena ajjhattaṁ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo,

[page 093]

so aparena samayena lābhī c'eva hoti ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipassanāya.

3. Tatra bhikkhave yāyaṁ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṁ cetosamathassa tena bhikkhave puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṁ cetosamathe yogo karaṇīyo, so aparena samayena lābhī c'eva hoti adhipaññādhammavipassanāya lābhī ajjhattaṁ cetosamathassa.

4. Tatra bhikkhave yāyaṁ puggalo na c'eva lābhī ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena tesaṁ yeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañ ca karaṇīyaṁ.

Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā, tass' eva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañ ca vāyāmañ ca ussāhañ ca ussoḷhiñ ca appaṭivāniñ ca satiñ ca sampajaññañ ca kareyya, evam eva kho bhikkhave tena puggalena tesaṁ yeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca ... sampajaññañ ca karaṇīyaṁ, so aparena samayena lābhī c'eva hoti ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipassanāya.

5. Tatra bhikkhave yāyaṁ puggalo lābhī c'eva ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

94

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya. Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṁ cetosamathassa.

[page 094]

Idha pana bhikkhave ekacco puggala na c'eva lābhī hoti ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya.

Idha bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipassanāya.

2. Tatra bhikkhave yvāyaṁ puggalo lābhī ajjhattaṁ ... [93.2] adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya so upasaṅkamitvā evam assa vacanīyo—kathan nu kho āvuso saṅkhārā daṭṭhabbā, kathaṁ saṅkhārā sammasitabbā kathaṁ saṅkhārā vipassitabbā ti? Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti—evaṁ kho āvuso saṅkhārā daṭṭhabbā, evaṁ saṅkhārā sammasitabbā, evaṁ saṅkhārā vipassitabbā ti, so aparena samayena lābhī c'eva hoti ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipassanāya.

3. Tatra bhikkhave yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṁ cetosamathassa tena bhikkhave puggalena yvāyaṁ puggalo lābhī ajjhattaṁ cetosamathassa so upasaṅkamitvā evam assa vacanīyo—

kathan nu kho āvuso cittaṁ saṇṭhapetabbaṁ, kathaṁ cittaṁ sannisādetabbaṁ, kathaṁ cittaṁ ekodikattabbaṁ, kathaṁ cittaṁ samādahātabban ti. Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti—evaṁ kho āvuso cittaṁ saṇṭhapetabbaṁ, evaṁ cittaṁ sannisādetabbaṁ, evaṁ cittaṁ ekodikattabbaṁ, evaṁ cittaṁ samādahātabban ti, so aparena samayena lābhī c'eva hoti adhipaññādhammavipassanāya lābhī ajjhattaṁ cetosamathassa.

4. Tatra bhikkhave yvāyaṁ puggalo na c'eva lābhī ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaṁ puggalo lābhī c'eva ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipasanāya so upasaṅkamitvā evam assa vacanīyo—

kathan nu kho āvuso cittaṁ saṇṭhapetabbaṁ ... samādahātabbaṁ, kathaṁ saṅkhārā daṭṭhabbā ... vipassitabbā ti. Tassa so yathādiṭṭhaṁ yathāviditaṁ yyākaroti—evaṁ kho āvuso cittaṁ saṇṭhapetabbaṁ ... samādahātabbaṁ, evaṁ saṅkhārā daṭṭhabbā ... vipassitabbā ti, so aparena samayena lābhī c'eva hoti ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipassanāya.

[page 095]

5. Tatra bhikkhave yvāyaṁ puggalo lābhī c'eva hoti ajjhattaṁ cetosamathassa lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

95

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā {lokasmiṁ}. Katame cattāro?

N' ev' attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, attahitāya paṭipanno no parahitāya, attahitāya ca paṭipanno parahitāya ca.

2. Seyyathāpi bhikkhave chavālātaṁ ubhato padittaṁ majjhe gūthagataṁ n' eva gāme kaṭṭhaṭṭhaṁ pharati na araññe, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi yvāyaṁ puggalo n' ev' attahitāya paṭipanno no parahitāya.

3. Tatra bhikkhave yvāyaṁ puggalo parahitāya paṭipanno no attahitāya ayaṁ imesaṁ dvinnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Tatra bhikkhave yvāyaṁ puggalo attahitāya paṭipanno no parahitāya ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro ca.

Tatra bhikkhave yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca ayaṁ imesaṁ catunnaṁ puggalānaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

4. Seyyathāpi bhikkhave gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggam akkhāyati, evam eva kho bhikkhave yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca ayaṁ imesaṁ catunnaṁ puggalānaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

[page 096]

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

96

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, n' ev' attahitāya paṭipanno no parahitāya, attahitāya ca paṭipanno parahitāya ca.

2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno no parahitāya?

Idha bhikkhave ekacco puggalo attanā rāgavinayāya paṭipanno hoti no paraṁ rāgavinayāya samādapeti, attanā dosavinayāya ... attanā mohavinayāya paṭipanno hoti no paraṁ mohavinayāya samādapeti. Evaṁ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?

Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti paraṁ rāgavinayāya samādapeti, attanā na dosavinayāya ... attanā na mohavinayāya paṭipanno hoti paraṁ mohavinayāya samādapeti. Evaṁ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

4. Kathañ ca bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti no paraṁ rāgavinayāya samādapeti ... pe ... attanā na mohavinayāya paṭipanno hoti na paraṁ mohavinayāya samādapeti. Evaṁ kho bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya.

5. Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?

Idha bhikkhave ekacco puggalo attanā ca rāgavinayāya paṭipanno hoti parañ ca rāgavinayāya samādapeti ... pe ... attanā ca mohavinayāya paṭipanno hoti parañ ca mohavinayāya samādapeti.

[page 097]

Evaṁ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.

Ime kho {bhikkhave} cattāro puggalā santo saṁvijjamānā lokasmin ti.

97

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Attahitāya paṭipanno hoti no parahitāya, parahitāya paṭipaṇṇo hoti no attahitāya, n' ev' attahitāya paṭipanno hoti no parahitāya, attahitāya ca paṭipanno hoti parahitāya ca.

2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu sutānañ ca dhammānaṁ dhārakajātiko hoti dhatānañ ca dhammānaṁ atthūpaparikkhī hoti attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, n' eva sandassako hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ. Evaṁ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?

Idha bhikkhave ekacco puggalo na h' eva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṁ dhammānaṁ dhārakajātiko hoti, no ca dhatānaṁ dhammānaṁ atthūpaparikkhī hoti, no ca attham aññāya dhammam aññāya dhammānudhamma-paṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ. Evam kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

[page 098]

4. Kathañ ca bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo na h' eva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṁ dhammānaṁ dhārakajātiko hoti, no ca dhatānaṁ dhammānaṁ atthūpaparikkhī hoti, no ca attham aññāya dhammam aññāya dhammānudhamma-paṭipanno hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ. Evaṁ kho bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya.

5. Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?

Idha bhikkhave ekacco puggalo khippanisantī hoti kusalesu dhammesu sutānañ ca dhammānaṁ dhārakajātiko hoti, dhatānañ ca dhammānaṁ atthūpaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā sandassako ca hoti samādapako ... sabrahmacārīnaṁ.

Evaṁ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānaṁ lokasmin ti.

98

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Attahitāya paṭipanno hoti no parahitāya, parahitāya paṭipanno hoti no attahitāya, attahitāya ca paṭipanno hoti parahitāya ca, n' ev' attahitāya paṭipanno hoti no parahitāya.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

99

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamanā lokasmiṁ. Katame cattāro? Attahitāya paṭipanno hoti no parahitāya,

[page 099]

parahitāya paṭipanno hoti no attahitāya, n' ev' attahitāya paṭipanno hoti no parahitāya, attahitāya ca paṭipanno hoti parahitāya ca.

2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo attanā pāṇātipātā paṭivirato hoti no paraṁ pāṇātipātā veramaṇiyā samādapeti, attanā adinnādānā paṭivirato hoti no param adinnādānā veramaṇiyā samādapeti, attanā kāmesu micchācārā paṭivirato hoti ... samādapeti, attanā musāvādā paṭivirato hoti ... samādapeti, attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti ... samādapeti. Evaṁ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?

Idha bhikkhave ekacco puggalo attanā pāṇātipātā apaṭivirato hoti paraṁ pāṇātipātā veramaṇiyā samādapeti, attanā adinnādānā ... pe ... attanā musāvādā ... pe ... attanā surāmerayamajjapamādaṭṭhānā ... pe ... Evaṁ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

4. Kathañ ca bhikkhave puggalo n' ev' attahitāya patipanno hoti no parahitāya?

Idha bhikkhave ekacco puggalo attanā pāṇātipātā apaṭivirato hoti no paraṁ pāṇātipātā veramaṇiyā samādapeti ... pe ... surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṁ kho bhikkhave puggalo n' ev' attahitāya paṭipanno hoti no parahitāya.

5. Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?

Idha bhikkhave ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti ... pe ... surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṁ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

[page 100]

100

1. Atha kho Potaliyo paribbājako yena Bhagavā ten' {upasaṅkami}, upasaṅkamitvā Bhagavatā saddhiṁ sammodi ... pe ... Ekamantaṁ nisinnaṁ kho Potaliyaṁ paribbājakaṁ Bhagavā etad avoca :—

2. Cattāro 'me Potaliya puggalā ... lokasmiṁ. Katame cattāro? Idha Potaliya ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana Potaliya ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana Potaliya ekacco puggalo n' eva avaṇṇārahassa avaṇṇaṁ bhasitā hoti bhūtaṁ tacchaṁ kālena no pi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana Potaliya ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti ... vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Ime kho Potaliyo cattāro puggalā santo saṁvijjamānā {lokasmiṁ}. Imesaṁ kho Potaliya catunnaṁ puggalānaṁ katamo te puggalo khamati abhikkantataro ca paṇītataro cati?

3. Cattāro 'me bho Gotama puggalā santo saṁvijjamānā {lokasmiṁ}. Katame cattāro?

Idha bho Gotamo ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti ... no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena. Idha pana bho Gotama ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti ... no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena. Idha pana bho Gotama ekacco puggalo n' eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti ... no pi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena. Idha pana bho Gotamo ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena. Ime kho bho Gotama cattāro puggalā santo saṁvijjamānā lokasmiṁ.

[page 101]

Imesaṁ bho Gotama catunnaṁ puggalānaṁ yvāyaṁ puggalo n' eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena no pi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena ayaṁ me puggalo khamati imesaṁ catunnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Taṁ kissa hetu? Abhikkantā h' esā bho Gotama yadidaṁ upekhā ti.

4. Cattāro 'me Potaliya puggalā ... lokasmiṁ.

Katame cattaro? ... pe ... Ime kho Potaliya cattāro puggalā ... lokasmiṁ. Imesaṁ Potaliya catunnaṁ puggalānaṁ yvāyaṁ puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena vaṇṇārahassa ca vaṇṇaṁ bhāsita hoti bhūtaṁ tacchaṁ kālena ayam imesaṁ catunnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Taṁ kissa hetu? Abhikkantā h' esā Potaliya yadidaṁ tattha tattha kālaññutā ti.

5. Cattāro 'me bho Gotama puggalā ... lokasmiṁ Katame cattāro? ... pe ... Ime bho Gotama cattāro puggalā ... lokasmiṁ. Imesaṁ bho Gotama catunnaṁ puggalānaṁ yvāyaṁ puggalo avaṇṇārahassa ca avaṇṇaṁ ... pe ... vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena ayam me puggalo khamati imesaṁ catunnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca.

Taṁ kissa hetu? Abhikkantā h' esā bho Gotama yadidaṁ tattha tattha kālaññutā ti. Abhikkantaṁ bho Gotama abbhutaṁ bho Gotama. Seyyathāpi bho Gotama nikkujjitaṁ vā ukkujjeyya ... pe ... dakkhintīti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi ... saraṇaṅgatan ti.

Asuravaggo.

Tass' uddānaṁ:—

Asuro tayo samādhī chavālātena pañcamam
Santi attahitā sikkhā Potalikena te dasāti

Dutiyo paññāsako niṭṭhito.

[page 102]

101

1. Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:—Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

2. Cattāro 'me bhikkhave valāhakā. Katame cattaro?

Gajjitā no vassitā, vassitā no gajjitā, n' eva gajjitā no vassitā, gajjitā ca vassitā ca.

Ime kho bhikkhave cattāro valāhakā.

3. Evam eva kho bhikkhave cattāro 'me valāhakūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, n' eva gajjitā no vassitā, gajjitā ca vassitā ca.

4. Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?

Idha bhikkhave ekacco puggalo bhāsitā hoti no kattā. Evaṁ kho bhikkhave puggalo gajjitā hoti no vassitā, seyyathāpi so bhikkhave valāhako gajjitā no vassitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

5. Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?

Idha bhikkhave ekacco puggalo kattā hoti no bhāsitā.

Evaṁ kho bhikkhave puggalo vassitā hoti no gajjitā, seyyathāpi so bhikkhave valāhako vassitā no gajjitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

6. Kathañ ca bhikkhave puggalo n' eva gajjitā no vassitā?

Idha bhikkhave ekacco puggalo n' eva bhāsitā hoti no kattā. Evaṁ kho bhikkhave puggalo n' eva gajjitā hoti no vassitā, seyyathāpi so bhikkhave valāhako n' eva gajjitā no vassitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

7. Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā ca?

Idha bhikkhave ekacco puggalo bhāsitā ca hoti kattā ca.

Evam kho bhikkhave puggalo gajjitā ca hoti vassitā ca, seyyathāpi so bhikkhave valāhako gajjitā ca hoti vassitā ca, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi. Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṁvijjamānā lokasmin ti.

[page 103]

102

1. Cattāro 'me bhikkhave valāhakā. Katame cattāro?

Gajjitā no vassitā ... pe ... gajjitā ca vassitā ca.

Ime kho bhikkhave cattāro valāhakā.

2. Evam eva kho bhikkhave cattāro 'me valāhakūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Gajjitā no vassitā ... pe ... gajjitā ca vassitā ca.

3. Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?

Idha bhikkhave ekacco puggalo dhammaṁ pariyāpuṇāti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So idaṁ dukkhan ti yathābhūtaṁ nappajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ nappajānāti.

Evaṁ kho bhikkhave puggalo gajjitā hoti no vassitā, seyyathāpi so bhikkhave valāhako gajjitā no vassitā tathūpamahaṁ bhikkhave imaṁ puggalaṁ vadāmi.

4. Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?

Idha bhikkhave ekacco puggalo dhammaṁ na pariyapuṇāti suttaṁ ... pe ... vedallaṁ. So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo vassitā hoti no gajjitā, seyyathāpi so bhikkhave ... vadāmi.

5. Kathañ ca bhikkhave puggalo n' eva gajjitā hoti no vassitā?

Idha bhikkhave ekacco puggalo dhammaṁ na pariyāpuṇāti suttaṁ ... vedallaṁ. So idaṁ dukkhan ti yathābhutan nappajānāti ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo, n' eva gajjitā hoti no vassitā, seyyathāpi so bhikkhave ... vadāmi.

6. Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā ca?

Idha bhikkhave ekacco puggalo dhammaṁ pariyāpunāti suttaṁ ... vedallaṁ. So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo gajjitā ca hoti vassitā ca, seyyathāpi so bhikkhave valāhako gajjitā ca hoti vassitā ca, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadūmi.

[page 104]

Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṁvijjamānā lokasmin ti.

103

1. Cattāro 'me bhikkhave kumbhā. Katame cattāro.

Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.

Ime kho bhikkhave cattāro kumbhā.

2. Evam eva kho bhikkhave cattāro 'me kumbhūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Tuccho pihito, pūro vivaṭo, tuccho vivato, pūro pihito.

3. Kathañ ca bhikkhave puggalo tuccho hoti pihito?

Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghātipattacīvaradhāraṇaṁ. So idaṁ dukkhan ti yathābhūtaṁ nappajānāti ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo tuccho hoti pihito, seyyathāpi so bhikkhave kumbho tuccho pihito, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

4. Kathañ ca bhikkhave puggalo pūro hoti vivaṭo?

Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantam ... saṅghātipattacīvaradhāraṇaṁ. So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo pūro hoti vivaṭo, seyyathāpi so bhikkhave kumbho pūro vivaṭo, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

5. Kathañ ca bhikkhave puggalo tuccho hoti vivaṭo?

Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ ... saṅghātipattacīvaradhāraṇaṁ. So idaṁ dukkhan ti yathābhūtaṁ nappajānāti ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo tuccho hoti vivaṭo, seyyathāpi so bhikkhave kumbho tuccho vivaṭo, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

6. Kathañ ca bhikkhave puggalo pūro hoti pihito?

Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ ... saṅghātipattacīvaradhāraṇaṁ. So idaṁ dukkhan ti yathābhūtaṁ pajānāti .

[page 105]

. . ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo pūro hoti pihito, seyyathāpi so bhikkhave bhikkhave kumbho pūro pihito tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro kumbhūpamā puggalā santo saṁvijjamānā lokasmin ti.

104

[Cattāro 'me bhikkhave udakarahadā. Katame cattāro?

Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso. Ime kho bhikkhave cattāro udakarahadā ti.]

105

1. Cattāro 'me bhikkhave udakarahadā. Katame cattāro?

Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso. Ime kho bhikkhave cattāro udakarahadā.

2. Evam eva kho bhikkhave cattāro 'me udakarahadūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Uttāno gambhīrobhāso ... gambhīro gambhīrobhāso.

3. Kathañ ca bhikkhave puggalo uttāno hoti gambhīrobhāso?

Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ ... saṅghātipattacīvaradhāraṇaṁ. So idaṁ dukkhan ti yathābhūtaṁ nappajānāti ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo uttāno hoti gambhīrobhāso, seyyathāpi so bhikkhave udakarahado uttāno gambhīrobhāso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

[page 106]

4. Kathañ ca bhikkhave puggalo gambhīro hoti uttānobhāso?

Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ ... saṅghātipattacīvaradhāraṇaṁ. So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo gambhīro hoti uttānobhāso, seyyathāpi so bhikkhave udakarahado gambhīro uttānobhāso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

5. Kathañ ca bhikkhave puggalo uttāno hoti uttānobhāso?

Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ ... pe ... idaṁ dukkhan ti yathābhūtaṁ nappajānāti ... pe ... [103. 5] yathābhūtaṁ nappajānāti ... pe ... Evaṁ kho bhikkhave uttāno hoti uttānobhāso, seyyathāpi so bhikkhave udakarahado uttāno uttānobhāso, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

6. Kathañ ca bhikkhave gambhīro hoti gambhīrobhāso?

Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ ... pe ... So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... [103. 6.] Evaṁ kho bhikkhave gambhīro hoti gambhīrobhāso, seyyathāpi so bhikkhave udakarahado gambhīro gambhīrobhāso, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

Ime cattāro udakarahadūpamā puggalā santo saṁvijjamānā lokasmin ti.

106

1. Cattār' imāni bhikkhave ambāni. Katamāni cattāri?

Āmaṁ pakkavaṇṇi, pakkaṁ āmavaṇṇi, āmaṁ āmavaṇṇi, pakkaṁ pakkavaṇṇi. Imāni kho bhikkhave cattāri ambāni.

2. Evam eva kho bhikkhave cattāro 'me ambūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Āmo pakkavaṇṇī, pakko āmavaṇṇī, āmo āmavaṇṇī, pakko pakkavaṇṇī.

3. Kathañ ca bhikkhave puggalo āmo hoti pakkavaṇṇī?

[page 107]

Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ ... pe ... So idaṁ dukkhan ti yathābhūtaṁ nappajānāti ... pe ... Evaṁ kho bhikkhave puggalo āmo hoti pakkavaṇṇī, seyyathāpi taṁ bhikkhave ambaṁ āmaṁ pakkavaṇṇi, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

4. Kathañ ca bhikkhave puggalo pakko hoti āmavaṇṇī?

Idha bhikkhave ekaccassa puggalassa na pāsādikam hoti abhikkantaṁ ... pe ... So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... Evaṁ kho bhikkhave puggalo pakko hoti āmavaṇṇī, seyyathāpi taṁ bhikkhave ambaṁ pakkaṁ āmavaṇṇi, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

5. Kathañ ca bhikkhave puggalo āmo hoti āmavaṇṇī?

Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ ... pe ... so idaṁ dukkhan ti yathābhūtaṁ nappajānāti ... pe ... Evaṁ kho bhikkhave puggalo āmo hoti āmavaṇṇī, seyyathāpi taṁ bhikkhave ambaṁ āmaṁ āmavaṇṇi, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

6. Kathañ ca bhikkhave puggalo pakko hoti pakkavaṇṇī?

Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ ... pe ... So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... Evaṁ kho bhikkhave puggalo pakko hoti pakkavaṇṇī, seyyathāpi taṁ bhikkhave ambaṁ pakkaṁ pakkavaṇṇi, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro ambūpamā puggalā santo {saṁvijjamānā} lokasmin ti.

107

1. Catasso imā bhikkhave mūsikā. Katamā catasso?

Gādhaṁ khattā no vasitā, vasitā no gādhaṁ khattā, n' eva gādhaṁ khattā no vasitā, gādhaṁ khattā ca vasitā ca.

Imā kho bhikkhave catasso mūsikā.

2. Evaṁ eva kho bhikkhave cattāro 'me musikūpamā puggalā santo saṁvijjamānā {lokasmiṁ}. Katame cattāro.

Gādham khattā no vasitā ... pe ... gādhaṁ khattā ca vasitā ca.

[page 108]

Kathañ ca bhikkhave puggalo gādhaṁ khattā hoti no vasitā?

Idha bhikkhave ekacco puggalo dhammaṁ pariyāpuṇāti suttaṁ ... pe ... vedallaṁ. So idaṁ dukkhan ti yathābhūtaṁ nappajānāti ... pe ... Evaṁ kho bhikkhave puggalo gādhaṁ khattā hoti no vasitā, seyyathāpi sā bhikkhave mūsikā gādhaṁ khattā hoti no vasitā, tathūpamāhaṁ imam puggalaṁ vadāmi.

4. Kathañ ca bhikkhave puggalo vasitā hoti no gādhaṁ khattā?

Idha bhikkhave ekacco puggalo dhammaṁ na pariyāpuṇāti suttaṁ ... pe ... vedallaṁ. So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... Evaṁ kho bhikkhave puggalo vasitā hoti no gādhaṁ khattā, seyyathāpi sā bhikkhave mūsikā vasitā hoti no gādhaṁ khattā, {tathūpamāhaṁ} imaṁ puggalaṁ vadāmi.

5. Kathañ ca bhikkhave puggalo n' eva gādhaṁ khattā hoti no vasitā?

Idha bhikkhave ekacco puggalo dhammaṁ na pariyāpuṇāti suttaṁ ... pe ... vedallaṁ. So idaṁ dukkhan ti yathābhūtaṁ nappajānāti ... pe ... Evam kho bhikkhave puggalo n' eva gādhaṁ khattā hoti no vasitā, seyyathāpi sā bhikkhave mūsikā n' eva gādhaṁ khattā no vasitā, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

6. Kathañ ca bhikkhave puggalo gādhaṁ khattā ca hoti vasitā ca?

Idha bhikkhave ekacco puggalo dhammaṁ pariyāpuṇāti suttaṁ ... pe ... vedallaṁ. So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... Evaṁ kho bhikkhave puggalo gādhaṁ khattā ca hoti vasitā ca, seyyathāpi sā bhikkhave mūsikā gādhaṁ khattā ca vasitā ca, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro mūsikūpamā puggalā santo saṁvijjamānā lokasmin ti.

108

1. Cattāro 'me bhikkhave balivaddā. Katame cattāro?

[page 109]

Sakagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sakagavacaṇḍo, sakagavacaṇḍo ca paragavacaṇḍo ca, n' eva sakagavacaṇḍo no paragavacaṇḍo. Ime kho bhikkhave cattāro balivaddā.

2. Evaṁ kho bhikkhave cattāro 'me balivaddūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Sakagavacaṇḍo no paragavacaṇḍo ... n' eva sakagavacaṇḍo no paragavacaṇḍo?

3. Kathañ ca bhikkhave puggalo sakagavacaṇḍo hoti no paragavacaṇḍo?

Idha bhikkhave ekacco puggalo sakaparisaṁ ubbejetā no paraparisaṁ. Evaṁ kho bhikkhave puggalo sakagavacaṇḍo hoti no paragavacaṇḍo, seyyathāpi so bhikkhave balivaddo sakagavacaṇḍo no paragavacaṇḍo, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

4. Kathañ ca bhikkhave puggalo paragavacaṇḍo hoti no sakagavacaṇḍo?

Idha bhikkhave ekacca puggalo paraparisaṁ ubbejetā hoti no sakaparisaṁ. Evaṁ kho ... pe ... vadāmi.

5. Kathañ ca bhikkhave puggalo sakagavacaṇḍo ca hoti paragavacaṇḍo ca?

Idha bhikkhave ekacco puggalo sakaparisañ ca ubbejetā hoti paraparisañ ca. Evaṁ kho bhikkhave ... pe ... vadāmi.

6. Kathañ ca bhikkhave puggalo n' eva sakagavacaṇḍo hoti na paragavacaṇḍo?

Idha bhikkhave ekacco puggalo n' eva sakaparisaṁ ubbejetā hoti no paraparisaṁ. Evaṁ kho bhikkhave puggalo n' eva sakagavacaṇḍo hoti no paragavacaṇḍo, seyyathāpi so bhikkhave balivaddo n' eva sakagavacaṇḍo hoti no paragavacaṇḍo, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro balivaddūpamā puggalā santo saṁvijjamāna lokasmin ti.

109

1. Cattāro 'me bhikkhave rukkhā. Katame cattāro?

[page 110]

Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro.

Ime kho bhikkhave cattāro rukkhā.

2. Evam eva kho bhikkhave cattāro 'me rukkhūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Pheggu phegguparivāro ... pe ... sāro sāraparivāro.

3. Kathañ ca bhikkhave puggalo pheggu hoti phegguparivāro?

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā pi 'ssa hoti dussīlā pāpadhammā. Evaṁ kho bhikkhave puggalo pheggu hoti phegguparivāro, seyyathāpi so bhikkhave rukkho pheggu phegguparivāro, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

4. Kathañ ca bhikkhave puggalo pheggu hoti sāraparivāro?

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṁ kho bhikkhave ... pe ... vadāmi.

5. Kathañ ca bhikkhave puggalo sāro hoti phegguparivāro?

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa dussīlā papādhammā. Evam kho bhikkhave ... pe ... vadāmi.

6. Kathañ ca bhikkhave puggalo sāro hoti sāraparivāro?

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā pi 'ssa hoti sīlavatī kalyāṇadhammā. Evaṁ kho bhikkhave puggalo sāro hoti sāraparivāro, seyyathāpi so bhikkhave rukkho sāro sāraparivāro, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

Ime kho cattāro rukkhūpamā puggalā santo saṁvijjamānā lokasmin ti.

110

1. Cattāro 'me bhikkhave āsīvisā. Katame cattāro?

Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, n' evāgataviso na ghoraviso.

Ime kho bhikkhave cattāro āsīvisā.

[page 111]

2. Evam eva kho bhikkhave cattāro 'me āsīvisūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Āgataviso na ghoraviso ... pe ... n' evāgataviso na ghoraviso.

3. Kathañ ca bhikkhave puggalo āgataviso hoti na ghoraviso?

Idha bhikkhave ekacco puggalo abhiṇhaṁ kujjhati, so ca khvassa kodho na dīgharattaṁ anuseti. Evaṁ kho bhikkhave puggalo āgataviso hoti na ghoraviso, seyyathāpi so bhikkhave āsīviso āgataviso na ghoraviso, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

4. Kathañ ca bhikkhave puggalo ghoraviso hoti na āgataviso?

Idha bhikkhave ekacco puggalo na h' eva kho abhiṇhaṁ kujjhati, so ca khvassa kodho dīgharattaṁ anuseti. Evaṁ kho bhikkhave ... pe ... vadāmi.

5. Kathañ ca bhikkhave puggalo āgataviso ca hoti ghoraviso ca.

Idha bhikkhave ekacco puggalo abhiṇhaṁ kujjhati, so ca khvassa kodho dīgharattaṁ anuseti. Evaṁ kho bhikkhave ... pe ... vadāmi.

6. Kathañ ca bhikkhave puggalo n' evāgataviso hoti na ghoraviso?

Idha bhikkhave ekacco puggalo na h' eva kho abhiṇhaṁ kujjhati, so ca khvassa kodho na dīgharattaṁ anuseti.

Evaṁ kho bhikkhave puggalo n' evāgataviso hoti na ghoraviso, seyyathāpi so bhikkhave āsīviso n' evāgataviso na ghoraviso, tathūpamāhaṁ imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro āsīvisūpamā puggalā santo saṁvijjamānā lokasmin ti.

[Valāhaka] vaggo paṭhamo.

[Tass' uddānaṁ:—

Dve valāhakakumbhā
udakarahadā dve honti
Ambāni mūsikā balibaddhā rukkhā
āsīvisena te dasāti]

[page 112]

111

1. Atha kho Kesī assadammasārathi yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Kesiṁ assadammasārathiṁ Bhavagā etad avoca :—

2. Tvañ ca khvāsi Kesi saññato assadammasārathi, kathañ ca pana tvaṁ Kesi assadammaṁ vinesīti?

Ahaṁ kho bhante assadammaṁ saṇhena pi vinemi pharusena pi vinemi saṇhapharusena pi vinemīti.

Sace te Kesi assadammo saṇhena pi vinayaṁ na upeti pharusena pi vinayaṁ na upeti saṇhapharusena pi vinayaṁ na upeti kinti naṁ karosīti?

Sace me bhante assadammo saṇhena vinayaṁ na upeti pharusena vinayaṁ na upeti saṇhapharusena vinayaṁ na upeti hanāmi naṁ bhante. Taṁ kissa hetu? Mā me ācariyakulassa avaṇṇo ahosīti. Bhagavā pana bhante anuttaro purisadammasārathi, kathaṁ pana bhante Bhagavā purisadammaṁ vinetīti?

3. Ahaṁ kho Kesi purisadammaṁ saṇhena pi vinemi pharusena pi vinemi saṇhapharusena pi vinemi.

Tatr' idaṁ Kesi saṇhasmiṁ iti kāyasucaritaṁ iti kāyasucaritassa vipāko iti vacīsucaritaṁ iti vacīsucaritassa vipāko iti manosucaritaṁ iti manosucaritassa vipāko iti devā iti manussā.

Tatr' idaṁ Kesi pharusmiṁ iti kāyaduccaritaṁ iti kāyaduccaritassa vipāko ... pe ... iti manoduccaritassa vipāko iti nirayo iti tiracchānayoni iti pettivisayo.

Tatr' idaṁ Kesi saṇhapharusmiṁ iti kāyasucaritaṁ iti kāyasucaritassa vipāko iti kāyaduccaritaṁ iti kāyaduccaritassa vipāko ... pe ... iti manosucaritaṁ iti manosucaritassa vipāko iti manoduccaritaṁ iti manoduccaritassa vipāko iti devā iti manussā iti nirayo iti tiracchānayoni iti pettivisayo ti.

Sace te bhante purisadammo saṇhena vinayaṁ na upeti pharusena vinayaṁ na upeti saṇhapharusena vinayaṁ na upeti kinti naṁ Bhagavā karotīti?

[page 113]

Sace me Kesi purisadammo saṇhena vinayaṁ na upeti ... saṇhapharusena vinayaṁ na upeti hanāmi naṁ Kesīti.

4. Na kho no bhante Bhagavato pāṇātipāto kappati, atha ca pana Bhagavā evam āha—hanāmi naṁ Kesīti.

Saccam Kesi na Tathāgatassa pāṇātipāto kappati. Api ca so purisadammo saṇhena vinayaṁ na upeti ... pe ... saṇhapharusena vinayaṁ na upeti na taṁ Tathāgato vattabbaṁ anusāsitabbaṁ maññati na pi viññū sabrahmacārī vattabbaṁ anusāsitabbaṁ maññanti. Vadho h' eso Kesi ariyassa vinaye yaṁ na Tathāgato vattabbaṁ anusāsitabbaṁ maññati na pi viññū sabrahmacārī vattabbaṁ anusāsitabbaṁ maññantīti.

So hi nūna yo bhante sugatahato hoti yaṁ na Tathāgato vattabbaṁ anusāsitabbaṁ maññati na pi viññū ... maññanti. Abhikkantaṁ bhante abhikkantaṁ bhante ... pe ... Upāsakaṁ maṁ bhante Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṅgatan ti.

112

1. Catuhi bhikkhave aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati. Katamehi catuhi.

Ajjavena, javena, khantiyā, soraccena.

Imehi kho bhikkhave catuhi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati.

2. Evam eva kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassa. Katamehi catuhi? Ajjavena, javena, khantiyā, soraccena.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti .

[page 114]

. . pe ... anuttāraṁ puññakkhettaṁ lokassāti.

113

1. Cattāro 'me bhikkhave bhaddā assājānīyā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco bhaddo assājānīyo patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati. Kathan nu kho maṁ ajja assadammasārathi kāraṇaṁ kāressati. Kim assāhaṁ patikaromīti? Evarūpo pi bhikkhave idh' ekacco bhaddo assājānīyo hoti, ayaṁ bhikkhave paṭhamo bhaddo assājānīyo santo saṁvijjamāno lokasmiṁ.

2. Puna ca paraṁ bhikkhave idh' ekacco bhaddo assājānīyo na h' eva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati api ca kho lomavedhaviddho saṁvijjati saṁvegaṁ āpajjati. Kathan nu kho maṁ ajja assadammasārathi kāraṇaṁ kāressati. Kim assāhaṁ patikaromīti?

Evarūpo pi bhikkhave idh' ekacco bhaddo assājānīyo hoti, ayaṁ bhikkhave dutiyo bhaddo assājānīyo santo saṁvijjamāno lokasmiṁ.

3. Puna ca paraṁ bhikkhave idh' ekacco bhaddo assājānīyo na heva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati na pi lomavedhaviddho saṁvijjati saṁvegaṁ āpajjati api ca kho maṁsavedhaviddho saṁvijjati saṁvegaṁ āpajjati. Kathan nu kho maṁ ajja assadammasārathi kāraṇaṁ kāressati. Kim assāhaṁ patikaromīti?

Evarūpo bhikkhave idh' ekacco bhaddo assājānīyo hoti, ayaṁ bhikkhave tatiyo bhaddo assājānīyo santo saṁvijjamāno lokasmiṁ.

4. Puna ca paraṁ bhikkhave idh' ekacco bhaddo assājanīyo na h' eva kho patodacchāyaṁ disva saṁvijjati saṁvegaṁ āpajjati na pi lomavedhaviddho saṁvijjati saṁvegaṁ āpajjati na pi maṁsavedhaviddho saṁvijjati saṁvegaṁ āpajjati api ca kho aṭṭhivedhaviddho saṁvijjati saṁvegaṁ āpajjati.

[page 115]

Kathan nu kho maṁ ajja assadammasārathi kāraṇaṁ kāressati. Kim assāhaṁ patikaromīti. Evarūpo bhikkhave idh' ekacco bhaddo assājānīyo hoti, ayaṁ bhikkhave catuttho bhaddo santo saṁvijjamāno lokasmiṁ.

Ime kho bhikkhave cattāro bhaddā assājānīyā santo saṁvijjamānā lokasmiṁ.

5. Evam eva kho bhikkhave cattāro 'me bhaddā purisājāniyā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco bhaddo purisājānīyo suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti, so tena saṁvijjati saṁvegaṁ āpajjati, saṁviggo yoniso padahati pahitatto kāyena c'eva paramasaccaṁ sacchikaroti paññāya ca ativijjha passati, seyyathāpi so bhikkhave bhaddo assājānīyo patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati, tathūpamāhaṁ bhikkhave imaṁ bhaddaṁ purisājānīyaṁ vadāmi. Evarūpo pi bhikkhave idh' ekācco bhaddo puggalo hoti, ayaṁ {bhikkhave} paṭhamo bhaddo {purisājānīyo} santo saṁvijjamāno lokasmiṁ.

6. Puna ca paraṁ bhikkhave idh' ekacco bhaddo purisājānīyo na h' eva kho suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti api ca kho sāmaṁ passati itthiṁ vā purisaṁ vā dukkhitaṁ vā kālakataṁ vā, so tena saṁvijjati saṁvegaṁ āpajjati, saṁviggo yoniso padahati pahitatto kāyena c'eva paramasaccaṁ sacchikaroti paññāya ca ativijjha passati, seyyathāpi so bhikkhave bhaddo assājānīyo lomavedhaviddho saṁvijjati saṁvegaṁ āpajjati, tathūpamāhaṁ ... vadāmi. Evarūpo pi bhikkhave idh' ekacco bhaddo purisājānīyo hoti, ayaṁ bhikkhave dutiyo bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.

7. Puna ca paraṁ bhikkhave idh' ekacco bhaddo puggalo na h' eva kho suṇāti amukasmiṁ nāma ... kālakato vā ti na pi sāmaṁ passati itthiṁ vā purisaṁ vā dukkhitaṁ vā kālakataṁ vā api ca khvassa ñātī vā sālohito vā dukkhito vā kālakato vā, so tena saṁvijjati saṁvegaṁ āpajjati, saṁviggo yoniso padahati pahitatto kāyena c'eva paramasaccaṁ sacchikaroti paññāya ca ativijjha passati,

[page 116]

seyyathāpi so bhikkhave bhaddo assājānīyo maṁsavedhaviddho saṁvijjati saṁvegaṁ āpajjati, tathūpamāhaṁ bhikkhave imaṁ bhaddaṁ purisājānīyaṁ vadāmi. Evarūpo pi bhikkhave idh' ekacco bhaddo purisājānīyo hoti, ayaṁ bhikkhave tatiyo bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.

8. Puna ca paraṁ bhikkhave idh' ekacco bhaddo puggalo na h' eva kho suṇāti amukasmiṁ nāma ... kālakato vā ti na pi sāmaṁ passati itthiṁ vā purisaṁ vā dukkhitaṁ vā kālakataṁ vā na pi 'ssa ñātī vā sālohito vā dukkhito vā kālakato vā api ca kho sāmaṁ yeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tippāhi kharāhi kaṭukāhi asātāhi amanāpāhi pāṇaharāhi, so tena saṁvijjati saṁvegaṁ āpajjati, saṁviggo yoniso ... ativijjha passati, seyyathāpi so bhikkhave bhaddo assājānīyo aṭṭhivedhaviddho saṁvijjati saṁvegaṁ āpajjati, tathūpamāhaṁ bhikkhave imaṁ bhaddaṁ purisājānīyaṁ vadāmi. Evarūpo pi bhikkhave idh' ekacco bhaddo purisājānīyo hoti, ayaṁ bhikkhave catuttho bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.

Ime kho bhikkhave cattāro bhaddā purisājānīyā santo saṁvijjamānā lokasmin ti.

114

1. Catuhi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati. Katamehi catuhi?

Idha bhikkhave rañño nāgo sotā ca hoti hantā ca khantā ca gantā ca.

2. Kathañ ca bhikkhave rañño nāgo sotā hoti?

Idha bhikkhave rañño nāgo yam enaṁ hatthidammasārathi kāraṇaṁ kāreti yadi vā katapubbaṁ yadi vā akatapubbaṁ taṁ aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto suṇāti. Evaṁ kho bhikkhave rañño nāgo sotā hoti.

3. Kathañ ca bhikkhave rañño nāgo hantā hoti?

Idha bhikkhave rañño nāgo saṅgāmagato hatthim pi hanti hatthārūham pi hanti assam pi hanti assārūham pi hanti ratham pi hanti rathikam pi hanti pattikam pi hanti.

[page 117]

Evaṁ kho bhikkhave rañño nāgo hantā hoti.

4. Kathañ ca bhikkhave rañño nāgo khantā hoti?

Idha bhikkhave rañño nāgo saṅgāmagato khamo hoti sattippahārānaṁ asippahārānaṁ usuppahārānaṁ pharasuppahārānaṁ bheripaṇavasaṅkhatiṇavaninnādasaddānaṁ.

Evaṁ kho bhikkhave rañño nāgo khantā hoti.

5. Kathañ ca bhikkhave rañño nāgo-gantā hoti?

Idha bhikkhave rañño nāgo yam enaṁ hatthidammasārathi disam peseti yadi vā gatapubbaṁ yadi vā agatapubbaṁ, khippaṁ yeva gantā hoti. Evaṁ kho bhikkhave rañño nāgo gantā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato rañño nāgo ... aṅgan t' eva saṅkhaṁ gacchati.

6. Evam eva kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassa. Katamehi catuhi? Idha bhikkhave bhikkhu sotā ca hoti hantā ca khantā ca gantā ca.

7. Kathañ ca bhikkhave bhikkhu sotā hoti?

Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṁ suṇāti. Evaṁ kho bhikkhave bhikkhu sotā hoti.

8. Kathañ ca bhikkhave bhikkhu hantā hoti?

Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṁ gameti, uppannaṁ vyāpādavitakkaṁ ... pe ... uppannaṁ vihiṁsāvitakkaṁ uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṁ gameti. Evaṁ kho bhikkhave bhikkhu hantā hoti.

9. Kathañ ca bhikkhave bhikkhu khantā hoti?

Idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannānam sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsikajātiko hoti.

[page 118]

Evaṁ kho bhikkhave bhikkhu khantā hoti.

10. Kathañ ca bhikkhave bhikkhu gantā hoti.

Idha bhikkhave bhikkhu yā sā disā agatapubbā iminā dīghena addhunā yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ taṁ khippaṁ yeva gantā hoti. Evaṁ kho bhikkhave gantā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... anuttaraṁ puññakkhettaṁ lokassāti.

115

1. Cattār' imāni bhikkhave ṭhānāni. Katamāni cattāri?

Atthi bhikkhave ṭhānaṁ amanāpaṁ kātuṁ tañ ca kayiramānaṁ anatthāya saṁvattati. Atthi bhikkhave ṭhānaṁ amanāpaṁ kātuṁ tañ ca kayiramānaṁ atthāya saṁvattati. Atthi bhikkhave ṭhānaṁ manāpaṁ kātuṁ tañ ca kayiramānaṁ anatthāya saṁvattati. Atthi bhikkhave ṭhānaṁ manāpaṁ kātuṁ tañ ca kayiramānaṁ atthāya saṁvattati.

2. Tatra bhikkhave yam idaṁ ṭhānaṁ amanāpaṁ kātuṁ tañ ca kayiramānaṁ anatthāya saṁvattati idaṁ bhikkhave ṭhānaṁ ubhayen' eva na kattabbaṁ maññati, yam p' idaṁ ṭhānaṁ amanāpaṁ kātuṁ iminā pi taṁ na kattabbaṁ maññati, yam p' idaṁ ṭhānaṁ kayiramānaṁ anaṭṭhāya saṁvattati iminā pi taṁ na kattabbaṁ maññati, idaṁ bhikkhave ṭhānaṁ ubhayena na kattabbaṁ maññati.

3. Tatra bhikkhave yam idaṁ ṭhānaṁ amanāpaṁ kātuṁ tañ ca kayiramānaṁ atthāya saṁvattati imasmiṁ {bhikkhave} ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame, na bhikkhave bālo iti paṭisañcikkhati—kiñcāpi kho idaṁ ṭhānaṁ amanāpaṁ kātuṁ atha carah' idam ṭhānaṁ kayiramānaṁ atthāya saṁvattatīti,

[page 119]

so taṁ ṭhānaṁ na karoti, tassa taṁ ṭhānaṁ akayiramanam anatthāya saṁvattati. Paṇḍito ca kho bhikkhave iti paṭisañcikkhati—kiñcāpi kho idaṁ ṭhānaṁ amanāpaṁ kātuṁ atha carah' idaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvattatīti, so taṁ ṭhānaṁ karoti, tassa taṁ ṭhānaṁ kayiramānaṁ atthāya saṁvattati.

4. Tatra bhikkhave yam idaṁ ṭhānaṁ manāpaṁ kātuṁ tañ ca kayiramānaṁ anatthāya saṁvattati, imasmim pi bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame, na bhikkhave bālo iti paṭisañcikkhati—kiñcāpi kho idaṁ ṭhānaṁ {manāpaṁ} kātuṁ atha carah' idaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvattatīti, so taṁ ṭhānaṁ karoti, tassa taṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvattati. Paṇḍito ca kho bhikkhave iti paṭisañcikkhati—kiñcāpi kho idaṁ ṭhānaṁ manāpaṁ kātuṁ atha carah' idaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvattatīti, so taṁ ṭhānaṁ na karoti, tassa taṁ ṭhānaṁ akayiramānaṁ atthāya saṁvattati.

5. Tatra bhikkhave yam idaṁ ṭhānaṁ manāpaṁ kātuṁ tañ ca kayiramānaṁ atthāya saṁvattati idaṁ bhikkhave ṭhānaṁ ubhayen' eva kattabbaṁ maññati yam p' idaṁ ṭhānaṁ manāpaṁ kātuṁ iminā pi taṁ kattabbaṁ maññati yam p' idaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvattati iminā pi taṁ kattabbaṁ maññati, idam bhikkhave thānam ubhayen' eva kattabbaṁ maññati. Imāni kho bhikkhave cattāri ṭhānānīti.

116

1. Catuhi bhikkhave ṭhānehi appamādo karaṇīyo.

Katamehi catuhi?

Kāyaduccaritaṁ bhikkhave pajahatha kāyasucaritaṁ bhāvetha tattha ca mā pamādattha. Vacīduccaritaṁ bhikkhave pajahatha vacīsucaritaṁ bhāvetha tattha ca mā pamādattha. Manoduccaritaṁ bhikkhave pajahatha manosucaritaṁ bhāvetha tattha ca mā pamādattha. Micchādiṭṭhiṁ bhikkhave pajahatha sammādiṭṭhiṁ bhāvetha tattha ca mā pamādattha.

[page 120]

2. Yato kho bhikkhave bhikkhuno kāyaduccaritaṁ pahīnaṁ hoti kāyasucaritaṁ bhāvitam, ... pe ... manoduccaritaṁ pahīnaṁ hoti manosucaritaṁ bhāvitaṁ, micchādiṭṭhi pahīnā hoti sammādiṭṭhi bhāvitā so na bhāyati samparāyikassa maraṇassāti.

117

1. Catusu bhikkhave ṭhānesu attarūpena appamādo sati cetaso ārakkho karaṇīyo. Katamesu catusu.

Mā me rajanīyesa dhammesu cittaṁ rajjīti attarūpena appamādo sati cetaso ārakkho karaṇīyo. Mā me dosanīyesu dhammesu cittaṁ dussīti attarūpena appamādo sati cetaso ārakkho karaṇīyo. Mā me mohanīyesu dhammesu cittaṁ muyhīti attarūpena appamādo sati cetaso ārakkho karaṇīyo. Mā me madanīyesu dhammesu cittaṁ majjīti attarūpena appamādo sati cetaso ārakkho karaṇīyo.

2. Yato kho bhikkhave bhikkhuno rajanīyesu dhammesu cittam na rajjati vītarāgattā, dosanīyesu dhammesu cittaṁ na dussati vītadosattā, mohanīyesu dhammesu cittaṁ na muyhati vītamohattā, madanīyesu dhammesu cittaṁ na majjati vītamadattā so na chambhati na kampati na vedhati na santāsaṁ āpajjati na ca pana samaṇavacanahetu pi gacchatīti.

118.3

1. Cattār' imāni bhikkhave saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni. Katamāni cattāri?

Idha Tathāgato jāto ti bhikkhave saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. Idhā Tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddho ti bhikkhave saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.

Idha Tathāgato anuttaraṁ dhammacakkaṁ pavattesīti bhikkhave saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. Idha Tathāgato anupādisesāya nibbānadhātuyā parinibbuto ti bhikkhave saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ thānam.

[page 121]

Imāni kho bhikkhave cattāri saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānānīti.

119

1. Cattār' imāni bhikkhave bhayāni. Katamāni cattāri?

Jātibhayaṁ, jarābhayaṁ, vyādhibhayaṁ, maraṇabhayaṁ.

Imāni kho bhikkhave cattāri bhayānīti.

120

Cattār' imāni bhayāni. Katamāni cattāri?

Aggibhayaṁ, udakabhayaṁ, rājabhayaṁ, corabhayaṁ.

Imāni kho bhikkhave cattāri bhayānānīti.

[Kesi]vaggo dutiyo.

[Tass' uddānam|| ||

Kesi javo patodo ca||
nāgaṭhānena pañcamaṁ||
Appamādo ca ārakkho||
vejanīyañ cadve] bhayāti||

121

1. Cattār' imāni bhikkhave bhayāni. Katamāni cattāri?

Attānuvādabhayaṁ, parānuvādabhayaṁ, daṇḍabhayam, duggatibhayaṁ.

2. Katamañ ca bhikkhave attānuvādabhayaṁ?

Idha bhikkhave ekacco iti paṭisañcikkhati—ahañ c'evakho pana kāyena duccaritaṁ careyyaṁ vācāya duccaritaṁ careyyaṁ, manasā duccaritaṁ careyyaṁ kiñ ca taṁ kammaṁ attā sīlato na upavadeyyāti—so attānuvādabhayassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti ... pe ... manoduccaritaṁ pahāya manosucaritaṁ bhāveti suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave attānuvādabhayaṁ.

3. Katamañ ca bhikkhave parānuvādabhayaṁ?

[page 122]

Idha bhikkhave ekacco iti paṭisañcikkhati—ahañ c'eva kho pana kāyena duccaritaṁ careyyaṁ ... pe ... manasā duccaritaṁ careyyaṁ kiñ ca taṁ kammaṁ pare sīlato na upavadeyyun ti—so parānuvādabhayassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti ... pe ... manoduccaritaṁ pahāya manosucaritaṁ bhāveti suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave parānuvāda bhayaṁ.

4. Katamañ ca bhikkhave daṇḍabhayaṁ?

Idha bhikkhave ekacco passati coraṁ āgucāriṁ rājāno gahetvā vividhā kammakaraṇā kārente kasāhi pi tāḷente vettehi pi tāḷente addhadaṇḍehi pi tāḷente hattham pi chindante pādam pi chindante hatthapādam pi chindante kaṇṇam pi chindante nāsam pi chindante kaṇṇanāsam pi chindante bilaṅgathālikam pi karonte saṅkhamuṇḍikam pi karonte rāhumukham pi karonte jotimālikam pi karonte hatthapajjotikam pi karonte erakavattikam pi karonte cīrakavāsikam pi karonte eṇeyyakam pi karonte balisamaṁsikam pi karonte kahāpaṇakam pi karonte khārāpatacchikam pi karonte palighaparivattikam pi karonte palālapīthakam pi karonte tattena pi telena osiñcante sunakhehi pi khādāpente jīvantam pi sūle uttāsente asinā pi sīsaṁ chidante. Tass' evaṁ hoti—yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu coraṁ āgucāriṁ rājāno gahetvā vividhā kammakaraṇā kārenti kasāhi pi tāḷenti ... pe ... asinā pi sīsaṁ chindanti, ahañ c'eva kho pana evarūpaṁ pāpakammaṁ kareyyaṁ mam pi rājāno {gahetvā} evarūpā vividhā kammakaraṇā kāreyyuṁ kasāhi pi tāḷeyyuṁ ... pe ... asinā pi sīsaṁ chindeyyun ti—so daṇḍabhayassa bhīto na paresaṁ pābhataṁ palumpanto carati. Idaṁ vuccati bhikkhave daṇḍabhayam.

[page 123]

5. Katamañ ca bhikkhave duggatibhayaṁ?

Idha bhikkhave ekacco iti paṭisañcikkhati—kāyaduccaritassa kho pāpako vipāko abhisamparāyam ... pe ... manoduccaritassa kho pāpako vipāko abhisamparayam, ahañ c'eva kho kāyena duccaritaṁ careyyaṁ ... pe ... manasā duccaritaṁ careyyaṁ kiñ ca taṁ yāhaṁ na kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirāye uppajjeyyan ti—so duggatibhayassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti ... pe ... manosucaritaṁ bhāveti suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave duggatibhayaṁ. Imāni kho bhikkhave cattāri bhayāni.

122

1. Cattār' imāni bhikkhave bhayāni udakorohantassa pāṭikaṅkhitabbāni. Katamāni cattāri?

ūmibhayaṁ, kumbhīlabhayaṁ, āvaṭṭabhayaṁ susukābhayaṁ. Imāni kho bhikkhave cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni.

2. Evam eva kho bhikkhave idh' ekacce kulaputte imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajite cattāri bhayāni pāṭikaṅkhitabbāni. Katamāni cattāri?

ūmibhayaṁ ... pe ... susukābhayaṁ.

3. Katamañ ca bhikkhave ūmibhayaṁ?

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti—otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Tam enaṁ tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti anusāsanti—

evan te abhikkamitabbaṁ evan te paṭikkamitabbaṁ evan te āloketabbaṁ evan te viloketabbaṁ evan te sammiñjitabbaṁ evan te pasāretabbaṁ evan te saṅghāṭipattacīvaraṁ dhāretabban ti.

[page 124]

Tassa evam hoti—mayaṁ kho pubbe agāriyabhūtā samānā aññe ovadāma pi anusāsāma pi, ime pan' amhākam puttamattā maññe nattamattā maññe ovaditabbaṁ anusāsitabbaṁ maññantīti. So kupito anattamano sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave bhikkhu ūmibhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. ūmibhayan ti kho bhikkhave kodhūpāyāsass' etaṁ adhivacanaṁ. Idaṁ vuccati bhikkhave ūmibhayaṁ.

4. Katamañ ca bhikkhave kumbhīlabhayam?

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti—otiṇṇo 'mhi jātiyā jarāya ... pe ... paññāyethāti. Tam enaṁ tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti anusāsanti—idan te khāditabbaṁ idan te na khāditabbaṁ idan te bhuñjitabbaṁ idan te na bhuñjitabbaṁ idan te sāyitabbaṁ idan te na sāyitabbaṁ idan te pātabbaṁ idan te na pātabbaṁ, kappiyan te khāyitabbaṁ akappiyaṁ te na khāyitabbaṁ kappiyan te bhuñjitabbaṁ akappiyaṁ te na bhuñjitabbaṁ kappiyan te sāyitabbaṁ akappiyaṁ te na sāyitabbaṁ kappiyan te pātabbaṁ akappiyaṁ te na pātabbaṁ, kāle pātabbaṁ akāle na pātabbaṁ, kāle khāditabbaṁ vikāle na khāditabbaṁ kāle te bhuñjitabbaṁ vikāle na bhuñjitabbaṁ kāle te sāvitabbaṁ vikāle na sāyitabbaṁ kāle te pātabbaṁ vikāle na pātabban ti. Tassa evaṁ hoti—mayaṁ kho pubbe agāriyabhūtā samānā yaṁ icchāma tam khādāma yaṁ na icchāma na taṁ khādāma yaṁ icchāma taṁ bhuñjāma yaṁ na icchāma na taṁ bhuñjāma yaṁ icchāma taṁ sāyāma yaṁ na icchāma na taṁ sāyāma yaṁ icchāma taṁ pipāma yaṁ na icchāma na taṁ pipāma, kappiyam pi khādāma akappiyam pi khādāma ... kappiyam pi pipāma akappiyam pi pipāma, kāle pi khādāma vikāle pi khadāma ... kāle pi pipāma vikāle pipāma.

[page 125]

Yam pi no saddhā gahapatikā divā vikāle paṇītaṁ khādaniyaṁ vā bhojaniyam vā denti, tatra pi 'me mukhāvaraṇaṁ maññe karontīti, so sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave bhikkhu kumbhīlabhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. Kumbhīlabhayan ti kho bhikkhave odarikattass' etaṁ adhivacanaṁ. Idaṁ vuccati bhikkhave kumbhīlabhayaṁ.

5. Katamañ ca bhikkhave āvaṭṭabhayam?

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi ... pe ... paññāyethāti. So evaṁ pabbajito samāno pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten' eva kāyena arakkhitāya vācāya arakkhittena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgibhūtaṁ paricārayamānaṁ. Tass' evaṁ hoti: mayaṁ kho pubbe agāriyabhūtā samānā pañcahī kāmaguṇehi samappitā samaṅgibhūtā paricārimha, {saṁvijjante} kho pana me kule bhogā sakkā bhoge ca bhuñjituṁ puññāni ca kātuṁ, yan nūnāhaṁ sikkhaṁ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṁ puññāni ca kareyyan ti. So sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave bhikkhu āvaṭṭabhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. āvaṭṭabhayan ti kho bhikkhave pañcann' etaṁ kāmaguṇānaṁ adhivacanaṁ. Idaṁ vuccati bhikkhave āvaṭṭabhayaṁ.

6. Katamañ ca bhikkhave susukābhayaṁ?

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi ... paññāyethāti.

So evaṁ pabbajito samāno pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten' eva kāyena .

[page 126]

. . arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā, tassa mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti, so rāgānuddhastena cittena sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave bhikkhu susukābhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. Susukābhayan ti kho bhikkhave mātugāmass' etaṁ adhivacanaṁ. Idaṁ vuccati bhikkhave susukābhayaṁ.

Imāni kho bhikkhave cattāri bhayāni idh' ekacce kulaputte imasmiṁ dhammavinaye saddhā agārasmā anagāriyaṁ pabbajite pātikaṅkhitabbānīti.

123

1. Cattāro 'me puggalā santo saṁvijjamānā lokasmiṁ.

Katame cattāro?

Idha bhikkhave ekacco puggalo vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. So tad assādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaṁ kurumāno Brahmakāyikānaṁ devānaṁ sahavyataṁ uppajjati. Brahmakāyikānaṁ bhikkhave devānaṁ kappo āyuppamāṇaṁ, tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayaṁ pi gacchati tiracchānayonim pi gacchati pittivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā uppattiyā sati.

[page 127]

2. Puna ca paraṁ bhikkhave idh' ekacco puggalo vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādo cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ābhassarānaṁ devānaṁ sahavyataṁ uppajjati. ābhassarānaṁ bhikkhave devānaṁ dve kappā āyuppamāṇaṁ, tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pittivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā uppattiyā sati.

3. Puna ca paraṁ bhikkhave idh' ekacco puggalo pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti. Yan taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaṁ kurumāno Subhakiṇhānaṁ devānaṁ sahavyataṁ uppajjati. Subhakiṇhānaṁ bhikkhave devānaṁ cattāro kappā āyuppamāṇaṁ, tattha puthujjano ... pe ... parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā uppattiyā sati.

4. Puna ca paraṁ bhikkhave idh' ekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekhāsati-parisuddhiṁ catutthajjhānaṁ upasampajja viharati.

So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaṁ kurumāno Vehapphalānaṁ devānaṁ sahavyataṁ uppajjati.

[page 128]

Vehapphalānaṁ bhikkhave devānaṁ pañca kappasatāni āyuppamāṇaṁ, tattha puthujjano ... pe ... parinibbāyati. Ayaṁ bhikkhave viseso ayaṁ adhippāyāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā uppattiyā sati. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

124.1

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo vivicc'eva kāmehi ... pe ... paṭhamajjhānaṁ upasampajja viharati. So yad eva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā param maraṇā Suddhāvāsānaṁ devānaṁ sahavyataṁ uppajjati.

Ayaṁ bhikkhave uppatti asādhāraṇā puthujjanehi.

2. Puna ca paraṁ bhikkhave idh' ekacco puggalo vitakkavicārānaṁ vūpasamā ... pe ... dutiyajjhānaṁ ... pe ... tatiyajjhānaṁ ... pe ... catutthajjhānaṁ upasampajja viharati. So yad eva tattha hoti rūpagatam ... pe ... te dhamme aniccato ... anattato samanupassati.

So kāyassa bhedā param maraṇā Suddhāvāsānaṁ devānaṁ sahavyataṁ uppajjati. Ayaṁ bhikkhave uppatti asādhāraṇā puthujjanehi.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

125

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati,

[page 129]

tathā dutiyaṁ ... tathā tatiyaṁ ... tathā catutthiṁ, iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati, tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno Brahmakāyikānaṁ devānaṁ sahavyataṁ uppajjati. Brahmakāyikānaṁ bhikkhave devānaṁ kappo āyuppamāṇaṁ, tattha puthujjano ... parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā uppattiyā sati.

2. Puna ca paraṁ bhikkhave idh' ekacco puggalo karuṇāsahagatena cetasā ... pe ... muditāsahagatena cetasā ... pe ... upekhāsahagatena cetasā ekaṁ disaṁ {pharitvā} viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati, tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ābhassarānaṁ devānaṁ sahavyataṁ uppajjati. ābhassarānaṁ bhikkhave dve kappā āyuppamāṇaṁ ... pe ... Subhakiṇhānaṁ devānaṁ sahavyataṁ uppajjati. Subhakiṇhānaṁ bhikkhave devānaṁ cattāro kappā āyuppamāṇaṁ ... pe ... Vehapphalānaṁ devānaṁ sahavyataṁ uppajjāti. Vehapphalānaṁ bhikkhave pañcakappasatāni āyuppamāṇaṁ, tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayam pi gacchati tiracchānayonim pi gacchati pittivisayam pi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ thatvā yāvatakaṁ tesaṁ devānaṁ ayuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā uppattiyā sati.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

[page 130]

126

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo mettāsahagatena cetasā ... pe [125.1] avyāpajjhena pharitvā viharati. Soyad eva tattha hoti rūpagataṁ ... [124.1] ... samanupassati.

So kāyassa bhedā param maraṇā Suddhāvāsānaṁ devānaṁ sahavyataṁ uppajjati. Ayaṁ kho bhikkhave uppatti asādhāraṇā puthujjanehi.

2. Puna ca paraṁ bhikkhave idh' ekacco puggalo karuṇāsahagatena cetasā ... pe ... muditā ... pe ... upekhāsahagatena cetasā ... vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati ... pe [124.1] ... maraṇā Suddhāvāsānaṁ devānaṁ sahavyataṁ uppajjati. Ayaṁ bhikkhave uppatti asādhāraṇā puthujjanehi. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

127

1. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro?

Yadā bhikkhave bodhisatto Tusitā kāyā cavitvā sato sampajāno mātukucchiyaṁ okkamati atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaṁ devānubhāvanaṁ. Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha p' imesaṁ candimasuriyānaṁ evaṁ mahiddhikānaṁ evaṁ mahānubhāvanaṁ ābhā nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaṁ devānubhāvanaṁ.

Ye pi tattha sattā uppannā te pi ten' obhāsena aññamaññaṁ sañjānanti—aññe pi kira bho santi sattā idh' uppannā ti Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ paṭhamo acchariyo abbhuto dhammo pātubhavati.

[page 131]

2. Puna ca paraṁ bhikkhave yadā bodhisatto sato sampajāno mātu kucchismā nikkhamati atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaṁ devānubhāvanaṁ. Yā pi tā lokantarikā ... tattha pi appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaṁ devānubhāvanaṁ Ye pi tattha sattā ... [127.1] ... idh' uppannāti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ dutiyo acchariyo abbhuto dhammo pātubhavati.

3. Puna ca paraṁ bhikkhave yadā Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati atha sadevake loke ... pe ... [127.2] ... idh' uppannāti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ tatiyo acchariyo abbhuto dhammo pātubhavati.

4. Puna ca paraṁ bhikkhave yadā Tathāgato anuttaraṁ dhammacakkaṁ pavatteti atha sadevake loke ... [127.2] ... idh' uppannāti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ catuttho acchariyo abbhuto dhammo pātubhavati.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantīti.

128

1. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti.

Katame cattāro?

Ālayarāmā bhikkhave pajā ālayaratā ālayasamuditā, sā Tathāgatena anālaye dhamme desiyamāne sussūyati sotaṁ odahati aññā cittaṁ upaṭṭhāpeti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ paṭhamo acchariyo abbhuto dhammo pātubhavati.

2. Mānarāmā bhikkhave pajā mānaratā mānasamuditā, sā Tathāgatena mānavinaye dhamme desiyamāne sussūyati sotaṁ odahati aññā cittaṁ upaṭṭhāpeti.

[page 132]

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ dutiyo acchariyo abbhuto dhammo pātubhavati.

3. Anupasamārāmā bhikkhave pajā anupasamaratā anupasamasammuditā, sā Tathāgatena opasamike dhamme sussūyati ... upaṭṭhāpeti. Tathāgatassa bhikkhave ... pātubhāvā ayaṁ tatiyo acchariyo abbhuto dhammo pātubhavati.

4. Avijjāgatā bhikkhave pajā andhabhūtā pariyonaddhā, sā Tathāgatassa avijjāvinaye dhamme desiyamāne sussūyati sotaṁ odahati aññā cittaṁ upaṭṭhāpeti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ catuttho acchariyo abbhuto dhammo pātubhavati.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ime cattāro abbhutā dhammā pātubhāvantīti.

129.2

1. Cattāro 'me bhikkhave acchariyā abbhutā dhammā ānande. Katame cattāro?

Sace bhikkhave bhikkhuparisā ānandaṁ dassanāya upasaṅkamati dassanena sā attamanā hoti, tattha ce Ānando dhammaṁ bhāsati bhāsitena pi sā attamanā hoti, atittā va bhikkhave bhikkhuparisā hoti atha ānanda tuṇhī bhavati.

2. Sace bhikkhave bhikkhunīparisā ānandaṁ dassanāya upasaṅkamati dassanena sā attamanā hoti, tattha ce Ānando dhammaṁ bhāsati ... tuṇhī bhavati.

3. Sace bhikkhave upāsakaparisā ... tuṇhī bhavati.

4. Sace bhikkhave upāsikāparisā ānandaṁ dassanāya upasaṅkamati dassanena sā attamanā hoti, tattha ce Ānando dhammaṁ bhāsati bhāsitena pi sā attamanā hoti, atittā va bhikkhave upāsikāparisā hoti atha Ānando tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande ti.

[page 133]

130

1. Cattāro 'me bhikkhave acchariyā abbhutā dhammā rañño cakkavattimhi. Katame cattāro?

Sace bhikkhave khattiyaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati dassanena sā attamanā hoti, tattha ce rājā cakkavattī bhāsati bhāsitena pi sā attamanā hoti, atittā va bhikkhave khattiyaparisā hoti atha rājā cakkavatti tuṇhī bhavati.

2. Sace bhikkhave brāhmaṇaparisā ... tuṇhī bhavati.

3. Sace bhikkhave gahapatiparisā ... tuṇhī bhavati.

4. Sace bhikkhave samaṇaparisā ... tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā rañño cakkavattimhi.

5. Evam eva kho bhikkhave cattāro acchariyā abbhutā dhammā ānande. Katame cattāro?

Sace bhikkhave bhikkhuparisā ānandaṁ dassanāya upasaṅkamati ... tuṇhī bhavati.

6. Sace bhikkhave bhikkhunīparisā ... pe ...

7. Sace bhikkhave upāsakaparisā ... pe ...

8. Sace bhikkhave upāsikāparisā ... tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande ti.

[Bhaya-]vaggo tatiyo.

[Tass' uddānaṁ
Attānuvāda ummi ca
dve ca nānā dve ca honti
Mettā dve ca acchariyā
abbhutadhammā parā dve] ti||

131

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekaccassa puggalassa orambhāgiyāni saṅyojanāni appahīnāni honti, uppattipaṭilābhikāni saṅyojanāni appahīnā honti, bhavapaṭilābhikāni saṅyojanāni appahīnā honti.

[page 134]

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṅyojanāni pahīnāni honti, uppattipaṭilābhikāni saṅyojanāni appahīnā honti, bhavapaṭilābhikāni saṅyojanāni appahīnā honti.

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṅyojanāni pahīnāni honti, uppattipaṭilābhikāni saṅyojanāni pahīnāni honti, bhavapaṭilābhikāni appahīnāni honti.

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṅyojanāni pahīnāni honti, uppattipaṭilābhikāni saṅyojanāni pahīnāni honti, bhavapaṭilābhikāni saṅyojanāni pahīnāni honti.

2. Katamassa bhikkhave puggalassa oraṁbhāgiyāni saṅyojanāni appahīnāni, uppattipaṭilābhikāni saṅyojanāni appahīnāni, bhavapaṭilābhikāni saṅyojanāni appahīnāni?

Sakadāgāmissa. Imassa kho bhikkhave puggalassa orambhāgiyāni saṅyojanāni appahīnāni, uppattipaṭilābhikāni saṅyojanāni appahīnāni, bhavapaṭilābhikāni saṅyojanāni appahīnāni.

3. {Katamassa} bhikkhave puggalassa orambhāgiyāni saṅyojanāni pahīnāni, uppattipaṭilābhikāni saṅyojanāni appahīnāni, bhavapaṭilābhikāni saṅyojanāni appahīnāni.

Uddhaṁsotassa akaniṭṭhagāmino. Imassa kho bhikkhave puggalassa orambhāgiyāni ... appahīnāni.

4. Katamassa bhikkhave puggalassa orambhāgiyāni saṅyojanāni pahīnāni, uppattipaṭilābhikāni saṅyojanāni pahīnāni, bhavapaṭilābhikāni saṅyojanāni appahīnāni?

Antarāparinibbāyissa. Imassa kho bhikkhave puggalassa orambhāgiyāni saṅyojanāni ... appahīnāni.

5. Katamassa bhikkhave puggalassa orambhāgiyāni saṅyojanāni pahīnāni, uppattipaṭilābhikāni saṅyojanāni pahīnāni, bhavapaṭilābhikāni saṅyojanāni pahīnāni?

Arahato. Imassa kho bhikkhave puggalassa orambhāgiyāni saṅyojanāni pahīnāni, uppattipaṭilābhikāni saṅyojanāni pahīnāni, bhavapaṭilābhikāni saṅyojanāni pahīnāni.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

[page 135]

132

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Yuttapaṭibhāno na muttapaṭibhāno, muttapaṭibhāno na yuttapaṭibhāno, yuttapaṭibhāno ca muttapaṭibhāno ca, n' eva yuttapaṭibhāno na muttapaṭibhāno. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

133

Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Ugghaṭitaññū, vipacitaññū, neyyo, padaparamo.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

134

Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Uṭṭhānaphalūpajīvī na kammaphalūpajīvī, kammaphalūpajīvī na uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ca kammaphalūpajīvī ca, n' eva uṭṭhānaphalūpajīvī na kammaphalūpajīvī. Ime kho bhikkhave cattāro puggalā ... lokasmin ti.

135

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Sāvajjo, vajjabahulo, appavajjo, anavajjo.

2. Kathañ ca bhikkhave puggalo sāvajjo hoti?

Idha bhikkhave ekacco puggalo sāvajjena kāyakammena samannāgato hoti ... pe ... sāvajjo manokammena samannāgato hoti. Evaṁ kho bhikkhave puggalo sāvajjo hoti.

[page 136]

3. Kathañ ca bhikkhave puggalo vajjabahulo hoti?

Idha bhikkhave ekacco puggalo sāvajjena bahulaṁ kāyakammena samannāgato hoti appaṁ anavajjena ... pe ... sāvajjena bahulaṁ manokammena samannāgato hoti appaṁ anavajjena. Evaṁ kho puggalo vajjabahulo hoti.

4. Kathañ ca bhikkhave puggalo appavajjo hoti?

Idha bhikkhave ekacco puggalo anavajjena bahulaṁ kāyakammena samannāgato hoti appaṁ sāvajjena ... pe ... anavajjena bahulaṁ manokammena samannāgato hoti appaṁ sāvajjena. Evaṁ kho bhikkhave puggalo appavajjo hoti.

5. Kathañ ca bhikkhave puggalo anavajjo hoti?

Idha bhikkhave ekacco puggalo anavajjena kāyakammena samannāgato hoti ... pe ... anavajjena manokammena samannāgato hoti. Evaṁ kho bhikkhave puggalo anavajjo hoti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

136

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo sīlesu na paripūrakārī hoti samādhismiṁ na paripūrakārī paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti samādhismiṁ na paripūrakārī paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti samādhismiṁ paripūrakārī paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti samādhismiṁ paripūrakārī paññāya paripūrakārī. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

137

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

[page 137]

Idha bhikkhave ekacco puggalo na sīlagarū hoti na sīlādhipateyyo na samādhigarū hoti na samādhādhipateyyo na paññāgarū hoti na paññādhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagarū hoti sīlādhipateyyo na samādhigarū hoti na samādhādhipateyyo na paññāgarū hoti na paññādhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagarū hoti sīlādhipateyyo samādhigarū hoti samādhādhipateyyo na paññāgarū hoti na paññādhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagarū hoti sīlādhipateyyo samādhigarū hoti samādhādhipateyyo paññāgarū hoti paññādhipateyyo.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

138

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Nikaṭṭhakāyo anikaṭṭhacitto, anikaṭṭhakāyo nikaṭṭhacitto, anikaṭṭhakāyo ca anikaṭṭhacitto ca, nikaṭṭhakāyo ca nikaṭṭhacitto ca.

2. Kathañ ca bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto?

Idha bhikkhave ekacco puggalo araññe vanapatthāni pantāni senāsanāni paṭisevati, so tattha kāmavitakkam pi vitakketi vyāpādavitakkam pi vitakketi vihiṁsāvitakkam pi vitakketi. Evaṁ kho bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto.

3. Kathañ ca bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto?

Idha bhikkhave ekacco puggalo na h' eva kho araññe ... patisevati, so tattha nekkhammavitakkam pi vitakketi avyāpādavitakkam ... avihiṁsāvitakkaṁ vitakketi.

Evaṁ kho bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto.

4. Kathañ ca bhikkhave puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca?

Idha bhikkhave ekacco puggalo na h' eva kho araññe ... paṭisevati,

[page 138]

so tattha kāmavitakkaṁ pi vitakketi ... vihiṁsāvitakkaṁ vitakketi. Evaṁ kho bhikkhave anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca.

5. Kathañ ca bhikkhave puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca?

Idha pana bhikkhave ekacco puggalo araññe ... paṭisevati, so tattha nekkhammavitakkam pi vitakketi avyāpādavitakkam pi vitakketi avihiṁsāvitakkam pi vitakketi.

Evaṁ kho bhikkhave puggalo nikaṭṭhakayo ca hoti nikaṭṭhacitto ca.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

139

1. Cattāro 'me bhikkhave dhammakathikā. Katame cattāro?

Idha bhikkhave ekacco dhammakathiko appañ ca bhāsati asahitañ ca, parisā ca na kusalā hoti sahitāsahitassa.

Evarūpo bhikkhave dhammakathiko, evarūpāyaṁ parisāyaṁ dhammakathiko t' eva saṅkhaṁ gacchati.

2. Idha pana bhikkhave ekacco dhammakathiko appañ ca bhāsati sahitañ ca, parisā ca kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko, evarūpāyaṁ parisāyaṁ dhammakathiko t' eva saṅkhaṁ gacchati.

3. Idha pana bhikkhave ekacco dhammakathiko bahuñ ca bhāsati asahitañ ca, parisā ca na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko, evarūpāyaṁ parisāyaṁ dhammakathiko t' eva saṅkhaṁ gacchati.

4. Idha pana bhikkhave ekacco dhammakathiko bahuñ ca bhāsati sahitañ ca, parisā ca kusalā hoti sahitāsahitassa.

Evarūpo bhikkhave dhammakathiko evarūpāyaṁ parisāyaṁ dhammakathiko t' eva saṅkhaṁ gacchati.

Ime kho bhikkhave cattāro dhammakatthikā ti.

140

Cattāro 'me bhikkhave vādī. Katame cattāro?

[page 139]

Atthi bhikkhave vādī atthato pariyādānaṁ gacchati no vyañjanato. Atthi bhikkhave vādī vyañjanato pariyādānaṁ gacchati no atthato. Atthi bhikkhave vādī atthato ca vyañjanato ca pariyādānaṁ gacchati. Atthi bhikkhave vādī n' ev' atthato no vyañjanato pariyādānaṁ gacchati.

Ime kho bhikkhave cattāro vādī.

Aṭṭhānaṁ etaṁ bhikkhave anavakāso yaṁ catuhi paṭisambhidāhi samannāgato atthato ca vyañjanato ca pariyādānaṁ gacchatīti.

Puggalavaggo catuttho.

[Tass' uddānam
Saṁyojanaṁ paṭibbhāno
ugghaṭitaññū ṭhānaṁ
sāvajjo dve ca sīlāpi
nikaṭṭha dhammavādī] cāti||

141

Catasso imā bhikkhave ābhā. Katamā catasso?

Candābhā, suriyābhā, aggābhā, paññābhā.

Imā kho bhikkhave catasso ābhā, etadaggaṁ bhikkhave imāsaṁ catunnaṁ yadidaṁ paññābhā ti.

142

Catasso imā bhikkhave pabhā. Katamā catasso?

Candappabhā, suriyappabhā, aggippabhā, paññāpabhā.

Imā kho bhikkhave catasso pabhā, etadaggaṁ bhikkhave imāsaṁ catunnaṁ yadidaṁ paññāpabhā ti.

143

Cattāro 'me bhikkhave ālokā. Katame cattāro?

Candāloko, suriyāloko, aggāloko, paññāloko.

Ime kho bhikkhave cattāro ālokā, etadaggaṁ bhikkhave imesaṁ catunnaṁ yadidaṁ paññāloko ti.

144

Cattāro 'me bhikkhave obhāsā. Katame cattāro?

Candobhāso, suriyobhāso, aggobhāso, paññobhāso.

[page 140]

Ime kho bhikkhave cattāro obhāsā, etadaggaṁ bhikkhave imesaṁ catunnaṁ yadidaṁ paññobhāso ti.

145

Cattāro 'me bhikkhave pajjotā. Katame cattāro?

Candapajjoto, suriyapajjoto, aggipajjoto, paññāpajjoto.

Ime kho bhikkhave cattāro pajjotā, etadaggaṁ bhikkhave imesaṁ catunnaṁ yadidaṁ paññāpajjoto ti.

146

Cattāro 'me kālā. Katame cattāro?

Kālena dhammasavanaṁ, kālena dhammasākacchā, kālena samatho, kālena vipassanā.

Ime kho bhikkhave cattāro kālā ti.

147

1. Cattāro 'me bhikkhave kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpenti. Katame cattāro?

Kālena dhammasavanaṁ, kālena dhammasākacchā, kālena samatho, kālena vipassanā.

Ime kho bhikkhave cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpenti.

2. Seyyathāpi bhikkhave upari pabbate thūlaphussitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānam pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti, kussubbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā samuddaṁ sāgaraṁ paripūrenti, evam eva kho bhikkhave ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpentīti.

[page 141]

148

Cattār' imāni bhikkhave vacīduccaritāni. Katamāni cattāri?

Musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.

Imāni kho bhikkhave cattāri vacīduccaritānīti.

149

Cattār' imāni vacīsucaritāni. Katamāni cattāri?

Saccavācā, apisuṇāvācā, saṇhāvācā, mantābhāsā.

Imāni kho bhikkhave cattāri vacīsucaritānīti.

150

Cattāro 'me bhikkhave sārā. Katame cattāro?

Sīlasāro, samādhisāro, paññāsāro, vimuttisāro ti.

Ime kho bhikkhave cattāro sārāti.

Ābhā vaggo pañcamo.

[Tass' uddānaṁ
ābhāpabhā ca ālokā
obhā[sa] pajjota dve kālā

dve caritā ca sīlāgā
honti te dasa vagge cāti.]

151

Cattār' imāni bhikkhave indriyāni. Katamāni cattāri?

Saddhindriyaṁ, viriyindriyaṁ, satindriyaṁ, samādhindriyaṁ.

Imāni kho bhikkhave cattāri indriyānīti.

152

1. Cattār' imāni bhikkhave balāni. Katamāni cattāri?

Saddhābalaṁ, viriyabalaṁ, satibalaṁ, samādhibalaṁ.

Imāni kho bhikkhave cattāri balānīti.

[page 142]

153

2. Cattar' imāni bhikkhave balāni. Katamāni balāni?

Paññābalaṁ, viriyabalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.

Imāni kho bhikkhave cattāri balānīti.

154

1. Cattār' imāni bhikkhave balāni. Katamāni balāni?

Satibalaṁ, samādhibalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.

Imāni kho bhikkhave cattāri balānīti.

155

2. Cattār' imāni bhikkhave balāni. Katamāni cattāri?

Paṭisaṅkhānabalaṁ, bhāvanābalaṁ, anavajjabalaṁ saṅgāhabalaṁ. Imānī kho bhikkhave cattāri balānīti.

156

Cattār' imāni bhikkhave kappassa asaṅkheyyāni. Katamāni cattāri?

Yadā bhikkhave kappo saṁvaṭṭati taṁ na sukaraṁ saṅkhātuṁ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti va ettakāni vassasatasahassānīti vā.

Yadā bhikkhave kappo saṁvaṭṭo tiṭṭhati taṁ na sukaraṁ ... vassasatasahassānīti vā.

Yadā bhikkhave kappo vivaṭṭati taṁ no sukaraṁ ... pe ... vassasatasahassānīti vā.

Yadā bhikkhave kappo vivaṭṭo tiṭṭhati taṁ na sukaraṁ saṅkhātuṁ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.

Imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti.

157

1. Dve 'me bhikkhave rogā. Katame dve.

[page 143]

Kāyiko ca rogo cetasiko ca rogo.

Dissanti bhikkhave sattā kāyikena rogena ekam pi vassaṁ ārogyaṁ paṭijānamānā, dve pi vassāni ārogyaṁ paṭijānamānā, tīṇi pi ... cattāri pi ... pañca pi ... dasa pi ... vīsatim pi ... tiṁsam pi ... cattārīsam pi ... paññāsam pi vassāni ārogyaṁ paṭijānamānā, vassasatam pi ārogyaṁ paṭijānamānā. Te bhikkhave sattā dullabhā lokasmiṁ ye cetasikena rogena muhuttam pi ārogyaṁ paṭijānanti aññatra khīṇāsavehi.

2. Cattāro 'me bhikkhave pabbajitassa rogā. Katame cattāro?

Idha bhikkhave mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilāna paccayabhesajjaparikkhārena. So mahiccho samāno vighātavā asantuṭṭho itarītara ... parikkhārena pāpikaṁ icchaṁ paṇidahati anavaññapaṭilābhāya lābhasakkārasilokapaṭilabhāya. So uṭṭhahati ghaṭati vāyamati anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya. So saṅkhāya kulāni upasaṅkamati saṅkhāya nisīdati saṅkhāya dhammaṁ bhāsati saṅkhāya uccārapassāvaṁ sandhāreti. Ime kho bhikkhave cattāro pabbajitassa rogā.

3. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: na mahicchā bhavissāma vighātavanto asantuṭṭhā itarītara ... parikkhārena, na pāpikaṁ icchaṁ paṇidahissāmā anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya, na uṭṭhahissāma na ghaṭissāma na vāyamissāma anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya, khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ, adhivāsikajātikā bhavissāmāti. Evaṁ hi vo bhikkhave sikkhitabban ti.

158

1. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: āvuso bhikkhave ti.

[page 144]

āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. āyasmā Sāriputto etad avoca:

Yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati niṭṭham ettha gantabbaṁ—

parihāyāmi kusalehi dhammehi parihānam etaṁ vuttaṁ Bhagavatā. Katame cattāro?

Rāgavepullataṁ, dosavepullataṁ, mohavepullataṁ, gambhīresu kho pan' assa ṭhānaṭṭhānesu paññācakkhuṁ na kamati.

Yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati niṭṭham ettha gantabbaṁ —parihāyāmi kusalehi dhammehi parihānam etaṁ vuttaṁ Bhagavatā.

2. Yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati niṭṭham ettha gantabbaṁ—

na parihāyāmi kusalehi dhammehi aparihānam etaṁ vuttaṁ Bhagavatā. Katame cattāro?

Rāgatanuttaṁ, dosatanuttaṁ, mohatanuttaṁ, gambhīresu kho pan' assa ṭhānaṭṭhānesu paññācakkhuṁ kamati.

Yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati niṭṭham ettha gantabbaṁ —na parihāyāmi kusalehi dhammehi aparihānam etaṁ vuttaṁ Bhagavatāti.

159

1. Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme. Atha kho aññatarā bhikkhunī aññataraṁ purisaṁ āmantesi: Ehi tvaṁ ambho purisa yen' ayyo Ānando ten' upasaṅkama, upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda: itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā ayyassa ānandassa pāde sirasā vandatīti. Evañ ca vadehi—sādhu kira bhante ayyo Ānando yena bhikkhunīpassayo yena sā bhikkhunī ten' upasaṅkamatu anukampaṁ upādāyāti.

Evam ayye ti kho so puriso tassā bhikkhuniyā paṭisutvā yen' āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi.

[page 145]

Ekamantaṁ nisinno kho so puriso āyasmantaṁ ānandaṁ etad avoca:

Itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā ayyassa ānandassa pāde sirasā vandati, evañ ca vadeti: sādhu kira bhante āyasmā Ānando yena bhikkhunipassayo yena sā bhikkhunī ten' upasaṅkamatu anukampaṁ upādāyāti. Adhivāsesi kho āyasmā Ānando tuṇhībhāvena.

2. Atha kho āyasmā Ānando nivāsetvā pattacīvaraṁ ādāya yena bhikkhunipassayo ten' upasaṅkami. Addasā kho sā bhikkhunī āyasmantaṁ ānandaṁ dūrato va āgacchantaṁ disvā sā sīsaṁ pārupitvā mañcake nipajji. Atha kho āyasmā Ānando yena sā bhikkhunī ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā Ānando taṁ bhikkhuniṁ etad avoca:

3. āhārasambhūto ayaṁ bhagini kāyo āhāraṁ nissāya āhāro pahātabbo, taṇhāsambhūto ayaṁ bhagini kāyo taṇhaṁ nissāya taṇhā pahātabbā, mānasambhūto ayaṁ bhagini kāyo mānaṁ nissāya māno pahātabbo, methunasambhūto ayaṁ bhagini kāyo methuno ca setughāto vutto Bhagavatā.

4. āhārasambhūto ayaṁ bhagini kāyo āhāraṁ nissāya āhāro pahātabbo ti—iti kho pan' etaṁ vuttaṁ kiñc' etaṁ paticca vuttaṁ. Idha bhagini bhikkhu {paṭisaṅkhā} yoniso āhāraṁ āhāreti n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya. Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi navañ ca vedanaṁ na uppādessāmi yātrā ca bhavissati anavajjatā ca phāsuvihāro cāti. So aparena samayena āhāraṁ nissāya {āharaṁ} pajahati.

Āhārasambhūto ayaṁ bhagini kāyo āhāraṁ nissāya āhāro pahātabbo ti—iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

5. Taṇhāsambhūto ayaṁ bhagini kāyo taṇhaṁ nissāya taṇhā pahātabbā ti—iti kho pan' etaṁ vuttaṁ kiñc' etaṁ paṭicca vuttaṁ.

[page 146]

Idha bhagini bhikkhu suṇāti: itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti. Tass' evaṁ hoti: kudassu nāma aham pi āsavānaṁ khayā ... pe ... sacchikatvā upasampajja viharissāmīti. So aparena samayena taṇhaṁ nissāya taṇhaṁ pajahati.

Taṇhāsambhūto ayaṁ bhagini kāyo taṇhaṁ nissāya taṇhā pahātabbā ti—iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

6. Mānasambhūto ayaṁ bhagini kāyo mānaṁ nissāya māno pahātabbo ti—iti kho pan' etaṁ vuttaṁ kiñc' etaṁ paṭicca vuttaṁ. Idha bhagini bhikkhu suṇāti: itthannāmo kira bhikkhu āsavānaṁ khayā ... pe ... sacchikatvā upasampajja viharatīti. Tass' evaṁ hoti: so hi nāma āyasmā āsavānaṁ khayā ... pe ... sacchikatvā upasampajja viharissati, kim aṅga panāhan ti? So aparena samayena mānaṁ nissāya mānaṁ pajahati.

Mānasambhūto ayaṁ bhagini kāyo mānaṁ nissāya māno pahātabbo ti—iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

7. Methunasambhūto ayaṁ bhagini kāyo methuno ca setughāto vutto Bhagavatā ti.

8. Atha kho sā bhikkhunī mañcakā vuṭṭhahitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṁ ānandaṁ etad avoca:

Accayo maṁ bhante accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ sāhaṁ evam akāsiṁ. Tassā me bhante ayyo Ānando accayaṁ accayato paṭigaṇhātu āyatiṁ saṁvarāyāti.

9. Taggha tvaṁ bhagini accayo accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ yā tvaṁ evam akāsi. Yato ca kho tvaṁ bhagini accayaṁ accayato disvā yathādhammaṁ paṭikarosi tan te mayaṁ paṭigaṇhāma. Vuddhi h' esā bhagini ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ apajjatīti.

[page 147]

160

1. Sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tad assā bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṁ. Katamo ca bhikkhave sugato?

Idha bhikkhave Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā. Ayaṁ bhikkhave sugato.

2. Katamo ca bhikkhave sugatavinayo?

So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Ayaṁ bhikkhave sugatavinayo.

Sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tad assa bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṁ.

3. Cattāro 'me bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṁvattanti. Katame cattāro?

Idha bhikkhave bhikkhū duggahītaṁ suttantaṁ pariyāpuṇanti dunnikkhittehi padavyañjanehi. Dunnikkhittassa bhikkhave padavyañjanassa attho pi dunnayo hoti. Ayaṁ bhikkhave paṭhamo dhammo sammosāya antaradhānāya saṁvattati.

4. Puna ca paraṁ bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṁ. Ayaṁ bhikkhave dutiyo dhammo sammosāya antaradhānāya saṁvattati.

5. Puna ca paraṁ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te na sakkaccaṁ suttantaṁ paraṁ vācenti, tesaṁ accayena chinnamūlako suttanto hoti appaṭisaraṇo. Ayaṁ bhikkhave tatiyo dhammo sammosāya antaradhānāya saṁvattati.

6. Puna ca paraṁ bhikkhave therā bhikkhū bāhulikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṁ ārabhanti appattassa pattiyā aṇadhigatassa adhigamāya asacchikatassa sacchikiriyāya,

[page 148]

tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati, sā pi hoti bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ bhikkhave catuttho dhammo sammosāya antaradhānāya saṁvattati.

Ime kho bhikkhave cattāro dhammā saddhammassa antaradhānāya saṁvattantīti.

7. Cattāro 'me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattanti. Katame cattāro?

Idha bhikkhave bhikkhū suggahītaṁ suttantaṁ pariyāpuṇanti sunikkhittehi padavyañjanehi. Sunikkhittassa bhikkhave padavyañjanassa attho pi sunnayo hoti. Ayaṁ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

8. Puna ca paraṁ bhikkhave bhikkhū subbacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṁ. Ayaṁ bhikkhave dutiyo dhammo saddhammassa ṭhitiya asammosāya anantaradhānāya saṁvattati.

9. Puna ca paraṁ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te sakkaccaṁ suttantaṁ paraṁ vācenti, tesaṁ accayena na ca chinnamūlako suttanto hoti sappaṭisaraṇo. Ayaṁ bhikkhave tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

10. Puna ca paraṁ bhikkhave therā bhikkhū na bāhulikā honti na sāthalikā okkamaṇe pubbaṅgamā paviveke nikkhittadhurā viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati. Sā pi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

[page 149]

Ime kho bhikkhave cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattantīti.

[Indriya-]vaggo [paṭhamo]

[Tass' uddānaṁ:

Indriyāni tibalānī
paññā satisaṅkhātaṁ pañcamaṁ
Kappo rogo parihāni
bhikkhunī sugatavinayena te dasāti ||]

161

Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā Imā kho bhikkhave catasso paṭipadā ti.

162

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

2. Katamā ca bhikkhave dukkhā paṭipadā dandhābhiññā?

Idha bhikkhave ekacco pakatiyā pi tibbarāgajātiko hoti abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti, pakatiyā pi tibbadosajātiko hoti abhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti, pakatiyā pi tibbamohajātiko hoti abhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Tass' imāni pañcindriyāni mudūni pātubhavanti—saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ—so imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave dukkhā paṭipadā dandhābiññā.

3. Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā?

Idha bhikkhave ekacco pakatiyā pi tibbarāgajātiko hoti ... paṭisaṁvedeti. Tass' imāni pañcindriyāni adhimattāni pātubhavanti—saddhindriyaṁ .

[page 150]

. . paññindriyaṁ—so imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.

4. Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā?

Idha bhikkhave ekacco pakatiyā pi na tibbarāgajātiko hoti nābhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti, pakatiyā na tibbadosajātiko hoti . . ., pakatiyā na tibbamohajātiko hoti nābhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Tass' imāni pañcindriyāni mudūni pātubhavanti—saddhindriyaṁ ... paññindriyaṁ —so imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave sukhā paṭipadā dandābhiññā.

5. Katamā ca bhikkhave sukhā paṭipadā khippābhiññā?

Idha bhikkhave ekacco puggalo pakatiyā pi na tibbarāgajātiko hoti nābhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti, pakatiyā na tibbadosajātiko hoti nābhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti na tibbamohajātiko hoti nābhikkhaṇaṁ mohajam dukkham domanassam paṭisaṁvedeti. Tass' imāni pañcindriyāni adhimattāni pātubhavanti—saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ—so imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave sukhā paṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadā ti.

163

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā ... sukhā paṭipadā khippābhiññā.

2. Katamā ca bhikkhave dukkhā paṭipadā dandhābhiññā?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabba saṅkhāresu aniccānupassī maraṇasaññā kho pan' assa ajjhattaṁ sūpaṭṭhitā. So imāni pañca sekhabalāni upanissāya viharati—saddhābalaṁ hiribalam ottappabalaṁ viriyabalaṁ paññābalaṁ,

[page 151]

tass' imāni pañcindriyāni mudūni pātubhavanti—saddhindriyaṁ ... paññindriyaṁ—

so imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave dukkhā paṭipadā dandhābhiññā.

3. Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho pan' assa ajjhattaṁ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati—saddhābalaṁ ... paññābalaṁ, tass' imāni pañcindriyāni adhimattāni pātubhavanti—saddhindriyaṁ ... paññindriyaṁ—so imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.

4. Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā?

Idha bhikkhave bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi ... pe ... paṭhamajjhānaṁ upasampajja viharati, vitakkavicārānaṁ vūpasamā ... pe ... dutiyajjhānaṁ upasampajja viharati, pītiyā ca virāgā ... pe ... sukhañ ca kāyena paṭisaṁvedeti yan taṁ ariyā ācikkhanti, upekhako ca satimā sukhavihārīti {tatiyajjhānaṁ} upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati—saddhābalaṁ ... paññābalaṁ, tass' imāni pañcindriyāni mudūni pātubhavanti —saddhindriyaṁ ... paññindriyaṁ—so imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave sukhā paṭipadā dandhābhiññā.

5. Katamā ca bhikkhave sukhā paṭipadā khippābhiññā?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... paṭhamajjhānaṁ upasampajja viharati, ... pe ... {dutiyajjhānaṁ} upasampajja viharati, ... pe ... tatiyajjhānaṁ upasampajja viharati,

[page 152]

... pe ... catutthajjhānaṁ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati—saddhābalaṁ ... pe ... paññābalaṁ, tass' imāni pañcindriyāni adhimattāni pātubhavanti—{saddhindriyaṁ} ... paññindriyaṁ—so imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave sukhā paṭipadā khippābhiññā.

Imā kho bhikkhave catasso paṭipadā ti.

164

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

2. Katamā ca bhikkhave akkhamā paṭipadā?

Idha bhikkhave ekacco akkosantaṁ paccakkosati rosantaṁ paṭirosati bhaṇḍantaṁ paṭibhaṇḍati. Ayaṁ vuccati bhikkhave akkhamā paṭipadā.

3. Katamā ca bhikkhave khamā paṭipadā?

Idha bhikkhave ekacco akkosantaṁ na paccakkosati rosantaṁ na paṭirosati bhaṇḍantaṁ na paṭibhaṇḍati.

Ayaṁ bhikkhave khamā paṭipadā.

4. Katamā ca bhikkhave damā paṭipadā?

Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimmitaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāsaveyyuṁ, tassa saṁvarāya paṭipajjati rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati—sotena saddaṁ sutvā ... pe ... ghānena gandhaṁ ghāyitvā ... pe ... jivhāya rasaṁ sāyitvā ... pe ... kāyena phoṭṭhabbaṁ phusitvā ... pe ... manasā dhammaṁ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇaṁ enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjādomanassā pāpakā akusalā dhammā anvāsaveyyuṁ, tassa saṁvarāya paṭipajjati rakkhati manindriyaṁ manindriye saṁvaraṁ āpajjati.

[page 153]

Ayaṁ vuccati bhikkhave damā paṭipadā.

5. Katamā ca bhikkhave samā paṭipadā?

Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti sameti vyantikaroti anabhāvaṁ gameti, uppannaṁ vyāpādavitakkaṁ ... uppannaṁ vihiṁsāvitakkaṁ ... uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti vyantikaroti anabhāvaṁ gameti. Ayaṁ vuccati bhikkhave samā paṭipadā.

Imā kho bhikkhave catasso paṭipadā.

165

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Akkhamā paṭipadā ... samā paṭipadā.

2. Katamā ca bhikkhave akkhamā paṭipadā?

Idha bhikkhave ekacco akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ anadhivāsikajātiko hoti. Ayaṁ vuccati bhikkhave akkhamā paṭipadā.

3. Katamā ca bhikkhave khamā paṭipadā?

Idha bhikkhave ekacco khamo hoti sītassa uṇhassa ... pe ... adhivāsikajātiko hoti. Ayaṁ vuccati bhikkhave khamā paṭipadā.

4. Katamā ca bhikkhave damā paṭipadā?

Idha bhikkhave ekacco cakkhunā rūpaṁ disvā na nimittaggāhī hoti ... [164. 4] pe ... Ayaṁ vuccati bhikkhave damā paṭipadā.

5. Katamā ca bhikkhave samā paṭipadā?

Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti ... [164. 5] pe ... Ayaṁ vuccati bhikkhave samā paṭipadā.

Imā kho bhikkhave catasso paṭipadā ti.

[page 154]

166

1. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā ... sukhā paṭipadā khippābhiññā.

2. Tatra bhikkhave yāyaṁ paṭipadā dukkhā dandhābhiññā ayaṁ bhikkhave paṭipadā ubhayen' eva hīnā akkhāyati, yam pāyaṁ paṭipadā dukkhā iminā pāyaṁ hīnā akkhāyati, yam pāyaṁ paṭipadā dandhābhiññā iminā pāyaṁ hīnā akkhāyati. Ayaṁ bhikkhave paṭipadā ubhayen' eva hīnā akkhāyati.

3. Tatra bhikkhave yāyaṁ paṭipadā dukkhā khippābhiññā ayaṁ bhikkhave paṭipadā dukkhattā hīnā akkhāyati.

4. Tatra bhikkhave yāyaṁ paṭipadā sukhā dandhābhiññā ayaṁ bhikkhave paṭipadā dandhattā hīnā akkhāyati.

5. Tatra bhikkhave yāyaṁ paṭipadā sukhā khippābhiññā ayaṁ bhikkhave paṭipadā ubhayen' eva paṇītā akkhāyati, yam pāyaṁ paṭipadā sukhā iminā pāyaṁ paṇītā akkhāyati, yaṁ pāyaṁ paṭipadā khippā iminā pāyaṁ paṇītā akkhāyati. Ayaṁ bhikkhave paṭipadā ubhayen' eva paṇītā akkhāyati.

Imā kho bhikkhave catasso paṭipadā ti.

167

1. Atha kho āyasmā Sāriputto yen' āyasmā Mahāmoggallāno ten' upasaṅkami, upasaṅkamitvā āyasmatā Mahāmoggallānena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Mahāmogallānaṁ etad avoca:

Catasso imā āvuso Moggallāna paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā ... pe ... Imā kho āvuso catasso paṭipadā.

2. Imāsaṁ kho āvuso catassannaṁ paṭipadānaṁ kataman te paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan ti?

[page 155]

Catasso imā āvuso Sāriputta paṭipadā. Katamā catasso?

Dukkhā paṭipadā dandhābhiññā ... pe ... Imā kho āvuso catasso paṭipadā. Imāsaṁ kho āvuso catassannaṁ paṭipadānaṁ yāyaṁ paṭipadā dukkhā khippābhiññā, imaṁ me paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan ti.

168

1. Atho kho āyasmā Mogallāno yen' āyasmā Sāriputto ten' upasaṅkami ... Ekamantaṁ nisinno kho āyasmā Mahāmoggallāno āyasmantaṁ Sāriputtaṁ etad avoca:

Catasso imā āvuso Sāriputta paṭipadā ... pe ... Imā kho āvuso catasso paṭipadā.

2. Imāsaṁ kho āvuso catassannaṁ paṭipadānaṁ kataman te paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan ti?

Catasso imā āvuso Moggallāna paṭipadā ... pe ... Imāsaṁ kho āvuso catassannaṁ paṭipadānaṁ yāyaṁ paṭipadā sukhā khippābhiññā, imaṁ me paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan ti.

169

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo diṭṭh' eva dhamme sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo diṭṭh' eva dhamme asaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.

2. Kathañ ca bhikkhave puggalo diṭṭh' eva dhamme sasaṅkhāraparinibbāyī hoti?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho pan' assa ajjhattaṁ sūpaṭṭhitā hoti.

[page 156]

So imāni pañca sekhabalāni upanissāya viharati—saddhābalaṁ ... paññābalaṁ, tass' imāni pañcindriyāni adhimattāni pātubhavanti—saddhindriyaṁ ... paññindriyaṁ—so imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭh' eva dhamme sasaṅkhāraparinibbāyī hoti.

3. Kathañ ca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti?

Idha {pana} bhikkhave bhikkhu asubhānupassī viharati ... maraṇasaññā kho pan' assa ajjhattaṁ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati—

saddhābalaṁ ... paññābalaṁ, tass' imāni pañcindriyāni mudūni pātubhavanti—saddhindriyaṁ ... paññindriyaṁ—

... muduttā kāyassa bhedā sasaṅkhāra-parinibbāyi hoti.

Evaṁ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.

4. Kathañ ca bhikkhave puggalo diṭṭh' eva dhamme asaṅkhāraparinibbāyī hoti?

Idha bhikkhave vivicc'eva kāmehi ... pe ... catutthajjhānaṁ upasampajja viharati. So imāni pañca sekhabalāni ... adhimattāni pātubhavanti ... adhimattattā diṭṭh' eva dhamme asaṅkhāraparinibbāyī hoti. Evaṁ kho bhikkhave ekacco puggalo diṭṭh' eva dhamme sasaṅkhāraparinibbāyi hoti.

5. Kathañ ca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaṁ upasampajja viharati. So imāni ... mudūni pātubhavanti ... muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti.

Imā kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

170

1. Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme. Tatra kho āyasmā Ānando bhikkhū āmantesi: āvuso bhikkhavo ti. āvuso ti kho te bhikkhū āyasmato ānandassa paccassosuṁ. āyasmā Ānando etad avoca:

[page 157]

Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattapattiṁ vyākaroti sabbo so catuhi aṅgehi etesaṁ vā aññatarena. Katamehi catuhi?

2. Idha āvuso bhikkhū samathapubbaṅgamaṁ vipassanaṁ bhāveti, tassa samathapubbaṅgamaṁ vipassanaṁ bhāvayato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṅyojanāni pahīyanti anusayā vyantihonti.

3. Puna ca paraṁ āvuso bhikkhu vipassanāpubbaṅgamaṁ samathaṁ bhāveti, tassa vipassanāpubbaṅgamaṁ samathaṁ bhāvayato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti, bahulīkaroti. Tassa taṁ maggaṁ āsevato bahulīkaroto saṅyojanāni pahīyanti anusayā vyantihonti.

4. Puna ca paraṁ āvuso bhikkhu samathavipassanaṁ yuganaddhaṁ bhāveti, tassa samathavipassanaṁ yuganaddhaṁ bhāvayato maggo sañjāyati. So taṁ maggaṁ āsevati ... bahulīkaroti. Tassa taṁ maggaṁ āsevato ... bahulīkaroto saṅyojanāni pahīyanti anusayā vyantihonti.

5. Puna ca paraṁ āvuso bhikkhuno dhammuddhaccaviggahītamanā hoti, so āvuso samayo yan taṁ cittaṁ ajjhattaṁ yeva santiṭṭhati sannisīdati ekodihoti samādhīyati, tassa maggo sañjāyati. So taṁ maggaṁ āsevati ... vyantihonti. Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattapattiṁ vyākaroti sabbo so imehi catuhi aṅgehi etesaṁ vā aññatarenāti.

[Paṭipadā] vaggo [dutiyo.]

[Tass' uddānaṁ:—

Saṅkhittaṁ vitthataṁ asubham
dve khamā dutiyena ca||
Moggallāno Sāriputto
sasaṅkhāraṁ yuganandhena cā ti]

Kāye vā bhikkhave sati kāyasañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ,

[page 158]

vācāya vā bhikkhave sati vacīsañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ, mane vā bhikkhave sati manosañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ avijjāpaccayā vā.

2. Sāmaṁ vā bhikkhave kāyasaṅkhāram abhisaṅkharoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, pare vā 'ssa taṁ bhikkhave kāyasaṅkhāraṁ abhisaṅkharonti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sampajāno vā taṁ bhikkhave kāyasaṅkhāraṁ abhisaṅkharoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, asampajāno vā taṁ bhikkhave kāyasaṅkhāraṁ abhisaṅkharoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

3. Sāmaṁ vā taṁ bhikkhave vacīsaṅkhāraṁ abhisaṅkharoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, pare vā 'ssa taṁ bhikkhave vacīsaṅkhāraṁ abhisaṅkharonti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sampajāno vā taṁ bhikkhave vacīsaṅkhāraṁ abhisaṅkharoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, asampajāno vā taṁ bhikkhave vacīsaṅkhāraṁ abhisaṅkharoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

4. Sāmaṁ vā taṁ bhikkhave manosaṅkhāraṁ yaṁ ... sukhadukkhaṁ, pare vā 'ssa taṁ bhikkhave manosaṅkhāraṁ abhisaṅkharonti yaṁ ... sukhadukkhaṁ, sampajāno vā taṁ bhikkhave manosaṅkhāraṁ abhisaṅkharoti yaṁ ... sukhadukkhaṁ, asampajāno vā taṁ bhikkhave manosaṅkhāraṁ abhisaṅkharoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

5. Imesu bhikkhave dhammesu avijjā anupatitā avijjāya tveva asesavirāganirodhā so kāyo na hoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sā vācā na hoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, so mano na hoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, khettaṁ taṁ na hoti, vatthuṁ taṁ na hoti .

[page 159]

. . pe ... āyatanaṁ taṁ na hoti, ... . . . adhikaraṇaṁ taṁ na hoti yaṁ paccayā 'ssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

172

1. Cattāro 'me bhikkhave attabhāvapaṭilābhā. Katame cattāro?

Atthi bhikkhave attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā. Atthi bhikkhave attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā. Atthi bhikkhave attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca. Atthi bhikkhave attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe n' ev' attasañcetanā kamati no parasañcetanā.

Ime kho bhikkhave cattāro attabhāvapaṭilābhā ti.

2. Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca:

Imassa kho ahaṁ bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi. Tatra bhante yvāyaṁ attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā, attasañcetanāhetu tesaṁ sattānaṁ tamhā kāyā cuti hoti. Tatra bhante yvāyaṁ attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā, parasañcetanāhetu tesaṁ sattānaṁ tamhā kāyā cuti hoti. Tatra bhante yvāyaṁ attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca, attasañcetanāhetu ca parasañcetanāhetu ca tesaṁ sattanaṁ tamhā kāyā cuti hoti.

Tatra bhante yvāyaṁ attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe n' ev' attasañcetanā kamati no parasañcetanā ca.

3. Katame tena devā daṭṭhabbā ti?

Nevasaññānāsaññāyatanūpagā Sāriputta devā tena daṭṭhabbā ti.

Ko nu kho bhante hetu ko paccayo yenamidh' ekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṁ. Ko pana bhante hetu ko paccayo yenamidh' ekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattan ti?

[page 160]

4. Idha Sāriputta ekaccassa puggalassa orambhāgiyāni saṅyojanāni appahīnāni honti, so diṭṭh' eva dhamme nevasaññānāsaññāyatanaṁ upasampajja viharati. So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati. Tattha ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaṁ kurumāno nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahavyataṁ uppajjati, so tato cuto āgāmī hoti āgantā itthattaṁ.

5. Idha pana Sāriputta ekaccassa puggalassa orambhāgiyāni saṅyojanāni pahīnāni honti, so diṭṭh' eva dhamme nevasaññānāsaññāyatanaṁ upasampajja viharati. So tad assādeti tan nikāmeti ... aparihīno kālaṁ kurumāno nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahavyataṁ uppajjati, so tato cuto anāgāmī hoti anāgantā itthattaṁ.

Ayaṁ kho Sāriputta hetu ayaṁ paccayo yenam idh' ekacce sattā ... anāgāmino honti anāgantāro itthattan ti.

173

Tatra kho āyasmā Sāriputto bhikkhū āmantesi: āvuso bhikkhavo ti. āvuso ti kho te bhikkhū āyasmanto Sāriputtassa paccassosuṁ. āyasmā Sāriputto etad avoca:

Addhamāsūpasampannena me āvuso atthapaṭisambhidā sacchikatā odhiso vyañjanaso. Tam ahaṁ anekapariyāyena ācikkhāmi desemi pakāsemi paññāpemi paṭṭhapemi {vivarāmi} vibhajāmi uttānīkaromi. Yassa kho pan' assa kaṅkhā vā vimati vā so maṁ pañhena—ahaṁ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṁ sukusalo.

Addhamāsūpasampannena me āvuso dhammapaṭisambhidā sacchikatā odhiso ... uttānīkaromi. Yassa kho pan' assa kaṅkha vā vimati vā so maṁ pañhena—ahaṁ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṁ sukusalo.

Addhamāsūpasampannena me āvuso niruttipaṭisambhidā [ 1] ... sukusalo.

Addhamāsūpasampannena me āvuso paṭibhānāpaṭisambhidā sacchikatā odhiso vyañjanaso. Tam aham ... sukusalo ti.

[page 161]

174

1. Atha kho āyasmā Mahākoṭṭhito yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi ... Ekamantaṁ nisinno kho āyasmā Mahākoṭṭhito āyasmantaṁ Sāriputtaṁ etad avoca:

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atth' aññaṁ kiñcīti?

Mā h' evaṁ āvuso.

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā n' atth' aññaṁ kiñcīti?

Mā h' evaṁ āvuso.

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthi ca n' atthi c' aññaṁ kiñcīti?

Mā h' evaṁ āvuso.

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā n' ev' atthi no atth' aññaṁ kiñcīti.

Mā h' evaṁ āvuso:

2. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atth' aññaṁ kiñcīti iti puṭṭho samāno mā h' evaṁ āvuso ti vadesi. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā n' atth' aññaṁ kiñcīti iti puṭṭho samāno mā h' evaṁ avūso ti vadesi. Channaṁ ... -nirodhā atthi ca n' atthi c' aññaṁ kiñcīti iti puṭṭho samāno mā h' evaṁ āvuso ti vadesi. Channaṁ ... -nirodhā n' ev' atth' no n' atth' aññaṁ kiñcīti iti puṭṭho samāno mā h' evaṁ āvuso ti vadesi. Yathākathaṁ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti?

3. Channaṁ āvuso ... -nirodhā atth' aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti, channaṁ āvuso ... -nirodhā n' atth' aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti, channaṁ ... -nirodhā atthi ca n' atthi c' aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti, channaṁ ... -nirodhā n' ev' atthi no n' atth' aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti. Yāvatā āvuso channaṁ phassāyatanānaṁ gati tāvatā papañcassa gati, yāvatā papañcassa gati tāvatā channaṁ phassāyatanānaṁ gati.

[page 162]

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā papañcanirodho papañcavūpasamo ti.

4. Atha kho āyasmā Ānando yen' āyasmā Mahākoṭṭhito ten' upasaṅkami āyasmatā Mahākoṭṭhitena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando āyasmantaṁ Mahākoṭṭhitaṁ etad avoca:

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atth' aññaṁ kiñcīti?

Mā h' evaṁ āvuso.

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā n' atth' aññaṁ kiñcīti?

Mā h' evaṁ āvuso.

Channaṁ phassāyatanānaṁ asesavirāganirodhā atthi ca n' atthi c' aññaṁ kiñcīti?

Mā h' evaṁ āvuso.

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā n' ev' atthi no n' atth' aññaṁ kiñcīti?

Mā h' evaṁ āvuso.

5. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atth' aññaṁ kiñcīti iti puṭṭho samāno mā h' evaṁ āvuso ti vadesi, channaṁ ... -nirodhā n' atth' aññaṁ kiñcīti iti puṭṭho samāno mā h' evaṁ āvuso ti vadesi, channaṁ ... -nirodhā atthi ca n' atthi c' aññaṁ kiñcīti iti puṭṭho samāno mā h' evaṁ āvuso ti, channaṁ ... -nirodhā n' ev' atthi no n' atth' aññaṁ kiñcīti iti puṭṭho samāno mā h' evaṁ āvuso ti vadesi. Yathākathaṁ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti?

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atth' aññam kiñcīti iti vadam appapañcaṁ papañceti, channaṁ ... -nirodhā n' atth' aññaṁ kiñcīti vadaṁ appapañcaṁ papañceti, channaṁ ... -nirodhā atthi ca n' atthi c' aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti, channaṁ ... -nirodhā n' ev' atthi no n' atth' aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.

Yāvatā āvuso channaṁ phassāyatanānaṁ gati tāvatā papañcassa gati, yāvatā papañcassa gati tāvatā channaṁ phassāyatanānaṁ gati.

[page 163]

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā papañcanirodho papañcavūpasamo ti.

175

1. Atha kho āyasmā. Upavāṇo yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi ... Ekamantaṁ nisinno kho āyasmā Upavāṇo āyasmantaṁ Sāriputtaṁ etad avoca:

Kinnu kho āvuso Sāriputta vijjāy' antakaro hotīti?

No h' idaṁ āvuso.

Kim pan' āvuso Sāriputta caraṇen' antakaro hotīti?

No h' idaṁ āvuso.

Kinnu kho āvuso Sāriputta vijjācaraṇen' antakaro hotīti?

No h' idaṁ āvuso.

Kim pan' āvuso Sāriputta aññatra-vijjācaraṇen' antakaro hotīti?

No h' idaṁ āvuso.

2. Kinnu kho āvuso Sāriputta vijjāy' antakaro hotīti iti puṭṭho samāno no h' idaṁ āvuso ti vadesi, kim pan' āvuso Sāriputta caranen' antakaro hotīti iti puṭṭho samāno no h' idaṁ āvuso ti vadesi, kinnu kho āvuso Sāriputta vijjācaraṇen' antakaro hotīti iti puṭṭho samāno no h' idaṁ āvuso ti vadesi, kim pan' āvuso Sāriputta aññatra-vijjācaraṇen' antakaro hotīti iti puṭṭho samāno no h' idaṁ āvuso ti vadesi. Yathākathaṁ pan' āvuso antakaro hotīti?

3. Vijjāya ce āvuso antakaro abhavissa savupādāno va samāno antakaro abhavissa, caraṇena ce āvuso antakaro abhavissa savupādāno va samāno antakaro abhavissa, vijjācaraṇena ce ... savupādāno va samāno antakaro abhavissa, aññatra-vijjācaraṇena ce āvuso antakaro abhavissa puthujjano antakaro abhavissa, puthujjano hi āvuso aññatra-vijjācaraṇena caraṇavipanno kho āvuso yathābhūtaṁ na jānāti na passati, caraṇasampanno yathābhūtaṁ jānāti passati,

[page 164]

yathābhūtaṁ jānaṁ passaṁ antakaro hotīti.

176.1

1. Saddho bhikkhave bhikkhu evaṁ sammā āyācamāno āyāceyya: tādiso homi yādisā Sāriputta-Moggallānā ti.

Esā bhikkhave tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ yadidaṁ Sāriputta-Moggallānā ti.

2. Saddhā bhikkhave bhikkhunī evaṁ sammā āyācamānā āyāceyya: tādisā homi yādisā Khemā ca bhikkhunī Uppalavaṇṇā cāti. Esā bhikkhave tulā etam pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ yadidaṁ Khemā ca bhikkhunī Uppalavaṇṇā cāti.

3. Saddho bhikkhave upāsako evaṁ sammā āyācamāno āyāceyya: tādiso homi yādiso Citto ca gahapati Hatthako ca āḷavako ti. Esā bhikkhave tulā etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ yadidaṁ Citto ca gahapati Hatthako ca āḷavako ti.

4. Saddhā bhikkhave upāsikā evaṁ sammā āyācamānā āyāceyya: tādisā homi yādisā Khujjuttarā ca upāsikā Veḷukaṇṭakiyā ca Nandamātā ti. Esā tulā etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ yadidam Khujjuttarā ca upāsikā Veḷukaṇṭakiyā ca Nandamātā ti.

177

1. Atha kho āyasmā Rāhulo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Rāhulaṁ Bhagavā etad avoca:

Yā ca Rāhula ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātū paṭhavīdhātur ev' esā. Taṁ n' etaṁ mama n' eso 'ham asmi na m' eso attāti evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ, evam etaṁ yathābhūtaṁ sammappaññāya disvā paṭhavīdhātuyā nibbindati paññāya cittaṁ virājeti.

2. Yā ca Rāhula ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur ev' esā.

[page 165]

Taṁ ... āpodhātuyā nibbindati paññāya cittaṁ virājeti.

3. Yā ca Rāhula ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur ev' esā. Taṁ ... tejodhātuyā nibbindati paññāya cittaṁ virājeti.

4. Yā ca Rāhula ajjhattikā vāyodhāta yā ca bāhirā vāyodhātu vāyodhātur ev' esā. Taṁ n' etaṁ mama n' eso 'ham asmi na m' eso atta ti evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ, evam etaṁ yathābhūtaṁ samappaññāya disvā vāyodhātuyā nibbindati paññāya cittaṁ virājeti.

5. Yato kho Rāhula bhikkhu imāsu catusu dhātūsu n' ev' attānaṁ nāttani yaṁ samanupassati, ayaṁ vuccati Rāhula bhikkhu acchecchi taṇhaṁ vivattayi saṅyojanaṁ sammā mānābhisamayā antam akāsi dukkhassāti.

178

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattaro?

Idha bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So sakkāyanirodhaṁ manasikaroti, tassa sakkāyanirodhaṁ manasikaroto sakkāyanirodhe cittaṁ nappakkhandati nappasīdati na santiṭṭhati na vimuccati, tassa kho etaṁ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho. Seyyathāpi bhikkhave puriso lasagatena hatthena sākhaṁ gaṇheyya tassa so hattho sajjeyyāpi gaṇheyyāpi bajjheyyāpi, evam eva kho bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So sakkāyanirodhaṁ manasikaroti, tassa sakkāyanirodhaṁ manasikaroto sakkāyanirodhe cittaṁ nappakkhandati ... na vimuccati, tassa kho etaṁ bhikkhave bhikkhuno na sakkāyanirodho pātikaṅkho.

2. Idha pana bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So sakkāyanirodhaṁ manasikaroti,

[page 166]

tassa sakkāyanirodhaṁ manasikaroto sakkāyanirodhe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati, tassa kho etaṁ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho. Seyyathāpi bhikkhave puriso suddhena hatthena sākhaṁ gaṇheyya tassa so hattho n' eva sajjeyya na gaṇheyya na bajjheyya, evam eva kho bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati ... {sakkāyanirodho} pāṭikaṅkho.

3. Idha pana bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So avijjāpabhedaṁ manasikaroti, tassa avijjāpabhedaṁ manasikaroto avijjāpabhede cittaṁ nappakkhandati nappasīdati na santiṭṭhati na vimuccati, tassa kho etaṁ bhikkhave bhikkhuno na avijjāpabhedo pātikaṅkho. Seyyathāpi bhikkhave jambālī anekavassagaṇikā tassā puriso yāni c'eva āyamukhāni tāni pidaheyya yāni ca apāyamukhāni tāni vivareyya devo ca na sammādhāraṁ anupaveccheyya, evaṁ hi tassā bhikkhave jambāliyā na ālippabhedo pāṭikaṅkho, evam eva kho bhikkhave bhikkhuno aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So avijjāpabhedaṁ manasikaroti, tassa avijjāpabhedaṁ manasikaroto avijjāpabhede cittaṁ nappakkhandati ... tassa kho etaṁ bhikkhave bhikkhuno na avijjāpabhedo pāṭikaṅkho.

4. Idha pana bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So avijjāpabhedaṁ manasikaroti, tassa avijjāpabhedaṁ manasīkaroto avijjāpabhede cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati, tassa kho etaṁ bhikkhave bhikkhuno avijjāpabhedo pātikaṅkho. Seyyathāpi bhikkhave jambālī anekavassagaṇikā tassā puriso yāni c'eva āyamukhāni tani vivareyya yāni apāyamukhāni tāni pidaheyya devo ca sammādhāraṁ anupaveccheyya, evaṁ hi tassā bhikkhave jambāliyā ālippabhedo pāṭikaṅkho, evam eva kho bhikkhave bhikkhuno aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So avijjāpabhedaṁ manasikaroti, tassa avijjāpabhedaṁ manasikaroto avijjāpabhede cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati,

[page 167]

tassa kho etaṁ bhikkhave bhikkhuno avijjāpabhedo pāṭikaṅkho. Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmin ti.

179

1. Atha kho āyasma Ānando yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi ... Ekamantaṁ nisinno kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ etad avoca:

Ko nu kho āvuso Sāriputta hetu ko paccayo yenam idh' ekacce sattā diṭṭh' eva dhamme na parinibbāyantīti?

Idh' āvuso ānanda sattā imā hānabhāgiyā saññā ti yathābhūtaṁ nappajānanti, imā ṭhitibhāgiyā saññā ti yathābhūtaṁ nappajānanti, imā visesabhāgiyā saññā ti yathābhūtaṁ nappajānanti, imā nibbedhabhāgiyā saññā ti yathābhūtaṁ nappajānanti. Ayaṁ kho āvuso ānanda hetu ayaṁ paccayo yenam idh' ekacce sattā diṭṭh' eva dhamme na parinibbāyantīti.

2. Ko pan' āvuso Sāriputta hetu ko paccayo yenam idh' ekacce sattā diṭṭh' eva dhamme parinibbāyantīti?

Idh' āvuso ānanda sattā imā hānabhāgiyā saññā ti yathābhūtaṁ pajānanti, imā ṭhitibhāgiyā saññā ti yathābhūtaṁ pajānanti, imā visesabhāgiyā saññā ti yathābhūtaṁ pajānanti, imā nibbedhabhāgiyā saññā ti yathābhūtaṁ pajānanti. Ayaṁ kho āvuso ānanda hetu ayaṁ paccayo yenam idh' ekacce sattā diṭṭh' eva dhamme parinibbāyantīti.

180

1. Ekaṁ samayaṁ Bhagavā Bhoganagare viharati ānanda-cetiye. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

Cattāro 'me bhikkhave mahāpadese desessāmi taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti.

[page 168]

Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

Katame ca bhikkhave cattāro mahāpadesā?

2. Idha bhikkhave bhikkhu evaṁ vadeyya: sammukhā me taṁ āvuso Bhagavato sutaṁ sammukhā paṭiggahītaṁ, ayaṁ dhammo ayaṁ vinayo idaṁ satthu-sāsanaṇ ti, tassa bhikkhave bhikkhuno bhāsitaṁ n' eva abhinanditabbaṁ na paṭikkositabbam, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaṁ ettha gantabbaṁ—addhā idam na c'eva tassa Bhagavato vacanaṁ arahato sammāsambuddhassa, imassa ca bhikkhuno duggahītan ti iti h' etaṁ bhikkhave chaḍḍeyyātha.

3. Idha pana bhikkhave bhikkhu evaṁ vadeyya: sammukhā me taṁ āvuso Bhagavato sutaṁ ... satthusāsanan ti, tassa bhikkhave bhikkhuno n' eva abhinanditabbaṁ na paṭikkositabbaṁ ... tāni ce sutte otāriyamānānivinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaṁ ettha gantabbaṁ—addhā idaṁ tassa Bhagavato vacanaṁ arahato sammāsambuddhassa, imassa bhikkhuno suggahītan ti. Imaṁ bhikkhave paṭhamaṁ mahāpadesaṁ dhāreyyātha.

4. Idha pana bhikkhave bhikkhu evaṁ vadeyya: amukasmiṁ nāma āvāse saṅgho viharati sa-thero sa-pāmokkho tassa me saṅghassa sammukhā sutaṁ sammukhā paṭiggahītaṁ, ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan ti, tassa bhikkhave bhikkhuno bhāsitaṁ n' eva abhinanditabbaṁ na paṭikkositabbaṁ, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tani ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaṁ ettha gantabbaṁ—addhā idaṁ na c'eva tassa Bhagavato vacanaṁ arahato sammāsambuddhassa,

[page 169]

tassa ca saṅghassa duggahītan ti iti h' etaṁ bhikkhave chaḍḍeyyātha.

5. Idha bhikkhave bhikkhu vadeyya: amukasmiṁ nāma āvāse saṅgho viharati sathero sapāmokkho tassa me saṅghassa sammukhā sutaṁ sammukhā paṭiggahītaṁ, ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsan ti, tassa bhikkhave bhikkhuno bhāsitaṁ n' eva abhinanditabbaṁ na paṭikkositabbaṁ, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭham ettha gantabbaṁ—addhā idaṁ tassa Bhagavato vacanaṁ arahato sammāsambuddhassa, tassa ca saṅghassa suggahītan ti. Idaṁ bhikkhave dutiyaṁ mahāpadesaṁ dhāreyyātha.

6. Idha pana bhikkhave bhikkhu evaṁ vadeyya: amukasmiṁ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, tesaṁ me therānaṁ sammukhā sutaṁ sammukhā paṭiggahītaṁ, ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan ti, tassa bhikkhave bhikkhuno bhāsitaṁ n' eva abhinanditabbaṁ na paṭikkositabbaṁ, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaṁ ettha gantabbam—addhā idaṁ na c'eva tassa Bhagavato vacanaṁ ... tesañ ca therānaṁ duggahītan ti iti h' etaṁ bhikkhave chaḍḍeyyātha.

7. Idha pana bhikkhave bhikkhu evaṁ vadeyya: amukasmiṁ nāma āvāse ... sandessetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaṁ ettha gantabbaṁ—

addhā idaṁ tassa Bhagavato vacanaṁ ... tesañ ca therānaṁ suggahītan ti. Idaṁ bhikkhave tatiyaṁ mahāpadesaṁ dhāreyyātha.

8. Idha pana bhikkhave bhikkhu evaṁ vadeyya: amukasmiṁ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo,

[page 170]

tassa me therassa sammukhā sutam sammukhā paṭiggahītaṁ, ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan ti, tassa bhikkhave bhikkhuno bhāsitaṁ n' eva abhinanditabbaṁ na paṭikkositabbaṁ, anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭham ettha gantabbaṁ—addhā idaṁ tassa Bhagavato vacanaṁ ... tassa ca therassa duggahītan ti, iti h' etaṁ bhikkhave chaḍḍeyyātha.

9. Idha pana bhikkhave bhikkhu evaṁ vadeyya: amukasmiṁ nāma āvāse eko thero bhikkhu ... sandassetabbāni: tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaṁ ettha gantabbaṁ—addhā idaṁ tassa Bhagavato vacanaṁ ... tassa ca therassa suggahītan ti. Idaṁ bhikkhave catutthaṁ mahāpadesaṁ dhāreyyātha.

Ime kho bhikkhave cattāro mahāpadesā ti.

[Sañcetaniya]vaggo tatiyo.

[Tass' uddānaṁ:—

Cetanā vibhatti Koṭṭhika
ānanda-Upavāna pañcamaṁ
āyācana Rāhula jambāli
nibbānaṁ mahāpadesena vaggeti.]

181

1. Catuhi bhikkhave aṅgehi samannāgato yodhajīvo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati. Katamehi catuhi?

Idha bhikkhave yodhajīvo ṭhānakusalo ca hoti, dūre-pātī ca, akkhaṇavedhī ca, mahato kāyassa padāletā.

Imehi kho bhikkhave catuhi aṅgehi samannāgato yodhajīvo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati.

[page 171]

2. Evam eva kho bhikkhave catuhi dammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassa. Katamehi catuhi?

Idha bhikkhave bhikkhu ṭhānakusalo ca hoti dūre-pātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā.

3. Kathañ ca bhikkhave bhikkhu ṭhānakusalo hoti?

Idha bhikkhave bhikkhu sīlavā hoti ... pe ... samādāya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu ṭhānakusalo hoti.

4. Kathañ ca bhikkhave bhikkhu dūrepātī hoti?

Idha bhikkhave bhikkhu yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ n' etaṁ mama n' eso 'ham asmi na m' eso attā ti, evam etaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci vedanā ... pe ... yā kāci saññā ... pe ... ye keci saṅkhārā ... pe ... yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā va oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ n' etaṁ mama m' eso 'ham asmi na m' eso attā ti, evam etaṁ yathābhūtaṁ sammappaññāya passati. Evaṁ kho bhikkhave bhikkhu dūrepātī hoti.

5. Kathañ ca bhikkhave bhikkhu akkhaṇavedhī hoti?

Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu akkhaṇavedhī hoti.

6. Kathañ ca bhikkhave bhikkhu mahato kāyassa padāletā hoti?

Idhā bhikkhave bhikkhu mahantaṁ avijjākhandhaṁ padāleti. Evaṁ kho bhikkhave bhikkhu mahato kāyassa padāletā hoti.

Ime kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettam lokassāti.

[page 172]

182

1. Catunnaṁ bhikkhave dhammānaṁ n' atthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā va koci vā lokasmiṁ. Katamesaṁ catunnaṁ?

Jarādhammaṁ mā jīrīti n' atthi koci pāṭibhogo samaṇo ... lokasmiṁ.

2. Vyādhidhammaṁ mā vyādhiyīti n' atthi koci pāṭibhogo samaṇo ... {lokasmiṁ}.

3. Maraṇadhammaṁ mā miyyīti n' atthi koci pāṭibhogo samaṇo ... lokasmiṁ.

4. Yāni kho pana tāni pāpakāni kammāni saṅkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṁ jātijarāmaraṇikāni tesaṁ vipāko mā nibbattīti n' atthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṁ.

Imesaṁ kho bhikkhave catunnaṁ dhammānaṁ n' atthi koci pāṭibhogo ... lokasmin ti.

183

1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Vassakāro brāhmaṇo Magadhamahāmatto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi ... pe ... Ekamantaṁ nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavantaṁ etad avoca:

Ahaṁ hi bho Gotama evaṁ-vādī evaṁ-diṭṭhī: yo koci diṭṭhaṁ bhāsati evaṁ me diṭṭhan ti n' atthi tato doso, yo koci sutaṁ bhāsati evaṁ me sutan ti n' atthi tato doso, yo koci mutaṁ bhāsati evaṁ me mutam ti n' atthi tato doso, yo koci viññātaṁ bhāsati evaṁ me viññātan ti n' atthi tato doso ti.

2. Nāhaṁ brāhmaṇa sabbaṁ diṭṭhaṁ bhāsitabban ti vadāmi, na panāhaṁ brāhmaṇa sabbaṁ diṭṭhaṁ na bhāsitabban ti vadāmi. Nāhaṁ brāhmaṇa sabbaṁ sutaṁ bhāsitabban ti vadāmi, na panāhaṁ brāhmaṇa sabbaṁ sutaṁ na bhāsitabban ti vadāmi.

[page 173]

Nāhaṁ brāhmaṇa sabbaṁ mutaṁ bhāsitabban ti vadāmi, na panāhaṁ brāhmaṇa sabbaṁ mutaṁ na bhāsitabban ti vadāmi. Nāhaṁ brāhmaṇa sabbaṁ viññātaṁ bhāsitabban ti vadāmi na panāhaṁ brāhmaṇa sabbaṁ viññātaṁ bhāsitabban ti vadāmi.

3. Yaṁ hi brāhmaṇa diṭṭhaṁ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṁ diṭṭhaṁ na bhāsitabban ti vadāmi. Yañ ca khvassa brāhmaṇa diṭṭhaṁ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṁ diṭṭhaṁ bhāsitabban ti vadāmi. Yaṁ hi brāhmaṇa sutaṁ bhāsato ... vadāmi.

Yaṁ hi brāhmaṇa mutaṁ bhāsitaṁ ... vadāmi. Yaṁ hi brāhmaṇa viññātaṁ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṁ viññātaṁ na bhāsitabban ti vadāmi, yañ ca khvassa brāhmaṇa viññātaṁ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṁ viññātaṁ bhāsitabban ti vadāmi.

Atha kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmīti.

184

1. Atha kho Jāṇussonī brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi ... pe ... Ekamantaṁ nisinno kho Jāṇussonī brāhmaṇo Bhagavantaṁ etad avoca : Ahaṁ hi bho Gotama evaṁ-vādī evaṁ-diṭṭhī: n' atthi yo so maraṇadhammo samāno na bhāyati na santāsaṁ āpajjati maraṇassāti.

Atthi brāhmaṇa maraṇadhammo samāno bhāyati santāsaṁ āpajjati maraṇassa. Atthi pana brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṁ āpajjati maraṇassa.

2. Katamo ca brāhmaṇa maraṇadhammo samāno bhāyati santāsaṁ āpajjati maraṇassa?

Idha brāhmaṇa ekacco kāmesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho,

[page 174]

tam enaṁ aññataro gāḷho rogātaṅko phusati.

Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: piyā vata maṁ kāmā jahissanti piye vāhaṁ kāme jahissāmīti. So socati kilamati paridevati uratthalaṁ kandati sammohaṁ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṁ āpajjati maraṇassa.

3. Puna ca paraṁ brāhmaṇa idh' ekacco kāye avītarāgo hoti ... tam enaṁ aññataro gāḷho rogātaṅko phusati.

Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: piyo vata maṁ kāyo jahissati piyaṁ vāhaṁ kāyaṁ jahissāmīti. So socati ... sammohaṁ āpajjati. Ayam pi brāhmaṇa maraṇadhammo ... maraṇassa.

4. Puna ca paraṁ brāhmaṇa idh' ekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo kataluddo katakibbiso, tam enam aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: akataṁ vata me kalyāṇaṁ akataṁ kusalaṁ akataṁ bhīruttāṇaṁ, kataṁ pāpaṁ kataṁ luddaṁ kataṁ kibbisaṁ.

Yāvatā bho akatakalyāṇānaṁ akatakusalānaṁ akatabhīruttāṇānaṁ katapāpānaṁ kataluddānaṁ katakibbisānaṁ gati taṁ gatiṁ pecca gacchāmīti. So socati kilamati paridevati uratthalaṁ kandati sammohaṁ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṁ āpajjati maraṇassa.

5. Puna ca paraṁ brāhmaṇa idh' ekacco kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme, tam enam aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: kaṅkhī vat' amhi vicikicchī aniṭṭhaṅgato saddhamme ti. So socati kilamati paridevati uratthalaṁ kandati sammohaṁ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṁ āpajjati maraṇassa. Ime kho brāhmaṇa cattāro maraṇadhammā samānā bhāyanti santāsaṁ āpajjanti maraṇassa.

[page 175]

6. Kātamo ca brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṁ āpajjati maraṇassa?

Idha brāhmaṇa ekacco kāmesu vītarāgo hoti vigatachando vigatapemo ... tam enaṁ aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: piyā vata maṁ kāmā jahissanti piye vāhaṁ kāme jahissāmīti. So na socati na kīlamati na paridevati na uratthalaṁ kandati na sammohaṁ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṁ āpajjati maraṇassa.

7. Puna ca paraṁ brāhmaṇa idh' ekacco kāye vītarāgo hoti vigatachando ... tam enaṁ aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: piyo vata maṁ kāyo jahissati piyaṁ vāhaṁ kāyaṁ jahissāmīti. So na socati na kilamati na paridevati na uratthalaṁ kandati na sammohaṁ āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṁ āpajjati maraṇassa.

8. Puna ca paraṁ brāhmaṇa idh' ekacco akatapāpo hoti akataluddo akatakibbiso katakalyāṇo hoti katakusalo katabhīruttāṇo, tam enaṁ aññataro gāḷho rogātaṅko phusati.

Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: akataṁ vata me pāpaṁ akataṁ luddaṁ akataṁ kibbisaṁ, kataṁ kalyāṇaṁ kataṁ kusalaṁ katam bhīruttāṇaṁ.

Yāvatā bho akatapāpāṇaṁ akataluddānaṁ akatakibbisānaṁ katakalyāṇānaṁ katakusalānaṁ katabhīruttāṇānaṁ gati taṁ gatim pecca gacchāmīti. So na socati na kilamati na paridevati na uratthalaṁ kandati na sammohaṁ āpajjati.

Ayam pi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṁ āpajjanti maraṇassati.

9. Puna ca paraṁ brāhmaṇa idh' ekacco akaṅkhī hoti avecikicchī niṭṭhaṅgato saddhamme, tam enaṁ aññataro gāḷho rogātaṅko phusati. Tass' aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: akaṅkhī vat' amhi avecikicchī niṭṭhaṅgato saddhamme ti. So na socati na kilamati na paridevati na uratthalaṁ kandati na sammohaṁ āpajjati.

[page 176]

Ayam pi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṁ āpajjati maraṇassa. Ime kho brāhmaṇa cattāro maraṇadhammā samānā na bhāyanti na santāsaṁ āpajjati maraṇassāti.

Abhikkantaṁ bho Gotama ... Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṅgatan ti.

185

1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Sappiniyā tīre paribbājakārāme paṭivasanti, seyyathīdaṁ Annabhāro Varadharo Sakuludāyi ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.

Atha kho Bhagavā sāyaṇhasamayam paṭisallānā vuṭṭhito yena Sappiniyā tīre paribbājakārāmo ten' upasaṅkami.

Tena kho pana samayena tesaṁ aññatitthiyānaṁ paribbājakānaṁ sannisinnānaṁ sannipatitānaṁ ayam antarā kathā udapādi: iti pi brāhmaṇasaccāni iti pi brāhmaṇasaccānīti.

2. Atha kho Bhagavā yena te paribbājakā ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā te paribbājake etad avoca:

Kāyā nu 'ttha paribbājakā etarahi kathāya sannisinnā sannipatitā kā ca pana vo antarā kathā vippakatā ti?

Idha bho Gotama amhākaṁ sannisinnānaṁ sannipatitānaṁ ayam antarā kathā upapādi: iti pi brāhmaṇasaccāni iti pi brāhmaṇasaccānīti.

3. Cattār' imāni paribbājakā brāhmaṇasaccāni mayā sayaṁ abhiññāya sacchikatvā paveditāni. Katamāni cattāri?

Idha paribbājakā brāhmaṇo evam āha: sabbe pāṇā avajjhā ti, iti vadaṁ brāhmaṇo saccaṁ āha no musā. So tena na samaṇo ti maññati na brāhmaṇo ti maññati na seyyo 'ham asmīti maññati na sadiso 'ham asmīti maññati na hīno 'ham asmīti maññati. Api ca yad eva tattha saccaṁ tad abhiññāya pāṇānaṁ yeva anuddayāya anukampāya paṭipanno hoti.

4. Puna ca paraṁ paribbājakā brāhmaṇo evam āha:

[page 177]

sabbe kāmā aniccā dukkhā vipariṇāmadhammā ti, iti vadaṁ brāhmaṇo saccaṁ āha no musā. So tena na samaṇo ti

... maññati. Api ca yad eva tattha saccaṁ tad abhiññāya kāmānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

5. Puna ca paraṁ paribbājakā brāhmaṇo evam āha: sabbe bhavā aniccā dukkhā vipariṇāmadhammā ti, iti vadaṁ brāhmaṇo saccaṁ āha no musā. So tena na samaṇo ti ... maññati. Api ca yad eva tattha saccaṁ tad abhiññāya bhavānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

6. Puna ca paraṁ paribbājakā brāhmaṇo evam āha: nāhaṁ kvaci kassaci kiñcanaṁ tasmiṁ na ca mama kvaci katthaci kiñcanaṁ n' atthīti, iti vadaṁ brāhmaṇo saccaṁ āha no musā. So tena na samaṇo ti maññati na brāhmaṇo ti maññati na seyyo 'haṁ asmīti maññati na sadiso 'ham asmīti maññati na hīno 'ham asmīti maññati. Api ca yad eva tattha saccaṁ tad abhiññāya ākiñcaññaṁ yeva paṭipadaṁ paṭipanno hoti:

Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṁ abhiññāya sacchikatvā paveditānīti.

186

1. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:

Kena nu kho bhante loko niyyati, kena loko parikissati, kassa ca uppannassa vasaṁ gacchati?

Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu ummaggo bhaddakaṁ paṭibhānaṁ kalyāṇī paripucchā, evaṁ hi tvaṁ bhikkhu pucchasi: kena nu kho bhante loko niyyati, kena loko parikissati, kassa ca uppannassa vasaṁ gacchatīti?

Evaṁ bhante.

Cittena kho bhikkhu loko niyyati cittena parikissati cittassa uppannassa vasaṁ gacchatīti.

[page 178]

2. Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi: bahussuto dhammadharo bahussuto dhammadharo ti bhante vuccati, kittāvatā nu kho bhante bahussuto dhammadharo hotīti?

Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu uṁmaggo bhaddakaṁ paṭibhānaṁ kalyāṇī paripucchā, evaṁ hi tvaṁ bhikkhu pucchasi: bahussuto ... dhammadharo ti bhante vuccati, kittāvatā nu kho bhante bahussuto {dhammadharo} hotīti.

Evaṁ bhante.

Bahu kho bhikkhu mayā dhammā desitā—suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Catuppādāya ce pi bhikkhu gāthāya atthaṁ aññāya dhammaṁ aññāya dhammānudhammapaṭipanno hoti bahussuto dhammadharo ti alaṁ vacanāyāti.

3. Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṁ ... uttariṁ pañhaṁ apucchi: sutavā nibbedhikapañño sutavā nibbedhikapañño ti bhante vuccati, kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti?

Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu ummaggo ... kalyānī paripucchā, evaṁ hi tvaṁ bhikkhu pucchasi: sutavā nibbedhikapañño sutavā nibbedhikapañño ti bhante vuccati, kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti?

Evaṁ bhante.

Idha bhikkhu bhikkhuno idaṁ dukkhan ti sutaṁ hoti paññāya c' assa atthaṁ ativijjha passati, ayaṁ dukkhasamudayo ti sutaṁ hoti paññāya c' assa atthaṁ ativijjha passati, ayaṁ dukkhanirodho ti ... passati, ayaṁ dukkhanirodhagāminī paṭipadā ti ... passati. Evaṁ kho bhikkhu sutavā nibbedhikapañño hotīti.

4. Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṁ ... uttariṁ pañhaṁ apucchi: paṇḍito mahāpañño paṇḍito mahāpañño ti bhante vuccati, kittāvatā nu kho bhante paṇḍito mahāpañño hotīti?

[page 179]

Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu ummaggo bhaddakaṁ ... kalyānī paripucchā, evaṁ hi tvaṁ bhikkhu pucchasi: paṇḍito mahāpañño paṇḍito mahāpañño ti bhante vuccati, kittāvatā nu kho bhante paṇḍito mahāpañño hotīti?

Evaṁ bhante.

Idha bhikkhu paṇḍito mahāpañño n' ev' attavyābādhāya ceteti na paravyābādhāya ceteti na ubhayavyābādhāya ceteti, attahitaṁ parahitaṁ ubhayahitaṁ sabbalokahitam eva cintamāno cinteti. Evaṁ kho bhikkhu paṇḍito mahāpañño hotīti.

187

1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Vassakāro brāhmaṇo Magadhamahāmatto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi ... Ekamantaṁ nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavantaṁ etad avoca:

Jāneyya nu kho bho Gotama asappuriso asappurisaṁ—

asappuriso ayaṁ bhavan ti?

Aṭṭhānaṁ kho etaṁ brāhmaṇa anavakāso yaṁ asappuriso asappurisaṁ jāneyya—asappuriso ayaṁ bhavan ti.

2. Jāneyya pana bho Gotama asappuriso sappurisaṁ—

sappuriso ayaṁ bhavan ti.

Etam pi kho brāhmaṇa aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya—sappuriso ayaṁ bhavan ti.

3. Jāneyya nu kho bho Gotama sappuriso sappurisaṁ—

sappuriso ayaṁ bhavan ti.

Thānaṁ kho etaṁ brāhmaṇa vijjati yaṁ sappuriso sappurisaṁ jāneyya—sappuriso ayaṁ bhavan ti.

4. Jāneyya pana bho Gotama sappuriso asappurisaṁ—

asappuriso ayaṁ bhavan ti?

Etam pi kho brāhmaṇa ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya—asappuriso ayaṁ bhavan ti.

5. Acchariyaṁ bho Gotama abbhutaṁ bho Gotama yāva subhāsitaṁ c' idaṁ bhotā Gotamena:

[page 180]

Aṭṭhānaṁ kho etaṁ brāhmaṇa anavakāso yaṁ asappuriso asappurisaṁ jāneyya—asappuriso ayaṁ bhavan ti. Etam pi kho {brāhmaṇa} aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya—sappuriso ayaṁ bhavan ti ṭhānaṁ kho [pan' ] etaṁ brāhmaṇa vijjati yaṁ sappuriso sappurisaṁ jāneyya—sappuriso ayaṁ bhavan ti. Etam pi kho brāhmaṇa ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya —asappuriso ayaṁ bhavan ti.

6. Ekam idaṁ bho Gotama samayaṁ Todeyyassa brāhmaṇassa parisatī parūpārambhaṁ vattenti: bālo ayaṁ rājā Eḷeyyo yo samaṇe Rāmaputte abhippasanno samaṇe ca pana Rāmaputte evarūpaṁ paramanipaccākāraṁ karoti yadidaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikamman ti. Ime pi rañño Eḷeyyassa parihārakā bālā, Yamako Moggallo Uggo Nāvindaki Gandhabbo Aggivesso, ye samaṇe Rāmaputte abhippasannā samaṇe ca pana Rāmaputte evarūpaṁ paramanipaccākāraṁ karonti yadidaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikamman ti.

Tyassudaṁ Todeyyo brāhmaṇo iminā nayena neti.

Taṁ kiṁ maññanti bhonto—paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro ti?

Evaṁ bho paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro ti. Yasmā kho bho samaṇo Rāmaputto rañño Eḷeyyena paṇḍitena paṇḍitaro karanīyādhikaranīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro tasmā rājā Eḷeyyo samaṇe Rāmaputte abhippasanno samaṇe ca pana Rāmaputte ca evarūpaṁ paramanipaccākāraṁ karoti yadidaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Taṁ kiṁ maññanti bhonto —paṇḍitā rañño Eḷeyyassa parihārakā, Yamako Moggallo Uggo Nāvindaki Gandhabbo Aggivesso,

[page 181]

karaṇīyādhikaraṇiyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarā ti?

Evaṁ bho paṇḍitā rañño Eleyyassa parihārakā, Yamako Moggallo Uggo Nāvindaki Gandhabbo Aggivesso, karanīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasaterehi alamatthadasatarāti. Yasmā kho bho samaṇo Rāmaputto rañño Eḷeyyassa parihārakehi paṇḍitehi paṇḍitaro karaṇīyādhikaraṇīyesu vacanīyādhikaraṇīyesu alamatthadasatarehi alamatthadasataro tasmā rañño Eḷeyyassa parihārakā samaṇe Rāmaputte abhippasannā samaṇe ca pana Rāmaputte evarūpaṁ paramanipaccākāraṁ karonti yadidaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikamman ti.

7. Acchariyaṁ bho Gotama ... yāva subhāsitaṁ c' idaṁ bhota Gotamena: Aṭṭhānaṁ kho etaṁ brāhmaṇa anavakāso yaṁ asappuriso asappurisaṁ jāneyya—asappuriso ayaṁ bhavan ti. Etam pi kho brāhmaṇa aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya—sappuriso ayam bhavan ti. ṭhānaṁ kho pan' etaṁ brāhmaṇa vijjati yaṁ sappuriso sappurisaṁ jāneyya—sappuriso ayaṁ bhavan ti.

Etam pi kho brāhmaṇo ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya—asappuriso ayaṁ bhavan ti.

Handa ca dāni mayaṁ bho Gotama gacchāma bahukiccā mayaṁ bahukaraṇīyāti. Yassa dāni tvaṁ brāhmaṇa kālaṁ maññasīti. Atha kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavato bhāsitaṁ abhinanditvā anumoditvā utthāyāsanā pakkāmīti.

188

1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho Upako Maṇḍikāputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Upako Maṇḍikāputto Bhagavantaṁ etad avoca:

Ahaṁ hi bhante evaṁ-vādī evaṁ-diṭṭhī: yo koci parūpārambhaṁ vatteti parūpārambhaṁ vattento sabbaso na uppādeti anuppādento gārayho hoti upavajjo ti.

Parūpārambhaṁ ce Upaka vattento na uppādeti anuppādento gārayho hoti upavajjo.

[page 182]

Tvaṁ kho pi Upaka parūpārambhaṁ vattesi parūpārambhaṁ vattento na uppādesi anuppādento gārayho hosi upavajjo ti.

2. Seyyathāpi bhante ummujjamānakaṁ yeva mahatā pāsena bandheyya, evam eva kho ahaṁ bhante ummujjamānako yeva Bhagavatā mahatā vādapāsena baddho ti.

Idaṁ akusalan ti kho Upaka mayā paññattaṁ tattha aparimāṇā padā aparimāṇā vyañjanā aparimāṇā Tathāgatassa dhammadesanā: iti p' idaṁ akusalaṁ, taṁ kho pan' idaṁ akusalaṁ pahātabban ti kho Upaka mayā paññattaṁ tattha aparimāṇā padā aparimāṇā vyañjanā aparimāṇā Tathāgatassa dhammadesanā, iti p' idaṁ akusalaṁ pahātabban ti. Idaṁ kusalan ti kho Upako mayā paññattaṁ ... dhammadesanā: iti p' idaṁ kusalaṁ taṁ kho pan' idaṁ kusalaṁ bhāvetabban ti kho pan' Upaka mayā paññattaṁ tattha ... dhammadesanā—iti p' idaṁ kusalaṁ bhāvetabban ti.

3. Atha kho Upako Maṇḍikāputto Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena Rājā Māgadho Ajātasattu Vedehiputto ten' upasaṅkami, upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiṁ kathāsallāpo taṁ sabbaṁ rañño Māgadhassa Ajātasattussa Vedehiputtassa ārocesi.

Evaṁ vutte rājā Māgadho Ajātasattu Vedehiputto kupito anattamano Upakaṁ Maṇḍikāputtaṁ etad avoca : Yāva dhaṁsī vāyaṁ loṇakārakadārako yāva mukharo yāva pagabbho yatra hi nāma taṁ Bhagavantaṁ arahataṁ sammāsambuddhaṁ āsādetabbaṁ maññissati, apehi tvaṁ Upaka vinassa mā tvaṁ addasan ti.

189

1. Cattāro 'me bhikkhave sacchikaraṇīyā dhammā. Katame cattāro?

[page 183]

Atthi bhikkhave dhammā kāyena sacchikaraṇīyā, atthi bhikkhave dhammā satiyā sacchikaraṇīyā, atthi bhikkhave dhammā cakkhunā sacchikaraṇīyā, atthi bhikkhave dhammā paññāya sacchikaraṇīyā.

2. Katame ca bhikkhave dhammā kāyena sacchikaraṇīyā?

Aṭṭha vimokhā bhikkhave kāyena sacchikaraṇīyā.

3. Katame ca bhikkhave dhammā satiyā sacchikaraṇīyā?

Pubbenivāso bhikkhave satiyā sacchikaraṇīyo.

4. Katame ca bhikkhave dhammā cakkhunā sacchikaraṇīyā?

Sattānaṁ cutuppāto bhikkhave cakkhunā sacchikaraṇīyo.

5. Katame ca bhikkhave dhammā paññāya sacchikaranīyā?

Āsavānaṁ khayo bhikkhave paññāya sacchikaraṇīyo.

Ime kho bhikkhave cattāro sacchikaraṇīyā dhammā ti.

190

1. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātupāsāde. Tena kho pana samayena Bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho Bhagavā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:

Apalāpā' yaṁ bhikkhave parisā nippalāpā 'yaṁ bhikkhave parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho tathārūpā 'yaṁ bhikkhave parisā yathārūpā parisā dullabhā dassanāya pi lokasmiṁ. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho tathārūpā 'yaṁ bhikkhave parisā yathārūpā parisā āhuneyyo pahuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho tathārūpa 'yaṁ bhikkhave parisā yathārūpāya parisāya appam pi dinnaṁ bahuṁ hoti bahuṁ dinnaṁ bahutaraṁ. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho tathārūpā 'yaṁ bhikkhave parisā yathārūpaṁ parisaṁ alaṁ yojanagaṇanāni pi dassanāya gantuṁ api puṭaṁsenāpi. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho.

[page 184]

2. Santi bhikkhave bhikkhū imasmiṁ bhikkhusaṅghe devappattā viharanti, santi bhikkhave bhikkhū imasmim bhikkhusaṅghe brahmappattā viharanti, santi ... ānejjappattā viharanti, santi ... ariyappattā viharanti.

3. Kathañ ca bhikkhave bhikkhu devappatto hoti?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... paṭhamajjhānaṁ upasampajja viharati ... pe ... dutiyajjhānaṁ ... pe ... tatiyajjhānaṁ ... pe ... catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave bhikkhu devappatto hoti.

4. Kathañ ca bhikkhave bhikkhu brahmappatto hoti?

Idha bhikkhave bhikkhu mettāsahagatena cetasā ... pe ... {pharitvā} viharati, karuṇā ... muditā ... upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ, upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Evaṁ kho bhikkhave bhikkhu brahmappatto hoti.

5. Kathañ ca bhikkhave bhikkhu ānejjappatto hoti?

Idha bhikkhave bhikkhu sabbaso rūpasaññānaṁ samatikkamma paṭighasaññānaṁ nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati, sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan ti viññāṇañcāyatanaṁ upasampajja viharati, sabbaso viññāṇañcāyatanaṁ samatikkamma n' atthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati, sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Evaṁ kho bhikkhave bhikkhu ānejjappatto hoti.

6. Kathañ ca bhikkhave bhikkhu ariyappatto hoti.

Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu ariyappatto hotīti.

Yodhajīva vaggo catuttho.

[page 185]

[Tass' uddānaṁ:

Yodhā pāṭibhogasutaṁ
abhayasamaṇasaccena pañcamaṁ

Ummaṅga-Vassakāro
Upako sacchikiriyā ca uposatho ti.]

191

1. Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manasānupekkhitānaṁ diṭṭhiyā suppaṭividdhānaṁ cattāro ānisaṁsā pātikaṅkhā. Katame cattāro?

Idha bhikkhave bhikkhu dhammaṁ pariyāpuṇāti, suttaṁ geyyaṁ ... vedallaṁ. Tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṁ kurumāno aññataraṁ devanikāyaṁ uppajjati. Tassa tattha sukhino dhammapadāni pi lapanti. Dandho bhikkhave satuppādo, atha so satto khippaṁ yeva visesagāmī hoti.

Sotānugatānaṁ bhikkhave dhammānaṁ vacasā ... diṭṭhiyā suppaṭividdhānaṁ ayaṁ paṭhamo ānisaṁso paṭikaṅkho.

2. Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti, sutaṁ ... vedallaṁ. Tassa te dhammā sotānugatā honti ... suppaṭividdhā. So muṭṭhassati kālaṁ kurumāno aññataraṁ devanikāyaṁ uppajjati. Tassa tattha na h' eva kho sukhino dhammapadāni pi lapanti, api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṁ dhammaṁ deseti. Tassa evaṁ hoti: ayaṁ vā so dhammavinayo yatthāhaṁ pubbe brahmacariyaṁ acarin ti. Dandho bhikkhave satuppādo, atha kho so satto khippaṁ yeva visesagāmī hoti.

Seyyathāpi bhikkhave puriso kusalo bherisaddassa, so addhānamaggapaṭipanno bherisaddaṁ suṇeyya tassa na h' eva kho assa kaṅkhā vā vimati vā bherisaddo nu kho na nu kho bherisaddo ti, atha kho bherisaddo t' eva niṭṭhaṁ gaccheyya, evam eva kho bhikkhave bhikkhu dhammaṁ pariyāpuṇāti suttaṁ .

[page 186]

. . vedallaṁ. Tassa te dhammā ... pe ... khippaṁ yeva visesagāmī hoti.

Sotānugatānaṁ bhikkhave ... diṭṭhiyā suppaṭividdhānaṁ ayaṁ bhikkhave dutiyo ānisaṁso pāṭikaṅkho.

3. Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti ... [ 2] dhammapadāni pi lapanti, na pi bhikkhu iddhimā cetovasippatto devaparisāyaṁ dhammaṁ deseti, api ca kho devaputto devaparisāyaṁ dhammaṁ deseti.

Tassa evaṁ hoti: ayaṁ vāso dhammavinayo yatthāhaṁ pubbe brahmacariyaṁ acarin ti. Dandho bhikkhave satuppādo, atha kho so satto khippaṁ yeva visesagāmī hoṭi.

Seyyathāpi bhikkhave puriso kusalo saṅkhasaddassa, so addhānamaggapaṭipanno saṅkhasaddaṁ suṇeyya, tassa na h' eva kho assa kaṅkhā vā vimati vā saṅkhasaddo nu kho na nu kho saṅkhasaddo ti, atha kho saṅkhasaddo t' eva niṭṭhaṁ gaccheyya, evam eva kho bhikkhave bhikkhu dhammaṁ pariyāpuṇāti suttaṁ ... visesagāmī hoti.

Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manasānupekkhitānaṁ diṭṭhiyā suppaṭividdhānaṁ ayaṁ tatiyo ānisaṁso pāṭikaṅkho.

4. Puna ca paraṁ bhikkhave bhikkhu dhammam pariyāpuṇāti suttam ... pe ... dhammapadāni pi lapanti na pi bhikkhu iddhimā cetovasippatto devaparisāyaṁ dhammaṁ deseti na pi devaputto devaparisāya dhammaṁ deseti, api ca kho opapātiko opapātikaṁ sāreti: sarasi tvaṁ mārisa sarasi tvaṁ mārisa yattha mayaṁ pubbe brahmacariyaṁ acarimhāti? So evam āha: sarāmi mārisā sarāmi mārisāti. Dandho bhikkhave satuppādo, atha kho so satto khippaṁ yeva visesagāmī hoti.

Seyyathāpi bhikkhave dve sahāyakā sahapaṁsukīḷitā te kadāci karahici aññamaññaṁ samāgaccheyyuṁ, tam enaṁ sahāyako sahāyakaṁ evaṁ vadeyya: idam pi samma sarasi idam pi me samma sarasīti? So evaṁ vadeyya: sarāmi samma sarāmi sammāti,

[page 187]

evaṁ eva kho bhikkhave bhikkhu ... pe ... visesagāmī hoti.

Sotanugatānaṁ bhikkhave ... suppaṭividdhānam ayaṁ catuttho ānisaṁso pāṭikaṅkho.

Sotānugatānaṁ bhikkhave dhammānaṁ ... suppaṭividdhānaṁ ime cattāro ānisaṁsā pāṭikaṅkhā ti.

192

1. Cattār' imāni bhikkhave ṭhānāni catuhi ṭhānehi veditabbāni. Katamāni cattāri?

Saṁvāsena bhikkhave sīlaṁ veditabbaṁ, tañ ca kho dīghena addhunā na itaraṁ manasikarotā no amanasikārā paññavatā no duppaññenā.

Saṁvohārena bhikkhave soceyyaṁ veditabbaṁ, tañ ca kho dīghena addhunā na itaraṁ manasikarotā no amanasikārā paññavatā no duppaññena.

Āpadāsu bhikkhave thāmo veditabbaṁ, so ca kho dīghena addhunā na itaraṁ ... duppaññena.

Sākacchāya bhikkhave paññā veditabbā, sā ca kho dīghena addhunā na itaraṁ manasikarotā no amanasikārā paññavatā no duppaññena.

2. Saṁvāsena bhikkhave sīlaṁ veditabbaṁ, tañ ca kho dīghena addhunā ... duppaññenāti—iti pi kho pan' etaṁ vuttaṁ kiñc' etaṁ paṭicca vuttaṁ?

Idha bhikkhave puggalo puggalena saddhiṁ saṁvāsamāno evaṁ jānāti: dīgharattaṁ kho ayaṁ āyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na santatakārī na santatavutti sīlesu, dussīlo ayaṁ āyasmā nāyaṁ āyasmā sīlavā ti.

Idha pana bhikkhave puggalo puggalena saddhiṁ saṁvāsamāno evaṁ jānāti: dīgharattaṁ kho ayaṁ āyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī santatakārī santatavutti sīlesu,

[page 188]

sīlavā ayaṁ {āyasmā nāyaṁ āyasmā} dussīlo ti.

Saṁvāsena bhikkhave sīlaṁ veditabbaṁ, tañ ca kho dīghena addhunā na itaraṁ manasikarotā no amanasikārā paññavatā no duppaññenāti—iti yaṁ taṁ vuttaṁ idam etaṁ paticca vuttaṁ.

3. Saṁvohārena bhikkhave soceyyaṁ veditabbaṁ tañ ca kho dīghena addhunā ... duppaññenāti—iti kho pan' etaṁ vuttaṁ kiñc' etaṁ paṭicca vuttaṁ.

Idha bhikkhave puggalo puggalena saddhiṁ saṁvohāramāno evaṁ jānāti: aññathā kho ayaṁ āyasmā ekena eko voharati aññathā dvīhi aññathā tīhi aññathā sambahulehi, vokkamati ayaṁ āyasmā purimavohārā pacchimavohārā, aparisuddhavohāro ayaṁ āyasmā nāyaṁ āyasmā parisuddhavohāro ti.

Idha pana bhikkhave puggalo puggalena saddhiṁ saṁvohāramāno evaṁ jānāti: yath' eva kho ayam āyasmā ekena eko voharati tathā dvīhi tathā tīhi tathā sambahulehi, nāyam āyasmā vokkamati purimavohārā pacchimavohārā, parisuddhavohāro ayaṁ āyasmā nāyaṁ āyasmā aparisuddhavohāro ti.

Saṁvohārena bhikkhave soceyyaṁ veditabbaṁ, tañ ca kho ... idaṁ etaṁ paṭicca vuttam.

4. āpadāsu bhikkhave thāmo veditabbo, so ca kho ... duppaññenāti—iti kho pan' etaṁ vuttaṁ kiñc' etaṁ paṭicca vuttaṁ.

Idha bhikkhave ekacco ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno iti paṭisañcikkhati: tathābhūto kho ayaṁ lokasannivāso tathābhūto attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṁ anuparivattanti loko c' aṭṭha lokadhamme anuparivattati lābho ca alābho ca ayaso ca yaso ca nindā ca pasaṁsā ca sukhañ ca dukkhañ cāti. So ñātivyasanena vā phuṭṭho samāno ... rogavyasanena vā phuṭṭho samāno socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati.

Idha pana bhikkhave ekacco ñātivyasanena ... rogavyasanena vā phuṭṭho samāno iti paṭisañcikkhati:

[page 189]

tathābhūto kho ayaṁ lokasannivāso ... dukkhañ cāti. So ñātivyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno na socati na kilamati ... na sammohaṁ āpajjati.

Āpadāsu bhikkhave thāmo veditabbo ... idam etaṁ paṭicca vuttaṁ.

5. Sākacchāya bhikkhave paññā veditabbā. Sā ca kho ... duppaññenāti—iti kho pan' etaṁ vuttaṁ kiñc' etaṁ paṭicca vuttaṁ?

Idha bhikkhave puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro duppañño ayaṁ āyasmā nāyaṁ āyasmā paññavā. Taṁ kissa hetu? Tathā hi ayaṁ āyasmā na c'eva gambhīraṁ atthapadaṁ udāharati santaṁ paṇītaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ, yañ ca ayaṁ āyasmā dhammaṁ bhāsati tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ, duppañño ayaṁ āyasmā nāyaṁ āyasmā paññavā. Seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya parittaṁ macchaṁ ummujjamānaṁ, tass' evam assa: yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṁ paritto ayaṁ maccho nāyaṁ maccho mahanto ti, evam eva kho bhikkhave puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti ... pe ... paññavā ti.

Idha bhikkhave puggalo puggalena saddhiṁ sākacchāyamano evaṁ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro paññavā ayaṁ āyasmā nāyam āyasmā duppaññā. Tam kissa hetu?

Tathā hi ayaṁ āyasmā gambhīraṁ atthapadaṁ udāharati santaṁ paṇītaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ, yañ ca ayaṁ āyasmā dhammaṁ bhāsati tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ, paññavā ayaṁ āyasmā nāyaṁ āyasmā duppañño.

Seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya mahantaṁ macchaṁ ummujjamānaṁ, tass' evaṁ assa:

[page 190]

yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṁ mahanto ayaṁ maccho nāyaṁ maccho paritto ti, evam eva kho bhikkhave puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti: yathā kho imassa āyasmato ummaggo yathā ca pañhasamudācāro, duppañño ayaṁ āyasmā nāyaṁ āyasmā paññavā. Taṁ kissa hetu? Tathā hi ayaṁ āyasmā gambhīrañ c'eva atthapadaṁ udāharati santaṁ paṇītaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ yañ ca ayaṁ āyasmā dhammaṁ bhāsati tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānikātuṁ, paññavā ayaṁ āyasmā nāyaṁ āyasmā duppañño ti.

Sākacchāya bhikkhave paññā veditabbā, sā ca kho dīghena addhunā na itaram manasikarotā no amanasikārā paññavatā no duppaññenāti—iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Imāni kho bhikkhave cattāri ṭhānāni imehi catuhi ṭhānehi veditabbānīti.

193

1. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Atha kho Bhaddiyo Licchavi yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Bhaddiyo Licchavi Bhagavantaṁ etad avoca:

Sutaṁ me taṁ bhante māyāvi samaṇo Gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetīti. Ye te bhante evam āhaṁsu: māyāvī samaṇo Gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānam sāvake āvaṭṭetīti—kacci te bhante Bhagavato vuttavādino na ca Bhagavantaṁ abhūtena abbhācikkhanti dhammassa cānudhammaṁ vyākaronti na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati, anabbhakkhātukāmā hi mayaṁ bhante Bhagavantan ti.

[page 191]

2. Etha tumhe Bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garūti. Yadā tumhe Bhaddiya attanā va jāneyyātha—ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya {saṁvattantīti}—atha tumhe Bhaddiya pajaheyyātha.

3. Taṁ kiṁ maññatha Bhaddiya—lobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti?

Ahitāya bhante ti.

Luddho panāyaṁ Bhaddiya purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇam pi hanti adinnam pi ādiyati paradāram pi gacchati musā pi bhaṇati param pi tathattāya samādapeti yaṁ sa hoti dīgharattaṁ ahitāya dukkhāya ti.

Evam bhante.

4. Taṁ kiṁ maññatha Bhaddiya doso purisassa ... pe ... moho purisassa ... pe ... sārambho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti?

Ahitāya bhante.

Sāraddho panāyaṁ Bhaddiya purisapuggalo sārambhena abhibhūto ... dukkhāyāti.

Evaṁ bhante.

5. Taṁ kiṁ maññatha Bhaddiya—ime dhammā kusalā vā akusalā vāti?

Akusalā bhante.

Sāvajjā vā anavajjā vāti?

Sāvajjā bhante.

Viññugarahitā va viññuppasatthā vāti?

Viññugarahitā bhante.

Samattā samādinnā ahitāya dukkhāya saṁvattanti no vā kathaṁ vā ettha hotīti?

Samattā bhante samādinnā ahitāya dukkhāya saṁvattanti, evaṁ no ettha hotīti.

6. Iti kho Bhaddiya yaṁ taṁ avocumha: etha tumhe Bhaddiya mā anussavena mā paramparāya ma itikirāya mā piṭakasampadānena mā takkahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garūti.

[page 192]

Yadā tumhe Bhaddiya attanā va jāneyyātha—ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantīti—atha tumhe Bhaddiya pajaheyyāthāti—iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

7. Etha tumhe Bhaddiya mā anussavena mā paramparāya ... pe ... garūti. Yadā tumhe Bhaddiya attanā vā jāneyyātha—ime dhammā kusalā ime dhamma anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṁvattantīti—atha tumhe Bhaddiya upasampajja vihareyyātha.

8. Taṁ kiṁ maññatha Bhaddiya—alobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti?

Hitāya bhante.

Aluddho panāyaṁ Bhaddiya purisapuggalo lobhena anabhibhūto apariyādinnacitto n' eva pāṇaṁ hanti na adinnaṁ ādiyati na paradāraṁ gacchati na musā bhaṇati param pi tathattāya na samādapeti yaṁ sa hoti dīgharattaṁ hitāya sukhāyāti?

Evaṁ bhante.

9. Taṁ kiṁ maññatha Bhaddiya—adoso purisassa ... pe ... amoho purisassa [ ... pe] ... asārambho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vati?

Hitāya bhante.

Asāraddho panāyaṁ purisapuggalo asārambhena anabhibhūto apariyādinnacitto n' eva pāṇaṁ hanti na adinnaṁ ādiyati ... hitāya sukhāyāti.

Evaṁ bhante.

10. Taṁ kiṁ maññatha Bhaddiya—ime dhammā kusalā vā akusalā vāti?

Kusalā bhante.

Sāvajjā vā anavajjā vāti?

Anavajjā bhante.

Viññugarahitā vā viññuppasatthā vāti.

Viññuppasatthā bhante.

[page 193]

Samattā samādinnā hitāya sukhāya saṁvattanti no vā kathaṁ vā ettha hotīti.

Samattā bhante samādinnā hitāya sukhāya saṁvattanti evaṁ no ettha hotīti.

11. Iti kho Bhaddiya yaṁ taṁ avocumha: etha tumhe Bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā samaṇo no garūti. Yadā tumhe Bhaddiya attanā va jāneyyātha—ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṁvattantīti—atha tumhe Bhaddiya upasampajja vihareyyāthāti—iti yaṁ taṁvuttaṁ idam etaṁ paṭicca vuttam.

12. Ye kho te Bhaddiya loke santo sappurisā te sāvakaṁ evaṁ samādapenti: Ehi tvaṁ ambho purisa lobhaṁ vineyya viharāhi lobhaṁ vineyya viharanto na lobhajaṁ kammaṁ karissasi kāyena vācāya manasā, dosaṁ vineyya viharāhi dosaṁ vineyya viharanto na dosajaṁ kammaṁ karissasi kāyena vācāya manasā, mohaṁ vineyya viharāhi mohaṁ vineyya viharanto na mohajaṁ kammaṁ karissasi kāyena vācāya manasā, sārambhaṁ vineyya viharāhi sārambhaṁ vineyya viharanto na sārambhajaṁ kammaṁ karissasi kāyena vācāya manasāti.

13. Evaṁ vutte Bhaddiyo Licchavi Bhagavantaṁ etad avoca:

Abhikkantaṁ bhante ... pe ... Upāsakaṁ maṁ bhante Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṅgatan ti.

Api nu tāhaṁ Bhaddiya evaṁ avacam: ehi me tvaṁ Bhaddiya sāvako hohi, ahaṁ satthā bhavissāmīti.

No h' etaṁ bhante.

Evaṁ-vādiṁ kho maṁ Bhaddiya evam-akkhāyiṁ eke {samaṇabrāhmaṇā} asatā tucchā musā abhūtena abbhācikkhanti: māyāvī samaṇo Gotamo āvaṭṭaniṁ māyaṁ jānāti yāya ... āvaṭṭetīti.

[page 194]

Bhaddikā bhante āvaṭṭanī māyā kalyāṇī bhante āvaṭṭanī māyā. Piyā me bhante ñātisalohitā imāya āvaṭṭanīyā āvaṭṭeyyuṁ piyānam pi me assa ñātisalohitānaṁ dīgharattaṁ hitāya sukhāya. Sabbe ce pi bhante khattiyā imāya āvaṭṭanīyā āvaṭṭeyyuṁ sabbesam p' assa khattiyānaṁ dīgharattaṁ hitāya sukhāya. Sabbe ce pi bhante brāhmaṇā ... vessā ... suddā imāya āvaṭṭaniyā āvaṭṭeyyuṁ sabbesam p' assa suddānaṁ dīgharattaṁ hitāya sukhāyātī.

Evam etaṁ Bhaddiya evam etaṁ Bhaddiya. Sabbe ce pi Bhaddiya khattiyā [imāya āvaṭṭaniyā] āvatteyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya sabbesam p' assa khattiyānaṁ dīgharattaṁ hitāya sukhāya.

Sabbe ce pi Bhaddiya brāhmaṇā vessā suddā ... āvaṭṭeyyuṁ akusaladhammappahānaya kusaladhammūpasampadāya sabbesam p' assa suddānaṁ dīgharattaṁ hitāya sukhāyāti.

Sadevako ce pi Bhaddiya loko samārako sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā ... āvaṭṭeyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya.

Ime ce pi Bhaddiya mahāsālā ... āvaṭṭeyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya imesaṁ p' assa mahāsālānaṁ dīgharattaṁ hitāya sukhāya. Sace ceteyyuṁ ko pana vādo manussabhūtassāti?

194

1. Ekaṁ samayaṁ āyasmā Ānando Koliyesu viharati Sāpūgannāma Koliyānaṁ nigame. Atha kho sambahulā Sāpūgiyā Koliyaputtā yen' āyasmā Ānando ten' upasaṅkamiṁsu, upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ... pe ... Ekamantaṁ nisinne kho te Sāpūgiye Koliyaputte āyasmā Ānando etad avoca:

Cattār' imāni Vyagghapajjā pārisuddhipadhāniyaṅgāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaga māya ñāyassa adhigamāya nibbānassa sacchikiriyāya.

[page 195]

Katamāni cattāri?

Sīlapārisuddhipadhāniyaṅgaṁ, cittapārisuddhipadhāniyaṅgaṁ, diṭṭhipārisuddhipadhāniyaṅgam, vimuttipārisuddhipadhāniyaṅgaṁ.

2. Katamañ ca Vyagghapajjā sīlapārisuddhipadhāniyaṅgaṁ?

Idha Vyagghapajjā bhikkhu sīlavā hoti samādāya sikkhati sikkhāpadesu. Ayaṁ vuccati Vyagghapajjā sīlapārisuddhi, iti evarupaṁ sīlapārisuddhiṁ aparipūraṁ vā paripūressāmi paripūraṁ vā tattha tattha paññāya anuggahissāmīti. Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañ ca idaṁ vuccati Vyagghapajjā sīlapārisuddhipadhāniyaṅgaṁ.

Katamañ ca Vyagghapajjā cittapārisuddhipadhāniyaṅgaṁ?

3. Idha Vyagghapajjā bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaṁ upasampajja viharati. Ayaṁ vuccati Vyagghapajjā cittapārisuddhi, iti evarūpaṁ cittapārisuddhiṁ aparipūraṁ vā ... pe ... tattha tattha paññāya anuggahissāmīti. Yo tattha chando ... sampajaññañ ca idaṁ vuccati Vyagghapajjā cittapārisuddhipadhāniyaṅgaṁ.

4. Katamañ ca Vyagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṁ?

Idha Vyagghapajjā bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti ayaṁ vuccati Vyagghapajjā diṭṭhipārisuddhi, iti evarūpaṁ diṭṭhipārisuddhiṁ aparipūraṁ vā ... pe ... tattha tattha paññāya anuggahissāmīti. Yo tattha chando ... sampajaññañ ca idaṁ vuccati Vyagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṁ.

5. Katamañ ca Vyagghapajjā {vimuttipārisuddhipadhāniyaṅgaṁ}?

Sa kho so Vyagghapajjā ariyasāvako iminā ca sīlapārisuddhipadhāniyaṅgena samannāgato iminā ca cittapārisuddhipadhānīyaṅgena samannāgato iminā ca diṭṭhipārisuddhipadhānīyaṅgena samannāgato rajanīyesu dhammesu cittaṁ virājeti vimocanīyesu dhammesu cittaṁ vimoceti.

[page 196]

So rajanīyesu dhammesu cittaṁ virājetvā vimocanīyesu dhammesu cittaṁ vimocetvā sammāvimuttiṁ phusati.

Ayaṁ vuccati Vyagghapajjā vimuttipārisuddhi, iti evarūpaṁ vimuttipārisuddhiṁ ... tattha tattha paññāya anuggahissamīti. Yo tattha chando ... sampajaññaṁ ca idaṁ vuccati Vyagghapajjā vimuttipārisuddhipadhānīyaṅgaṁ.

Imāni kho Vyagghapajjā cattāri pārisuddhipadhāniyaṅgāni tena Bhagavatā jānatā passatā arahatā sammā sambuddhena sammad akkhātāni sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti.

195

1. Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme. Atha kho Vappo Sakko nigaṇṭhasāvako yen' āyasmā Mahāmoggallāno ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Mahāmoggallānaṁ abhivādetvā ... pe ... Ekamantaṁ nisinnaṁ kho Vappaṁ Sakkaṁ nigaṇṭhasāvakaṁ āyasmā Mahāmoggallāno etad avoca:

Idh' assa Vappa kāyena saṁvuto vācāya saṁvuto manasā saṁvuto avijjāvirāgā vijjuppādā passasi no tvaṁ Vappa taṁ ṭhānaṁ yatonidānaṁ purisaṁ dukkhavedaniyā āsavā assaveyyum abhisamparāyan ti?

Passām' ahaṁ bhante taṁ ṭhānaṁ idh' assa bhante pubbe pāpakammaṁ kataṁ avipakkavipākaṁ tatonidānaṁ purisaṁ dukkhavedaniyā āsavā assaveyyuṁ abhisamparāyan ti.

Ayañ c'eva kho pana āyasmato Mahāmoggallānassa Vappena Sakkena nigaṇṭhasāvakena saddhiṁ kathā vippakatā hoti.

2. Atha kho Bhagavā sāyaṇhasamayena paṭisallānā vuṭṭhito yen' upaṭṭhānasālā ten' upasaṅkami,

[page 197]

upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaṁ Mahāmoggallānaṁ etad avoca:

Kāya nu 'ttha Moggallāna etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā ti?

Idhāhaṁ bhante Vappaṁ Sakkaṁ nigaṇṭhasāvakaṁ etad avoca : idh' assa Vappa kāyena saṁvuto ... manasā saṁvuto avijjāvirāgā vijjuppādā passasi no tvaṁ Vappa taṁ ṭhānaṁ yatonidānaṁ purisaṁ dukkhavedaniyā āsavā assaveyyuṁ abhisamparāyan ti. Evaṁ vutte bhante Vappo Sakko nigaṇṭhasāvako maṁ etad avoca : Passām' ahaṁ bhante taṁ ṭhānaṁ idh' assa bhante pubbe pāpakammaṁ kataṁ avipakkavipākaṁ tatonidānaṁ purisaṁ dukkhavedaniyā āsavā assaveyyuṁ abhisamparāyan ti—ayaṁ kho no bhante Vappena Sakkena nigaṇṭhasāvakena saddhiṁ kathā vippakatā atha Bhagavā anuppatto ti.

3. Atha kho Bhagavā Vappaṁ Sakkaṁ nigaṇṭhasāvakaṁ etad avoca:

Sace kho me tvaṁ Vappa anuññeyyañ c'eva anujāneyyāsi paṭikkositabbañ ca paṭikkoseyyāsi yassa ca me bhāsitassa atthaṁ na jāneyyāsi, mam eva tattha uttariṁ paṭipuccheyyāsi—idaṁ bhante kathaṁ imassa ko attho ti?

Siyā no ettha kathāsallāpo ti.

Anuññeyyañ c' evāhaṁ bhante Bhagavato anujānissāmi paṭikkositabbañ ca paṭikkosissāmi, yassa cāhaṁ Bhagavato bhāsitassa atthaṁ na jānissāmi, Bhagavantaṁ yev' ettha uttariṁ paṭipucchissāmi—idam bhante {kathaṁ} imassa ko attho ti? Hotu no ettha kathāsallāpo ti.

4. Taṁ kiṁ maññasi Vappa? Ye kāyasamārambhapaccayā uppajjanti āsavā vighātapariḷāhā kāyasamārambhā paṭiviratassa evaṁ sa te āsavā vighātapariḷāhā na honti, so navañ ca kammaṁ na karoti purāṇaṁ kammaṁ phussa phussa vyantikaroti,

[page 198]

sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhīti.

Passasi no tvaṁ Vappa taṁ ṭhānaṁ yatonidānaṁ purisaṁ dukkhavedaniyā āsavā assaveyyuṁ abhisampārayan ti?

No h' etaṁ bhante.

5. Taṁ kiṁ maññasi Vappa? Ye vacīsamārambhapāccayā uppajjanti āsavā vighātapariḷāhā vacīsamārambhā paṭiviratassa evaṁ sa te āsavā vighātapariḷāhā na honti, so navañ ca kammaṁ ... phussa phussa vyantikaroti sandiṭṭhikā ... viññūhīti. Passasi no tvaṁ Vappa taṁ ṭhānaṁ yatonidānaṁ purisaṁ dukkhavedaniyā āsavā assaveyyuṁ abhisamparāyan ti?

No h' etaṁ bhante.

6. Taṁ kiṁ maññasi Vappa? Ye manosamārambhapaccayā ... pe ... manosamārambhā paṭiviratassa evaṁ sa te āsavā vighātapariḷāhā na honti, so navañ ca kammaṁ ... abhisamparāyan ti.

No h' etaṁ bhante.

7. Taṁ kiṁ maññasi Vappa? Ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā avijjāvirāgā vijjuppādā evaṁ sa te āsavā vighātapariḷāhā na honti, so navañ ca kammaṁ ... abhisamparāyan ti?

No h' etaṁ bhante.

8. Evaṁ sammāvimutticittassa kho Vappa bhikkhuno cha satatavihārā adhigatā honti. So cakkhunā rūpaṁ disvā n' eva sumano hoti na dummano, upekhako viharati sato sampajāno, sotena saddaṁ sutvā ... pe ... kāyena phoṭṭhabbaṁ phusitvā manasā dhammaṁ viññāya n' eva sumano hoti na dummano, upekhako viharati sato sampajāno.

So kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti, jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti, kāyassa bhedā uddhaṁ jīvitapariyādānā idh' eva sabba vedayitāni anabhinanditāni sītibhavissantīti pajānāti.

9. Seyyathāpi Vappa thūṇaṁ paṭicca chāyā paññāyati, atha puriso āgaccheyya kudālapiṭakaṁ ādāya,

[page 199]

so taṁ thūṇaṁ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇetvā mūlāni uddhareyya antamaso usīranālimattāni pi. So taṁ thūṇaṁ khaṇḍākhaṇḍikaṁ chindeyya, khaṇḍākhaṇḍikaṁ chetvā phāleyya, phāletvā sakalikaṁ sakalikaṁ kareyya, sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahitvā masiṁ kareyya, masiṁ katvā mahāvāte vā opuneyya nadiyā vā sīghasotāya pavāheyya. Evaṁ hi 'ssa Vappa yā thūṇaṁ paṭicca chāyā sā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Evaṁ eva kho Vappa evaṁ sammāvimutticittassa bhikkhuno cha satatavihārā adhigatā honti. So cakkhunā rūpaṁ disvā ... sampajāno, sotena saddaṁ sutvā ... kāyena phoṭṭhabbaṁ phusitvā manasā dhammaṁ viññāya n' eva sumano hoti na dummano, upekhako viharati sato sampajāno. So kāyapariyantikaṁ ... pe ... sītibhavissantīti pajānāti.

10. Evaṁ vutte Vappo Sakko nigaṇṭhasāvako Bhagavantaṁ etad avoca:

Seyyathāpi bhante puriso udayatthiko assa paṇīyaṁ poseyya so udayañ c'eva na labheyya uttariñ ca kilamathassa vighātassa bhāgī assa. Evam eva kho ahaṁ bhante udayatthiko bāle niganthe payirupāsiṁ, svāhaṁ udayañ c'eva nādhigacchiṁ uttariñ ca kilamathassa vighātassa bhāgī ahosiṁ. Esāhaṁ bhante ajjatagge yo me bālesu nigaṇṭhesu sampasādo taṁ mahāvāte vā opunāmi nadiyā vā sīghasotāya pavāhemi.

Abhikkantaṁ bhante ... pe ... Upāsakaṁ maṁ bhante Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.

[page 200]

196

1. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Atha kho Saḷho ca Licchavi Abhayo ca Licchavi yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho Sāḷho Licchavi Bhagavantaṁ etad avoca : santi bhante eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṁ paññāpenti sīlavisuddhihetu ca tapojigucchāhetu ca. Idha bhante Bhagavā kim āhāti?

2. Sīlavisuddhiṁ kho ahaṁ Sāḷha aññataraṁ sāmaññaṅgan ti vadāmi. Ye te Sāḷha samaṇabrāhmaṇā tapojigucchāhetuvādā tapojigucchāsārā tapojigucchā-allīnā viharanti abhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā abhabbā te ñāṇadassanāya anuttarāya sambodhāya.

3. Seyyathāpi Sāḷha puriso nadiṁ taritukāmo, tiṇhaṁ kuṭhariṁ ādāya vanaṁ paviseyya. So tattha passeyya mahatiṁ sālalaṭṭhiṁ ujuṁ navaṁ akukkuccakajātaṁ, tam enaṁ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaṁ suvisodhitaṁ visodheyya, sākhāpalāsaṁ suvisodhitaṁ visodhetvā kuthārīhi taccheyya, kuthārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā lekhaṇiyā likheyya, lekhaṇiyā likhitvā pāsāṇaguḷena dhopeyya, pāsāṇaguḷena dhopetvā nadiṁ patāreyya. Taṁ kiṁ maññasi Sāḷha, bhabbo nu kho so puriso nadiṁ taritun ti? No h' etaṁ bhante.

4. Taṁ kissa hetu? Asu hi bhante sālalaṭṭhī bahiddhā suparikammakatā,

[page 201]

anto avisuddhā. Tass' etaṁ pāṭikaṅkhaṁ—sālalaṭṭhī saṁsīdissati puriso anayavyasanaṁ āpajjatīti.

Evaṁ eva kho Sāḷha ye te samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchā-allīnā viharanti abhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha samaṇabrāhmaṇā aparisuddhakāyasamācārā ... aparisuddhājīvā abhabbā te ñāṇadassanāya anuttarāya sambodhāya. Ye ca kho te Sāḷha samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchāallīnā viharanti bhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha samaṇabrāhmaṇā parisuddhakāyasamācārā ... pe ... parisuddhājivā bhabbā te ñāṇadassānaya anuttarāya sambodhāya.

5. Seyyathāpi Sāḷha puriso nadiṁ taritukāmo, tiṇhaṁ kuṭhariṁ ādāya vanaṁ paviseyya. So tattha passeyya mahatiṁ sālalaṭṭhiṁ ujuṁ navaṁ akukkuccakajātaṁ, tam enaṁ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaṁ suvisodhitaṁ visodheyya, sākhāpalāsaṁ suvisodhitaṁ visodhetvā kuṭhārīhi taccheyya, kuṭhārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā nikhādanaṁ ādāya anto suvisodhitaṁ visodheyya, anto suvisodhitaṁ visodhetvā lekhaṇiyā likheyya, lekhaṇiyā likhitvā pāsāṇaguḷena dhopeyya, pāsāṇaguḷena dhopetvā nāvaṁ kareyya, piyārittaṁ bandheyya nāvaṁ katvā piyārittaṁ bandhitvā nadiṁ patāreyya. Taṁ kiṁ maññasi Sāḷha bhabbo nu kho so puriso nadiṁ taritun ti? Evaṁ bhante.

6. Taṁ kissa hetu? Asu hi bhante sālalaṭṭhī bahiddhā suparikammakatā anto suvisuddhā nāvā katā piyārittā bhaddā. Tass' etaṁ pāṭikaṅkhaṁ—nāvā na saṁsīdissati puriso sotthinā pāraṁ gamissatīti.

Evam eva kho Sāḷha ye te samaṇabrāhmaṇā na tapojigucchāvādā ... na tapojigucchā-allīnā viharanti bhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha samaṇabrāhmaṇā parisuddhakāyasamācārā .

[page 202]

. . parisuddhājīvā bhabbā te.

ñāṇadassanāya anuttarāya sambodhāya.

7. Seyyathāpi Sāḷha yodhājīvo bahūni ce pi kaṇḍacittakāni jānāti, atha kho so tīhi ṭhānehi rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati. Katamehi tīhi?

Dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

8. Seyyathāpi Sāḷha yodhājīvo dūrepātī evam eva kho Sāḷha ariyasāvako sammāsamādhi hoti, sammāsamādhi Sāḷha ariyasāvako yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ n' etaṁ mama n' eso 'ham asmi na m' eso attā ti, evam etaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci vedanā yā kāci saññā ye keci saṅkhārā yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ... yaṁ dūre santike vā sabbaṁ viññāṇaṁ n' etaṁ mama n' eso 'ham asmi na m' eso attā ti, evam etaṁ yathābhūtaṁ sammāpaññāya passati.

9. Seyyathāpi Sāḷha yodhājīvo akkhaṇavedhī evam eva kho Sāḷha ariyasāvako sammādiṭṭhi hoti, sammādiṭṭhi Sāḷha ariyasāvako idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... dukkhanirodhagāmanī paṭipadāti yathābhūtaṁ pajānāti.

10. Seyyathāpi Sāḷha yodhājīvo mahato kāyassa padāletā evam eva kho Sāḷha ariyasāvako sammāvimutti hoti, sammāvimutti Sāḷha ariyasāvako mahantaṁ avijjākhandaṁ padāletā ti.

197

1. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Mallikā devī {yena Bhagavā} ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ... Ekamantaṁ nisinnā kho Mallikā devī Bhagavantaṁ etad avoca:

[page 203]

Ko nu kho bhante hetu ko paccayo yena-m-idh' ekacco mātugāmo dubbaṇṇo ca hoti durūpo supāpiko dassanāya daliddo ca hoti appassako appabhogo appesakkho ca?

Ko pana bhante hetu ko paccayo yena-m-idh' ekacco mātugāmo dubbaṇṇo ... dassanāya aḍḍho ca hoti mahaddhano mahābhogo mahesakkho ca?

Ko nu kho bhante hetu ko paccayo yena-m-idh' ekacco mātugāmo abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato daliddo ca hoti appassako appabhogo appesakkho ca?

Ko pana bhante hetu ko paccayo yena-m-idh' ekacco mātugāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato aḍḍho ca hoti mahaddhano mahābhogo mahesakkho cāti?

2. Idha Mallike ekacco mātugāmo kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati, kopañ ca dosañ ca appaccayañ ca pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthuṁ yānaṁ mālaṁ gandhaṁ vilepanaṁ seyyāvasathapadīpeyyaṁ, issamānikā kho pana hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati sā yattha yattha paccājāyati dubbaṇṇā ca hoti durūpā supāpikā dassanāya daliddā ca hoti appassakā appabhogā appesakkhā ca.

3. Idha pāna Mallike ekacco mātugāmo kodhano hoti upāyāsabahulo appam pi vutto ... patitthīyati kopañ ca dosañ ca appaccayañ ca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ ... seyyāvasathapadīpeyyaṁ, anissamānikā kho pana hoti, parilābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati sā yattha yattha paccājāyati dubbaṇṇā hoti durūpā supāpikā dassanāya aḍḍhā ca hoti .

[page 204]

... mahesakkhā ca.

4. Idha pana Mallike ekacco mātugāmo akodhano hoti anupāyāsabahulo bahum pi vuttā samāno nābhisajjati na kuppati na vyāpajjati na patitthīyati kopañ ca dosañ ca appaccayañ ca na pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ ... seyyāvasathapadīpeyyaṁ, issamānikā kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā daliddā ca hoti ... appesakkhā ca.

5. Idha Mallike ekacco mātugāmo akodhano hoti anupāyāsabahulo bahum pi vuttā samāno nābhisajjati na kuppati na vyāpajjati ... na pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ ... seyyāvasathapadīpeyyaṁ, anissamānikā kho pana hoti, paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā aḍḍhā ca hoti mahaddhanā ... mahesakkhā ca.

6. Ayaṁ kho Mallike hetu ayaṁ paccayo yena-m-idh' ekacco mātugamo dubbaṇṇo ca hoti ... appesakkho ca.

Ayaṁ kho Mallike hetu ayaṁ paccayo yena-m-idh' ekacco mātugāmo dubbaṇṇo ca hoti ... mahesakkho ca.

Ayaṁ pana Mallike hetu ayaṁ paccayo yena-m-idh' ekacco mātugāmo abhirūpo ca hoti ... appesakkho ca.

Ayaṁ pana Mallike hetu ayaṁ paccayo yena-m-idh' ekacco mātugāmo abhirūpo ca hoti ... mahesakkhā cāti.

7. Evaṁ vutte Mallikā devī Bhagavantaṁ etad avoca:

Yan nūnāhaṁ bhante aññaṁ jātiṁ kodhanā ahosiṁ upāyāsabahulā appam pi vuttā samānā abhisajjiṁ kuppiṁ vyāpajjiṁ patitthīyiṁ kopañ ca dosañ ca appaccayañ ca pātvākāsiṁ,

[page 205]

sā 'haṁ bhante etarahi dubbaṇṇā durūpā supāpikā dassanīyā. Yan nūnāhaṁ bhante aññaṁ jātiṁ adāsiṁ samaṇassa vā brāhmaṇassa vā ... seyyāvasathapadīpeyyaṁ, sā 'haṁ bhante etarahi aḍḍhā ca mahaddhanā mahābhogā. Yan nūnāhaṁ bhante aññaṁ jātiṁ anissamānikā ahosiṁ paralābha ... pūjanāsu na issiṁ na upadussiṁ na issaṁ bandhiṁ, sāhaṁ bhante etarahi mahesakkhā.

Santi kho pana bhante imasmiṁ rājakule khattiyakaññā pi brāhmaṇakaññā pi gahapatikaññā pi, tāsāhaṁ issarādhipaccaṁ kāremi esāhaṁ bhante ajjatagge akodhanā bhavissāmi anupāyāsabahulā bahum pi vuttā samānā nābhisajjissāmi na kuppissāmi na vyāpajjissāmi na patitthiyyissāmi na kopañ ca dosañ ca appaccayañ ca pātukarissāmi, dassāmi samaṇassa vā brāhmaṇassa vā annaṁ ... seyyāvasathapadīpeyyaṁ, anissamānikā bhavissāmi, paralābhasakkāragarukāramānanavandanapūjanāsu na ississāmi na upadussissāmi na issaṁ bandhissāmi.

Abhikkantaṁ bhante abhikkantaṁ bhante ... Upāsikaṁ bhante Bhagavā dhāretu ajjatagge pānupetaṁ saraṇaṁ gatan ti.

198

1. Cattāro 'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo attantapo hoti attaparitāpanānuyogam anuyutto. Idha pana bhikkhave ekacco puggalo parantapo hoti paraparitāpanānuyogam anuyutto. Idha pana bhikkhave ekacco puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto. Idha pana bhikkhave ekacco puggalo n' ev' attantapo hoti na attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto.

[page 206]

So anattantapo aparantapo diṭṭh' eva dhamme nicchāto nibbūto sītibhuto sukhapaṭisaṁvedī brahmabhūtena attanā viharati.

2. Kathañ ca bhikkhave puggalo attantapo hoti attaparitāpanānuyogam anuyutto?

Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhaṇo, na ehi-bhadantiko na tiṭṭha-bhadantiko, nābhihaṭaṁ na uddissakataṁ na nimantanaṁ sādiyati.

So na kumbhimukhā paṭigaṇhāti na kaḷopimukhā paṭigaṇhāti na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ na dvinnaṁ bhuñjamānānaṁ na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ, na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko ... pe ... sattāgāriko vā hoti sattālopiko. Ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti ... pe ... sattahi pi dattīhi yāpeti, ekāhikam pi āhāraṁ āhāreti ... pe ... sattāhikam pi āhāraṁ āhāreti, iti evarūpaṁ addhamāsikam pi pariyāyabhattabhojanānuyogam anuyutto viharati. So sākabhakkho pi hoti sāmākabhakkho pi hoti nīvārabhakkho pi hoti daddulabhakkho pi hoti haṭabhakkho pi hoti kaṇabhakkho pi hoti ācāmabhakkho pi hoti piññākabhakkho pi hoti tiṇabhakkho pi hoti gomayabhakkho pi hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṁsukūlāni pi dhāreti tirīṭakāni pi dhāreti ajināni pi dhāreti ajinakkhipam pi dhāreti kusacīram pi dhāreti vākacīram pi dhāreti phalakacīram pi dhāreti kesakambalam pi dhāreti vālakambalam pi dhāreti ulūkapakkham pi dhāreti. Kesamassulocano hoti kesamassulocanānuyogaṁ anuyutto ubbhaṭṭhako pi hoti āsanapaṭikkhitto ukkuṭiko pi hoti ukkuṭikappadhānam anuyutto kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṁ kappeti, sāyatatiyakam pi udakorohaṇānuyogam anuyutto viharati.

[page 207]

Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogam anuyutto viharati. Evaṁ kho bhikkhave puggalo attantapo hoti attaparitāpanānuyogam anuyutto.

3. Kathañ ca bhikkhave puggalo parantapo hoti paraparitāpanānuyogam anuyutto?

Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā pan' aññe pi keci kurūrakammantā. Evaṁ kho bhikkhave puggalo parantapo hoti paraparitāpanānuyogam anuyutto.

4. Kathañ ca bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto?

Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. So puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesamassuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena piṭṭhiṁ kaṇḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritūpalittāya seyyaṁ kappeti. Ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khīraṁ hoti tena rājā yāpeti, yaṁ dutiyasmiṁ thane khīraṁ hoti tena mahesī yāpeti, yaṁ tatiyasmiṁ thane khīraṁ hoti tena brāhmaṇo purohito yāpeti, yaṁ catutthasmiṁ thane khīraṁ hoti tena aggiṁ juhanti avasesena vacchako yāpeti. So evam āha: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettaka urabbhā haññantu yaññatthāya [ettakā assā haññantu yaññatthāya] ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyāti. Ye pi 'ssa te honti dāsā ti vā pesā ti vā kammakarā ti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.

[page 208]

Evaṁ kho bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto.

5. Kathañ ca bhikkhave puggalo n' eva attantapo hoti na attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto? So anattantapo aparantapo diṭṭh' eva dhamme nicchāto nibbuto sītibhuto sukhapaṭisaṁvedī brahmabhūtena attanā viharati.

6. Idha bhikkhave Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇim pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto, so taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.

7. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: sambādho gharāvāso rajāpatho abbhokāso pabbajjā na yidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yan nūnāhaṁ kesamassuṁ oharetvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan ti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.

8. So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati, adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati,

[page 209]

abrahmacariyaṁ pahāya brahmacārī hoti, ārācārī, virato methunā gāmadhammā, musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa, pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, na ito sutvā amutra akkhātā imesaṁ bhedāya amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti, pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti, samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.

9. So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato, virato vikālabhojanā, naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṁsapaṭiggahaṇā paṭivirato hoti, itthikumārikapaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato hoti, {dūteyyapahiṇagamanānuyogā} paṭivirato hoti, kayavikkayā paṭivirato hoti, tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti, ukkoṭanavañcananikatisāciyogā paṭivirato hoti, chedanavadhabandhanaviparāmosāalopasahasākārā paṭivirato hoti.

10. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti,

[page 210]

evam evaṁ bhikkhu santuṭṭho hoti kāyaparihārikena ... piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.

11. So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇam enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.

Sotena saddaṁ sutvā ... pe ... ghāṇena gandhaṁ ghāyitvā ... pe ... jivhāya rasaṁ sāyitvā ... pe ... kāyena phoṭṭhabbaṁ phusitvā ... pe ... manasā dhammaṁ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇam enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati rakkhati manindriyaṁ, manindriye {saṁvaraṁ} āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ avyāsekasukhaṁ paṭisaṁvedeti.

12. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

13. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato [imāya ca ariyāya santuṭṭhiyā samannāgato] vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriṁ guhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati abhijjhā cittaṁ parisodheti, vyāpādapadosaṁ pahāya avyāpannacitto viharati sabbapāṇabhūtahitānukampī vyāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati,

[page 211]

Ālokasaññī sato sampajāno thīnamiddhā cittaṁ parisodheti, uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti, vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu vicikicchā cittaṁ parisodheti.

14. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc'eva kāmehi ... pe ... catutthaṁ jhānaṁ upasampajja viharati.

15. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgane vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.

So idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti, ime āsavā ti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayo ti yathābhūtaṁ pajānāti ... pe ... ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti.

Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati, bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati, vimuttasmiṁ vimuttaṁ iti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.

16. Evaṁ kho bhikkhave puggalo n' eva attantapo hoti na attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogaṁ anuyutto. So anattantapo aparantapo diṭṭh' eva dhamme nicchāto nibbuto sītibhuto sukhapaṭisaṁvedī brahmabhūtena attanā viharati.

Ime kho bhikkhave cattāro puggalā santo {saṁvijjamānā} lokasmin ti.

199

1. Taṇhaṁ vo bhikkhave desessāmi jāliniṁ saritaṁ visaṭaṁ visattikaṁ yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto guḷāguṇḍikajāto muñjababbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati,

[page 212]

taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti.

Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:

2. Katamā ca bhikkhave taṇhā jālinī saritā visaṭā visattikā yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto guḷāguṇḍikajāto ... nātivattati?

Aṭṭhārasa kho pan' imāni bhikkhave taṇhāvicaritāni ajjhattikassa upādāya, aṭṭharasa taṇhāvicaritāni bāhirassa upādāya.

3. Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.

Asmīti bhikkhave sati, itthasmīti hoti, evasmīti hoti aññathasmīti hoti asasmīti hoti, satasmīti hoti, santi hoti, itthaṁ santi hoti, evaṁ santi hoti, aññathā santi hoti, api ha santi hoti, api itthaṁ santi hoti, api evaṁ santi hoti, api aññathā santi hoti, bhavissanti hoti, ittham bhavissanti hoti, evaṁ bhavissanti hoti, aññathā bhavissanti hoti.

Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.

4. Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.

Iminā asmīti bhikkhave sati, iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṁ santi hoti, iminā evaṁ santi hoti, iminā aññathā santi hoti, iminā api ha santi hoti, iminā api itthaṁ santi hoti, iminā api evaṁ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṁ bhavissanti hoti, iminā evaṁ bhavissanti hoti, iminā aññathā bhavissanti hoti.

Imāni aṭṭhārasa tanhāvicaritāni bāhirassa upādāya.

5. Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādaya aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Imāni vuccanti bhikkhave chattiṁsa taṇhāvicaritāni, iti evarūpāni atītāni chattiṁsa taṇhāvicaritāni anāgatāni chattiṁsa taṇhāvicatāni paccuppannāni chattiṁsa taṇhāvicaritāni evam aṭṭhārasa taṇhāvicaritāni sātaṁ hoti.

[page 213]

6. Ayaṁ kho sā bhikkhave taṇhā jālinā saritā visaṭā visattikā yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto guḷāguṇḍikajāto muñjababbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattatīti.

200

1. Cattār' imāni bhikkhave jāyanti. Katamāni cattāri?

Pemā pemaṁ jāyati, pemā doso jāyati, dosā pemaṁ jāyati, dosā doso jāyati.

2. Kathañ ca bhikkhave pemā pemaṁ jāyati?

Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo, taṁ pare iṭṭhena kantena manāpena samudācaranti.

Tass' evaṁ hoti: yo kho myāyaṁ puggalo iṭṭho kanto manāpo hoti taṁ pare iṭṭhena kantena manāpena samudūcarantīti, so tesu pemaṁ janeti. Evaṁ kho bhikkhave pemā pemaṁ jāyati.

3. Kathañ ca bhikkhave pemā doso jāyati?

Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo, taṁ pare aniṭṭhena akantena amanāpena samudācaranti. Tass' evaṁ hoti: Yo kho myāyaṁ puggalo iṭṭho kanto manāpo taṁ pare aniṭṭhena akantena amanāpena samudācarantīti, so tesu dosaṁ janeti.

Evaṁ kho bhikkhave pemā doso jāyati.

4. Kathañ ca bhikkhave dosā pemaṁ jāyati?

Idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo, taṁ pare aniṭṭhena akantena amanāpena samudācaranti. Tass' evaṁ hoti: yo kho myāyaṁ puggalo aniṭṭho akanto amanāpo taṁ pare aniṭṭhena akantena amanāpena samudācarantīti, so tesu pemaṁ janeti.

Evaṁ kho bhikkhave dosā pemaṁ jāyati.

5. Kathañ ca bhikkhave dosā doso jāyati?

Idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo,

[page 214]

taṁ pare iṭṭhena kantena manāpena samudācaranti. Tass' evaṁ hoti—yo kho myāyaṁ puggalo aniṭṭho akanto amanāpo taṁ pare iṭṭhena kantena manāpena samudācarantīti, so tesu dosaṁ janeti.

Evaṁ kho bhikkhave dosā doso jāyati.

Imāni kho bhikkhave cattāri pemāni jāyanti.

6. Yasmiṁ bhikkhave samaye bhikkhu vivicc'eva kāmehi ... pe ... paṭhamajjhānaṁ upasampajja viharati, yam pi 'ssa pemā pemaṁ jāyati tam pi 'ssa tasmiṁ samaye na hoti, yo pi 'ssa pemā doso jāyati so pi 'ssa tasmiṁ samaye na hoti, yam pi 'ssa dosā pemaṁ jāyati tam pi 'ssa tasmiṁ samaye na hoti, yo pi 'ssa dosā doso jāyati so pi 'ssa tasmiṁ samaye na hoti.

7. Yasmiṁ bhikkhave samaye bhikkhu vitakkavicārānaṁ vūpasamā ... pe ... dutiyajjhānaṁ ... pe ... catutthajjhānaṁ upasampajja viharati, yam pi 'ssa pemā pemaṁ jāyati tam pi 'ssa tasmiṁ samaye na hoti, yo pi 'ssa pemā doso jāyati so pi 'ssa tasmiṁ samaye na hoti, yam pi 'ssa dosā pemaṁ jāyati tam pi 'ssa tasmiṁ samaye na hoti, yo pi 'ssa dosā doso jāyati so pi 'ssa tasmiṁ samaye na hoti.

8. Yasmiṁ bhikkhave samaye bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññavimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, yam pi 'ssa pemā pemaṁ jāyati tam pi 'ssa pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ, yo pi 'ssa pemā doso jāyati so pi 'ssa pahīno hoti ... anuppādadhammo, yam pi 'ssa dosā pemaṁ jāyatitam pi 'ssa pahīnaṁ hoti ... anuppādadhammaṁ, yo pi 'ssa dosā doso jāyati so pi 'ssa doso pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Ayaṁ vuccati bhikkhave bhikkhu n' ev' usseneti nappaṭisseneti na dhūpāyati nappajjalati na pajjhāyati.

9. Kathañ ca bhikkhave bhikkhu usseneti?

Idha bhikkhave bhikkhu rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ, vedanaṁ attato samanupassati vedanāvantaṁ vā attānaṁ attani vā vedanaṁ vedanāya vā attānaṁ,

[page 215]

saññaṁ attato samanupassati saññāvantaṁ vā attānaṁ attani vā saññaṁ saññāya vā attānaṁ, saṅkhāre attato samanupassati saṅkhāravantaṁ vā attānaṁ attani vā saṅkhāre saṅkhāresu va attānaṁ, viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

Evaṁ kho bhikkhave bhikkhu usseneti.

10. Kathañ ca bhikkhave bhikkhu na usseneti?

Idha bhikkhave bhikkhu na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānaṁ, na vedanaṁ ... na saññaṁ ... na saṅkhāre ... na viññāṇaṁ attato samanupassati, na viññānavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.

Evaṁ kho bhikkhave bhikkhu na usseneti.

11. Kathañ ca bhikkhave bhikkhu paṭisseneti?

Idha bhikkhave bhikkhu akkosantaṁ paccakkosati rosan taṁ paṭirosati bhaṇḍantaṁ paṭibhaṇḍati.

Evaṁ kho bhikkhave bhikkhu paṭisseneti.

12. Kathañ ca bhikkhave bhikkhu na paṭisseneti?

Idha bhikkhave bhikkhu akkosantaṁ na paccakkosati, rosantaṁ na paṭirosati bhaṇḍantaṁ na paṭibhaṇḍati.

Evaṁ kho bhikkhave bhikkhu na paṭisseneti.

13. Kathañ ca bhikkhave bhikkhu dhūpāyati?

Asmīti bhikkhave sati, itthasmīti hoti, evasmīti hoti, aññathasmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṁ santi hoti, evaṁ santi hoti, aññathā santi hoti, api ha santi hoti, api itthaṁ santi hoti, api evaṁ santi hoti, api aññathā santi hoti, bhavissanti hoti, itthaṁ bhavissanti hoti, evaṁ bhavissanti hoti, aññathā bhavissanti hoti.

Evaṁ kho bhikkhave bhikkhu dhūpāyati.

14. Kathañ ca bhikkhave bhikkhu na dhūpāyati?

Asmīti bhikkhave asati, itthasmīti na hoti, evasmīti na hoti, aññathasmīti na hoti, asasmīti na hoti, satasmīti na hoti, santi na hoti, itthaṁ santi na hoti, evaṁ santi na hoti, aññathā santi na honti, api ha santi na hoti, api itthaṁ santi na hoti,

[page 216]

api evaṁ santi na hoti, api aññathā santi na hoti, bhavissanti na hoti, itthaṁ bhavissanti na hoti, evaṁ bhavissanti na hoti, aññathā bhavissanti na hoti.

Evaṁ kho bhikkhave bhikkhu na dhūpāyati.

15. Kathañ ca bhikkhave bhikkhu pajjalati?

Iminā asmīti bhikkhave sati, iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṁ santi hoti, iminā evaṁ santi hoti, iminā aññathā santi hoti, iminā api ha santi hoti, iminā api itthaṁ santi hoti, iminā api evaṁ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti, iminā itthaṁ bhavissanti hoti, iminā evaṁ bhavissānti hoti, iminā aññathā bhavissanti hoti.

Evaṁ kho bhikkhave bhikkhu pajjalati.

16. Kathañ ca bhikkhave bhikkhu na pajjalati.

Iminā asmīti bhikkhave asati, iminā itthasmīti na hoti, iminā evasmīti na hoti, iminā aññathāsmīti na hoti, iminā asasmīti na hoti, iminā satasmīti na hoti, iminā santi na hoti, iminā itthaṁ santi na hoti, iminā evaṁ santi na hoti, iminā aññathā santi na hoti, iminā api ha santi na hoti, iminā api itthaṁ santi na hoti, iminā api evaṁ santi na hoti, iminā api aññathā santi na hoti, iminā bhavissanti na hoti, iminā itthaṁ bhavissanti na hoti, iminā evaṁ bhavissanti na hoti, iminā aññathā bhavissanti na hoti.

Evaṁ kho bhikkhave bhikkhu na pajjalati.

17. Kathañ ca bhikkhave bhikkhu na pajjhāyati?

Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Evaṁ kho bhikkhave bhikkhu na pajjhāyatīti.

Mahāvaggo pañcamo.

Mahāpaṇṇāsakaṁ catutthaṁ.

[Tatr' uddānam

Sotānugataṁ ṭhānaṁ
Bhaddiya Sāpugī ca Vappa Sāḷo ca
Mallika attantapo
taṇhā pemena ca dasāte] ti||

[page 217]

201

1. Asappurisañ ca vo bhikkhave desessāmi, asappurisena asappurisatarañ ca, sappurisañ ca sappurisena sappurisatarañ ca, taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti.

Evaṁ bhante ti kho te bhikkhu Bhagavato paccassosuṁ.

Bhagavā etad avoca:

2. Katamo ca bhikkhave asappuriso?

Idha bhikkhave ekacco puggalo pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Ayaṁ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti, attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti, attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti, attanā ca musāvādī hoti parañ ca musāvāde samādapeti, attanā ca surāmerayamajjapamādaṭṭhāyī hoti parañ ca surāmerayamajjapamādaṭṭhāne samādapeti.

Ayaṁ vuccati bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhanā paṭivirato hoti.

Ayaṁ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti, attanā ca adinnādānā paṭivirato hoti parañ ca adinnādānā veramaṇiyā samādapeti, attanā ca kāmesu micchācārā paṭivirato hoti parañ ca kāmesu micchācārā veramaṇiyā samādapeti, attanā ca musāvādā paṭivirato hoti parañ ca musāvādā veramaṇiya samādapeti, attanā ca surāmeramajjayapamādaṭṭhānā paṭivirato hoti parañ ca surāmerayamajjapamādaṭṭhāne veramaṇiyā samādapeti.

Ayaṁ vuccati bhikkhave sappurisena sappurisataro.

[page 218]

202

1. Asappurisañ ca vo bhikkhave desessāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca, taṁ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso?

Idha bhikkhave ekacco asaddho hoti ahiriko hoti anottāpī hoti appassuto hoti kusīto hoti muṭṭhassati hoti duppañño hoti.

Ayaṁ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca asaddho hoti parañ ca asaddhāya samādapeti, attanā ca ahiriko hoti parañ ca ahirikāya samādapeti, attanā ca anottāpī hoti parañ ca anottāpitāya samādapeti, attanā ca appassuto hoti parañ ca appassute samādapeti, attanā ca kusīto hoti parañ ca kosajje samādapeti, attanā ca muṭṭhassati hoti parañ ca muṭṭhasacce samādapeti, attanā duppañño hoti parañ ca duppaññatāya samādapeti.

Ayaṁ vuccati bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco saddho hoti hirimā hoti ottāpī hoti bahussuto hoti āraddhaviriyo hoti satimā hoti paññavā hoti.

Ayaṁ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca saddhāsampanno hoti parañ ca saddhāsampadāya samādapeti, attanā ca hirimā hoti parañ ca hirimante samādapeti attanā ca ottāpī hoti parañ ca ottāpe samādapeti, attanā ca bahussuto hoti parañ ca bāhusacce samādapeti, attanā ca āraddhaviriyo hoti parañ ca viriyāmbhe samādapeti, attanā ca upaṭṭhitasati hoti parañ ca satipaṭṭhāne samādapeti, attanā ca paññāsampanno hoti parañ ca paññāsampadāya samādapeti.

Ayaṁ vuccati bhikkhave sappurisena sappurisataro ti.

203

1. Asappurisañ ca vo bhikkhave desissāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca,

[page 219]

taṁ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso?

Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti.

Ayaṁ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādāpeti, attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti, attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti, attanā ca musāvādī hoti parañ ca musāvāde samādapeti, attanā ca pisuṇāvāco hoti parañ ca pisuṇāya vācāya samādapeti, attanā ca pharusāvāco hoti parañ ca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti parañ ca samphappalāpe samādapeti.

Ayaṁ vuccati bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.

Ayaṁ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti ... musāvādā veramaṇiyā samādapeti, attanā ca pisuṇāya vācāya paṭivirato hoti parañ ca pisuṇāya vācāya veramaṇiyā samādapeti, attanā ca pharusāya vācāya paṭivirato hoti parañ ca vācāya veramaṇiyā samādapeti, attanā ca samphappalāpā paṭivirato hoti parañ ca samphappalāpā veramaṇiyā samādapeti.

Ayaṁ vuccati bhikkhave sappurisena sappurisataro ti.

204

1. Asappurisañ ca vo bhikkhave desessāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca,

[page 220]

taṁ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso?

Idha bhikkhave ekacco pāṇātipāti hoti, ... pe ... samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchadiṭṭhiko hoti.

Ayaṁ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipāti hoti parañ ca pāṇātipāte samādapeti ... pe ... attanā ca abhijjhālū hoti parañ ca abhijjhāya samādapeti, attanā ca vyāpannacitto hoti parañ ca vyāpāde samādapeti, attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti.

Ayaṁ vuccati bhikkhave asappurisena sappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... pe ... anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti.

Ayaṁ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti, ... pe ... attanā ca anabhijjhālū hoti parañ ca anabhijjhāya samādapeti, attanā ca avyāpannacitto hoti parañ ca avyāpāde samādapeti, attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti.

Ayaṁ vuccati bhikkhave bhikkhave sappurisena sappurisataro.

205

1. Asappurisañ ca vo bhikkhave desessāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca, taṁ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso.

Idha bhikkhave ekacco micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchā-ājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti.

[page 221]

Ayaṁ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti, attanā ca micchāsaṅkappo hoti parañ ca micchāsaṅkappe samādapeti, attanā ca micchāvāco hoti parañ ca micchāvācāya samādapeti, attanā ca micchākammanto hoti parañ ca micchākammante samādapeti, attanā ca micchā-ājīvo hoti parañ ca micchāājīve samādapeti, attanā ca micchāvāyāmo hoti parañ ca micchāvāyāme samādapeti, attanā ca micchāsati hoti parañ ca micchāsatiyā samādapeti, attanā ca micchāsamādhi hoti parañ ca micchāsamādhimhi samādapeti.

Ayaṁ bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammā-ājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti.

Ayaṁ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti, attanā ca sammāsaṅkappo hoti parañ ca sammāsaṅkappe samādapeti, attanā ca sammāvāco hoti parañ ca sammāvācāya samādapeti, attanā ca sammākammanto hoti parañ ca sammākammante samādapeti, attanā ca sammā-ājīvo hoti parañ ca sammāājīve samādapeti, attanā ca sammāvāyāmo hoti parañ ca sammāvāyāme samādapeti, attanā ca sammāsati hoti parañ ca sammāsatiyā samādapeti, attanā ca sammāsamādhi hoti parañ ca sammāsamādhimhi samādapeti.

Ayaṁ vuccati bhikkhave sappurisena sappurisataro.

206

1. Asappurisañ ca vo bhikkhave desessāmi asappurisena asappurisatarañ ca sappurisañ ca sappurisena sappurisatarañ ca, taṁ suṇātha ... pe ...

2. Katamo ca bhikkhave asappuriso?

[page 222]

Idha bhikkhave ekacco micchādiṭṭhiko hoti ... pe ... micchāñāṇī hoti, micchāvimutti hoti.

Ayaṁ vuccati bhikkhave asappuriso.

3. Katamo ca bhikkhave asappurisena asappurisataro?

Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti, ... pe ... attanā ca micchānāṇī hoti parañ ca micchāñāṇe samādapeti, attanā ca micchāvimutti hoti parañ ca micchāvimuttiyā samādapeti.

Ayaṁ vuccati bhikkhave asappurisena asappurisataro.

4. Katamo ca bhikkhave sappuriso?

Idha bhikkhave ekacco sammādiṭṭhiko hoti ... pe ... sammāñāṇī hoti, sammāvimutti hoti.

Ayaṁ vuccati bhikkhave sappuriso.

5. Katamo ca bhikkhave sappurisena sappurisataro?

Idha bhikkhave ekacco sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti . . .pe ... attanā ca sammāñāṇī hoti parañ ca sammāñāṇe samādapeti, attanā ca sammāvimutti hoti parañ ca sammāvimuttiyā samādapeti.

Ayaṁ vuccati bhikkhave sappurisena asappurisataro.

207.1

1. Pāpañ ca vo bhikkhave desessāmi pāpena pāpatarañ ca kalyāṇañ ca kalyāṇena kalyāṇatarañ ca, taṁ suṇātha ... pe ...

2. Katamo ca bhikkhave pāpo?

Idha bhikkhave ekacco pāṇātipātī hoti, ... [204.2].

pe ... micchādiṭṭhiko hoti.

Ayaṁ vuccati bhikkhave pāpo.

3. Katamo ca bhikkhave pāpena pāpataro?

Idha bhikkhave ekacco attanā ca pāṇātipāti hoti parañ ca pāṇātipāte samādapeti, ... pe ... attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti.

Ayaṁ vuccati bhikkhave pāpena pāpataro.

4. Katamo ca bhikkhave kalyāṇo?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... pe ... sammādiṭṭhiko hoti.

[page 223]

Ayaṁ vuccati bhikkhave kalyāṇo.

5. Katamo ca bhikkhave kalyāṇena kalyāṇataro?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti ... pe ... attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti.

Ayaṁ vuccati bhikkhave kalyāṇena kalyāṇataro.

208

1. Pāpañ ca vo bhikkhave desessāmi pāpena pāpatarañ ca kalyāṇañ ca kalyāṇena kalyāṇatarañ ca, taṁ suṇātha ... pe ...

2. Katamo ca bhikkhave pāpo?

Idha bhikkhave ekacco micchādiṭṭhiko hoti, ... pe ... micchāñāṇī hoti, micchāvimutti hoti.

Ayaṁ vuccati bhikkhave pāpo.

3. Katamo ca bhikkhave pāpena pāpataro?

Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti, ... pe ... attanā ca micchāñāṇī hoti parañ ca micchāñāṇe samādapeti, attanā ca micchāvimutti hoti parañ ca micchāvimuttiyā samādapeti.

Ayaṁ vuccati bhikkhave pāpena pāpataro.

4. Katamo ca bhikkhave kalyāṇo?

Idha bhikkhave ekacco sammādiṭṭhiko hoti ... pe ... sammāñāṇī hoti sammāvimutti hoti.

Ayaṁ vuccati bhikkhave kalyāṇo.

5. Katamo ca bhikkhave kalyāṇena kalyāṇataro?

Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti, parañ ca sammādiṭṭhiyā samādapeti ... pe ... attanā ca sammāñāṇī hoti parañ ca sammāñāṇe samādapeti, attanā ca sammāvimutti hoti parañ ca sammāvimuttiyā samādapeti.

Ayaṁ vuccati bhikkhave kalyāṇena kalyāṇataro.

209.1

1. Pāpadhammañ ca vo bhikkhave desessāmi pāpadhammena pāpadhammatarañ ca kalyāṇadhammañ ca kalyāṇadhammena kalyāṇadhammatarañ ca,

[page 224]

taṁ suṇātha ... pe ...

2. Katamo ca bhikkhave pāpadhammo?

Idha bhikkhave ekacco pāṇātipātī hoti, ... pe ... micchādiṭṭhiko hoti.

Ayaṁ vuccati bhikkhave pāpadhammo.

3. Katamo ca bhikkhave pāpadhammena pāpadhammataro?

Idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti, ... pe ... attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti.

Ayaṁ vuccati bhikkhave pāpadhammena pāpadhammataro.

4. Katamo ca bhikkhave kalyāṇadhammo?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... pe ... samāditthiko hoti.

Ayaṁ vuccati bhikkhave kalyāṇadhammo.

5. Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro?

Idh' ekacco attanā ca pāṇātipātā paṭivirato hoti, parañ ca pāṇātipātā veramaniyā samādapeti ... pe ... attanā ca sammāditthiko hoti parañ ca sammādiṭṭhiyā samādapeti.

Ayaṁ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataro.

210

1. Pāpadhammañ ca vo bhikkhave desessāmi pāpadhammena pāpadhammatarañ ca kalyāṇadhammañ ca kalyāṇadhammena kalyāṇadhammatarañ ca, taṁ suṇātha ... pe ...

2. Katamo ca bhikkhave pāpadhammo.

Idha bhikkhave ekacco micchādiṭṭhiko hoti ... pe ... micchāñāṇī hoti, micchāvimutti hoti.

Ayaṁ vuccati bhikkhave pāpadhammo.

3. Katamo ca bhikkhave pāpadhammena pāpadhammataro?

Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti .

[page 225]

. . pe ... attanā ca micchāñāṇī hoti parañ ca micchāñāṇe samādapeti, attanā ca micchāvimutti hoti parañ ca micchāvimuttiyā samādapeti.

Ayaṁ vuccati bhikkhave pāpadhammena pāpadhammataro.

4. Katamo ca bhikkhave kalyāṇadhammo?

Idha bhikkhave ekacco sammadiṭṭhiko hoti, ... pe ... sammāñāṇī hoti, sammāvimutti hoti.

Ayaṁ vuccati bhikkhave kalyāṇadhammo.

5. Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro?

Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti ... pe ... attanā ca sammāñāṇī hoti parañ ca sammāñāṇe samādapeti, attanā ca sammāvimutti hoti parañ ca sammāvimuttiyā samādapeti.

Ayaṁ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataro.

Sappurisavaggo paṭhamo.

[Tass' uddānaṁ:

Sikkhā-padañ ca asaddhaṁ
sattanāso atho ca dasa kammaṁ
Atthaṅgikañ ca dasamagga||dve pāpadhammā aparedve] ti||

211

1. Cattāro 'me bhikkhave parisadussanā. Katame cattāro?

Idha bhikkhave bhikkhu dussīlo pāpadhammo parisadussano, bhikkhunī bhikkhave dussīlā pāpadhammā parisadussanā, upāsako bhikkhave dussīlo pāpadhammo parisadussano, upāsikā bhikkhave dussīlā pāpadhammā parisadussanā.

Ime kho bhikkhave cattāro parisadussanā.

2. Cattāro 'me bhikkhave parisasobhaṇā. Katame cattāro?

Idha bhikkhave bhikkhu sīlavā kalyāṇadhammo parisasobhano,

[page 226]

bhikkhunī bhikkhave sīlavatī kalyāṇadhammā parisasobhaṇā, upāsako bhikkhave sīlavā kalyāṇadhammo parisasobhaṇo, upāsikā bhikkhave sīlavatī kalyāṇadhammā parisobhaṇā.

Ime kho bhikkhave cattāro parisobhaṇā ti.

212

1. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Kāyaduccaritena, ... manoduccaritena, micchādiṭṭhiyā samannāgato.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Kāyasucaritena, ... manosucaritena, sammādiṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhatam nikkhitto evaṁ sagge ti.

213

1. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Kāyaduccaritena, ... manoduccaritena, akataññūtā akataveditā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Kāyasucaritena, ... manosucaritena, kataññūtā kataveditā ...

214

... pe ... pānātipāti hoti, adinnādāyī hoti ... pe kāmesu micchācārā hoti, musāvādī hoti ... pe ... pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti ...

[page 227]

215

... pe ... micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti ... pe ... sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti ...

216

... pe ... micchā-ājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti ... pe ... sammāājīvo hoti sammāvāyāmo hoti, sammāsati hoti, sammā samādhi hoti ...

217

... pe ... adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute amutavādī hoti, aviññāte viññātavādī hoti ... pe ... adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute amutavādī hoti, aviññāte aviññātavādī hoti ...

218

... diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute amutavādī hoti, viññāte aviññātavādī hoti ... pe ... ... diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute mutavādī hoti, viññāte viññātavādī hoti ...

219

... pe ... asaddho hoti, dussīlo hoti, ahiriko hoti, anottāpī hoti ... pe ... saddho hoti, sīlavā hoti, hirimā hoti, ottāpī hoti ...

220

... pe ... asaddho hoti, dussīlo hoti, kusīto hoti, duppañño hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

[page 228]

Saddho hoti, sīlavā hoti, āraddhaviriyo hoti, paññavā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge ti.

Sobhaṇavaggo dutiyo.

[Tass' uddānaṁ:

Parisā diṭṭhi akataññutā
pāṇātipātā pi dve maggā
Dve vohārapathā vuttā
hīrikaṁduppaññena] {cāti}||

221

1. Cattār' imāni bhikkhave vacīduccaritāni. Katamāni cattari?

Musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.

Imāni kho bhikkhave cattāri vacīduccaritāni.

2. Cattār' imāni bhikkhave vacīsucaritāni. Katamāni cattāri?

Saccavācā, apisūṇāvācā, saṇhavācā, mantāvācā.

Imāni kho bhikkhave cattāri vacīsucaritāni.

222

1. Catuhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo viññūnaṁ bahuñ ca apuññaṁ pasavati.

Katamehi catuhi?

Kāyaduccaritena ... manoduccaritena, micchādiṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato bālo avyatto ... pasavati.

2. Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo viññūnaṁ bahuñ ca puññaṁ pasavati. Katamehi catuhi?

Kāyasucaritena ... manosucaritena, sammādiṭṭhiyā.

[page 229]

223

Catuhi bhikkhave dhammehi samannāgato bālo avyatto ... pasavati. Katamehi catuhi?

Kāyaduccaritena, ... manoduccaritena, akataññutā akataveditā ...

... pe ... kāyasucaritena ... manosucaritena, kataññutā kataveditā ...

224

... pe ... pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti ... pe ... pānātipātā paṭivirato hoti ... musāvādā paṭivirato hoti ...

225

... pe micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti ... pe ... sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvācā hoti, sammākammanto hoti ...

... pe ... micchā-ājīvo hoti, micchāvāyamo hoti, micchāsati hoti, micchāsamādhi hoti ... pe ... sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti ...

226

... pe ... adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute mutavādī hoti, aviññāte viññātavādī hoti ... pe ... adiṭṭhe adiṭṭhavādī hoti ... aviññāte aviññātavādī hoti ...

227

... pe ... diṭṭhe adiṭṭhavādī hoti ... viññāte aviññātavādī hoti ... pe ... diṭṭhe ditthavādī hoti ... viññāte viññātavādī hoti ...

228

pe ... asaddho hoti, dussīlo hoti, ahiriko hoti, anottāpī hoti, ... pe ... saddho hoti, sīlavā hoti, hirimā hoti, ottāpī hoti ...

[page 230]

229

... pe ... asaddho hoti, dussīlo hoti, kusīto hoti, duppañño hoti ... pe ...

... saddho hoti, sīlavā hoti, āraddhaviriyo hoti, paññavā hoti.

Imehi kho bhikkhave catuhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ pariharati anavajjo ca hoti ananuvajjo ca viññūnaṁ bahuñ ca pasavatīti.

230

Cattāro 'me bhikkhave kavī. Katame cattāro?

Cintākavi, sutakavi, atthakavi, paṭibhānakavi.

Ime kho bhikkhave cattāro kavīti.

Sucaritavaggo tatiyo.

[Uddānaṁ:

Du-c-caritaṁ diṭṭhi akataññū ca
pāṇātipātā pi dve maggā

Dve vohārapathā vuttā
ahīrikaṁ duppañña-kavinā cāti.]

231

1. Cattār' imāni bhikkhave kammāni mayā sayaṁ abhiññāya sacchikatvā paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ, atthi bhikkhave kammaṁ sukkaṁ sukkavipākaṁ, atthi bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ, atthi bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

232

1. Cattār' imāni bhikkhave kammāni mayā ... paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ, atthi bhikkhave kammaṁ sukkaṁ sukkavipākaṁ, atthi bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ,

[page 231]

atthi bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.

2. Katamañ ca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ?

Idha bhikkhave ekacco savyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti ... savyāpajjhaṁ manosaṅkharaṁ abhisaṅkharoti. So savyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā savyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā savyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā savyāpajjhaṁ lokaṁ uppajjati. Tam enaṁ savyāpajjhaṁ lokaṁ uppannaṁ samānaṁ savyāpajjhā phassā phusanti. So savyāpajjhehi phassehi phuṭṭho samāno savyāpajjhaṁ vedanaṁ vediyati ekantadukkhaṁ, seyyathāpi sattā nerayikā. Idam vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākam.

3. Katamañ ca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ?

Idha bhikkhave ekacco avyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkhāroti ... pe ... avyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So avyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā ... pe ... manosaṅkhāraṁ abhisaṅharitvā avyāpajjhaṁ lokaṁ uppajjati. Tam enaṁ avyāpajjhaṁ lokaṁ uppannaṁ samānaṁ avyāpajjhā phassā phusanti.

So avyāpajjhehi phassehi phuṭṭho samāno avyāpajjhaṁ vedanaṁ vediyati ekantasukhaṁ, seyyathāpi devā Subhakiṇhā.

Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

4. Katamañ ca bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ?

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi kāyasaṅkhāraṁ abhisaṅkharoti ... savyāpajjhaṁ pi avyāpajjham pi manosaṅkhāraṁ abhisaṅkharoti. So savyāpajjham pi avyāpajjham pi kāyasaṅkhāraṁ abhisaṅkharitvā ... savyāpajjham pi avyāpajjham pi manosaṅkhāraṁ abhisaṅkharitvā savyāpajjham pi avyāpajjham pi lokaṁ uppajjati. Tam enaṁ savyāpajjham pi avyāpajjham pi lokaṁ uppannaṁ samānaṁ savyāpajjhā pi avyāpajjhā pi phassā phusanti.

[page 232]

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho samāno savyāpajjham pi avyāpajjham pi vedanaṁ vediyati vokiṇṇaṁ saṅkiṇṇaṁ sukhadukkhaṁ, seyathāpi manussā ekacce ca devā ekacce ca vinipātikā.

Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

5. Katamañ ca bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati?

Tatra bhikkhave yam idaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ tassa pahānāya yā cetanā, yam p' idaṁ kammaṁ sukkaṁ sukkavipākaṁ tassa pahānāya yā cetanā, yam p' idaṁ kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ tassa pahānāya yā cetanā idaṁ vuccati bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati. Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

233

1. Atha kho Sikho Moggallāno brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi ... pe ... Ekamantaṁ nisinno kho Sikho Moggallāno brāhmaṇo Bhagavantaṁ etad avoca:

Purimāni bho Gotama divasāni purimatarāni Soṇakāyano māṇavo yenāhaṁ ten' upasaṅkami, upasaṅkamitvā maṁ etad avoca : samaṇo Gotamo sabbakammānaṁ akiriyaṁ paññāpeti, sabbakammānaṁ kho pana akiriyaṁ paññāpento ucchedaṁ āha lokassa kammasaccāyaṁ kho loko kammasamārambhaṭṭhāyī ti. Dassanam pi kho ahaṁ brāhmaṇa Soṇakāyassa māṇavassa nābhijānāmi, kuto pan' evarūpo kathāsallāpo?

2. Cattār' imāni brāhmaṇa kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri?

Atthi brāhmaṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ.

Atthi brāhmaṇa kammaṁ sukkam sukkavipākam.

Atthi brāhmaṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

[page 233]

Atthi brāhmaṇa kammaṁ akaṇhamasukkaṁ akaṇhaasukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.

3. Katamañ ca brāhmaṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ?

Idha brāhmaṇa ekacco savyāpajjhaṁ ... [232. 2] pe ... seyyathāpi sattā nerayikā.

Idaṁ vuccati brāhmaṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ.

4. Katamañ ca brāhmaṇa kammaṁ sukkaṁ sukkavipākaṁ?

Idha brāhmaṇa ekacco avyāpajjhaṁ ... [232. 3] pe ... seyyathāpi devā Subhakiṇhā.

Idaṁ vuccati brāhmaṇa kammaṁ sukkaṁ sukkavipākaṁ.

5. Katamañ ca brāhmaṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ?

Idha bhikkhave ekacco savyāpajjhaṁ pi avyāpajjham pi ... [232. 4] pe ... seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.

Idaṁ vuccati brāhmaṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

6. Katamañ ca brāhmaṇa kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati?

Tatra brāhmaṇa yaṁ idaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ tassa pahānāya yā cetanā, yam p' idaṁ kammaṁ sukkaṁ sukkavipākaṁ tassa pahānāya yā cetanā, yam p' idaṁ kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ tassa pahānāya yā cetanā idaṁ vuccati brāhmaṇa akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.

Imāni kho brāhmaṇa cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni.

234

1. Cattār' imāni bhikkhave kammāni mayā ... paveditāni. Katamāni tāni?

[page 234]

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ ... pe ... kammaṁ kammakkhayāya saṁvattati.

2. Katamañ ca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ?

Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ.

3. Katamañ ca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

4. Katamañ ca bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ?

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi ... pe ... [232. 4].

Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

5. Katamañ ca bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ ... saṁvattati?

Tatra bhikkhave yam idaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ ... pe ... [232..] idaṁ vuccati bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni.

6. Cattār' imāni bhikkhave kammāni mayā ... paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ ... pe ... kammaṁ kammakkhayāya saṁvattati.

7. Katamañ ca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ?

Idha bhikkhave ekacco mātā-jīvitā voropitā hoti, pitā-jīvitā voropitā hoti, arahaṁ-jīvitā voropitā hoti, Tathāgatassa paduṭṭhena cittena lohitaṁ uppāditā hoti, saṅgho pi bhinno hoti.

[page 235]

Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ.

8. Katamañ ca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti ... samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti.

Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

9. Katamañ ca bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ?

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi kāyasaṅkhāraṁ abhisaṅkharoti ... pe ... [232. 4].

Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

10. Katamañ ca bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati?

Tatra bhikkhave yam idaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ ... pe ... [232. 5] idaṁ vuccati bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

235

1. Cattār' imāni bhikkhave kammāni ... paveditāni.

Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ ... pe ...

2. Katamañ ca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ?

Idha bhikkhave ekacco savyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti ... pe ... [232.2].

Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ.

3. Katamañ ca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ?

[page 236]

Idha bhikkhave ekacco avyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti ... pe ... [232.3].

Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

4. Katamañ ca bhikkhave kammaṁ kaṇhasukkhaṁ kaṇhasukkavipākaṁ?

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi ... pe ... [232. 4] Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

5. Katamañ ca bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.

Sammādiṭṭhi ... pe ... sammāsamādhi.

Idaṁ vuccati bhikkhave kammaṁ akaṇhamasukkaṁ ... saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā ... paveditānīti.

236

1. Cattār' imāni bhikkhave kammāni ... pe ... paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ ... pe ... [232.1].

2. Katamañ ca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ?

Idha bhikkhave ekacco savyāpajjhaṁ kāyasaṅkhāraṁ ... pe ... [232.2].

Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ.

3. Katamañ ca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ?

Idha bhikkhave ekacco avyāpajjhaṁ kāyasaṅkhāraṁ ... pe ... [232.3].

Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

4. Katamañ ca bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ?

[page 237]

Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi ... pe ... [232. 4].

Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

5. Katamañ ca bhikkhave kammaṁ akaṇhasukkaṁ akaṇhāsukkavipākaṁ kammaṁ kammakkhayāya saṁvattati?

Satisambhojjhaṅgo, dhammavicayasambhojjhaṅgo, viriyasambhojjhaṅgo, pītisambhojjhaṅgo, passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo.

Idaṁ vuccati bhikkhave kammaṁ akaṇhamasukkaṁ akaṇha-asukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammanī mayā ... paveditānīti.

237

1. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge ti.

238

1. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Savyāpajjhena kāyakammaṁ, savyāpajjhena vacīkammaṁ, savyāpajjhena manokammaṁ, savyāpajjhāya diṭṭhiyā.

Imehi kho bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

[page 238]

2. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Avyāpajjhena kāyakammena, ... avyāpajjhena {manokammena}, avyāpajjhāya diṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge ti.

239

1. Idh' eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti, evam etaṁ bhikkhave sammā sīhanādaṁ nadatha.

2. Katamo ca bhikkhave samaṇo?

Idha bhikkhave bhikkhu tiṇṇaṁ saṅyojanānaṁ parikhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Ayaṁ bhikkhave samaṇo.

3. Katamo ca bhikkhave dutiyo samaṇo?

Idha bhikkhave bhikkhu tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karoti. Ayaṁ bhikkhave dutiyo samaṇo.

4. Katamo ca bhikkhave tatiyo samaṇo?

Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaṁ bhikkhave tatiyo samaṇo.

5. Katamo ca bhikkhave catuttho samaṇo?

Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ ... diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ bhikkhave catuttho samaṇo.

Idh' eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti, evam etaṁ bhikkhave sammā sīhanādaṁ nadatitī.

[page 239]

240

Sappurisaṁ bhikkhave nissāya cattaro ānisaṁsā pāṭikaṅkhā. Katame cattāro?

Ariyena sīlena vaḍḍhati, ariyena samādhinā vaḍḍhati, ariyāya paññāya vaḍḍhati, ariyāya vimuttiyā vaḍḍhati.

Sappurisaṁ nissāya ime cattāro ānisaṁsā pātikaṅkhā ti.

[Kamma]vaggo catuttho.

[Uddānaṁ:

Saṅkhitta vitthāra Soṇakāyana sikhāpadaṁ ariyamaggo||
Bojjhaṅgaṁ sāvajjañ ceva avyāpajjhaṁ samaṇo ca sappurisānisaṁso] ti||

241

1. Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami ... Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ Bhagavā etad avoca:

Api nu taṁ ānanda adhikaraṇaṁ vūpasantan ti?

Kuto taṁ bhante adhikaraṇaṁ vūpasamissati? āyasmato bhante Anuruddhassa Bāhiyo nāma saddhivihārī kevalakappaṁ saṅghabhedāya ṭhito. Tathāyasmā Anuruddho na ekavācikam pi bhaṇitabbaṁ maññatīti.

Kadā pan' ānanda Anuruddho saṅghamajjhe adhikaraṇesu vo yuñjati. Na nu ānanda yāni kānici adhikaraṇāni uppajjanti sabbāni tāni tumhe c'eva vūpasametha Sāriputta-Moggallānā ca.

2. Cattāro 'me ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati. Katame cattāro?

Idh' ānanda pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassara-samācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antoputī avassuto kasambujāto.

[page 240]

Tass' evaṁ hoti: sace kho maṁ bhikkhū jānissanti dussīlo pāpadhammo asuci ... kasambujāto ti samaggā maṁ santā nāsessanti, vaggā pana maṁ na nāsessanti ti. Idaṁ ānanda paṭhamaṁ atthavasaṁ sampassamāno pāpabhikkhu saṅghabhedena nandati.

3. Puna ca paraṁ ānanda pāpabhikkhu micchādiṭṭhiko hoti antagāhikāya diṭṭhiyā samannāgato. Tass' evaṁ hoti: sace kho maṁ bhikkhū jānissanti micchādiṭṭhiko antagāhikāya diṭṭhiyā samannāgato ti samaggā maṁ santā nāssessanti, vaggā pana maṁ na nāsessanti.

Idaṁ ānanda dutiyaṁ atthavasaṁ sampassamāno pāpabhikkhu saṅghabhedena nandati.

4. Puna ca paraṁ ānanda pāpabhikkhu micchājīvo hoti micchājīvena jīvitaṁ kappeti. Tass' evaṁ hoti: sace kho maṁ bhikkhū jānissanti micchā-ājīvo micchā-ājivena jīvitaṁ kappetīti samaggā maṁ santā nāssessanti, vaggā pana maṁ na nāsessanti. Idaṁ ānanda tatiyaṁ atthavasaṁ sampassamāno pāpabhikkhu saṅghabhedena nandati.

5. Puna ca paraṁ ānanda pāpabhikkhu lābhakāmo sakkārakāmo anavaññattikāmo. Tass' evaṁ hoti: sace kho maṁ bhikkhū jānissanti lābhakāmo sakkārakāmo anavaññattikāmo ti samaggā maṁ santā na sakkarissanti na garukarissanti na mānessanti na pūjessanti, vaggā pana maṁ sakkarissanti garukarissanti mānessanti pūjessantī ti.

Idaṁ ānanda catutthaṁ atthavasaṁ sampassamāno pāpabhikkhu saṅghabhedena nandati.

Ime kho ānanda cattāro atthavase sampassamāno pāpabhikkhu saṅghabhedena nandatīti.

242

1. Cattār' imāni bhikkhave āpatti-bhayāni Katamāni cattāri?

Seyyathāpi bhikkhave coraṁ āgucāriṁ gahetvā rañño dasseyyuṁ—ayaṁ te deva coro āgucārī, imassa devo daṇḍam paṇetūti. Tam enaṁ rājā evaṁ vadeyya: gacchatha bho imaṁ purisaṁ daḷhāya rajjuyā pacchā bāhaṁ gāḷha bandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindathāti.

[page 241]

Tam enaṁ rañño purisā daḷhāya rajjuyā pacchā bāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena {siṅghāṭakaṁ} parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindeyyuṁ. Tatr' aññatarassa thalaṭṭhassa purisassa evam assa: pāpakaṁ vata bho ayaṁ puriso kammaṁ akāsi gārayhaṁ sīsacchejjaṁ, yatra hi nāma rañño purisā daḷhāya rajjuyā pacchā bāhaṁ gāḷhabandhanaṁ bhanditvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena {siṅghāṭakaṁ} parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindissanti. So vat' assāhaṁ evarūpaṁ pāpaṁ kammaṁ na kareyyaṁ gārayhaṁ sīsacchejjan ti. Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti pārājikesu dhammesu tass' etaṁ pāṭikaṅkhaṁ —anāpanno vā pārājikaṁ dhammaṁ na āpajjissati āpanno vā pārājikaṁ dhammaṁ yathādhammaṁ paṭikarissati.

2. Seyyathāpi bhikkhave puriso kāḷakaṁ vatthaṁ paridhāya kese pakiritvā musalaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vadeyya: ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ mosallaṁ, yena me āyasmanto attamanā honti taṁ karomīti. Tatr' aññatarassa thalaṭṭhassa purisassa evam assa: pāpakaṁ vata bho ayaṁ puriso kammaṁ akāsi gārayhaṁ mosallaṁ, yatra hi nāma kāḷakaṁ vatthaṁ paridhāya kese pakiritvā musalaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vakkhati: aham bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ mosallaṁ, yena me āyasmanto attamanā honti taṁ karomīti.

[page 242]

So vat' assāhaṁ evarūpaṁ pāpaṁ kammaṁ na kareyyaṁ gārayhaṁ mosallan ti. Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti saṅghādisesesu dhammesu tass' etaṁ pāṭikaṅkhaṁ—anāpanno vā saṅghādisesaṁ dhammaṁ na āpajjissati āpanno vā saṅghādisesaṁ dhammaṁ yathādhammaṁ paṭikarissati.

3. Seyyathāpi bhikkhave puriso kāḷakaṁ vatthaṁ paridhāya kese pakiritvā assapuṭaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vadeyya: ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ assapuṭaṁ, yena me āyasmanto attamanā honti taṁ karomīti. Tatr' aññatarassa thalaṭṭhassa purisassa evam assa: pāpakaṁ vata bho ayaṁ puriso kammaṁ akāsi gārayhaṁ assapuṭaṁ, yatra hi nāma kāḷakaṁ vatthaṁ paridhāya kese pakiritvā assapuṭaṁ kandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vakkhati: ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ assapuṭaṁ, yena me āyasmanto attamanā honti taṁ karomīti. So vat' assāham evarūpaṁ pāpaṁ kammaṁ na kareyyaṁ gārayhaṁ assapuṭan ti. Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti pācittiyesu dhammesu tass' etaṁ pātikaṅkhaṁ—anāpanno vā pācittiyaṁ dhammaṁ na āpajjissati āpanno vā pācittiyaṁ dhammaṁ yathādhammaṁ paṭikarissati.

4. Seyyathāpi bhikkhave puriso kāḷakaṁ vatthaṁ paridhāya kese pakiritvā mahājanakāyaṁ upasaṅkamitvā evaṁ vadeyya: ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ upavajjaṁ, yena me āyasmanto attamanā hoti taṁ karomīti. Tatr' aññatarassa thalaṭṭhassa purisassa evam assa: pāpakaṁ vata bho ayaṁ puriso kammaṁ akāsi gārayhaṁ upavajjaṁ yatra hi nāma kāḷakam vatthaṁ panidhāya kese pakiritvā ... mahājanakāyaṁ upasaṅkamitvā evaṁ vakkhati:

[page 243]

ahaṁ bhante ... upavajjaṁ yena me āyasmanto attamanā honti taṁ karomīti. So vat' assāhaṁ evarūpaṁ pāpaṁ kammaṁ na kareyyaṁ gārayhaṁ upavajjan ti. Evam eva kho bhikkhave yassa kassaci bhikkhussa va bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti pātidesanīyakesu dhammesu, tass' etaṁ pāṭikaṅkhaṁ —anāpanno vā pāṭidesanīyakaṁ dhammaṁ na āpajjissati āpanno vā pāṭidesanīyakaṁ dhammaṁ yathādhammaṁ paṭikarissati.

Imāni kho bhikkhave cattāri āpattibhayānīti.

243

1. Sikkhānisaṁsam idaṁ bhikkhave brahmacariyaṁ vussati, paññuttaraṁ, vimuttisāraṁ, satādhipateyyaṁ.

Kathañ ca bhikkhave sikkhānisaṁsaṁ hoti?

Idha bhikkhave mayā sāvakānaṁ abhisamācārikā sikkhā paññattā appasannānaṁ pasādāya pasannānaṁ bhiyyobhāvāya, yathā yathā bhikkhave mayā sāvakānaṁ abhisamācārikā sikkhā paññattā appasannānaṁ pasādāya pasannānaṁ bhiyyobhāvāya tatha tathā so tassā sikkhāya akkhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu.

Puna ca paraṁ bhikkhave mayā sāvakānaṁ ādibrahmacariyikā sikkhā paññattā sabbaso sammādukkhakkhayāya, yathā yathā bhikkhave mayā sāvakānaṁ ... sabbaso sammādukkhakkhayāya tathā tathā so tassā sikkhāya akkhaṇḍakārī hoti acchiddakārī ... sikkhāpadesu. Evaṁ kho bhikkhave sikkhānisaṁsaṁ hoti.

2. Kathañ ca bhikkhave paññuttaraṁ hoti?

Idha bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammādukkhakkhayāya, yathā yathā bhikkhave mayā sāvakānaṁ ... sabbaso sammādukkhakkhayāya tathā tathā 'ssa te dhammā paññāya samavekkhitā honti.

Evaṁ kho bhikkhave paññuttaraṁ hoti.

[page 244]

3. Kathañ ca bhikkhave vimuttisāraṁ hoti?

Idha bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammādukkhakkhayāya, yathā yathā bhikkhave mayā sāvakānaṁ ... sabbaso sammādukkhakkhayāya tathā tathā 'ssa te dhammā {vimuttiyā} phassitā honti. Evaṁ kho bhikkhave vimuttisāraṁ hoti.

4. Kathañ ca bhikkhave satādhipateyyaṁ hoti?

Iti aparipūraṁ vā abhisamācārikaṁ sikkhaṁ paripūressāmi paripūraṁ vā abhisamācārikaṁ sikkhaṁ tattha tattha paññāya anuggahessāmīti ajjhattaṁ yeva sati sūpaṭṭhitā hoti. Iti aparipūraṁ vā ādibrahmacariyikaṁ sikkham paripūressāmi paripūraṁ vā ādibrahmacariyikaṁ sikkhaṁ tattha tattha paññāya anuggahessāmīti ajjhattaṁ yeva sati sūpaṭṭhitā hoti. Iti asamavekkhitaṁ vā dhammaṁ paññāya samavekkhissāmi samavekkhitaṁ vā dhammaṁ tattha tattha paññāya anuggahessāmīti ajjhattaṁ yeva sati sūpaṭṭhitā hoti. Iti aphassitaṁ vā dhammaṁ vimuttiyā phassissāmi, phassitaṁ vā dhammaṁ tattha tattha paññāya anuggahessāmīti ajjhattaṁ yeva sati sūpatthitā hoti. Evaṁ kho bhikkhave satādhipateyyaṁ hoti.

Sikkhānisaṁsaṁ idaṁ bhikkhave brahmacariyaṁ vussati, paññuttaraṁ, vimuttisāraṁ, satādhipateyyan ti. Iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttan ti.

244

Catasso imā bhikkhave seyyā. Katamā catasso?

Petaseyyā, kāmabhogīseyyā, sīhaseyyā, Tathāgataseyyā.

Katamā ca bhikkhave petaseyyā?

Yebhuyyena bhikkhave petā uttānā senti. Ayaṁ vuccati bhikkhave petaseyyā.

Katamā ca bhikkhave kāmabhogīseyyā?

Yebhuyyena bhikkhave kāmabhogī vāmena passena senti. Ayaṁ vuccati bhikkhave kāmabhogīseyyā.

Katamā ca bhikkhave sīhaseyyā?

[page 245]

Sīho bhikkhave migarājā dakkhiṇena passena seyyaṁ kappeti, pāde pādaṁ accādhāya antarāsatthinaṁ naṅgutthaṁ anupakkhipitvā. So paṭibujjhitvā purimaṁ kāyaṁ abbhunnāmetvā pacchimaṁ kāyaṁ anuviloketi. Sace bhikkhave sīho migarājā kiñci passati kāyassa vikkhittaṁ vā visaṭaṁ vā tena bhikkhave sīho mahārājā anattamano hoti. Sace pana bhikkhave sīho mahārājā na kiñci passati kāyassa vikkhittaṁ vā visaṭaṁ vā tena bhikkhave sīho mahārājā attamano hoti. Ayaṁ vuccati bhikkhave sīhaseyyā.

Katamā ca bhikkhave Tathāgataseyyā?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... catutthajjhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave Tathāgataseyyā. Imā kho bhikkhave catasso seyyā ti.

245

Cattāro 'me bhikkhave thūpārahā. Katame cattāro?

Tathāgato arahaṁ sammāsambuddho thūpāraho, paccekabuddho thūpāraho, Tathāgatasāvako thūpāraho, rājā cakkavattī thūpāraho.

Ime kho bhikkhave cattāro thūpārahā ti.

246

1. Cattāro 'me bhikkhave dhammā paññāvuddhiyā saṁvattanti. Katame cattāro?

Sappurisasaṁsevo, saddhammasavanaṁ, yoniso manasikāro, dhammānudhammapaṭipatti.

Ime kho bhikkhave cattāro dhammā paññāvuddhiyā saṁvattantīti.

2. Cattāro 'me bhikkhave dhammā manussabhūtassa bahukāre honti. Katamā cattāro?

Sappurisasaṁsevo ... pe ... [§1].

[page 246]

Ime kho bhikkhave cattāro dhammā manussabhūtassa bahukārā hontīti.

247

Cattāro 'me bhikkhave anariyavohārā. Katame cattāro?

Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.

Ime kho bhikkhave cattāro anariyavohārā ti.

248

Cattāro 'me bhikkhave ariyavohārā. Katame cattāro.

Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavaditā, aviññāte aviññātavāditā.

Ime kho bhikkhave cattāro ariyavohārā ti.

249

Cattāro 'me bhikkhave anariyavohārā. Katame cattāro.

Diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā.

Ime kho bhikkhave cattāro anariyavohārā ti.

250

Cattāro 'me bhikkhave ariyavohārā. Katame cattāro?

Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

Ime kho bhikkhave cattāro ariyavohārā ti.

Āpattibhayavaggo pañcamo.

[Tass'uddānaṁ:—

Dve āpatti sikkhānisaṁso
seyyā thūpārahena ca
Paññābuddhi bahukārā cattāro vohāra ubhayenavagge] ti.

Cattāro 'me bhikkhave dhammā. Katame cattāro?

Atthi bhikkhave dhammā abhiññā pariññeyyā, atthi bhikkhave dhammā abhiññā pahātabbā,

[page 247]

atthi bhikkhave dhammā abhiññā bhāvetabbā atthi bhikkhave dhammā abhiññā sacchikātabbā.

Katame ca bhikkhave dhammā abhiññā pariññeyyā?

Pañcupādānakkhandhā—ime vuccanti bhikkhave dhammā abhiññā pariññeyyā?

Katame ca bhikkhave dhammā abhiññā pahātabbā?

Avijjā ca bhavataṇhā ca—ime vuccanti bhikkhave dhammā abhiññā pahātabbā.

Katame ca bhikkhave dhammā abhiññā bhāvetabbā?

Samatho ca vipassanā ca—ime vuccanti bhikkhave dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave dhammā abhiññā sacchikātabbā?

Vijjā ca vimutti ca—ime vuccanti bhikkhave dhammā sacchikātabbā.

Ime kho bhikkhave cattāro dhammā ti.

252

1. Catasso imā bhikkhave anariyapariyesanā. Katamā catasso?

Idha bhikkhave ekacco attanā jarādhammo samāno jarādhammaṁ yeva pariyesati, attanā vyādhidhammo samāno vyādhidhammaṁ yeva pariyesati, attanā maraṇadhammo samāno maraṇadhammaṁ yeva pariyesati, attanā saṅkilesikadhammo samāno saṅkilesikadhammaṁ yeva pariyesati.

Imā kho bhikkhave catasso anariyapariyesanā.

2. Catasso imā bhikkhave ariyapariyesanā. Katamā catasso?

Idha bhikkhave ekacco attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā vyādhidhammo samāno vyādhidhamme ādīnavaṁ viditvā avyādhiṁ {anuttaraṁ} yogakkhemaṁ nibbānaṁ pariyesati, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā saṅkilesadhammo samāno saṅkilesikadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati.

[page 248]

Imā kho bhikkhave catasso ariyapariyesanā ti.

253

Cattār' imāni bhikkhave saṅgahavatthūni. Katamāni cattāri?

Dānaṁ, peyyavajjaṁ, atthacariyā, samānattatā.

Imāni kho bhikkhave cattāri saṅgahavatthūnī ti.

254

1. Atha kho āyasmā Mālukyaputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ misinno kho āyasmā Mālukyaputto Bhagavantaṁ etad avoca:

Sādhu me bhante Bhagavā {saṅkhittena} dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan ti.

Ettha dāni Mālukyaputta kiṁ dahare bhikkhū vakkhāma yattha hi nāma tvaṁ jiṇṇo vuddho mahallako Tathāgatassa saṅkhittena ovādaṁ yācasīti?

Desetu me bhante Bhagavā saṅkhittena dhammaṁ desetu Sugato saṅkhittena dhammaṁ appeva nāmāhaṁ Bhagavato bhāsitassa atthaṁ ājāneyyaṁ appeva nāmāhaṁ Bhagavato bhāsitassa dāyādo assan ti.

2. Cattāro 'me Mālukyaputta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?

Cīvarahetu vā Mālukyaputta bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā ... pe ... senāsanahetu vā ... pe ... itibhavābhavahetu vā Mālukyāputta bhikkhuno taṇhā uppajjamānā uppajjati.

Ime kho Mālukyaputta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.

[page 249]

Yato kho Malukyaputta bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Ayaṁ vuccati Mālukyaputta bhikkhu acchecchi taṇhaṁ vāvattayi saṅyojanaṁ sammā mānābhisamayā antam akāsi dukkhassāti.

3. Atha kho āyasmā Mālukyaputto Bhagavatā iminā ovādena ovadito uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā Mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā sammad eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ brahmacariyapariyosānaṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi aññataro ca pan' āyasmā Mālukyaputto [Bhagavato] arahataṁ ahosīti.

255

1. Yāni kānici bhikkhave kulāni bhogesu mahantaṁ pattāni na ciraṭṭhitikāni bhavanti, sabbāni hi tāni catuhi ṭhānehi etesaṁ vā aññatarena. Katamehi catuhi?

Naṭṭhaṁ na gavesanti, jiṇṇaṁ na paṭisaṅkharonti, aparimitapānabhojanā ca honti, dussīlaṁ iṭṭhiṁ vā purisaṁ vā ādhipacce ṭhapenti. Yāni kānici bhikkhave kulāni bhogesu mahantaṁ pattāni na ciraṭṭhitikāni bhavanti sabbāni tāni imehi catuhi ṭhānehi etesaṁ va aññatarena.

Yāni kānici bhikkhave kulāni bhogesu mahantaṁ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni catuhi ṭhānehi etesaṁ vā aññatarena. Katamehi catuhi.

2. Naṭṭhaṁ gavesanti, jiṇṇaṁ paṭisaṅkharonti, parimitapānabhojanā ca honti, sīlavantaṁ iṭṭhiṁ vā purisaṁ vā ādhipacce ṭhapenti. Yāni kānici bhikkhave kulāni bhogesu mahantaṁ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni imehi catuhi ṭhānehi etesaṁ vā aññatarenāti.

[page 250]

256

1. Catuhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva, saṅkhaṁ gacchati. Katame catuhi?

Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca javasampanno ca, ārohapariṇāhasampanno ca. Imehi kho bhikkhave catuhi aṅgehi samannāgato rañño bhadro ... aṅgan t' eva saṅkhaṁ gacchati.

Evaṁ eva kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassa. Katamehi catuhi?

2. Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?

Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalādāya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañ ca bhikkhave bhikkhu balasampanno hoti?

Idha bhikkhave bhikkhu āradhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṁ kho bhikkhave bhikkhu balavasampanno hoti.

Kathañ ca bhikkhave bhikkhu javasampanno hoti?

Idha bhikkhave bhikkhu idaṁ dukkhan ti yathābhūtaṁ pajānāti ... pe ... ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu javasampanno hoti.

Kathañ ca bhikkhave bhikkhu ārohapariṇāhasampanno hoti?

Idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.

Evaṁ kho bhikkhave bhikkhu ārohapariṇāhasampanno hoti.

[page 251]

Imehi kho bhikkhave bhikkhu catuhi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraṁ puññakkhettaṁ lokassāti.

257.1

1. Catuhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati. Katamehi catuhi?

Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balavasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca. Imehi kho bhikkhave catuhi aṅgehi samannāgato rañño bhadro ... saṅkhaṁ gacchati. Evam eva kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo ... pe ... anuttaraṁ puññakkhettaṁ lokassa. Katamehi catuhi?

2. Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti ... ārohapariṇāhasampanno ca.

Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?

Idha bhikkhave bhikkhu sīlavā hoti ... pe ... samādaya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañ ca bhikkhave bhikkhu balasampanno hoti?

Idha bhikkhave bhikkhu āraddhaviriyo viharati [akusalānaṁ dhammānaṁ upasampadāya] thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṁ kho bhikkhave bhikkhu balasampanno hoti.

Kathañ ca bhikkhave bhikkhu javasampanno hoti?

Idha bhikkhave bhikkhu āsavānaṁ khayā ... pe ... sacchikatvā upasampajja viharati. Evaṁ kho bhikkhave bhikkhu javasampanno hoti.

Kathañ ca bhikkhave bhikkhu ārohapariṇāhasampanno hoti?

Idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Evaṁ kho bhikkhave bhikkhu ārohapariṇāhasampanno hoti.

[page 252]

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu āhuneyyo ... pe ... anuttaraṁ puññakkhettaṁ lokassāti.

258

Cattār' imāni bhikkhave balāni. Katamāni cattāri?

Viriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.

Imāni kho bhikkhave cattāri balānīti.

259

1. Catuhi bhikkhave dhammehi samannāgato bhikkhu nālaṁ araññe vanapatthāni pantāni senāsanāni paṭisevituṁ. Katamehi catuhi?

Kāmavitakkena, vyāpādavitakkena, vihiṁsāvitakkena, duppañño hoti jaḷo eḷamūgo.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu nālaṁ araññe vanapatthāni pantāni senāsanāni paṭisevituṁ.

2. Catuhi bhikkhave dhammehi samannāgato bhikkhu alaṁ araññe vanapatthāni pantāni senāsanāni paṭisevituṁ.

Katamehi catuhi?

Nekkhammavitakkena, avyāpādavitakkena, avihiṁsāvitakkena, ajaḷo aneḷamūgo.

Imehi kho bhikkhave catuhi dhammehi samannāgato bhikkhu alaṁ araññe vanapatthāni pantāni senāsanāni paṭisevitun ti.

260

1. Catuhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṁ bahuñ ca apuññaṁ pasavati.

Katamehi catuhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā.

[page 253]

Imehi kho bhikkhave catuhi dhammehi samannāgato bālo avyatto ... pasavati.

2. Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati anavajjo ca hoti ananuvajjo ca viññūnaṁ bahuñ ca puññaṁ pasavati. Katamehi catuhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā.

Imehi kho bhikkhave catuhi dhammehi samannāgato paṇḍito vyatto ... pasavatīti.

Abhiññāvaggo chaṭṭho.

[Uddānaṁ:—

Abhiññā pariyesanā
saṅgaho Mālukyaputto
Atthakulaṁ dve ājaññā
balaṁ arañña kammunāti]

261

1. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti pāṇātipāte ca samanuñño hoti pāṇātipātissa ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

2. Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catuhi?

Attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca samanuñño hoti pāṇātipātā veramaṇiyā ca vaṇṇaṁ bhāsati.

Imehi kho ... pe ... sagge ti.

262

Catuhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catuhi?

Attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti adinnādāne ca samanuñño hoti adinnādānassa ca vaṇṇaṁ bhāsati. Imehi kho ... pe ...

[page 254]

Attanā ca adinnādānā paṭivirato hoti parañ ca adinnādānā veramaṇiyā samādapeti adinnādānā veramaṇiyā ca samanuñño hoti adinnādānā veramaṇiyā ca vaṇṇaṁ bhāsati ... .

263

... pe ... Attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti kāmesu micchācāre ca samanuñño hoti kāmesu micchācārassa ca vaṇṇaṁ bhāsati ... pe ...

Attanā ca kāmesu micchācārā paṭivirato hoti parañ ca kāmesu micchācārā veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca samanuñño hoti micchācārā veramaṇiyā ca vaṇṇaṁ bhāsati ...

264

... pe ... Attanā ca musāvādī hoti parañ ca musāvāde samādapeti musāvāde ca samanuñño hoti musāvādassa ca vaṇṇaṁ bhasati. ... pe ...

Attanā ca musāvādā paṭivirato hoti parañ ca musāvādā veramaṇiyā samādapeti musāvādā veramaṇiyā ca samanuñño hoti musāvādā veramaṇiyā ca vaṇṇaṁ bhāsati. ...

265

... pe ... Attanā pisuṇāvāco hoti parañ ca pisuṇāya vācāya samādapeti pisuṇāya vācāya ca samanuñño hoti pisuṇāya vācāya ca vaṇṇaṁ bhāsati ... pe ...

Attanā ca pisuṇāya vācāya paṭiviraṭo hoti parañ ca pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya veramaṇiyā ca samanuñño hoti pisunāyā vācāya veramaṇiyā ca vaṇṇaṁ bhāsaṭi ... .

266

... pe ... Attanā ca pharusāvāco hoti parañ ca pharusāya vācāya samādapeti pharusāya vācāya ca samanuñño hoti pharusāya vācāya ca vaṇṇaṁ bhāsati ... pe

... Attanā ca pharusāya vācāya paṭivirato hoti parañ ca pharusāya vācāya veramaṇiyā samādapeti pharusāya vācāyā veramaṇiyā ca samanuñño hoti pharusāya vācāya ca veramaṇiyā vaṇṇaṁ bhāsati.

[page 255]

267

... pe ... Attanā ca samphappalāpī hoti parañ ca samphappalāpe samādapeti samphappalāpe ca samanuñño hoti samphappalāpassa ca vaṇṇaṁ bhāsati ... pe ...

Attanā ca samphappalāpā paṭivirato hoti parañ ca samphappalāpā veramaṇiyā samādapeti samphappalāpā veramaṇiyā ca samanuñño hoti samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati ... .

268

... pe ... Attanā ca bhijjhālū hoti parañ ca abhijjhāya samādapeti abhijjhāya ca samanuñño hoti abhijjhāya ca vaṇṇaṁ bhāsati ... pe ...

Attanā ca anabhijjhālū hoti parañ ca anabhijjhāya samādapeti anabhijjhāya ca samanuñño hoti anabhijjhāya ca vaṇṇam bhāsati ... .

269

... pe ... Attanā ca vyāpannacitto hoti parañ ca vyāpāde samādapeti vyāpāde ca samanuñño hoti vyāpādassa ca vaṇṇaṁ bhāsati ... pe ...

Attanā ca avyāpannacitto hoti parañ ca avyāpāde samādapeti avyāpāde ca samanuñño hoti avyāpādassa ca vaṇṇaṁ bhāsati ... .

270

... pe ... Attanā ca micchādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño hoti micchādiṭṭhiyā ca vaṇṇaṁ bhāsati ... pe ...

Attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā ca samanuñño hoti sammādiṭṭhiyā ca vaṇṇaṁ bhāsati.

[page 256]

Ime kho catuhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge ti.

Vaggo.

271

1. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro?

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.

2. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro?

Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati; uppannānam pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya ... pe ... , anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ... pe ... uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā.

3. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro?

Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhi ... pe ... , cittasamādhi ... pe ... , {vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ} iddhipādaṁ bhāveti.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā.

4. Rāgassa bhikkhave pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime cattāro dhammā bhāvetabbā.

[page 257]

Dosassa ... mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya pari-k-khayāya pahānāya khayāya vayāya virāgāya {nirodhāya} cāgāya paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.

Vaggo samatto

Paññāsakaṁ pañcamaṁ

Catukkaṁ samattaṁ


Contact:
E-mail
Copyright Statement